________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्ताकळी ।
सिद्धोऽ पेक्षणीयभेदा संख्याव सत्वासत्वयो भेंदः । भिन्नयो श्चा. नयो रेकवस्तुनि प्रतीयमानत्वा त्को विरोधः ।
ननु - सत्त्वासत्त्वयो रेकवस्तुनि प्रतीति मिथ्यति चेन्न; बाधकाभावात् । विरोधो बाधकइति चेन्न; परस्पराश्रयापत्तेः , सतिहि विरोधे प्रतीते स्तेन बाध्यमानत्वा मिथ्यात्वसिद्धिः, तत. श्व सत्स्वासत्त्वयो विरोधसिद्धिः । इति ।। ... किश्च - विरोध स्ताव विधा व्यवतिष्ठते, वध्यघातकभावेन , सहानवस्थानात्मनावा , प्रतिबद्धय प्रतिबन्धक रूपेणवा । तत्राये त्वहिनकुला न्युदकादि विषयः । सचैकस्मिन् काले वर्तमानयो संयोगे सति भवति , संयोगस्यानेकाश्र यत्वात् द्वित्ववत् । नासंयुक्त मुदक मनिं नाशयति, सर्वत्राग्नयभा व प्रसंगात् । तत स्सति संयोगे बलीयसो तरकाल मितर द्वाध्यते । नहि तथा ऽस्तित्व नास्तित्वयोः क्षणमात्रम प्येकस्मि वृत्ति रस्तीतिभवता भ्युपगम्यते , यतो वध्यघातकभावरूपो विरोध स्तयोः क - ल्प्येत्त । यदिचैकस्मिं स्तयो वृत्ति रभ्युपगम्यते, तदा तयो स्तु ल्यवलत्वा न वध्यघातक भावः ॥ नापि सहानवस्थान लक्षणो विरोधः , सचैकत्र कालभेदेन वर्तमानयो भवति , यथा - आम्रफले श्यामतापीततयोः । उत्पद्यमानाहि पीतता पूर्वकालभावि नीं श्यामतां नाशयति । नहि तथाऽस्तित्वनास्तित्वे पूर्वोत्तरकालभा विनी। यदि स्यातां - अस्तित्वकाले नास्तित्वाभावा जीवसत्तामात्र सर्व प्राप्नुवीत । नास्तित्वकाले चास्तित्वाभावा तदाश्रयो बन्धमोक्षादि व्यवहारो विरोध मुपगच्छेत । सर्वधैवासतः पुनरा त्मलाभाभावात् , सर्वधाच सतः पुन रभाव प्राप्त्यनुपपते नैतयो
For Private and Personal Use Only