Book Title: Agam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/003557/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अंग सुत्ताणि आयारो . सूयगडा . ठाणं. समयाओ VAVAVAVAVAVAVAVAVAVAVAVAVI 72 वाचना प्रमुख आचार्य तुलसी in Education Internatio WAVAY संपादक मुनि नथमल Page #2 -------------------------------------------------------------------------- ________________ निग्गंयं पावयणं भगवान् महावीर की पचीसवीं निर्वाण शताब्दी के उपलक्ष में अंग सुत्ताणि 1 आयारो * सूयगडो * ठाणं * समवाओ वाचना प्रमुख आचार्य तुलसी संपादक मुनि नथमल प्रकाशक जैन विश्व भारती लाडनूं ( राजस्थान ) Page #3 -------------------------------------------------------------------------- ________________ प्रबंध सम्पादक : श्रीचन्द रामपुरिया, निदेशक आगम और साहित्य प्रकाशन (जैन विश्व भारती) आर्थिक सहायक श्री रामलाल हंसराज गोलछा विराटनगर (नेपाल) प्रकाशन तिथि: विक्रम संवत् 2031 कार्तिक कृष्णा 13 (2500 वां निर्वाण दिवस ) पृष्ठांक 1100 मूल्य : 85 / मुद्रक एस. नारायण एण्ड संस ( प्रिंटिंग प्रेस ) 7117/18, पहार्3I धीरज, दिल्ली-6 Page #4 -------------------------------------------------------------------------- ________________ ANGA SUTTANI AYARO SUYAGADO. THANAM * SAMAWAO. (Original text Critically edited) Vacana PRAMUKHA ACARYA TULASI EDITOR MUNI NATHAMAL Publisher JAIN VISWA BHARATI LADNUN (Rajasthan) Page #5 -------------------------------------------------------------------------- ________________ Managing Editor Shreecbaud Rampuria. Director : Agama and Sahitya Publication Dept. JAIN VISHWA BHARATI, LADNUN Financial Assistance Sri Ramlal Hansraj Golchha Biratnagar (Nepal) V.S. 2031 Kartic Ksishna 13 2500th Nirvana Day Pages 1100 Rs. 85 - Printers : S. Narayan & Sons (Printing Press) 7117/18, Pahari Dhiraj. Delhi-6 Page #6 -------------------------------------------------------------------------- ________________ समर्पण पुट्ठो वि पण्णा-पुरिसो सुदक्खो, ANA-पहाणो जणि जस्स निच्चं । सच्चप्पओगे पवरासयस्स, भिक्खुस्स तस्स प्पणिहाणपुग्वं ॥ जिसका प्रज्ञा-पुरुष पुष्ट पटु, होकर भी आगम-प्रधान था। सत्य-योग में प्रवर चित्त था, उसी भिक्षु को विमल भाव से । विलोडियं आगमदुद्धमेव, लद्धं सुलद्धं णवणीयमच्छं । सज्झाय - सज्झाग - रयस्स निच्चं, जयस्स तस्स प्पणिहाणपुग्वं ॥ जिसने आगम-दोहन कर कर, पाया प्रवर प्रचुर नवनीत । श्रुत-सध्यान लीन चिर चिन्तन, जयाचार्य को विमल भाव से। पवाहिया जेण सुयस्स घारा, गणे समत्थे मम माणसे वि। जो हेउभूओ स्स पवायणस्स, कालुस्स तस्स प्पणिहाणपुव्वं ॥ जिसने श्रुत की धार बहाई, सकल संघ में मेरे मन में। हेतुभूत श्रुत - सम्पादन में, कालुगणी को विमल भाव se । Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ अन्तस्तोष अन्तस्तोष अनिर्वचनीय होता है उस माली का जो अपने हाथों से उप्त और सिंचित द्रुम- निकुंज को पल्लवित, पुष्पित और फलित हुआ देखता है, उस कलाकार का जो अपनी तुलिका से निराकार को साकार हुआ देखता है और उस कल्पनाकार का जो अपनी कल्पना को अपने प्रयत्नों से प्राणवान् बना देखता है । चिरकाल से मेरा मन इस कल्पना से भरा था कि जैन आगमों का शोध-पूर्ण सम्पादन हो और मेरे जीवन के महुधमी क्षण उसमें लगे । संकल्प फलवान् बना और वैसा ही हुआ। मुझे केन्द्र मान मेरा धर्म-परिवार उस कार्य में संलग्न हो ग्या। अतः मेरे इस अन्तस्तोष में मैं उन सबको समभागी बनाना चाहता हूं, जो इस प्रवृत्ति में संविभागी रहे हैं। संक्षेप में वह संविभाग इस प्रकार है--- संपादक : पाठ-संशोधन : सहयोगी : 33 17 33 मुनि नथमल मुनि दुलहराज मुनि सुदर्शन संविभाग हमारा धर्म है। जिन-जिनने इस गुरुतर प्रवृत्ति में उन्मुक्त भाव से अपना संविभाग समर्पित किया है, उन सबको मैं आशीर्वाद देता हूं और कामना करता हू~ कि उनका भविष्य इस महान् कार्य का भविष्य बने । आचार्य तुलसी मुनि मधुकर मुनि हीरालाल Page #9 -------------------------------------------------------------------------- ________________ प्रकाशकीय सन् 1967 की बात है । आचार्यश्री बम्बई में विराज रहे थे। मैंने कलकत्ता se pahu~cakara unake darzana kie| usa samaya श्री ऋषभदासजी रांका, श्रीमती इन्दु जैन, मोहनलालजी कठउतिया आदि आचार्यश्री की सेवा में उपस्थित थे और 'जैन विश्व भारती' को बम्बई के आस-पास किसी स्थान पर स्थापित करने पर चिन्तन चल रहा था । मैंने सुझाव रखा कि सरदारशहर में 'गांधी विद्या मन्दिर' जैसा विशाल और उत्तम संस्थान है। 'जैन विश्व भारती' उसी के समीप सरदारशहर में ही क्यों न स्थापित की जाये ? दोनों संस्थान एक दूसरे के पूरक होण्गे। सुझाव पर विचार हुआ। श्री कन्हैयालालजी दूगर्3a ( सरदारशहर ) को बम्बई बुलाया गया । सारी बातें उनके सामने रखी गई और निर्णय हुआ कि उनके साथ जाकर एक बार इसी दृष्टि से 'गांधी विद्या मन्दिर' संस्थान को देखा जाए। निश्चित तिथि पर पहुंचने के लिए कलकत्ता से श्री गोपीचन्दजी चोपर्3A और में तथा दिल्ली से श्रीमती इन्दु जैन, लादूलालजी आच्छा सरदारशहर के लिए रवाना हुए। श्री कन्हैयालालजी दूगर्3a दिल्ली से हम लोगों के साथ हुए । श्री रांकाजी बम्बई से पहुंचे । सरदारशहर में भावभीना स्वागत हुआ। श्री दूगर्3अजी ने 'गांधी विद्या मन्दिर' की प्रबन्ध समिति के सदस्यों को भी आमन्त्रित किया । 'जैन विश्व भारती' में स्थापित करने के विचार का उनकी ओर से भी हार्दिक स्वागत किया गया । सरदारशहर सरदारशहर 'जैन विश्व भारती' के लिए उपयुक्त स्थान लगा । आगे के कदम इसी ओर bar3हे । आचार्यश्री संतगण व साध्वियों के वृन्द सहित कर्नाटक में नंदी पहार्3I पर आरोहण कर रहे थे । आचार्यश्री ने बीच में पैर थामे और मुझ से बोले "जैन विश्वभारती के लिए प्रकृति की ऐसी सुन्दर गोद उपयुक्त स्थान है । देखो, कंसा सुन्दर शान्त वातावरण है । " 'जैन विश्व भारती' की योजना को कार्य रूप में आगे bar3हाने की दृष्टि से समाज के कुछ और विचारशील व्यक्ति भी नंदी पहार्3I पर आए थे। श्री कन्हैयालालजी दूगर्3a भी थे । प्रतिक्रमण के बाद का समय था । पहार्3I की तलहटी में दीपक और आकाश में तारे जगमगा रहे थे । आचार्यश्री गिरि-शिखर पर कांच महल में पूर्वाभिमुख होकर विराजित थे। मैं उनके सामने बैठा था । वचनबद्ध हुआ कि यदि 'जैन विश्व भारती' सरदारशहर में स्थापित होती to usake lie मैं अपना जीवन लगाऊंगा । उस समय 'जैन विश्व भारती' की जैन श्वेताम्बर तेरापंथी महासभा के एक विभाग के रूप में परिकल्पना की गई थी। महासभा ने स्वीकार किया और Page #10 -------------------------------------------------------------------------- ________________ .// मैं उसका संयोजक चुना ग्या। सरदारशहर में स्थान के लिए श्री कन्हैयालालजी दूगर्3a और मैं प्रयत्नशील हुए। आचार्यश्री UTI ( उटकमण्ड) प्धारे। वहां महासभा के सभापति श्री हनुमानमलजी बंगाणी तथा अन्य पदाधिकारी भी उपस्थित थे। जैन विश्व भारती की स्थापना प्राकृतिक दृष्टि से साधना के अनुकूल रम्य और शान्त स्थान में होने की बात त्थ्ह्री। इस तरह नंदी गिरि की मेरी प्रतिज्ञा से मैं मुक्त हुआ, पर मन ने मुझे कभी मुक्त नहीं किया। आखिर 'जैन विश्व भारती' की मातृ-भूमि बनने का सौभाग्य सरदारशहर से 66 मील दूर लाडनू ( राजस्थान ) को प्राप्त हुआ, जो संयोग से आचार्यश्री का जन्म स्थान भी है। आचार्यश्री ने आगम-संशोधन का कार्य saM0 2011 को हाथ में लिया। कुछ समय बाद उज्जैन में दर्शन किए। saM0 श्री के दर्शन प्राप्त हुए कुछ ही दिनों बाद सुजानगर्3ह में अनुवाद के दो फार्म अपने ढंग से मुद्रित कराकर सामने रखे । आचार्यश्री मुग्ध हुए । मुनिश्री नथमलजी ने फरमाया-- " ऐसा हो प्रकाशन ईप्सित है । " आचार्यश्री की वाचना में प्रस्तुत आगम वैशाली से प्रकाशित हो, इस दिशा में कदम आगे bddh'e। पर अन्त में प्रकाशन कार्य महासभा से प्रारम्भ हुआ। आगम सम्पादन की रूपरेखा इस प्रकार रही- की चैत्र शुक्ला त्रयोदशी 2013 में लाइन में आचार्य दशर्वकालिक सूत्र के अपने 1. आगम-मुल ग्रन्थमाला मूलपाठ, पाठान्तर शब्दानुक्रम आदि सहित आगमों का प्रस्तुतीकरण । 2. आगम-अनुसन्धान ग्रन्थमाला मूलपाठ, संस्कृत छाया, अनुवाद, पद्यानुक्रम, सूत्रानुक्रम तथा मौलिक टिप्पणियों सहित आगमों का प्रस्तुतीकरण । 3. आगम-अनुशीलन ग्रन्थमाला : आगमों के समीक्षात्मक अध्ययनों का प्रस्तुतीकरण । 4. आगम कथा ग्रन्थमाला आगमों से सम्बन्धित कथाओं का संकलन और अनुवाद । 5. वर्गीकृत - आगम ग्रन्थमाला : आगमों का संक्षिप्त वर्गीकृत रूप में प्रस्तुतीकरण । महासभा की ओर से प्रथम ग्रंथमाला में - (1) दसवेआलिय तह उत्तरभवणाणि (2) आयारो तह आधारचूला, (3) निसीभयणं, (4) उबवाइये और (5) समवाओ प्रकाशित हुए । रायपसेणइयं एवं सूयगडो ( प्रथम श्रुतस्कन्ध ) का मुद्रण कार्य तो प्रायः समाप्त हुआ पर वे प्रकाशित नहीं हो पाए । दूसरी ग्रन्थमाला में - (1) दसवेलियं एवं (2) उत्तरभयणाणि (भाग 1 और (भाग 2) प्रकाशित हुए समवायांग का मुद्रण कार्य प्रायः समाप्त हुआ पर प्रकाशित नहीं हो पाया। तीसरी ग्रंथमाला में दो ग्रंथ निकल चुके हैं : (1) दशवैकालिक : एक समीक्षात्मक अध्ययन और (2) उत्तराध्ययन: एक समीक्षात्मक अध्ययन । Page #11 -------------------------------------------------------------------------- ________________ 11 चौथी ग्रंथमाला में कोई ग्रंथ प्रकाशित नहीं हुआ। पांचवीं ग्रंथमाला में दो ग्रंथ निकल चुके हैं : (1) दशवकालिक वर्गीकृत (धर्म-प्रज्ञप्ति ख. 1) और (2) उत्तराध्ययन वर्गीकृत (धर्म-प्रज्ञप्ति ख. 2) / उक्त प्रकाशन-कार्य में सरावगी चेरिटेबल फण्ड, कलकत्ता (ट्रस्टी रामकुमारजी सरावगी, गोविंदलालजी सरावगी एवं कमलनयनजी सरावगी) का बहुत bar3A अनुदान महासभा को र्हा। अनुदान स्वर्गीय महादेवलालजी सरावगी एवं उनके पुत्र पन्नालालजी सरावगी की स्मृति में प्राप्त हुआ था। भाई पन्नालालजी के प्रेरणात्मक शब्द तो आज भी कानों में ज्यों-के-त्यों गूंज रहे haiM"dhana देने वाले तो मिल सकते हैं, पर जो इस प्रकाशन-कार्य में जीवन लगाने का उत्तरदायित्व लेने को तैयार हैं, उनकी बराबरी कौन कर सकेगा ?" उन्हीं तथा समाज के अन्य उत्साहवर्धक सदस्यों के स्नेह-प्रदान से कार्य-दीपक जलता र्हा। कार्य के द्वितीय चरण में श्री रामलालजी हंसराजजी गोलछा (विराटनगर) ने अपना उदार हाथ प्रसारित किया। आचार्यश्री की वाचना में सम्पादित आगमों के संग्रह और मुद्रण का कार्य अब 'जैन विश्व भारती' के अंचल से हो रहा है। प्रथम प्रकाशन के रूप में 11 अंगों को तीन खण्डों में 'अंगसूताणि' के नाम से प्रकाशित किया जा रहा है : प्रथम खण्ड में आचार, सूत्रकृत, स्थान, समवाय-ये प्रथम चार अंग हैं। दुसरे खण्ड में भगवती-pA~cavA~ अंग है। तीसरे खण्ड में ज्ञाताधर्मकथा, उपासकदशा, अन्तकृतदशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण और विपाक-ये 6 अंग हैं। इस तरह ग्यारह अंगों का तीन खण्डों में प्रकाशन 'आगम-सुत्त ग्रंथमाला' की योजना को बहुत आगे bar3हा देता है। ठाणांग सानुवाद संस्करण का मुद्रण-कार्य भी द्रुतगति से हो रहा है और वह आगमानुसन्धान ग्रंथमाला के तीसरे ग्रंथ के रूप में प्रस्तुत होगा। केवल हिन्दी अनुवाद के संस्करण के रूप में 'दशवकालिक और उत्तराध्ययन' का प्रकाशन हुआ है; जो एक नई योजना के रूप में है। इसमें सभी आगमों का केवल हिन्दी अनुवाद प्रकाशित करने का निर्णय है। दशवकालिक एवं उत्तराध्ययन मूल पाठ मात्र को गुटकों के रूप में दिया जा रहा है। 