________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी।
जन्यज्ञानविषयता नस्या त्तदा घटस्यैवा ग्रहणप्रसंगः , रूपादिज्ञान नियतत्वात् घटादिज्ञानस्य ।
अथवा - शब्दभेदे ध्रुवोऽर्थभेदइति घटकुटादिशब्दानाम प्यर्थभे द स्लमभिरू ढनयार्पणात् । घटनात घटः - कौटिल्या स्कुट - इति त क्रियापरिणतिक्षणएव: शब्दस्य वृत्ति युक्ता । तत्र घटनक्रिया विषयकर्तृत्वं स्वरूपं , इतरत्पररूपं । तवाद्येना म्ति , इतरेण नास्ति । इत्यादिरीत्या स्वरूपपररूपभंदा ऊह्माः ॥
एवं घटम्य स्वव्यं मृदृष्यं , परद्रव्यं सुवर्णादि । घटो मृदात्मनास्ति, सुवर्णाद्यात्मना नगस्ति । घटस्य स्वद्रव्यात्मनेव परद्रव्यात्मनापि सत्त्वे घटो मृदामको नसुवर्णात्मक इति नियमो नस्यात् । तथाच द्रव्य प्रतिनियम विरोधः ।
ननु संयोगविभागादे रनेकद्रव्याश्रयत्वपि नद्रव्यप्रतिनियमो विरुद्धयत इति चेत्र । तस्या नेकद्रव्यगुणत्वेना नेकद्रव्यस्यैव स्वद्रव्यत्वात् , स्वानाश्रयद्रव्यान्तरस्यैव परद्रव्यत्वात् । स्वाना श्रयद्रव्यात्मनापि संयोगादे स्सत्वे स्वाश्रयद्रव्यप्रतिनियमव्यावातस्य तदवस्थत्वात । तथा परद्रव्यात्मनेव स्वंद्रव्यात्मनापि घटम्या सत्त्वे सकलद्रव्यानाश्रयत्वमसंगन निराश्रयत्वापत्तिः ।
एवं घटस्य स्वक्षेत्रं भूतलादि , परक्षेत्रं कुड्यादि । घटः स्व. क्षेबेस्ति, परक्षेत्रे नास्ति । घटस्य स्वक्षेत्रइव परक्षेत्रपि सत्त्वे प्रतिनियतक्षेत्रत्वानुपपत्तिः । परक्षेवइव स्वक्षेत्रे प्यसत्त्वेच निराधारत्वापत्तिः ।
तथा घटस्य स्वकालो वर्तमानकालः , परकालोऽतीतादिः । तत्र. स्वकालेस्ति, परकालेनास्ति । घटत्य स्वकालइव परकालेप सस्वे प्रात नियतकालवाभावेन नित्य वमेव स्यात् । परकालइव स्वकालेप्यसत्त्वे
For Private and Personal Use Only