________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी ।
नोपस्थितिसम्भवा च्छेषोञ्चारण वैयर्य मापयेत । अतएव प्रत्येकपुपापेक्षया मालायाः कथधिद्भेद स्सर्वानुभवसिद्धः। इत्थंच कथश्चित्सत्त्वास त्त्वापेक्षया क्रमार्पितोभय मतिरिक्तमेव । - स्यादेतत् , क्रमार्पितो भयापेक्षया सहार्पितो भयस्य कथम् भेदः १ क्रमाक्रमयो शब्दनिष्ठत्वेना थनिष्ठत्वाभावात् । नहि घटादी क्रमार्पितखत्त्वासत्त्वोभयापेक्षया 5 क्रमार्पितसत्त्वासत्वोभय मतिरिक्त मस्ति । घटपटोभयाधिकरणे भूतले मार्पित घटपटोभय मेकं सहार्पितघटपटोभयंचापरमिति नकेनाप्य भूयते । __ अथ क्रमापितसत्त्वासत्त्वोभयापेक्षया ऽ क्रमापिल सत्यासत्त्वोभयस्य भेदाभावेपि नक्षतिः । भपुनरुक्त वाक्यरूप्तवस्यैष सप्त गीपदार्थत्वेन सप्तधा वचनमार्गप्रवृत्ते निराबाधत्वात । सत्त्वासत्त्वधर्मविषयतया सप्तधैव वचनमार्गाः प्रवर्तन्ते नातिरिक्ताः , पुनरुक्तत्वा दित्यत्र सप्तभंगी तात्पर्यात । स्वजन्यबोधसमानाकार बोधजनक वाक्योत्तरकालीन वाक्यत्वमेवहि पुनरुतत्वम् । प्रकृतेच तृतीयचतुर्थयो नेदृशं पौनरुक्त्यं सम्भवति, तृतीयभंग जन्यवोधे-अस्तित्वविशिष्टनास्तित्वस्य प्रकारतया चतुर्थभंगजन्ययोधे चास्तित्वनास्तित्वोभयस्य प्रकारतया तृतीयचतुर्थजन्यबोधयो स्त मानाकारत्वविरहात् - इति चेन्न । तथास स्यधिकभंगस्य दु. निवारत्वात् । तथाहि - यथा तृतीयचतुर्थयो रौनरुवरयं विल क्षणबोधजनकत्वात् । तथा व्युत्क्रमार्पितस्य स्यास्ति चास्तिचे ति भंगस्य नासपस्तित्वसहिता बक्तव्यत्वप्रतिपादक भंगान्तरस्यच नवृत्तीयसप्तमाभ्यां पौनरुक्त्यम् । भस्तित्वविशिष्टेनास्तित्वप्रकारकयोधस्य तृतीयेन जननात , व्युत्क्रमप्रयुक्तेन, नास्तित्वसहितास्तिस्वप्रकारकबोधस्य : जननाच विशेषणविशेष्यभाषे वपरीत्येन ताहशबोधयो स्समानाकारत्वाभावात् । एवं सप्तमेनापि व्युत्क्रमार्पि
For Private and Personal Use Only