'जैन विश्व भारती' की इस अंग एवं अन्य आगम प्रकाशन योजना को पूर्ण करने में जिन महानुभावों के उदार अनुदान का हाथ रहा है, उन्हें संस्थान की ओर से हार्दिक धन्यवाद है। Page #12 -------------------------------------------------------------------------- ________________ मुद्रण-कार्य में esa0 नारायण एण्ड संस प्रिटिंग प्रेस के मालिक श्री नारायणसिंह जी का विनय, श्रद्धा, प्रेम और सौजन्य से भरा जो योग रहा उसके लिए हम कृतज्ञता प्रगट किए बिना नहीं रह स्क्ते। मुद्रण-कार्य को द्रुतगति देने में श्री देवीप्रसाद जायसवाल (कलकत्ता) ने रात-दिन सेवा देकर जो सहयोग दिया, उसके लिए वे धन्यवाद के पात्र हैं। इस सम्बन्ध में श्री मन्नालाल जी जैन (भूतपूर्व मुनि) को समर्पित सेवा भी स्मरणीय है। इस अवसर पर मैं आदर्श साहित्य संघ के संचालकों तथा कार्यकर्ताओं को भी नही भूल स्क्ता। उन्होंने प्रारम्भ से ही इस कार्य के लिए सामग्री जुटाने, धारने तथा अन्यान्य व्यवस्थाओं को क्रियान्वित करने में सहयोग दिया है। आदर्श साहित्य संघ के प्रबन्धक श्री कमलेश जी चतुर्वेदी सहयोग में सदा तत्पर रहे हैं, तदर्थ उन्हें धन्यवाद है। 'जैन विश्व भारती' के अध्यक्ष श्री खेमचन्दजी सेठिया, मंत्री श्री सम्पत्तरायजी भूतोडिया तथा कार्य समिति के अन्यान्य समस्त बन्धुओं को भी इस अवसर पर धन्यवाद दिये बिना नहीं रह सकता, जिनका सतत सहयोग और प्रेम हर कदम पर मुझे बल देता र्हा। इस खण्ड के प्रकाशन के लिए विराटनगर (नेपाल) निवासी श्री रामलालजीहंसराजजी गोलछा से उदार आर्थिक अनुदान प्राप्त हुआ है, इसके लिए संस्थान उनके प्रति कृतज्ञ है। सन 1973 में मैं जैन विश्व-भारती के आगम और साहित्य प्रकाशन विभाग का निदेशक चुना ग्या। तभी से मैं इस कार्य की व्यवस्था में लगा । आचार्यश्री यात्रा में थे। दिल्ली में मद्रण की व्यवस्था बैठाई गी। कार्यारंभ हुआ, पर टाइप आदि की व्यवस्था में विलंब होने से कार्य में द्रुतगति नहीं आई। आचार्यश्री का दिल्ली पधारना हुआ तभी यह कार्य द्रुतगति से आगे bar3हा । स्वल्प समय में इतना आगमिक साहित्य सामने आ सका उसका सारा श्रेय आगम संपादन के वाचनाप्रमुख आचार्यश्री तुलसी तथा संपादक-विवेचक मुनि श्री नथमलजी को है। उनके सहकर्मी मुनि श्री सुदर्शनजी, मधुकरजी, हीरालालजी तथा दुलहराजजी भी उस कार्य के श्रेयोभागी हैं। ब्रह्मचर्य आश्रम में ब्रह्मचारी का एक कर्तव्य समिधा एकत्रित करना होता है । मैंने इससे अधिक कुछ और नहीं किया। मेरी आत्मा हर्षित है कि आगम के ऐसे सुन्दर संस्करण 'जैन विश्व भारती' के प्रारंभिक उपहार के रूप में उस समय जनता के कर-कमलों में आ रहे हैं, जबकि जगत्वंद्य श्रमण भगवान महावीर की 2500वीं निर्वाण तिथि मनाने के लिए सारा विश्व पुलकित है। 4684, अंसारी ror3a 21, दरियागंज दिल्ली-6 श्रीचन्द रामपुरिया निदेशक आगम और साहित्य प्रकाशन अन विश्व-भार to Page #13 -------------------------------------------------------------------------- ________________ सम्पादकीय आयारो आचारांग का जो पाठ हमने स्वीकार किया है, उसका आधार कोई एक आदर्श नहीं है। हमने पाठ का स्वीकार प्रयुक्त आदर्शी, चूणि और वृत्ति के संदर्भ में समीक्षापूर्वक किया है। 'आयारो' के प्रथम अध्ययन के दूसरे उद्देशक के तीन सूत्र (27-26) शेष पांच उद्देशकों में भी प्राप्त होते हैं। पाठ-संशोधन में प्रयुक्त आदर्शों तथा आचारांग वृत्ति में यह प्राप्त नहीं है। आचारांग चूणि में 'लज्जमाणा पुढो पास' (आयारो, 1 / 40) सूत्र से लेकर 'अप्पेगे संपमारए, अप्पेगे उद्दवए' (आयारो, 1153) तक ध्रुवकण्डिका (एक समान पाठ) मानी गई है। चूर्णि में प्राप्त संकेत के आधार पर हमने द्वितीय उद्देशक में प्राप्त तीन सूत्र (27-26) शेष पांचों उद्देशकों में स्वीकृत किए हैं। आठवें अध्ययन के दूसरे उद्देशक (sU0 21) की चूणि' में 'कुंभारायतणंसि वा' के स्थान पर अनेक शब्द उपलब्ध होते हैं, जैसे-'उवट्टणगिहे वा, गामदेउलिए वा, कम्मगारसालाए वा, तंतवायगसालाए वा, लोहगारसालाए वा । ' बुणिकार ने आगे लिखा है-'जचियाओ साला सव्वाओ भाणियवाओ । ' यहां प्रतीत होता है कि 'कुंभारायतणंसि वा' शब्द अन्य अनेक शाला या गृहवाची शब्दों से यूक्त था, किन्तु लिपि-दोष के कारण कालक्रम से शेष शब्द छूट गे। चूर्णि के आधार पर पाठ-पद्धति का निश्चय करना संभव नहीं था इसलिए उसे मूलपाठ में स्वीकृत नहीं किया ग्या। हमने संक्षिप्त पाठ की पूर्ति भी की है। पाठ-संक्षेप की परम्परा श्रुत को कंठाग्र करने की पद्धति और लिपि की सुविधा के कारण प्रचलित हुई। paM0 वेचरदास दोशी ने 8-12-66 को आचार्यश्री तुलसी के पास एक लेख भेजा था। उसमें इस विषय पर प्रकाश डालते हुए उन्होंने 1. देखें--आयारो, 107 पादटिप्पण 7; 106 पादटिप्पण 30; pR0 10 पादटिप्पण 1; pR011 पादटिप्पण 6; pR0 12 पादटिप्पण 1, pR0 13 पादटिप्पण 5; .014 पादटिप्पण 8; pu0 15 पादटिप्पण 1; 2. पाचारांग चूणि, pR0 260-261 1 3. वही, pR0 261 / Page #14 -------------------------------------------------------------------------- ________________ लिखा है-'प्राचीन जैन-श्रमण लिखने-लिखाने की प्रवृत्ति को आरंभ-रूप समझते थे, फिर भी शास्त्रों की रक्षा के लिए उन्होंने लिखने-लिखाने के आरंभ-रूप मार्ग को भी अपवाद समझकर स्वीकार किया ! पर जितना कम लिखना पडे, उतना अच्छा, ऐसा समझकर उन्होंने शास्त्र की रक्षा के लिए ही, हो सके वहां तक कम आरंभ करना par3e, ऐसा रास्ता शोधने का जरूर प्रयास किया। इस रास्ते की शोध से 'वण्णओं' और 'जाव' दो नए शब्द उनको मिले । इन दो शब्दों की सहायता से हजारों श्लोक व सैकडों वाक्य कम लिखने से उनका आरंभ कम हो गया और शास्त्र के आशय में भी किसी प्रकार की न्यूनता नहीं हुई|' श्रुत को कंठस्थ करने की पद्धति, लिपि की सुविधा और कम लिखने की मनोवृत्ति-पाठसक्षेप के ये तीनों कारण संभाव्य हैं । इनसे भले ही आशय की न्यूनता न हुई हो, किन्तु ग्रंथ-सौन्दर्य अवश्य न्यून हुआ है। पाठक की कठिनाइयां भी bar3ही हैं। जिन मुनियों के समग्र आगम-साहित्य कण्ठस्थ था, वे 'जाव' या 'वण्णग' द्वारा संकेतित पाठ का अनुसंधान कर पूर्वापर की सम्बन्ध-योजना कर सकते हैं। किन्तु प्रतिलिपियों के आधार पर par3हने वाला मुनि-वर्ग ऐसा नहीं कर स्क्ता। उसके लिए 'जाव' या 'वष्णग' द्वारा संकेतित पाठ बहुत लाभदायी सिद्ध नहीं हुआ है। इसका हम प्रत्यक्ष अनुभव कर रहे हैं। इसी कठिनाई तथा ग्रन्थ-सौंदर्य की दृष्टि से हमारे वाचना-प्रमुख आचार्यश्री तुलसी ने चाहा कि संक्षेपीकृत पाठ की पुनः पूर्ति की जाए। हमने अधिकांश स्थलों में संक्षिप्त पाठ की पूर्ति की है। उसकी सूचना के लिए बिन्दु-संकेत दिया गया है । आयारो तथा आयार-चूला के पूर्ति-स्थलों के निर्देश की सूचना प्रथम परिशिष्ट में दी गई है। paM0 बेचरदास दोशी के अनुसार पाठ संक्षेपीकरण देवद्धिगणि क्षमाश्रमण ने किया था। उन्होंने लिखा है--'देवद्धिगणि क्षमाश्रमण ने आगमों को ग्रंथ-बद्ध करते समय कुछ महत्वपूर्ण बातें ध्यान में र्खीं। जहां-जहां शास्त्रों में समान पाठ आए वहां-वहां उनकी पुनरावत्ति न करते हए उनके लिए एक विशेष ग्रन्थ अथवा स्थान का निर्देश कर दिया। जैसे----'जहा उवधाइए' 'जहा पण्णवणाए' इत्यादि। एक ही ग्रन्थ में वही बात बार-बार आने पर उसे पुनः पुनः न लिखते हए 'जाव' शब्द का प्रयोग करते हुए उसका अन्तिम शब्द लिख दिया। जैसे--'णागकुमारा जाव विहरन्ति', 'तेण कालेणं जाव परिसा णिग्गया' इत्यादि। इस परम्परा का प्रारंभ भले ही देवद्धिगणि ने किया हो, किन्तु इसका विकास उनके उत्तरवर्ती काल में भी होता रहा है। वर्तमान में उपलब्ध आदशों में संक्षेपीकृत पाठ की एकरूपता नहीं है। एक आदर्श में कोई सूत्र संक्षिप्त है तो दूसरे में वह समग्र रूप से लिखित है । टीकाकारों ने स्थान-स्थान पर इसका उल्लेख भी किया है। उदाहरण के लिए औपपातिक सूत्र में "अयपायाणि वा जाव अण्णयराई वा" तथा 'अयबंधणाणि वा जाव अण्णयराई वा'--ये दो पाठांश मिलते हैं। वत्तिकार के सामने जो मुख्य आदर्श थे, उनमें ये दोनों संक्षिप्त रूप में थे, किन्तु दूसरे आदर्शों में ये 1. जैन साहित्य का बृहद् इतिहास, pR0 81 / Page #15 -------------------------------------------------------------------------- ________________ समग्र रूप में भी प्राप्त थे । वृत्तिकार ने इसका उल्लेख किया है। लिपिकर्ता अनेक स्थलों में अपनी सुविधानुसार पूर्वागत पाठ को दूसरी बार नहीं लिखते और उत्तरवर्ती आदर्शों में उनका . अनुसरण होता चला जाता । उदाहरण स्वरूप---रायपसेणइय सूत्र में 'सविढीय अकालपरिहीणा' (स्वीकृत पाठ-हीण) ऐसा पाठ मिलता है। इस पाठ में अपूर्णता-सूचक संकेत भी नहीं है। 'सव्विड्डीए' और 'अकालपरिहीणं' के मध्यवर्ती पाठ की पूर्ति करने पर समग्र पाठ इस प्रकार बनता हैऽसव्विड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सम्वविभूसाए सब्व विभूइए सव्वसंभमेणं सव्वपुप्फ वत्थ-गंध-मल्लालंकरण सम्वदिव्वतुडियसहसन्निवाएणं महया इड्ढीए महया जुइए महया बलेणं मह्या समुदएणं महया वरतुडियजमगसमयपदुप्पवाइयरवेणं संख-पणव-पडह-भेरि-मल्लरिखरमुहि-हुहुक्क-मुरय-मुइंग-दुंदुभि-निग्धोस-नाइयरवेणं णियग परिवाल सद्धि संपरिबुडा साइं-साई जागविमाणाई दुरूढा समाणा अकालपरिहीणं । ' आयार-चूला 5114 में 'महद्धणमोल्लाई' तथा 15116 में 'महव्वए' के आगे भी अपूर्णता सूचक संकेत नहीं हैं। प्रमादवश कहीं-कहीं अपूर्णता सूचक 'जाव' का विपर्यय भी हुआ है, यथा--- फास्यं..""""""लाभे संते जाव पडिगाहेज्जा । (आयारचूला 11101) बहकंटगं...........""लाभे संते जाव णो........... ! (आयारचूला 11134) समर्पण-सूत्र-- संक्षिप्त पद्धति के अनुसार आयार वूला में समर्पण के अनेक रूप मिलते हैंजाव-अकिरियं जाब अभूतोवघाइयं (4.11) तहेव - अक्कोसंति वा तहेव तेल्लादि सिणाणादि सीओदगवियडादि णिगिणाइ य (7116-20) अतिरिच्छच्छिन्नं तहेव तिरिच्छच्छिन्नं तहेव (7 / 34,35) एवं--एवं णायव्वं जहा सद्दपडियाए सव्वा वाइत्तवज्जा रुवपडियाए वि (12 / 2-17) जहा---पाणाई जहा पिंडेसणाए (555) संख्या--थूणंसि वा (4) (7 / 11) असणं वा (4) (1112) से भिक्खू वा 2 1. औपपातिक वृत्ति, पन 177 : पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येदेति । 2. देखे--paM0 बेचरदास दोशी द्वारा संपादित 'रायपसेणइयं, पृष्ठ 73 / Page #16 -------------------------------------------------------------------------- ________________ तं चेव-तं चेव भाणियब्वं वरं च उत्याए जाणतं (11146-154) सेसं तं चेव एवं ससरक्खे (1965) हेट्ठिमो--एवं हेट्ठिमो गमो पायादि भाणियन्वो (13 / 40-75) आचारांग का वाचना-भेद समवायांग में आचारांग की अनेक वाचनाओं का उल्लेख मिलता है। वाचना का अर्थ है-अध्यापन या सूत्र और अर्थ का प्रदान । संक्षिप्त वाचना-भेद अनेक मिलते हैं, किन्तु वर्तमान में मुख्य दो वाचनाएं प्राप्त हैं- एक प्रस्तुत-वाचना और दूसरी नागार्जुनीय्-वाच्ना। चूणि और टीका में नागार्जुनीय वाचना-सम्मत्त पाठों का उल्लेख किया गया है। देखें--'आयारों' पृष्ठ 20 पादटिप्पण संख्यांक 10, पृष्ठ 21 पादटिप्पण संख्यांक 2, पृष्ठ 30 पाद टिप्पण संख्यांक 2, पृष्ठ 31 पादटिप्पण संख्यांक 7, पृष्ठ 35 पादटिप्पण संख्यांक 5, पृष्ठ 54 पादटिप्पण संख्यांक 1, पृष्ठ 40 पादटिप्पण संख्यांक 1, पृष्ठ 50 पादटिप्पण संख्यांक 1, पृष्ठ 52 पादटिप्पण संख्यांक 6 और 8, पृष्ठ 54 पादटिप्पण संख्यांक 6, पृष्ठ 55 पादटिप्पण संख्यांक 8, पृष्ठ 66 पादटिप्पण संख्यांक 2, पृष्ठ 73 पादटिप्पण संख्यांक 1, पृष्ठ 75 पादटिप्पण संख्यांक 4 / आचारांग के उद्धृत पाठ-- उत्तरवर्ती अनेक ग्रंथों में आचारांग के पाठ उद्धृत किए गए हैं। अपराजितसूरि ने मूलाराधना की टीका में आचारांग के कुछ पाठ उद्धृत किए हैं। शोध करने पर ऐसा ज्ञात हआ है कि कई पाठ आचारांग में नहीं हैं, कई पाठ शब्द-भेद से और कई पाठ आंशिक रूप में मिलते हैं। तुलनात्मक अध्ययन की दष्टि से दोनों के पाठ नीचे दिए जा रहे हैं आचारांग मूलाराधना तथा चोक्तमाचाराङ्ग:सुदं मे आउस्सन्तो भगत्रदा एव मक्खादं । इह खलु संयमाभिमुखा दुविहा इत्थी पुरिसा जादा भवंति । तं जहा-सव्व समण्णा गदे णो सब्द समागदे चेव । तत्थ जे सव्व समपणागदे थिराग हत्थ पाणि पादे सव्विदिय समण्णागदे तस्स णं णो कप्पदि एगमवि वत्थं धारि 1. समवाओ, पइण्णगसमवाओ, sU0 136 / 2. मूलाराधना 4 / 421, टीका पन 612 / Page #17 -------------------------------------------------------------------------- ________________ एवं परिहिउं एवं अण्णत्थ एगेण पडिलेहगेण । अह पुण एवं जाणिज्जा-उपातिकते हेमंते गिम्हे सुपडिवणे से अथ पडिजुण्णमुवधि प्दित्त्त्थावेज्ज्। --4 / 421 टीका, पत्र 611 अह पुण एवं जाणेज्जा--उवाइक्कते खलु हेमंते, गिम्हे पडिवण्णे अहापरिजुन्नाइं वत्थाइ प्रिवेज्जा। आयारो 6 / 50, 66, 72 / पडिलेहर्ण, पादपंछणं, उग्गहें कडासणं अण्णदरं उधि पावेज्ज । -4 / 421 टीका, पत्र 611 वत्थं पडिग्गहं कंबल, पायछणं उग्गहं च कडासणं एतेसु चेव जाणेज्जा । आयारो 2 / 112 / तथावत्थेसणाए-वृत्तं तत्थ एसे हिरिमणे सेगं वत्थं वा धारेज्ज पडिलेहणगं विदियं, तत्थ एसे जुग्गिदे देसे दुवे वत्थाणि धारिज्ज पडिलेहणगं तदियं तत्थ एसे परिसाइं अणधिहासस्स तओ वत्थाणि धारेज्ज पडिलेहणं चउत्थं । -.41421 टीका, पत्र 611 जे णिग्गंथे तरुणे जगवं बलवं अप्पायंके थिरसंघयणे से एगं वत्थं धारेज्जा णो बितियं 1 आयारचूला 52 / से भिक्खू वा भिक्खूणी वा अभिकखेज्जा पायं एसित्ते। तथा पाएसणाए कथितंहिरिमणे वा जुग्गिदे चाविअण्णगे वा तस्स ण कप्पदि वस्थादिकं पुनश्चोक्तं स्त्रैव्-पाद्च्रित्ते। आलावु पत्तं वा दारुग पत्तं वा मट्रिगपत्तं वा, अप्पाणं अप्पबीजं अप्पसरिदं तथा अप्पकारं पत्तलाभे सति पडिग्गहिस्सामि । 4 / 421 टीका, पत्र 611 तं जहा-अलाउपायं वा दारुपायं वा, मट्टिया पायं वा तहप्पगार पायं । --- (आयारचूला 6 / 1) फासुपं एसणिज्ज ति मण्णमाणे लाभे संते प्द्दिगाहेज्जा। आयारचूला 6.22 भावनायां चोक्तं-- चरिमं चीवरधारी तेण परम चेलके तु जिन्ने। 4 / 421 टीका, पत्र 611 Page #18 -------------------------------------------------------------------------- ________________ प्रति परिचय (a.) आचारांग (दानों श्रु तस्कंध) यह प्रति जैन-भवन, कलाकार स्ट्रीट, कलकत्ता-7 की श्री श्रीचन्द जी रामपुरिया द्वारा प्राप्त है। इसके पत्र 185 हैं। प्रत्येक पत्र 103 इंच लम्बा तथा 43 इंच चौर्3A है। प्रत्येक पत्र में 1-27 तक पंकियां हैं। प्रत्येक पंक्ति में 40-45 तक अक्षर हैं। पत्र के चारों ओर वत्ति लिखी हुई है। प्रति सुन्दर व कलात्मक है। संवत् आदि नहीं है। (क.) आचारांग मूलपाठ दोनों श्रु तस्कन्ध यह प्रति गधैया पुस्तकालय, सरदारशहर से श्री मदनचन्द जी गोठी द्वारा प्राप्त है। इसके पत्र 67 हैं। प्रत्येक पत्र 10 इंच लम्बा तथा 4 इंच चौर्3A है। पंक्तियां 13 हैं। प्रत्येक पंक्ति में 50-52 तक अक्षर हैं। प्रति के अंत में लिखा हैं---- संवत् 1676 वर्षे आषाढ सुदि द्वितीय 4 भौम । श्री मालान्वये राक्याणगोत्रे saM0 जटमल पुत्र saM0 वेणीदास पुस्तक प्रदत्तं श्री मद्नागपुरीय तपागच्छ saM0 श्रीमानकोतिसूरि शिष्य माधव ज्योतिविद् । अंत के अक्षर किसी अन्य व्यक्ति के मालूम होते हैं। प्रति के बीच में बावडी तथा तीन bar3e-bar3e लाल टीके हैं। (ख.) आचारांग टब्बा (प्रथम श्रुतस्कन्ध) यह प्रात गधैया पुस्तकालय से गोठी जी द्वारा प्राप्त है। इसके 46 पत्र हैं। पंक्तियां पाठ की 7 तथा टब्बे की 14 हैं। प्रत्येक पत्र 10 इंच लम्बा तथा 4 इंच चौर्3A है। प्रत्येक पंक्ति में 42 से 45 तक पाठ के अक्षर हैं । अन्तिम प्रशस्ति निम्नोक्त है-- संवत् 1732 वर्षे श्रावणमासे कृष्णपक्षे पंचमी तिथौ गुरु वास्रे। लिखितं पूज्य ऋषिश्री 5 अमराजी तशिष्येण लिपिकृतं मुनिविकी आत्मार्थो शुभं भवतु कल्याणमस्तु । सेहुरीया ग्रामे संपूर्ण मस्ति । / (ग.) आचारांग (प्रथमश्र तस्कन्ध) पंच पाठी (बालावबोध) यह प्रति गधया पुस्तकालय से श्री गोठी जी द्वारा प्राप्त है। इसके 10 पत्र हैं। प्रथम 3 तथा छठा पत्र नहीं है। प्रत्येक पत्र 10 इंच लम्बा तथा 41 इंच चौर्3A है। मूलपाठ को पंक्तियां 5 से 10 तक हैं। अक्षर 30 से 33 तक हैं। अन्तिम प्रशस्ति नहीं है। (घ.) आचारांग दोनों श्रुतस्कन्ध (जीर्ण) यह प्रति भारतीय संस्कृति विद्या-मन्दिर, अहमदाबाद से श्री गोठी जी द्वारा प्राप्त hai। Page #19 -------------------------------------------------------------------------- ________________ isake 37 patra haiN| pratyeka patra 13 // इंच लम्बा, 5 इंच चौर्3A है। पक्तियां 17 तथा प्रत्येक पंक्ति में 60 से 65 तक अक्षर हैं । अन्तिम प्रशस्ति निम्नोक्त है--.. शुभं भवतु । कल्याणमस्तु ॥ch॥ संवत् 1573 वर्षे 10 मंगलवार समत्तं ॥ch॥ ch॥ श्री 1 ch॥ प्रति के दीमक लगने से अनेक स्थानों पर छिद्र होगए हैं। (च.) आचारांग मूलपाठ दोनों श्रु तस्कन्ध, यह प्रति भारतीय संस्कृति विद्या मन्दिर, अहमदाबाद के लालभाई दलपतभाई ज्ञान भंडार से मदनचन्दजी गोठी द्वारा प्राप्त हई है। इसके 75 पत्र हैं। प्रत्येक पत्र में 13 पंक्तियां तथा प्रत्येक पंक्ति में 40 से 47 तक अक्षर हैं। प्रत्येक पत्र 10 इंच लम्बा तथा 4 ॥ इंच चौर्3A है। बीच में बावर्3I है। (छ.) आचारांग दोनों श्रुतस्कन्ध, वृत्ति सहित (त्रिपाठी) यह प्रति गधैया पुस्तकालय सरदारशहर से मोठीजी द्वारा प्राप्त है । इसके 260 पत्र हैं । प्रत्येक पत्र 11 इंच लम्बा तथा 4 ॥ इंच चौर्3A है मूलपाठ की पंक्तियां 1 से 17 तथा 45 से 47 तक अक्षर हैं । अन्तिम प्रशस्ति निम्नोक्त हैं संवत् 1866 वर्षे श्रावणशुक्लपक्षे सप्तम्यां तिथी श्रीविक्रमपुरमध्ये लिपिकृतं । / श्रीरस्तु कल्याणमस्तु । शुभं भूयादिति ॥ (ब.) आचारांग द्वितीय श्रु तस्कन्ध टब्बा (पंचपाठी) यह प्रति गधया पुस्तकालय सरदारशहर से मदनचन्दजी गोठी द्वारा प्राप्त हुई है। इसके 84 पत्र हैं । प्रत्येक पत्र 103 इंच लम्बा तथा 103 इंच चौर्3A है। मूलपाठ की पंक्तियां 4 से 13 हैं। प्रत्येक पंक्ति में 25 से 33 तक अक्षर हैं। बीच-बीच में बावर्3इयां हैं। अन्तिम प्रशस्ति निम्तोक्त है-- संवत् 1752 वर्षे भादपदमामे पंचम्यां तिथी ओरस गच्छे भट्टारक श्रीकक्चसूरि तत्पट्टे वर्तमान भट्टारकदेव गुप्तसूरिभिहीता नागोरी तपागच्छीय paM0 श्री दयालदास पार्वान् पंचचत्वारिंशत् 45 वर्षात्तरात महतोद्यमेन । (व), (वृपा) मुद्रित, प्रकाशिका~-श्रीसिद्धचक्र साहित्य प्रचारक समिति विक्रम संवत् 1661 / (च), (चूपा) मुद्रित-श्री ऋषभदेवजी केशरीमलजी, रतलाम, वि 1668 / Page #20 -------------------------------------------------------------------------- ________________ सूयगडो हमने सूत्रकृत का पाठ किसी एक आदर्श को मान्य कर स्वीकार नहीं किया है। उसका स्वीकार पाठ-संशोधन में प्रयुक्त आदर्शो, चूणि तथा वृत्ति के पाठों के तुलनात्मक अध्ययन तथा समीक्षापूर्वक किया गया है। . प्राचीनकाल में लिखने की पद्धति बहुत कम थी। प्रायः सभी ग्रन्थ कंठस्थ परम्परा में सुरक्षित रहते थे । इसीलिए घोषशुद्धि (उच्चारणशुद्धि) को बहुत महत्व दिया जाता था ! शिष्यों की घोषशुद्धि करना आचार्य का एक कर्तव्य था। दशाश्र तस्कन्ध सूत्र में लिखा है'--'घोषशुद्धि कारक होना आचार्य की एक संपदा है|' पाठ और अर्थ के मौलिक रूप की सुरक्षा के लिए विशेष प्रकार की व्यवस्था थी। छेदसूत्रों से उसकी पूर्ण जानकारी मिलती है। ज्ञानाचार के आठ प्रकार बतलाए गए हैं। उनमें तीन आचारों का उक्त व्यवस्था से सम्बन्ध है । वे ये हैं 1. व्यंजन--सूत्रपाठ की भाषा, मात्रा, बिन्दु और शब्दों को यथावत् बनाए र्ख्ना। 2. अर्थ---सूत्र के आशय को यथावत् बनाए रखना । 3. व्यंजन-अर्थ-~-सूत्र और अर्थ---दोनों को मौलिक रूप में सुरक्षित र्ख्ना। चूर्णिकार ने उदाहरण द्वारा स्पष्ट किया है:--'धम्मो मंगलमूक्किटठं'---यह प्राकृत भाषा है। इसका 'धर्मो मंगलमुत्कृष्टम्' इस प्रकार संस्कृत में पाठ करना भाषागत व्यंजनातिचार हैं। 'सव्वं सावज जोगं पच्चक्खामि'-इसकी मात्रा बदलकर जैसे---सवे सावज्जे जोगे पच्चक्खामि', उच्चारण करना मात्रागत व्यंजनातिचार है। 'णमो अरहंतागं' का 'णमो अरहताण' इस प्रकार प्राप्त बिन्दु को छोर्3अकर उच्चारण करना, णमो अरहताणं' इस प्रकार 'र' के साथ अप्राप्त बिन्दु का उच्चारण करना---यह बिन्दुगत व्यंजनातिचार है। 1. दशाश्रुतस्कन्ध, दशा 4 / 2. निशीथभाष्य, गाथा 8, भाग-1, pu06: काले विणये बहुमाने, उवधाने सहा अणिण्हवणे । वंजण अत्थतदुभए, अट्ठविधो न्नान्न्मायारो॥ 3. वही, गाथा 17, भाग 1, पृ. 12 / सक्कयमत्ताबिंदू, अण्णाभिधाणेण वा वितं प्रत्यं । बजेति जेण प्रत्यं, वंजणमिति भण्णते सुत्तं ॥ 4, निशीथभाष्य चूणि, भाग 1, pR0 12 / Page #21 -------------------------------------------------------------------------- ________________ 21 'धम्मो मंगल मुक्कट्ठे अहिंसा संजमो वबो इनके मौलिक शब्दों को हटाकर वहां उनके पर्यायवाची शब्दों की योजना करना, जैसे--पुण्णं कल्लाणमुक्कसं, दयासंवरणिज्जरा । यह अन्याभिधान नामक व्यंजनातिचार है । सूत्र के अक्षर-पदों का हीन या अतिरिक्त उच्चारण करना अथवा उनका अन्यथा उच्चारण करना भी व्यंजनातिचार है। इस सारे विवरण का निष्कर्ष यह है कि सूत्रपाठ की भाषा, मात्रा, बिन्दु, शब्द, शब्दसंख्या और पाठ्यक्रम मौलिकता सुरक्षित रहनी चाहिए इस व्यवस्था के अतिक्रमण के लिए प्रायश्चित की व्यवस्था की गी। भाषा, मात्रा, बिन्दु आदि का परिवर्तन करने पर लघुमासिक प्रायश्चित प्राप्त होता है सूत्रपाठ को अन्यथा करने पर लघु चातुर्मासिक प्रायश्चित्त प्राप्त होता है'| चूर्णिकार ने विषय के उपसंहार में लिखा है-सूत्रभेद अर्थभेद, अर्थभेद से चरणभेद, चरणभेद से मोक्ष असंभव हो जाता है । वैसा होने पर दीक्षा आदि कर्म प्रयोजन- शून्य हो जाते है । इसलिए व्यंजन-भेद नहीं करना चाहिए । इसी प्रकार अर्थभेद भी नहीं करना चाहिए । जो अर्थ अनुक्त और अघटित हो, वह नहीं करना चाहिए अर्थ का परिवर्तन करने पर गुरु चातुर्मासिक प्रायश्चित प्राप्त होता है। सूत्र और अर्थ दोनों का एक साथ परिवर्तन करने पर पूर्वोक्त दोनों प्रायश्चित्त प्राप्त होते हैं । * सूत्र और अर्थ के मौलिक स्वरूप के सुरक्षित रखने की दिशा में आगमों के रचनाकाल में चिन्तन प्रारंभ हो गया था। प्रस्तुत सूत्र में इसका स्पष्ट निर्देश है । ग्रन्थाध्ययन में मुनि को सावधान किया गया है कि वह सूत्र और अर्थ की अन्यरूप में योजना न करे । अथवा 1. भाष्य गाव 18, चूर्णि भाग 1, 1012 / 2. निशी भाष्य गाथा 15, चूर्णि भाग 1, pR0 12 : सुतभेया प्रत्यमेओ । प्रत्यमेया चरणभेओ । चरणभेया ग्रमोक्खो मोक्खाभावा दिखादयो किरियाभेदा अफला भवन्ति । तम्हा वंजणभेदो ण कायब्वो । 3. निशी भाष्य चूर्णि भाग 1 0 13 4. वही; Page #22 -------------------------------------------------------------------------- ________________ 22 करें 1 उसका अन्यथा प्रतिपादन न इसकी व्याख्या में चूर्णिकार ने लिखा है--सूत्र को सर्वथा ही अन्यथा न करे अर्थ वही करे जो स्वसिद्धान्त से अविरुद्ध है। वृतिकार ने लिखा है' -- सूत्र में स्वमति से न jor3e अथवा सूत्र और अर्थ को अन्यथा न करे । उक्त विवरण से ज्ञात होता है कि सूत्र अर्थ के मौलिक स्वरूप की सुरक्षा का तीव्र प्रयत्न किया गया था । फलतः एक सीमा तक उसकी सुरक्षा भी हुई है। फिर भी हम यह नहीं कह सकते कि उसमें परिवर्तन नहीं हुआ है। वह उसके कारण भी प्राप्त हैं। जैसे1. विस्मृति, 2 लिपिपरिवर्तन, 3. व्याख्या का मूल में प्रवेश, 4. देश-काल का व्यवधान । शीलांकसूरि सूत्रकृतांग की वृत्ति लिख रहे थे तब उनके सामने उसके आदर्श और प्राचीन टीका -- दोनों विद्यमान थे । दूसरे अ तस्कन्ध के दूसरे अध्ययन के एक स्थल में आदर्शों में एक 'जैसा पाठ नहीं था और टीका में जो पाठ व्याख्यात था उसका संवादी पाठ किसी भी आदर्श में नहीं था इसलिए उन्होंने एक आदर्श को मान्य कर पचित अंश की व्याख्या की। / कुछ स्थानों पर हमने चूर्णि के पाठ स्वीकृत किए हैं। आदर्शों और वृत्ति की अपेक्षा से वे अधिक संगत प्रतीत होते हैं । 2 / 6 / 45 में 'जिहो णिसं' पाठ है। वह वृत्ति में 'णिवो णिसं' इस प्रकार व्याख्यात है । वहां हमने चूर्णि का पाठ स्वीकृत किया है|" पादटिप्पणों में हमने पाठ-परिवर्तन व उनके कारणों की चर्चा की है। वैदिक परम्परा में भी वेदों के मौलिक पाठ की सुरक्षा के लिए तीव्र प्रयत्न किए थे। किन्तु उनके पाठों में भी कालजनित अतिक्रमण हुए हैं। DA0 विश्वबन्धु ने लिखा है ' - - "यह सर्वमान्य तथ्य है 1. सुगडो, 1 / 14 26 : श्री सुमत्यं च करेग्न ---- 2. सूत्रकृतांगणि, pR0 266 : मसूलमन्यत् प्रद्वेषेण करोरन्यथा था, जहा रणो भनि उज्वलानो नामार्थः कुर्यात् जहा 'आयंती के अवंती - एके यावंती तं लोगो विप्परामसंति' सूत्रं सर्वचैवान्यथा न कर्त्तव्यं, अर्थविकल्पस्तु विषयः स्यात् । 3. सूत्रकृतांगवृत्ति, पत्र 258 : न च मन्यत् स्वमतिविकल्पनतः स्वपरत्राची कुर्वीतान्यथा वानं तदर्थं वा संसारात्त्रायताणशीलो जन्तूनां न विदधीत । 4. वही, पत्र 76 / इह प्रायः वाद नानाविधानि सुवाणि दृश्यन्ते न च टीकायाप्यस्माभिरादर्शः समुपलम्योत एकमादर्श मंगीकृत्यास्माभिविवरणं क्रियते । 5. देखें- 226145 का पादटिप्पण 6. अचिन भारतीय प्राच्यविद्या-सम्मेलन, चउवीसन अधिवेशन वाराणसी 1960 मुख्याध्यक्षीय भाषण, पृष्ठ 8, 1 / Page #23 -------------------------------------------------------------------------- ________________ 23 कि लगभग 5 हजार वर्षों से इस देश में वैदिक ग्रन्धों के प्राचीन पाठों को उनके मौलिक शुद्ध रूप में सुरक्षित रखने के लिए उन्हें परम सावधानी और उत्कृष्ट श्रद्धा के साथ कण्ठस्थ करने का इतना घोर प्रयत्न होता रहा है कि जिसका किसी भी दूसरे देश के साहित्यिक इतिहास में उदाहरण नहीं है। किन्तु ऐसा होने पर भी, जैसा कि इस वैदिक अनुसन्धान के क्षेत्र में कार्य करने वाले हमारे पूर्ववर्ती विद्वानों को देखने में संयोगवश कुछ-कुछ और गत चालीस वर्षों के सतत शोध कार्य के मध्य में हमारे देखने में, विस्तृत रूप में आया है कि ये ग्रन्थ भी कालकृत विध्वंस और मानवकृत संक्रमण की अपूर्णता से प्रभावित हुए बिना नहीं रह सके । यदि ऐसा बहुधा होता तो सचमुच यह एक अविश्वसनीय चमत्कार ही होता|" कण्ठस्थ-परंपरा से चलने वाले तथा प्रलंब अवधि में लिपि-परिवर्तन के युग में संक्रमण करने वाले प्रत्येक ग्रन्थ के कुछ स्थल मौलिकता से इतस्ततः हुए हैं। प्रतिपरिचय (क) सूत्रकृतांग मूलपाठ ___ पह प्रति 'धेवर पुस्तकालय' सुजानगर्3ह की है। इसकी पत्र संख्या 64 व पृष्ठ संख्या 188 है। प्रत्येक पत्र मे 11 पंक्तियां व प्रत्येक पंक्ति में 32 से 37 तक अक्षर है। प्रति की लम्बाई 11 ॥ इंच व चौर्3AI 4 ॥ इच है । प्रति शुद्ध व bar3e अक्षरों में स्पष्ट लिखी हई है। यह प्रति संवत् 1581 में लिखी हुई है। इसके अन्त में निम्न प्रशस्ति है|-- संवत् 1581 वर्षे पत्तन नगरे श्री खरतरगच्छे श्री जिनवर्द्धनसूरि श्री जिनचन्द्रसूरि । श्री जिनसागरसूरि । श्री जिनसुन्दरसूरि पट्ट पूर्वाचल सहस्रकरावतार श्री जिनहर्षसूरिपट्टे श्री जिनचन्द्रसूरीणामुपदेशेन ऊकेशवशे साधुशाखायां । so0 जीवाभार्या श्रावारुपुत्ररत्न mo0 महिवाल सो गांगाख्यो sA0 तंत्र सो गांगा भार्या zrA0 धीरुपूत्र so0 पदमसी सो. हरिचंदविद्यमानपुत्र so0 शिवचन्द so0 देवचंद्राभ्या श्री एकादशांगी सूत्राणि अलेखिषत तत्रेदं श्री सूत्रकृतांगसूत्रं ! सम्पूर्ण: ॥shrii र्स्तु॥ (ख) सूत्रकृतांग बालावबोध प्रथमश्रुतस्कन्ध (त्रिपाठी) यह प्रति 'गधैया पुस्तकालय' सरदाशहर की है । मध्य में पाठ व दोनों तरफ वातिका लिखी हुई है। इसके पत्र 43 व पृष्ठ 26 हैं। प्रत्येक पत्र में पाठ की पंक्तियां 5-6 करीब *ब प्रत्येक पंक्ति में अक्षर 60-62 करीब हैं। प्रति की लम्बाई 102 च व चौडाई 41 इंच है। अनुमानतः यह प्रति 17वीं शताब्दि की लगती है। प्रति के अन्त में प्रशस्ति नहीं है। Page #24 -------------------------------------------------------------------------- ________________ 24 (ग) सूत्रकृतांग द्वितीय बालावबोध (त्रिपाठी) यह प्रति 'धेवर पुस्तकालय' सुजानगर्3ह की है। इसके पत्र 65 व पृष्ठ 130 है। मध्य में पाठ व दोनों तरफ वार्तिका लिखी हुई है। प्रत्येक पत्र में पाठ की पंक्तियां 4 से 12 तक हैं व प्रत्येक में 45 से 50 तक अक्षर हैं। प्रति की लम्बाई 10 इच व चौर्3AI 43 इंच करीब है। प्रति के अन्त में निम्न प्रशस्ति है--- मूलपाठ प्रशस्ति---सूयगडस्स बीयं खंधो सम्मत्ते । श्री सूगडांग द्वितीय श्रु तस्कन्धः सूत्र संपूर्ण समाप्तः । / सुभं भवतु, कल्याणमस्तु । श्री रस्तुः । / ब । / ब ॥ पंड्या भवान सूत मेधज्जी लक्षतं । / बालावरोध प्रशस्ति--सूत्रकृतं आदित: सर्वमध्ययनं 23 / श्री साधुरत्तशिष्येण पाशचन्द्रेण वृत्तितः वालावबोधार्थ द्वितीयांगस्यवात्तिक सम्पूर्णः ॥ b॥ सूभ भवतुः । कल्याणमस्तु: श्रीरस्तु ॥ संवत् । / 1663 वर्षे फागुणवदि 8 बुधे प्रति सूगडांगनी पूरी कोधी प्रति ठीक है। (क्व) सूत्रकृतांग बालावबोध पंचपाठी यह प्रति गधैया पुस्तकालय सरदारशहर से प्राप्त, पत्र संख्या 68 व पष्ठ 136 / पाठ की पंक्तियां एक से 13 तक व प्रत्येक पंक्ति में 34 से 37 करीव अक्षर हैं। प्रति की लम्बाई 101 इंच व चौर्3AI 43 इच करीब है । संवत् व प्रशस्ति नहीं है। आनुमानिक saM0 17वीं shdii। (क्व) सूत्रकृतांग (मूलपाठ) नियुक्ति सहित ___ यह प्रति 'गधया पुस्तकालय' सरदारशहर से प्राप्त है। इसकी पत्र संख्या 42 व पृष्ठ संख्या 84 है। प्रत्येक पत्र में 16 पंक्तियां व प्रत्येक पंक्ति में 52 से 63 तक अक्षर हैं। प्रति की लम्बाई 13 इंच व चौर्3AI 43 इंच है। प्रति के अन्त में निम्न प्रशस्ति हैसयगडस्स निज्जुत्ती सम्मत्ता । पद्मोपमं पत्रपरं परान्वितं, वर्णोज्जलसूक्तमरदं सुन्दरं मुमुक्षभंगप्रकरस्यवल्लभं, जीयाच्चिरं सूत्रकृदंग पुस्तकं ॥ संवत 1512 वर्षे आसोज ऊएसगच्छे भट्टारक श्रीकक्कसूरीणां । / विक्रमपुरे । / (व) सूत्रकृतांग वृत्ति (हस्तलिखित) यह प्रति 'गधया पुस्तकालय' सरदारशहर की है। इसके पत्र 10 व पृष्ठ 180 हैं। प्रत्येक पत्र में 17 पंक्तियां व प्रत्येक पंक्ति में 60 से 67 के करीब अक्षर है। इसकी लम्बाई 103 इंच व चौर्3AI 4 ॥ इंच है। प्रति सुन्दर व सूक्ष्म अक्षरों में लिखी हई है। प्रति के अन्त में निम्न प्रशस्ति है-- शुभं भवतु संवत् 1525 वर्षे श्री यवनपुर न्ग्रे। श्रीखरतरगच्छे । श्रीजिनभद्रसूरिपट्रालंकार श्री जिनचन्द्रसूरि विजयराज्ये! श्री कमल संयमे । महोपाध्यायः स्ववाचनार्थ ग्रंथोयं लेखितः Page #25 -------------------------------------------------------------------------- ________________ 25 // श्रीः ॥ ब ॥श्रीः ॥ श्री पदुमकीर्त्त्यपाठकेभ्यः paM0 महिमसारगणिना प्रतिरियं प्रदत्ता स्वपुण्यार्थं ॥ ( vR0) सूत्रकृतांग वृत्ति मुद्रित श्री गोडीजी पार्श्वनाथ जैन देरासर पेढी । ( ca0) सूत्रकृतांग चूणि मुद्रित श्री ऋषभदेवजी केशरीमलजी श्वेताम्वर संस्था रतलाम । ठाणं प्राकृत में एक शब्द के अनेक रूप बनते हैं । आगमों में वे अनेक रूप प्रयुक्त भी हैं । आगम का संपादन करने वाले कुछ विद्वानों का यह आग्रह रहा है कि पाठ-संपादन में विभिन्न रूपों में एकरूपता लानी चाहिए। हमने पाठ संपादन की इस पद्धति को मान्य नहीं किया है । यद्यपि प्रस्तुत सूत्र में ' नकार' और 'णकार' की एकता स्वीकार कर सर्वत्र 'णकार' का ही प्रयोग किया है; पर रूप-भेदों में एकता लाने के सिद्धान्त का सर्वत्र उपयोग नहीं किया है । 3 / 373 में 'सुगती' और 'सुग्गती' -- ये दो रूप मिलते हैं । 3 / 375 में 'सोगता', 'सुगता ' और 'सुग्गता' - ये तीन रूप मिलते हैं। हमने उन्हें यथावत रखा है। ग्रंथकार प्रयोग करने में स्वतन्त्र हैं । वे एकरूपता के नियम से बंधे हुए नहीं हैं, फिर संपादन कार्य में एकरूपता का प्रयत्न अपेक्षित नहीं लगता । आगमों में अनेक भाषाओं और वर्णादेशों के विविध प्रयोग मिलते हैं । उनमें एकरूपता लाने पर विविधता की विस्मृति की संभावना हो सकती है। 'वाए N', 'कायसा' -- ये दोनों रूप प्रयुक्त होते हैं । 'अंडजा' के 'अंडया' और 'अंडगा' तथा 'कर्मभूमिजा' के 'कम्मभूमिया' और 'कम्मभूमिगा' - ये दोनों रूप बनते हैं । जिस स्थल में जो रूप प्राप्त हो उस स्थल में उसे रखना संपादन की त्रुटि नहीं है । प्रति परिचय (क) ठाणांग मूलपाठ (हस्त लिखित ) गधेया पुस्तकालय, सरदारशहर से प्राप्त्। इसके पत्र 74 तथा पृष्ठ 148 हैं । प्रत्येक पत्र में 12 पंक्तियां, प्रत्येक पंक्ति में 60 के करीब अक्षर हैं । यह प्रति 10 ॥ इंच लम्बी 4 ॥ इंच चौर्3I है। प्रति प्रायः शुद्ध है । लिपि संवत् 1565 / प्रशस्ति में लिखा है- शुभं भवतु ॥ch। श्री खरतरगच्छे श्री सागरचन्द्राचार्यान्विये vA0 दयासागरगणिभिः स्वशिष्य vA0 ज्ञानमन्दिरगणिवाचनार्थं ग्रंथोऽयं लेखयांचक्रे । / संवत् 1565 वर्षे जिनश्रीवर्धमानसंवत् 2035 वर्षे चैत्रप्रयमाष्टम्यां श्री वोहिथिरागोत्रे मंत्रीश्वरवच्छराज नंदन प्रधान शिरोमणि maM0 वरसिंहगेहिन्या मंत्रिणी वीऊलदेवी श्री विकया पुत्र maM0 मेघराज maM0 भोजराज maM0 नगराज maM0 हरिराज maM0 अमरसिंह maM0 डूंगरसिंह पुत्रिका वीराई Page #26 -------------------------------------------------------------------------- ________________ प्रभृति पौत्रादि परिवारपरिवृतया मृपुण्यार्थं श्री ज्ञानभक्तिनिमित्तं श्री स्थानांग सूत्रवृत्तिसहितं लेखयित्वा बिहारितं श्रीखरतरगच्छे वृहतिथीवीकानयरे श्रीजिनहससूरि विजयिराज्ये vA0 महिम राजगणीद्राणां शिष्य vA0 दयासागगणीवराणां शिष्य वा. ज्ञानमन्दिरगणिदेवतिलकादिपरिवृतानां वाच्यमानं चिरं नंदतु । शुभं वोभोतु श्री चतुर्विध श्री संघाय ॥ch॥ श्री रस्तु । (ख) ठाणांग मूलपाठ (हस्तलिखित) घेवर पुस्तकालय सुजानगर्3ह से प्राप्त । इसके पत्र 108 और पृष्ठ 216 है। प्रत्येक पत्र में 13 पंक्तियां । प्रत्येक पंक्ति में 45 करीव अक्षर हैं। यह प्रति 10 इंच लम्बी तथा 41 इंच चौर्3I है । प्रति प्रायः शुद्ध तथा स्पष्ट है । लिपि संवत् 1685 है । गधैया पुस्तकालय, सरदारशहर से प्राप्त (वृत्ति की प्र्ति)| इसके पत्र 283 और पृष्ठ 566 हैं। इसकी लम्बाई 12 इंच है तथा चौर्3AI 46 इंच है। प्रत्येक पत्र में 15 पंक्तियां तथा प्रत्येक पंक्ति में 58 से 60 तक अक्षर हैं। (घ) ठाणांग (मूलपाठ) यह प्रति लालभाई भाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर (अहमदाबाद) की है। इसके पत्र 66 तथा पृष्ठ 132 हैं। प्रत्येक पृष्ठ में 15 पंक्तियां तथा प्रत्येक पंक्ति में 60 से 65 तक अक्षर हैं। इसकी लम्बाई 12 इंच तथा चौर्3AI 5 इंच है। पत्रों के दोनों ओर कलात्मक वापिका है। अन्त में लिखा है--- संवत् 1517 वर्षे ठाणांग सूत्रं लेखयित्वा तेषामेव गुरुन्नामुप्कारिता। साधुजनैर्वा चिरं नंदतात् ॥ch। 1100 समवाओ प्रस्तुत सूत्र का पाठ-संशोधन तीन आदर्शों तथा वृत्ति के आधार पर किया गया है। कूल स्थलों में पाठ-संशोधन के लिए अन्य ग्रन्थों का भी उपयोग किया गया है। प्रकीर्ण समवाय (सूत्र 234) में प्रयुक्त आदर्शों में 'अस्ससेणे' पाठ नहीं है। यह चतुर्थ चक्रवर्ती के पिता का नाम है। इसके बिना अगले नामों की व्यवस्था विसंगत हो जाती है। उल्लिखित सूत्र की संग्रह गाथाओं में पद्मोत्तर नाम अतिरिक्त है। इसे पाठान्तर रूप में स्वीकार किया गया है। आवश्यक नियुक्ति (396) में 'अस्ससेणे पाठ उपलब्ध है। उसके आधार पर 'अस्ससेणे' मूल-पाठ के रूप में स्वीकृत किया गया है। प्रकीर्ण समवाय (सूत्र 230) की संग्रह गाथा में बलदेव वासुदेव के पिता के नाम है। उक्त गाथा में स्थानांग (9 / 16) तथा आवश्यक नियुक्ति (411)के आधार पर संशोधन Page #27 -------------------------------------------------------------------------- ________________ 27 किया गया है। तीसरे बलदेव वासुदेव के पिता का नाम रुद्द है, किन्तु समवायांग की हस्तलिखित वृत्ति में 'रुद्द' के स्थान में 'सोम' है । वस्तुतः 'सोम' के बाद रुद्द ' होता चाहिए । समवाय 30 (सूत्र 1, गाथा 26 ) में सभी सभी आदर्शों में 'सज्झायवायें' पाठ मिलता है । वृत्तिकार ने भी उसकी स्वाध्यायवाद -- इस रूप में व्याख्या की है । अर्थ की दृष्टि से यह संगत नहीं है । दशाश्रु तस्कन्ध ( सूत्र 26 ) में उक्त गाथा उपलब्ध है । उसमें 'सज्झायवाय' के स्थान पर 'सम्भाववाय' पाठ है । दशाश्रु तस्कन्ध के वृत्तिकार ने इसका संस्कृत रूप 'सद्भाववाद' किया है । अर्थ-मीमांसा करने पर यह पाठ संगत प्रतीत होता है । " प्राचीन लिपि में संयुक्त 'भकार' और संयुक्त 'मकार' एक जैसे लिखे जाते थे । इस प्रकार के लिपिहेतुक पाठ-परिवर्तन अनेक स्थानों में प्राप्त होते हैं । प्रति परिचय (क) समवायांग मूलपाठ यह प्रति जैसलमेर भंडार की ताडपत्रीय ( फोटोप्रिंट) मदनचन्दजी गोठी, सरदारशहर द्वारा प्राप्त है । इसके पत्र 64 तथा पृष्ठ 128 हैं किन्तु 24 वां पत्र नहीं है । प्रत्येक पृष्ठ में 4 या 5 पंक्तियां हैं तथा प्रत्येक पंक्ति में 110 अक्षर हैं । लिपि saM0 1401 / (ख) समवायांग मूलपाठ (पंचपाठी) यह प्रति गधेया पुस्तकालय, सरदारशहर से प्राप्त है। बीच में मूलपाठ एवं चारों ओर वृत्ति लिखी हुई है । इसके पत्र 106 तथा पृष्ठ 212 हैं । प्रत्येक पृष्ठ में 8 पंक्तियां तथा प्रत्येक पक्ति में 30, 32 अक्षर हैं। यह प्रति 10 इंच लम्बी तथा 43 इंच चौर्3I है । इसके अन्त में संवत् दिया हुआ नहीं है । किन्तु पत्रों की जीर्णता व लिपि के आधार पर यह पन्द्रहवीं - सोलहवीं शताब्दी के लगभग की है। प्रति के अन्त में निम्न प्रशस्ति है-॥ch। समवाउ चउत्थमंग ॥ ॥ अंकतोपि ग्रंथाग्र 1667 ॥ ॥ (ग) समवायांग मूलपाठ (पंचपाठी) / यह प्रति गधेया पुस्तकालय, सरदारशहर से प्राप्त है। बीच में मूलपाठ एवं चारों तरफ वृत्ति लिखी हुई है । इसके पत्र 81 तथा पृष्ठ 162 हैं । प्रत्येक पृष्ठ में 5 से 12 पंक्तियां हैं । प्रत्येक पंक्ति में 32 से 47 तक अक्षर हैं । यह प्रति 10 इंच लम्बी तथा 41 इंच चौर्3I है । लिपि संवत् 1345 लिखा है; पर संवत् की लिखावट से कुछ संदिग्ध सा लगता है । फिर भी प्राचीन है । अन्तिम प्रशस्ति में लिखा है 1. देखें, समवाश्री, पइण्णगसभवाओ sU0 230 का पाद-टिप्पण । 2. देखें, समवाश्रो, समवाय 30, sU0 1, गाया 26 का दूसरा पाद-टिप्पण । Page #28 -------------------------------------------------------------------------- ________________ 28 |छ । समवाउ चउत्थमंग संमत्तं ॥ छ ॥ ग्रंथाग्र 1667 ॥छ । इस प्रति में पाठ बहुत संक्षिप्त है । अनेक स्थानों पर केवल प्रथम अक्षर ही लिखे गए हैं। श्रीमदभयदेवसूरिवृत्ति: ( मुद्रित ) - प्रकाशक -- श्रेष्ठी माणिकलाल चुन्नीलाल, कान्तिलाल, चुन्नीलाल- अहमदाबाद । संपादक -- मास्टर नगीनदास, नेमचन्द । सहयोगानुभूति - जैन परम्परा में वाचना का इतिहास बहुत प्राचीन है । आज ये 1500 वर्ष पूर्व तक आगम की चार वाचनाएं हो चुकी हैं। देवद्धगणी के बाद कोई सुनियोजित आगम-वाचना नहीं हुई। उनके वाचना-काल में जो आगम लिखे गए थे, वे इस लम्बी अवधि में बहुत ही अव्यवस्थित हो गए हैं। उनकी पुनर्व्यवस्था के लिए आज फिर एक सुनियोजित वाचना की अपेक्षा थी । आचार्यश्री तुलसी ने सुनियोजित सामूहिक वाचना के लिए प्रयत्न भी किया था, परन्तु वह पूर्ण नहीं हो सका । अन्ततः हम इसी निष्कर्ष पर पहुंचे कि हमारी वाचना अनुसन्धानपूर्ण, गवेषणापूर्ण तटस्थदृष्टि समन्वित तथा सपरिश्रम होगी तो वह अपने आप - सामूहिक हो जाएगी। इसी निर्णय के आधार पर हमारा यह आगमवाचना का कार्य प्रारम्भ हुआ । हमारी इस वाचना के प्रमुख आचार्य श्री तुलसी हैं। वाचना का अर्थ अध्यापन है। हमारी इस प्रवृत्ति में अध्यापनकर्म के अनेक अंग हैं- पाठ का अनुसंधान, भाषान्तरण, समीक्षात्मक अध्ययन तुलनात्मक अध्ययन आदि-आदि। इन सभी प्रवृत्तियों में हमें आचार्यश्री का सक्रिय योग, मार्ग-दर्शन और प्रोत्साहन प्राप्त है । यही हमारा इस गुरुतर कार्य में प्रवृत्त होने का शक्ति-बीज है । मैं आचार्यश्री के प्रति कृतज्ञता ज्ञापन कर भार-मुक्त होऊं, उसकी अपेक्षा अच्छा है कि अग्रिम कार्य के लिए उनके आशीर्वाद का शक्ति-संबल पा और अधिक भारी बनूं प्रस्तुत ग्रन्थ के पाठ संपादन में मुनि सुदर्शनजी, मुनि मधुकरजी और मुनि हीरालालजी का पर्याप्त योग रहा है। मुनि शुभकरणजी इस कार्य में क्वचित् संलग्न रहे हैं। प्रतिशोधन में मुनि दुलहराजजी का पूर्ण योग मिला है । इसका ग्रंथ परिमाण मुनि मोहनलाल जी (आमेट) ने तैयार किया है । कार्य निष्पत्ति में इनके योग का मूल्यांकन करते हुए मैं इन सबके प्रति आभार व्यक्त करता हू~ / आगमविद् और आगम-संपादन के कार्य में सहयोगी sva0 श्री मदनचन्दजी गोठी को इस अवसर पर विस्मृत नहीं किया जा स्क्ता। यदि वे आज होते तो इस कार्य पर उन्हें परम हर्ष होता । Page #29 -------------------------------------------------------------------------- ________________ आगम के प्रबंध संपादक श्री श्रीचन्दजी रामपुरिया प्रारंभ से ही आगम कार्य में संलग्न रहे हैं। आगम साहित्य को जन-जन तक पहुंचाने के लिए ये कृत-संकल्प और प्रयत्नशील हैं। अपने सुव्यवस्थित वकालत कार्य से पूर्ण निवृत्त होकर अपना अधिकांश समय आगमसेवा में लगा रहे हैं। 'बंगमुत्ताणि' के इस प्रकाशन में इन्होंने अपनी निष्ठा और तत्परता का परिचय दिया है। 29 जैन विश्व भारती के अध्यक्ष श्री सेमचन्द सेठिया जैन विश्व भारती के कार्यालय तथा आदर्श साहित्य संघ के कार्यालय के कार्यकर्ताओं ने पाठ- सम्पादन में प्रयुक्त सामग्री के संयोजन में bar3I तत्परता से कार्य किया है । एक लक्ष्य के लिए समान गति से चलने वालों की समप्रवृत्ति में योगदान की परम्परा का उल्लेख व्यवहार-पूर्ति मात्र है। वास्तव में यह हम सबका पवित्र कर्तव्य है और उसी का हम सबने पालन किया है। अणुव्रत-बिहार नई दिल्ली 2500 व निर्वाण दिवस मुनि नथमल Page #30 -------------------------------------------------------------------------- ________________ भूमिका 1. आगमों का वर्गीकरण जैन साहित्य का प्राचीनतम भाग आगम है । समवायांग में आगम के दो रूप प्राप्त होते हैंद्वादशांग गणिपिटक' और चतुर्दश पूर्व नन्दी में श्रुत-ज्ञान (आगम) के दो विभाग मिलते हैं-- अंग-प्रविष्ट aura aNg-baahy। Agama-साहित्य में साधु-साध्वियों के अध्ययन विषयक जितने उल्लेख प्राप्त होते हैं, वे सब अंगों और पर्यों से संबंधित हैं। जैसे 1. सामायिक आदि ग्यारह अंगों को par3हने वाले----'सामाइयमाइयाई एक्कारसांगाई अहिज्जइ' (अंतगड, प्रथम वर्ग) यह उल्लेख भगवान् अरिष्टनेमि के शिष्य गौतम के विषय में प्राप्त है। 'सामाइयमाइयाई एक्कारसांगाई अहिज्जइ' (अंतगड, पंचम वर्ग, प्रथम अध्ययन) / यह उल्लेख भगवान् अरिष्टनेमि की शिष्या पद्मावती के विषय में प्राप्त है । 'सामाइयमाझ्याई एक्कारसांगाई अहिजई' (अंतगड, अष्टम वर्ग, प्रथम अध्य्य्न्)| यह उल्लेख भगवान् महावीर की शिष्या काली के विषय में प्राप्त है । 'सामाइयमाइयाई एक्कारसांगाई अहिज्जइ' (अंतगड, पष्ठ वर्ग 15वां अध्य्य्न्)| यह उल्लेख भगवान महावीर के शिष्य अतिमुक्तककुमार के विषय में प्राप्त है। 2. बारह अंगों को par3हने वाले--'दारसंगी' (अंतगड, चतुर्थ वर्ग, प्रथम अध्य्य्न्)| यह उल्लेख भगवान् अरिष्टनेमि के शिष्य जालीकुमार के विषय में प्राप्त है। 3. चौदह पूर्वो को par3हने वाले--चोद्दसपुव्वाइं अहिज्जइ (अंतगड, तृतीय वर्ग, नवम अध्ययन) / यह उल्लेख भगवान् अरिष्टनेमि के शिष्य सुमुखकुमार के विषय में प्राप्त है। 'सामाइय माइयाई चोद्दसपुबाई अहिज्जइ' (अंतगड, तृतीय वर्ग, प्रथम अध्ययन) / यह उल्लेख भगवान अरिष्टनेमि के शिष्य अणीयसकुमार के विषय में प्राप्त है। 1, समवाओ, पइण्णगसमवाओ, suu058| 2, वही, समवाय 14, suu02| 3. नन्दी, suu043| Page #31 -------------------------------------------------------------------------- ________________ भगवान् पार्श्व के sAr3हे तीन सौ चतुर्दशपूर्वी मुनि थे। भगवान् महावीर के तीन सौ चतुर्दशपूर्वी मुनि थे । समवायांग और अनुयोगद्वार में अंग-प्रविष्ट और अंग-बाह्य का विभाग नहीं है। सर्व प्रथम यह विभाग नन्दी में मिलता है। अंग-बाह्य की रचना अर्वाचीन स्थविरों ने की है। नंदी को रचना से पूर्व अनेक अंग-बाह्य ग्रन्थ रचे जा चुके थे और वे चतुर्दश-पूर्वी या दस-पूर्वी स्थविरों द्वारा रचे गये थे। इस लिए उन्हें आगम की कोटि में रखा ग्या। उसके फलस्वरूप आगम के दो विभाग किए गए--अंग-प्रविष्ट और अंग-बाह्य । यह विभाग अनुयोगद्वार (वीर-निर्वाण छठी शताब्दी) तक नहीं हुआ था । यह सबसे पहले नंदी (वीर-निर्वाण दसवीं शताब्दी) में हुआ है। नंदी की रचना तक आगम के तीन वर्गीकरण हो जाते हैं--पूर्व, अंग-प्रविष्ट और अंग-बाह्य । आज 'अंग-प्रविष्ट' और 'अंग-बाह्य' उपलब्ध होते हैं, किन्तु पूर्व उपलब्ध नहीं हैं । उनकी अनुपलब्धि ऐतिहासिक दृष्टि से विमर्शनीय है। 2. पूर्व जैन परम्परा के अनुसार श्रुत-ज्ञान (शब्द-ज्ञान) का अक्षयकोष 'पूर्व' है। इसके अर्थ और रचना के विषय में सब एक मत नहीं हैं। प्राचीन आचार्यों के मतानुसार 'पूर्व' द्वादशांगी से पहले रचे गए थे, इसलिए इनका नाम 'पूर्व' रखा ग्या। आधुनिक विद्वानों का अभिमत यह है कि 'पूर्व' भगवान पावं की परम्परा की श्रुत-राशि है। यह भगवान महावीर से पूर्ववर्ती है, इसलिए इसे 'पूर्व' कहा गया है। दोनों अभिमतों में से किसी को भी मान्य किया जाए, किन्तु इस फलित में कोई अन्तर नहीं आता कि पूर्वो की रचना द्वादशांगी से पहले हुई थी या द्वादशांगी पूर्वो की उत्तरकालीन रचना है। वर्तमान में जो द्वादशांगी का रूप प्राप्त है, उसमें 'पूर्व' समाए हुए हैं। बारहवां अंग दृष्टिवाद है । उसका एक विभाग है--पूर्वगत । चौदह पूर्व इसी 'पूर्वगत' के अन्तर्गत हैं। भगवान महावीर ने प्रारंभ में पूर्वगत-श्रुत की रचना की थी। इस अभिमत से यह फलित होता है कि चौदह पूर्व और वारहवां अंग--ये दोनों भिन्न नहीं हैं। पूर्वगत-श्रुत बहुत गहन था। सर्वसाधारण के लिए वह 1. समबाओ, पइयणगसमवाओ, sU014 / 2. वही, sU0 12 3. समवायांग वृत्ति, पत्र 1011 प्रथनं पूर्व तस्य सर्वप्रवचनात् पूर्व क्रियमाणत्वात् । 4. नन्दी, मलयगिरि वृत्ति, पत्र 240 : अन्ये तु व्याचक्षते पूर्व पूर्वगतसूत्रार्थमहन् भाषते, गणघरा अपि पूर्व पूर्वगतसूत्रं viracanti, pshcaadaacaaraadikm| Page #32 -------------------------------------------------------------------------- ________________ sulabha नहीं था। अंगों की रचना अल्पमेधा व्यक्तियों के लिए की गी। जिनभद्रगणी क्षमाश्रमण ने बताया है कि 'दृष्टिवाद में समस्त शब्द-ज्ञान का अवतार हो जाता है। फिर भी ग्यारह अंगों की रचना अल्पमेधा पुरुषों तथा स्त्रिया के लिए की गई । ग्यारह अगों को दे ही साधु par3हते थे, जिनकी प्रतिभा प्रखर नहीं होती थी। प्रतिभा सम्पन्न मुनि पूर्वो का अध्ययन करते थे । आगम-विच्छेद के कम से भी यही फलित होता है कि ग्यारह अंग दृष्टिवाद या पूर्षों से सरल या भिन्न-क्रम में रहे हैं। दिगम्बर परम्परा के अनुसार वीर-निर्वाण वासठ वर्ष शद केवली नहीं र्हे। उनके बाद सौ वर्ष तक श्रुत-केवली (चतुर्दश-पूर्वी) र्हे। उनके पश्चात् एक सौ तिरासी वर्ष तक दशपूर्वी र्हे। उनके पश्चात दो सौ बीस वर्ष तक ग्यारह अंगधर र्हे। उक्त चर्चा से यह स्पष्ट है कि जब तक आचार आदि अंगों की रचना नहीं हुई थी, तब तक महावीर की श्रत-राशि 'चौदह पूर्व' या 'दृष्टिवाद' के नाम से अभिहित होती थी और जव आचार आदि ग्यारह अंगों की रचना हो गई, तब दृष्टिवाद को बारहवें अंग के रूप में स्थापित किया ग्या। यद्यपि बारह अंगों को par3हने वाले और चौदह पूर्वो को par3हने वाले ये भिन्न-भिन्न उल्लेख मिलते हैं, फिर भी यह नहीं कहा जा सकता कि चौदह पूर्वो के अध्येता बारह अंगों के अध्येता नहीं थे और बारह अंगों के अध्येता चतुर्दश-पूर्वी नहीं थे। गौतम स्वामी को 'द्वादशांगवित्' कहा गया है। वे चतुर्दश-पूर्वी और अंगधर दोनों थे। यह कहने का प्रकार-भेद रहा है कि श्रुतकेवली को कहीं 'द्वादशांगवित्' और कहीं 'चतुर्दश-पूर्वी' कहा गया है । ग्यारह अंग पूर्वो से उद्धृत या संकलित हैं । इसलिए जो चतुर्दश-पूर्वी होता है, वह स्वाभाविक रूप से द्वादशांगवित होता है। बारहवें अंग में चौदह पूर्व समाविष्ट हैं। इसलिए जो द्वादशांगवित होता है, वह स्वभावतः चतुर्दश-पूर्व होता है। अतः हम इस निष्कर्ष पर pahu~cate हैं कि आगम के प्राचीन वर्गीकरण दो ही हैं--चौदह पूर्व और ग्यारह अंग । द्वादशांगी का स्वतन्त्र स्थान नहीं है। यह पूर्वो और अंगों का संयुक्त नाम है। कुछ आधुनिक विद्वानों ने पूर्वो को भगवान् पार्श्वकालीन और अंगों को भगवान् महावीरकालीन माना है, पर यह अभिमत संगत नहीं है। पूर्वो और अंगों की परम्परा भगवान् अरिष्टनेमि और भगवान पार्श्व के युग में भी रही है। अंग अल्पमेधा व्यक्तियों के लिए रचे गए, यह पहले बताया जा चुका है। भगवान् पार्व के युग में सब मुनियों का प्रतिभा-स्तर समान था, यह कैसे ---- -------------- 1. विशेषावश्यकभाष्य, गाथा 554 : जैवि य भूतावाए, सव्वस्स वयोगयस्स भोयारो। निज्जूहणा तहावि हु, दुम्मेहे पप्प इत्थी य । / 2. जयधवला, प्रस्तावना पृष्ठ 46 / 3. देखिए-भूमिका का प्रारम्भिक भाग्। 4. उत्तयध्ययन, 237 ॥ Page #33 -------------------------------------------------------------------------- ________________ माना जा सकता है ? प्रतिभा का तारतम्य अपने-अपने युग में सदा रहा है। मनोवैज्ञानिक और व्यावहारिक दृष्टि से विचार करने पर भी हम इसी बिन्दु पर पहुंचते हैं कि अंगो की अपेक्षा भगवान् पाश्व के शासन में भी रही है, इसलिए इस अभिमत की पुष्टि में कोई साक्ष्य प्राप्त नहीं है कि भगवान पार्श्व के युग में केवल पूर्व ही थे, अंग नहीं । सामान्य ज्ञान से यही तथ्य निष्पन्न होता है कि भगवान महावीर के शासन में पूर्वो और अंगों का युग की भाव, भाषा, शैली और अपेक्षा के अनुसार नवीनीकरण हुआ। 'पूर्व पार्श्व की परम्परा से लिए गए और 'अंग' महावीर की परम्परा में रचे गए, इस अभिमत के समर्थन में सम्भवतः कल्पना ही प्रधान रही है। 3. अंग-प्रविष्ट और अंग-बाह्य भगवान महावीर के अस्तित्व-काल में गौतम आदि गणवरों ने पूर्वो और अंगों की रचना की, यह सर्व-विश्र त है । क्या अन्य मुनियों ने आगम ग्रन्थों की रचना नहीं की। यह प्रश्न सहज ही उठता है। भगवान महावीर के चौदह हजार शिष्य थे। उनमें सात सौ केवली थे, चार सौ वादी थे। उन्होंने ग्रन्थों की रचना नहीं की, ऐसा सम्भव नहीं ल्ग्ता। नंदी में बताया गया है कि भगवान् महावीर के शिष्यों ने चौदह हजार प्रकीर्णक बनाए थे। ये पूर्वो और अंगो से अतिरिक्त थे। उस समय अम-प्रविष्ट और अंग-बाह्य ऐसा वर्गीकरण हुआ, यह प्रमाणित करने के लिए कोई साक्ष्य प्राप्त नहीं है। भगवान् महावीर के निर्वाण के पश्चात् अर्वाचीन आचार्यों ने ग्रंथ रचे तब संभव है उन्हें आगम की कोटि में रखने या न रखने की चर्चा चली और उनके प्रामाण्य और अप्रामाण्य का प्रश्न भी उत्था। चर्चा के बाद चतुर्दश-पूर्वी और दश-पूर्वी स्थविरों द्वारा रचित ग्रन्थों को आगम की कोटि में रखने का निर्णय हुआ किन्तु उन्हें स्वत: प्रमाण नहीं माना ग्या। उनका प्रामाण्य परत: था। वे द्वादशांगी में अविरुद्ध है, इस कसौटी से कसकर उन्हें आगम की संज्ञा दी गी। उनका पतः प्रामाण्य था, इसीलिए उन्हें अंग-प्रविष्ट की कोटि से भिन्न रखने की आवश्यकता प्रतीत हुई। इस स्थिति के सन्दर्भ में आगम की अंग-बाह्य कोटि का उद्भव हुआ। जिनभद्रगणि क्षमाश्रमण ने अंग-प्रविष्ट और अंग-बाह्य के भेद-निरूपण में तीन हेतु प्रस्तुत किए हैं--- 1. जो गणधर कृत होता है, 2. जो गणधर द्वारा प्रश्न किए जाने पर तीर्थंकर द्वारा प्रतिपादित होता है. 1. समवाओ, समवाय 14, sU0 4 / 2. नन्दी, sU048: चोदसपइन्नग सहस्साणि भगवप्रो व्द्मान्न्स्। Page #34 -------------------------------------------------------------------------- ________________ 3. जो ध्रुव - शाश्वत सत्यों से सम्बन्धित होता है, सुदीर्घकालीन होता है - वही श्रुत अंग-प्रविष्ट होता है'| इसके विप्रीत्। 1. जो स्थविर-कृत होता है, 2. जो प्रश्न पूछे बिना तीर्थंकर द्वारा प्रतिपादित होता है, 3. जो चल होता है, तात्कालिक या सामयिक होता है उस श्रुत का नाम अंग बाह्य है । अंग-प्रविष्ट और अंग बाह्य में भेद करने का मुख्य हेतु वक्ता का भेद है । जिस आगम के वक्ता भगवान् महावीर है और जिसके संकलयिता गणधर है, वह श्रुत-पुरुष के मूल अंगों के रूप में स्वीकृत होता है इसलिए उसे अंग-प्रविष्ट कहा गया है। सर्वार्थसिद्धि के अनुसार वक्ता तीन प्रकार के होते हैं- 1. तीर्थंकर 2. श्रुत- केवली (चतुर्दश-पूर्वी) और 3. आरातीय' आरातीय आचायों के द्वारा रचित आगम ही अंग बाह्य माने गए हैं। आचार्य अकलंक के शब्दों में आरातीय आचार्य-कृत आगम अंग-प्रतिपादित अर्थ से प्रतिबिम्बित होते हैं इसीलिए वे अंग बाह्य कहलाते हैं । अंग बाह्य आगम -पुरुष के प्रत्यंग या उपांग- स्थानीय है। / 4. अंग द्वादशानी में संगर्भित बारह आगमों को अंग कहा गया है। अंग शब्द संस्कृत और प्राकृत दोनों भाषाओं के साहित्य में प्राप्त होता है। वैदिक साहित्य में वेदाध्ययन के सहायक ग्रन्थों को अंग कहा गया है। उनकी संख्या छह है-- 1. शिक्षा-शब्दों के उच्चारण-विधान का प्रतिपादक ग्रन्थ 2. कहर - वेदविहित कर्मों का क्रमपूर्वक व्यवस्थित प्रतिपादन करने वाला पा 3. व्याकरण-पद-स्वरूप और पदार्थ निश्चय का निमित्त-शास्त्र । 4. निरुक्त पदों की व्युत्पत्ति का निरूपण करने वाला शास्त्र । 5. छन्द - मन्त्रोच्चारण के लिए स्वर-विज्ञान का प्रतिपादक-शास्त्र । 6. ज्योतिष-यज्ञ-याग आदि कार्यों के लिए समय-शुद्धि का प्रतिपादक शास्त्र 1. विशेषावश्यकभाष्य गाथा 552 34 गणहर-थेरकथं वा, आएसा मुक्क- वागरणओ वा धुव चल विसेसमो वा अंगाणंगेसु नाणत्तं ॥ 2. सत्यार्थभाव्य 1:20: वक्तु - विशेषाद् द्वैविध्यम् । 3. सर्वार्थसिद्धि 1.20 : यो वक्तारः सर्वशस्तीपंकरः इतरो वा केवल आरातीयश्वेति 3 - 4. तस्वार्थ राजवार्तिक, 1120 : कारातीयाचार्यकृतांगावं प्रत्यासन्नरूपमंगवाह्मम् । Page #35 -------------------------------------------------------------------------- ________________ 35 वैदिक साहित्य में वेद-पुरुष की कल्पना की गयी है । उसके अनुसार शिक्षा वेद की नासिका है, कल्प हाथ, व्याकरण मुख, निरुक्त श्रोत्र, छन्द पर और ज्योतिष नेत्र है। इसीलिए ये वेदशरीर के अंग कहलाते हैं। पालि-साहित्य में भी, 'अंग' शब्द का उपयोग किया गया है । एक स्थान में बुद्धवचनों को नवांग और दूसरे स्थान में द्वादशांग कहा गया है। नवांग-- 1. सुत्त-भगवान् बुद्ध के गद्यमय उपदेश । 2. गेय्य-~-गद्य-पद्य मिश्रित अंश । 3. वैय्याकरण-व्याख्यापरक ग्रन्थ । 4. गाथा-पद्य में रचित ग्रन्थ । 5. उदान --बुद्ध के मुख से निकले हुए भावमय प्रीति-उद्गार । 6. इतिवृत्तक-छोटे-छोटे व्याख्यान, जिनका प्रारम्भ 'बुद्ध ने ऐसा कहा' से होता है। 7. जातक-युद्ध की पूर्व-जन्म-सम्बन्धी क्थाए। 8. अन्भूतधम्म -- अद्भूत वस्तुओं या योगज-विभूतियों का निरूपण करने वाले ग्रन्थ । है. वेदल्ल-वे उपदेश जो प्रश्नोत्तर की शैली में लिखे गए हैं। द्वादशांग--- 1. सूत्र, 2. गेय, 3. व्याकरण, 4. गाथा, 5. उदान, 6. अवदान 7. इतिवृत्तक, 8. निदान, 6. वैपुल्य, 10. जातक, 11. उपदेश-धर्म और 12. अद्भुत्-ध्र्म्'| जैनागम बारह अंगो में विभक्त हैं--1. आचार, 2. सूत्रकृत, 3. स्थान, 4. समवाय, 5. भगवती, 6. ज्ञाताधर्मकथा, 7. उपासकदशा, 8, अन्तकृतदशा, 6. अनुत्तरोपपातिकदशा, 10. प्रश्न: व्याकरण, 11. विपाक और 12. दृष्टिवाद । "अंग' शब्द का प्रयोग भारतीय दर्शन की तीनों प्रमुख धाराओं में हुआ है। वैदिक और बौद्ध साहित्य में मुख्य ग्रन्थ वेद और पिटक हैं। उनके साथ 'अंग' शब्द का कोई योग नहीं है। जैन साहित्य में मुख्य ग्रन्थों का वर्गीकरण गणिपिटक है। उसके साथ 'अंग' शब्द का योग हआ है। गणिपिटक के वारह अंग हैं-'दुवालसंगे गणिपिडगे" / 1. पाणिनीयशिक्षा, 41 / 12 / 2. सद्धर्मपुंडरीक सूत्र, pR0 34 3. बौद्ध संस्कृत ग्रन्थ 'अभिसमयालंकार' की टीका' pR0 35 : सूत्रं गेयं व्याकरणं, गायोदानावदानकम् । इतिवृत्तकं निदानं, वैपुल्यं च सजातकम् । उपदेशाद्भुतौ धर्मो, द्वादशांग मिदं वचः । / 4. समवामो पैग्णगसमवाओ, सूत्र 18 / Page #36 -------------------------------------------------------------------------- ________________ जैन-परम्परा में श्रत-पुरुष की कल्पना भी प्राप्त होती है। आचार आदि बारह आगम श्रुत-पुरुष के अंगस्थानीय हैं। संभवतः इसीलिए उन्हें बारह अंग कहा ग्या। इस प्रकार द्वादशांग 'गणिपिटक' और 'श्रुत-पुरुष'-दोनों का विशेषण बनता है। आयारो नाम-बोध--- प्रस्तुत आगम द्वादशांगी का पहला अंग है। इसमें आचार का वर्णन है, इसलिए इसका नाम 'आयारो' (आचार) है। इसके दो श्रुतस्कन्ध हैं----आयरो और आयार्च्ला। विषय-वस्तु समवायांग और नन्दी में आचारांग का विवरण प्रस्तुत किया गया है। उसके अनुसार प्रस्तुत सुत्र आचार, गोचर, विनय, वैनयिक (विनय-फल), स्थान (उत्थितासन, निषण्णासन, और शयितासन), गमन, चंक्रमण, भोजन आदि की मात्रा, स्वाध्याय आदि में योग-नियुंजन, भाषा, समिति, गुप्ति, शय्या, उपधि, भक्त-पान, उद्गम-उत्थान, एषणा आदि की विशुद्धि, शुद्धाशुद्ध-ग्रहण का विवेक, व्रत, नियम, तप, उपधान आदि का प्रतिपादक है। आचार्य उमास्वाति ने आचारांग के प्रत्येक अध्ययन का विषय संक्षेप में प्रतिपादित किया है। वह क्रमश: इस प्रकार है-- 1. षड्जीवकाय य्त्ना। 2. लौकिक संतान का गौरव-त्याग । 3. शीत-ऊष्ण आदि परीपहों पर विजय : 4. अप्रकम्पनीय स्म्य्क्त्व्। 5. संसार से उद्वेग! 6. कर्मों को क्षीण करने का उपाय । 7. वैयावृत्य का उद्योग्। 8. तपस्या की विधि। है. स्त्री-संग-त्याग । 1. मूलाराधना, 41566 विजयोदया : श्रुतं पुरुषः मुखचरणाचंगस्थानीयत्वादंगशब्देनोच्यते । 2. (क) समवाओ, पइण्णग समवानो, sU0 86 / (ख) नंदी, suu00| 3. प्रशभरति प्रकरण, 114-117 / Page #37 -------------------------------------------------------------------------- ________________ 10. विधि-पूर्वक भिक्षा का ग्रहण । 11. स्त्री, पशु, क्लीव आदि से रहित शय्या ! 12. गति-शुद्धि । 13. भाषा-शुद्धि । 14. वस्त्र की एषणा-पद्धति । 15. पात्र की एषणा-पद्धति । 16. अवग्रह-शुद्धि । 17. स्थान-शुद्धि । 18. निषद्या-शुद्धि । 16. व्युत्सर्ग-शुद्धि । 20. शब्दासक्ति परित्याग । 21. रूपासक्ति-परित्याग । 22. परक्रिया-वर्जन । 23. अन्योन्यक्रिया-वर्जन । 24. पंच महाव्रतों की dRddh'taa। 25. सर्वसंगों से विमुक्त्ता। नियुक्तिकार ने नव ब्रह्मचर्य अध्ययनों के विषय इस प्रकार बतलाए हैं--- 1. सत्थपरिणा-जीव संयम । 2. लोगविजय-बंध और मुक्ति का प्रबोध । 3. सीओस्न्निज्ज्-सुख्-दुःख्-तितिक्स्सा। 4. सम्मत्त---सम्यक-दृष्टिकोण ! 5. लोग सार-असार का परित्याग और लोक में सारभूत रत्नत्रयी को आराधना । 6. धुय्---अनास्क्ति। 7. महापरिणामोह से उत्पन्न परीषहों और उपसर्गों का सम्यक सहन । 8. विमोक्ख-निर्याण (अंतक्रिया) की सम्यक -आराधना । 6. उ वहाणसुय--- भगवान् महावीर द्वारा आचरित आचार का प्र्तिपाद्न्। 1. आचारांग नियुक्ति, गाथा 33, 34 : जिअसंजमी अ लोगो जह बज्झइ जह य तं पजहियव्वं । सुहदुक्खतितिक्खाबिय, सम्मत्तं लोगसारो y॥ निस्संगया य छठे मोहसमुत्या priishuksmmaa। निजाणं अठ्ठमए नवमे य जिणेण एवंति । Page #38 -------------------------------------------------------------------------- ________________ आचार्य अकलंक के अनुसार आचारांग का समग्र विषय चर्या-विधान तथा अपराजित सुरि के अनुसार रत्नत्रयी के आचरण का प्रतिपादन है। जैन-परम्परा में 'आचार' शब्द व्यापक अर्थ में व्यवहृत होता है । आचारांग की व्याख्या के प्रसंग में आवार के पांच प्रकार बतलाए गए हैं-1. ज्ञानाचार, 2. दर्शनाचार, 3. चरित्राचार, 4. तपाचार और 5. वीर्याचार' / प्रस्तुत सूत्र में इन पांचों आचारों का निरूपण है सूयगडो नाम-बोध प्रस्तुत आगम द्वादशांगी का दूसरा अंग है। इसका नाम 'सूयगडो' है। समवाय, नंदी और अनुयोगद्वार-जीनों आगमों में यही नाम उपलब्ध होता है। नियुक्तिकार भद्रबाहस्वामी ने प्रस्तुत आगम के गुण-निष्पन्न नाम तीन बतलाए हैं 1. सूतगड-सूतकृत 2. सूत्तकड-सूत्रकृत 3. सूयगड-सूचाकृत प्रस्तुत आगम मौलिक दृष्टि से भगवान महावीर से सूत (उत्पन्न) है तथा यह ग्रन्थरूप में गणधर के द्वारा कृत है, इसलिए इसका नाम 'सूतकृत' है । इसमें सूत्र के अनुसार तत्त्वबोध किया जाता है, इसलिए इसका नाम 'सुत्रकृत' है। इसमें स्व और पर समय को सूचना कृत है, इसलिए इसका नाम 'सूचाकृत' है। वस्तुतः सूत, सुत्त और सूय-ये तीनों सूत्र के ही प्राकृत रूप हैं। आकार भेद होने के कारण तीन गुणात्मक नामों की परिकल्पना की गई है। 1. तत्वार्थ राजवार्तिक, 120 : ___ आचारे चर्याविधानं शुद्धयष्टकपंचसमितिनिगुप्तिविकल्पं कथ्यते । 2. भूलाराधना, आश्वास 2, ग्लोक 130, विजयोदया: रत्नत्रयाचरणनिरूपणपरतया प्रथममंगमाचारशब्देनोच्यते । 3. समवाओ, पइण्णग समवाओ, sU0 89: से समासमो पंचविहे paM0 2-णाणायारे दंसणायारे चरित्तायारे तवायारे वोरियायारे । 4. (क) समवाओ, पदण्णगसमवायो, sU0 88 (ख) नंदी, suu080| (ग) अणुप्रोगदाराई, sU0 50 / 5. सूत्रकृतओण्गनियुक्ति, गाथा 2: सूतगडं मुत्तकडं सूयगडं चेव गोन्न्न्नाई। Page #39 -------------------------------------------------------------------------- ________________ सभी अंग मौलिक रूप में भगवान् महावीर द्वारा प्रस्तुत और गणधर द्वारा ग्रन्थरूप में प्रणीत हैं । फिर केवल प्रस्तुत आगम का ही सूत्रकृत नाम क्यों ? इसी प्रकार दूसरा नाम भी सभी अंगों के लिए सामान्य है। प्रस्तुत आगम के नाम का अर्थस्पर्शी आधार तीसरा है। क्योंकि प्रस्तुत आगम में स्वसमय और परसमय की तुलनात्मक सूत्रता के सन्दर्भ में आचार की प्रस्थापना की गई है। इसलिए इसका संबंध सूचना से है। समवाय और नंदी में यह स्पष्टतया उल्लिखित है --'सूयगडे णं ससमयासूइज्जति परसमया सूइज्जति ससमय-परसमया सूइज्जति । जो सूचक होता है उसे सूत्र कहा जाता है। प्रस्तुत आगम की पृष्ठभूमि में सूचनात्मक तत्त्व की प्रधानता है, इसलिए इसका नाम सूत्रकृत है। सूत्रकृत के नाम के सम्बन्ध में एक अनुमान और किया जा सकता है। वह वास्तविकता के निकट प्रतीत होता है । दृष्टिवाद के पांच प्रकार हैं-परिकर्म, सूत्र, पूर्वानुयो|, पूर्वगत और चूलिका। ___ आचार्य वीरसेन के अनुसार सूत्र में अन्य दार्शनिकों का वर्णन है। प्रस्तुत आगम की रचना उसी के आधार पर की गई इसलिए इसका सूत्रकृत नाम रखा ग्या। सूत्रकृत शब्द के अन्य व्युत्पत्तिक अर्थों की अपेक्षा यह अर्थ अधिक संगत प्रतीत होता है। सूतगड' और बौद्धों के 'सुत्तनिपात' में नामसाम्य प्रतीत होता है। अंग और अनुयोग द्वादशांगी में प्रस्तुत आगम का स्थान दूसरा है । अनुयोग चार हैं1. चरणकरणानुयोग, 2. धर्मकथानुयोग, 3. ग्न्नितानुयोग्। 4. द्र्व्यानुयोग्। चूर्णिकार के अनुसार प्रस्तुत आगम चरणकरणानुयोग (आचार शास्त्र) है । शीलांकसूरि ने इसे द्रव्यानुयोग (द्रव्य शास्त्र) की कोटि में रखा है। उनके अनुसार आचारांग प्रधानतया चरणकरणानुयोग तथा सुत्रकृतांग प्रधानतया द्रव्यानुयोग है। 1. (क) समवाओ, पैग्णगसमवायो, sU0 60 / (ख) नंदी, sU0 82 / 2. कसायपाहुह, भाग 1, पृ.0 134 / 3. सूत्रकृतांगचूणि pR05| इह चरणाणुगोगे ण अधिकारो। 4. सूत्रकृतओण्ग वुत्ति, पत्न 1 तनाचाराङ्ग चरण करणप्राधान्येन व्याख्यातम्, अधुना अवसरायातं द्रव्यप्राधान्यसूत्रकृताख्यं द्वितीयमङ्ग व्याख्यातुमारभ्यते । Page #40 -------------------------------------------------------------------------- ________________ समवाय तथा नन्दी में द्वादशांगी का विवरण दिया हआ है। वहां सभी अंगों के विवरण के अंत में एवं चरणकरणपरूवणता' पाठ मिलता है। अभयदेवसूरी ने 'चरण' का अर्थ श्रमण धर्म और 'करण' का अर्थ पिण्डविशुद्धि, समिति आदि किया है। चुणिकार ने कालिकश्रुत को चरणकरणानुयोग तथा दृष्टिवादको द्रव्यानुयोग माना है|' द्वादशांगी में मुख्यतः द्रव्यशास्त्र दष्टिवाद है। शेष अंगों में द्रव्य का प्रतिपादन गौण है। द्रव्यशास्त्र में भी गौणरूप में आचार का प्रतिपादन हुआ है । चूर्णिकार ने मुख्यता की दृष्टि से प्रस्तुत आगम को आचार शास्त्र माना है और वह उचित भी है। वृत्तिकार ने इसमें प्राप्त द्रव्य विषयक प्रतिपादन को मुख्य मानकर इसे द्रव्यशास्त्र कहा है। इन दोनों वर्गीकरणों में सापेक्ष दृष्टिभेद है। ठाणं नाम-बोध प्रस्तुत आगम द्वादशांगी का तीसरा अंग है। इसमें संख्या-क्रम से जीव, पुद्गल आदि की स्थापना की गई है इसलिए इसका नाम ठाणं है। विषय-वस्तु प्रस्तुत आगम में 'स्वसमय' (अर्हत् का दर्शन), 'परसमय' तथा स्वसमय और परसमयदोनों की स्थापना की गई है। जीव और अजीव, लोक और अलोक की स्थापना की गई है। इसमें संग्रह नय की दृष्टि से जीव की एकता और व्यवहार नय की दृष्टि से उसकी भिन्नता प्रतिपादित है । संग्रह नय के अनुसार चैतन्य की दृष्टि से जीव एक है । व्यवहार नय के दृष्टिकोण से प्रत्येक जीव विभक्त होता है, जैसे-ज्ञान और दर्शन की दष्टि से वह दो भागों में विभक्त है । कर्मचेतना, कर्मफल चेतना और ज्ञान चेतना की दृष्टि से अथवा ध्रौव्य, उत्पाद और 1. समवायांग वृत्ति, पन 102: चरणम्--ब्रतश्रमणधर्मसंयमाद्यनेकविधम् । करणम्--पिण्डविशुद्धिसमित्याधनेकविधम् । 2. सूत्रकृतांगणि, pu05| कालियसुर्य चरणकरणाणुयोगो, इसिभासिओत्तरायणाणि धम्माणुयोगो, सूरपण्णत्तादि गणितानुयोगो, दिठ्ठ वातो दवाणुजोगोत्ति । 3. समवायो, पइयणगसमवाओ, sU0 61 ॥ Page #41 -------------------------------------------------------------------------- ________________ विनाश की दृष्टि से वह तीन भागों में विभक्त है। गति-चतुष्टय में परिभ्रमण करने के कारण वह चार भागों में विभक्त है। पारिणामिकआदि पांच भावों की दष्टि से वह पांच भागों में विभक्त है। भवान्तर में संकमण के समय पूर्व, पश्चिम, उत्तर, दक्षिण, उध्वं और अध:----इन छह दिशाओं में गमन करने के कारण वह छह भागों में विभक्त है। स्यादस्ति, स्यादनास्ति की सप्तभंगी की दष्टि से वह सात भागों में विभक्त है। आठ कर्मों की दृष्टि से वह आठ भार्गो में विभक्त है। नौ पदार्थों में परिण मन करने के कारण वह नौ भागों में विभक्त है। पृथिवीकायिक, जलकायिक, अग्निकायिक, वायुकायिक, प्रत्येक वनस्पतिकायिक, साधारण वनस्पतिकायिक, द्वीन्द्रियजाति, त्रीन्द्रियजाति, चतुरिन्द्रियजाति और पंचेन्द्रिय जाति की दृष्टि से वह दस भागों में विभक्त है|' इसी प्रकार प्रस्तुत आगम पुद्गल आदि के एकत्व तथा दो से दस तक के पर्यायों का वर्णन करता है। पर्यायों की दष्टि से एक तत्व अनन्त भागों में विभक्त हो जाता है और द्रव्य की दृष्टि से वे अनन्त भाग एक तत्त्व में परिणत हो जाते हैं। प्रस्तुत आगम में इस अभेद और भेद की व्याख्या उपलब्ध है। समवाओ नाम-बोध प्रस्तुत आगम द्वादशांगी का चौथा अंग है। इसका नाम समवाओ है। इसमें जीव-अजीव आदि पदार्थों का परिच्छेद या समवतार है, इसलिए इसका नाम समवाओ है। दिगम्बर साहित्य के अनुसार इसमें जीव आदि पदार्थों का सादृश्य-सामान्य के द्वारा निर्णय किया गया है; इसलिए इसका नाम समवाओ है। समवाओ में द्वादशांगी का वर्णन है । यह द्वादशांगी का चौथा अंग है; इसलिए इसमें इसका विवरण भी प्राप्त है। द्वादशांगी का क्रम-प्राप्त विवेचन नन्दी सूत्र में है। उसके अनुसार समवाओ की विषयसूची इस प्रकार है 1. जीव-अजीव, लोक-अलोक और स्वसमय-परसमय का समवतार । 2. एक से सौ तक की संख्या का विकास । 1. कसायपाहुड भाग pR0 123 2. समवायांग वृत्ति, पत्न 1: समिति-सम्यक् अवेत्याधिक्येन अयनमयः-परिच्छेदो जीवाजीवादिविविधपदार्थसाधस्य यस्मिन्नसो समवायः, समवयन्ति वा-समवसरन्ति संमिलन्ति नाना विद्या आत्मादयो भावा अभिधेयतया यस्मिन्नसो समवाय इति । गोमटसार, जीवकाण्ड, जीवप्रबोधिनी टीका, गाथा 356 : "सं-संग्रहेण सादृश्यसामाग्येन प्रवेयंते ज्ञायन्ते जीवा दिपदार्था द्रव्य कालभावनाश्रित्य अस्मिम्मिति समवायाङ्गम् । " Page #42 -------------------------------------------------------------------------- ________________ 3. द्वादशांग गणिपिटक का वर्णन । समवायांग के अनुसार समवाओ की विषय सूची इस प्रकार hai1. जीव-अजीव, लोक-अलोक और स्वसमय-परसमय का समवतार । 2. एक से सौ तक की संख्या का विकास । 3. द्वादशांग-गणिपिटक का व्र्न्न्न्। 4. आहार 14. योग 5. उच्छ वास 15. इन्द्रिय 6. लेश्या 16. कषाय 7. आवास 17. योनि 8. उपपात 18. कुलकर है. च्यवन 16. तीर्थंकर 10. अवगाह 20. गणधर 11. वेदना 21. चक्रवर्ती 12. विधान 22. बलदेव-वासुदेव । 13. उपयोग दोनों विषय-सूचियों का अध्ययन करने पर यह स्पष्ट हो जाता है कि समवायांग की नदि- त.विषय-सूची संक्षिप्त है जौर समवाओ-गत विषय-सूची विस्तृत । विषय-सूची के आधार पर प्रस्तुत सूत्र का आकार भी छोटा और bar3A हो जाता है। दोनों विवरणों में 'सौ तक एकोत्तरिका वृद्धि होती है' इसका उल्लेख है । अने कोतरिका वृद्धि का दोनों में उल्लेख नहीं है। नन्दीचूर्णी, हारिभद्रीयावृत्ति तथा मलयगिरीयावृत्ति-इन तीनों में अनेकोतरिका वृद्धि का कोई उल्लेख नहीं है। समवायांग की वृत्ति में अभयदेवसूरि ने अनेकोतरिका वृद्धि की चर्चा की है। उनके अनुसार सौ तक एकोत्तरिका वृद्धि होती है और उसके पश्चात् अनेकोतरिका वृद्धि होती है। वृत्तिकार का यह उल्लेख समवायांग के विवरण के आधार पर नहीं, किन्तु उपलब्ध पाठ के आधार पर है-ऐसा प्रतीत होता है। 1. नन्दी, sU0 83: से कि तं समवाए ? समवाए णं जीवा समासिज्जति, अजीवा समासिजति जीवाजीवा समासिज्जति । ससमए समासिज्जइ, परसमए समासिज्जइ, ससमय-गरसमए समासिज्जइ । लोए समासिज्जइ, अलोए समासिरजइ, लोयालोए समासिज्जइ । समवाएणं एगाइयाणं एगुत्तरियाणं ठाणसयं-निवर्3हियाणं भावाणं परूवणा आधविज्जइ, दुवालसविहस्स य गणिपिडगस्स पल्लयम्ये समासिज्जइ ! 2. समवानो, पइण्णगसमवाओ, suu062| 3. समवायांग, वृत्ति, पन्न 105 : 'च शब्दस्य चान्यत्र सम्बन्धादेकोतरिका अनेकोतरिका च, तत्र शतं यावदेकोतरिका प्र्तोऽनेकोत्त्रिकेति|' Page #43 -------------------------------------------------------------------------- ________________ 43 दोनों विवरणों की समीक्षा करने पर दो प्रश्न उपस्थित होते हैं 1. नन्दी में समवायांग का जो विवरण है, उससे उपलब्ध समवायांग क्या भिन्न नहीं है ? 2. क्या उपलब्ध समवायांग देवघराणी की वाचना का है ? यदि है तो समवायांग के दोनों विवरणों में इतना अन्तर क्यों ? प्रथम प्रश्न के समाधान में यह कहा जा सकता है कि नन्दीगत समवायांग विवरण के अनुसार समवायांग सूत्र का अन्तिमविषय द्वादशांगी के आगे अनेक विषय प्रतिपादित हैं। इससे ज्ञात होता है कि समवायांग का वर्तमान आकार नन्दीगत समवायांग विवरण से भिन्न है। दूसरे प्रश्न का निश्चयात्मक उत्तर देना कठिन है, फिर भी इतना कहा जा सकता है कि आगमों की अनेक वाचनाएं रही हैं। इसीलिए प्रत्येक अंग के विवरण में अनेक वाचनाओं (परित्ता वाणा) का उल्लेख किया गया है । अभयदेवसूरि ने समवायांग की वृहद वाचना का उल्लेख किया है'| इससे अनुमान किया जा सकता है कि नन्दी में लघु वाचना वाले समवायांग का विवरण है ! अभयदेवसूरि को प्रस्तुत सूत्र के वाचनान्तर प्राप्त थे, ऐसा उनकी वृत्ति से ज्ञात होता है। समवायांग परिवर्धित आकार के विषय में दो अनुमान किये जा सकते हैं 1. प्रस्तुत सूत्र देवधिगणी की वाचना से भिन्न वाचना का है । 2. अथवा द्वादशांगी के उत्तरवर्ती अंश देवगिणी के पश्चात् इसमें jor3e गए हैं। यदि प्रस्तुत सूत्र भिन्न याचना का होता तो इस विषय में कोई अनुभूति मिल जाती। ज्योतिकरण्ड माधुरी वाचना का है - यह अनुश्रुति वराबर चलती आ रही है । उपलब्ध समवायांग भी यदि माधुरी वाचना का होता तो उस विषय को कोई अनुश्रुति मिल जाती। प्रथम अनुमान की पुष्टि की संभावना कम होने पर दूसरे अनुमान की संभावना bar3ह जाती है किन्तु भगवती तथा स्थानांग से दूसरे अनुमान का भी निरसन हो जाता है। भगवती में कुलकर, तोकर आदि के पूरे विवरण के लिए समवायांग के अन्तिम भाग को देखने की सूचना दी गई है'| इसी प्रकार स्थानांग में भी बलदेव- वासुदेव के पूरे विवरण के लिए समवायांग के अन्तिम भाग को देखने की सूचना दी गई है। इससे ज्ञात होता है कि परिशिष्ट भाग देवधिगणी के jor3A गया था । समय में ही 1 (क) माग वृत्ति पत्र 58 वाचनायामन्यं नाधीय्ते। (ब) वही पत्र 52 बृहद्वचनायामिदमादतिपक्षी 2.वृति पत्र 144 वाचनान्तरे तु पाकोक्तमेत्यमिलिम 3. भगवई शतक 5, उद्देशक 5 4. ठाणं 6 / 16, 20 Page #44 -------------------------------------------------------------------------- ________________ एक आगम के लिए एक संकलनकार के द्वारा दो प्रकार के विवरण (समवायांग तथा नंदी में) दिए गए--यह विचित्र बात है। माथूरी और वल्लभी-ये दो मुख्य वाचनाएं थीं। गौण वाचनाए अनेक थीं। इसीलिए अनेक वाचनान्तर मिलते हैं। ये वाचनान्तर संभवत: व्याख्यांश या परिशिष्ट jor3अने से हो जाते। समवायांग में द्वादशांगी का उत्तरवर्ती भाग उसका परिशिष्ट भाग है-ऐसी कल्पना की जा सकती है। परिशिष्ट का विवरण समवायांग के विवरण में परिवधित किया गया, इसलिए उसकी विषयसूची नन्दीगत समवायांग की विषय-सूची से लम्बी हो गी। परिशिष्ट भाग में प्रज्ञापना के ग्यारह पदों का संक्षेप है, ये किस हेतु से यहां jor3e गए, यह अन्वेषण का विषय है। कार्य-संपूर्ति प्रस्तुत आगमों के पाठ-संशोधन में अनेक मुनियों का योग रहा है। उन सबको मैं आशीर्वाद देता हू~ कि उनकी कार्यजा शक्ति और अधिक विकसित हो । इसके सम्पादन का बहुत कुछ श्रेय शिष्य मुनि नथमल को है, क्योंकि इस कार्य में अहनिश वे जिस मनोयोग से लगे हैं, उसी से यह कार्य सम्पन्न हो सका है। अन्यथा यह गुरुतर कार्य bar3A दुरूह होता । इनकी वृत्ति मूलतः योगनिष्ठ होने से मन की एकाग्रता सहज बनी रहती है। सहज ही आगम का कार्य करते-करते अन्तरहस्य पकर्3अने में इनको मेधा काफी पैनी हो गई है। विनयशीलता, श्रम-परायणता और गुरु के प्रति पूर्ण समर्पण भाव ने इनकी प्रगति में bar3A सहयोग दिया है। यह वृत्ति इनकी बचपन से ही है। जब से मेरे पास आए, मैंने इनकी इस वृत्ति में क्रमशः वर्धमानता हो पाई है । इनको कार्य-क्षमता और कर्तव्य-परता ने मुझे बहुत संतोष दिया है। __मैंने अपने संघ के ऐसे शिष्य साधु-साध्वियों के बल-बूते पर ही आगम के इस गुरुतर कार्य को उठाया है। अब मुझे विश्वास हो गया है कि अपने शिष्य साधु-साध्वियों के निस्वार्थ, विनीत एवं समर्पणात्मक सहयोग से इस बृहत् कार्य को असाधारण रूप से सम्पन्न कर स्कूण्गा। भगवान महावीर की पचीसवीं निर्वाण शताब्दी के अवसर पर उनकी वाणी को जनता के समक्ष प्रस्तुत करते हुए मुझे अनिर्वचनीय आनन्द का अनुभव हो रहा है। अणुव्रत विहार, नई दिल्ली-1 2500वां निर्वाण दिवस आचार्य तुलसी Page #45 -------------------------------------------------------------------------- ________________ Editorial Ayaro The text of the Acaranga, adopted by us, does not depend on one specimen only. We have adopted it on the review with reference to the specimens in use, the Curni and the Vsitti. The three sutras (27-29) in the second 'Uddesaka' of the first Adhyayana of the 'Ayaro' are found in all the other five Uddesakas also. In the specimens used in the redemption of the text as well as in the Acaranga Vsitti they are not found. In the Acaranga Curni, commenciog from the Sutra "lajjamana pudhopasa' (Ayaro, Su. 16, page 4) to the Sutra 'Appege Sampamarae, Appege Uddawae' (Ayaro, Su. 29, page 6), it is considered as Dhruvakandika' (the one and the same text). On the basis of the indications found in the Curni, we have adopted the three Sutras in the second Uddesaka in the rest five Uddesakas. In place of Kumbharayatanamsi wa, in the Curnia of the second Udde. saka (Su. 21) of the cighth Adhyayana, many a word is found, e.g. 'uwattanagihe wa, gamdeulie wa, kammagarasalae wa, tantuwayagasalae wa, lohagarasalae wa'. The Curnikara further writes-Jaciyao Sala Sawwao maniyawwao", Here it appears that the word 'Kumbharayatanamsi wa' was added with many other words meaning 'Sala' or house but, in the course of time due to the faulty scribing, all the other words were left out. It is not possible to decide the text-system on the basis of the Curni only. This is why it has not been included in the text. 1. See - Ayaro, page 8, footnote no 2, page 11 ; footnote no. 2, page 14; footnotc no 1, page 16; footnote no. 3, page 19; footnote no. 4. 2. Acaranga Curni, page 260 261 3. Acaranga Curni, page 261. Page #46 -------------------------------------------------------------------------- ________________ 46 We have completed the abridged text, too. The tradition to abridge the text was in vouge due to learning of the Sruta by heart and making the scribing easy. Pandit Becar Das Joshi had written to Acarya Tulsi, throwing light on this topic in an article, on 8th December 1966. He observes, "The traditional Jain Sramanas considered the tendency to write and get written as sinful activities. They, nevertheless, adopted this path as an acception to safe-guard the scriptures. The less writing, the better. Taking this they, surely, tried to search out the way to reduce the sinful. activity to the least for the safeguard of the scriptures. In the search of this path they found two novel words as "Wannao' and 'Jawa. With the help. of these two words, they could abridge thousands of Slokas and hundreds of sentences and their beginning was shortened as well as to deficiency occured in understanding the meaning of the scripture." Three reasons-the system to learn the Sruta by heart, convenience by the script and the intention to write briefly, are probable to cause the abridgement of the text. It has undoubtly, caused no deficiency in the meaning, but it has marred the charm of the text. The difficulties of the reader have also increased. The Munis, having the whole Agama literature learnt by heart, can make out the antecedents and precedents referred to by the words Jawa' and 'Wannaga' but the class of Munis learning with. the help of the manuscripts cannot do so. The text, having the references of Jawa' and 'Wannaga', has not proved to be much beneficial to them. We, too have been experiencing this difficulty apparently. To solve this difficulty and bring back the beauty of the text Acarya Tulsi, our Vacana-head, desired that the abridved text be recompleted. We have accordingly, completed the abridged text in most places. To indicate that 'dot-marks' have been given. In the first and the second appendices, the tables to point out the places of completion in the 'Ayaro' end the 'Ayara-cula" have been added. According to Becara Das Joshi, the text-abridgement was done by Devardhigani Kamasramana. He writes-"Devardhigani Keamasramana, while reducing the Agamas in writing, kept some important points in mind. Where ever he found similar readings he avoided the later one by using the words c.g. Jaha Uwawaie', 'Jaha Pannawanae' etc. to denote the omitted text, When some statement occured again and again in a work, he used the word "Jawa' and wrote the last word of it refraining from the repetition, e. g. 'Naga Kumara Jawa wiharanti', 'Tena Kalena Jawa Parisa Niggaya' etc." 1. Jain Sahitya ka Vrihat Itihas, page 81. Page #47 -------------------------------------------------------------------------- ________________ The process of abridgement might have been started by Devar dhigani, but it developed in later period. In the specimens, available at present, the abridged text is not uniformal. A Sutra has been abridged in one specimen but written in its full version in the other. The commentators have also mentioned it in many places. In the Aupapatik Sutra, for example, these two passages, "Ayapayani wa Jawa Annayarain wa" and 'Ayabandhanani wa Jawa Annayarain wa' are found. They were in the abridged form in the main specimens the Vtittikara had, but their ful version too, was found in other specimens. The commentator himself has noted it! Many a time, the scribes, according to their own convenience did not write the preceding text again others followed them in the later specimens. SUYAGADO We have adopted the text of the Sutra Kpita depending not on one specimen only. It has been redeemed after the comparative study, based on the specimens used in the text-redemption, the Curni and the readings of the Vtitti, and their critical review as well. The system to write was little popular in ancient times. Almost all the scriptures were maintained traditionally learnt by heart. This is why the 'Ghosa-Suddhi' (correctness of pronounciation) was much stressed upon. This was a pious duty of the Acarya to correct the seat of utterence of the disciples. The Dasasrutaskandha Sutra says? ---to become 'Ghosa-Sudhi-Karka' is one of the virtues of an Acarya. Special arrangement was there to maintain the text and the meaning in the original form. The Chedasutras throws full light on it. Eight kinds of the lnanalara have been enumerated'. Of them, the three Alaras are concerned with the said arrangement. They are 1, (a) Aupapatika Vritti, patra 177, (b) Pustakantare Samagramidam Sutradwayamastyeveti. 2. Dasasrutaskandha, Dasa 4. 3. Nisithabhasya, Gatha 8, part 1, page 6: Kale vinaye bahumano, uwadhane taha aninhawane, wanjana-atthatadubhac, atthawidho nanamayaro. Ibid, gatha 17, part 1, page 12: Sakkayamattabindu Annabhidhanena wa witam Attham, Wanjoti Jena Attham, wanjanamiti bhannate suttam. Page #48 -------------------------------------------------------------------------- ________________ 48 1. Vyanjana-To maintain the language, vowel-marks, nasal points and words of the text of Sutra, as it is. 2. Artha --To maintain the purport (meaning) of the sutra as it is. 3. Vyanjana as well as artha-To maintain the Sutra and its meaning both in the original form. The Curnikara makes it clear with examples', 'Dhammoma ngalam mukkittham' is expressed in Praklit language. To render this reading in Sanskrit "Dharmo Mangalamutkristam' as such is a dialectical sin of Vyanjana. In the same way, to utter 'Sawwam sawwajjam Jogam paccakkhaami' as 'Sawwesawajje joge paccakkhami' by changing its vowels is a diacritical sin of Vyanjana. likewise, to utter 'Namo arahantanani' as 'Namo arahantana' omitting the therepotent point of nasal sound and also to pronounce 'Namo aramhantanam' adding the point of nasal sound with 'ra' when it is not there, is a nasal-point-change sin of vyanjana. To bring in the synonyms, in piace of the original words of 'Dhammo mangalam mukkittham', such as "Punim Kallana mukk osam' is also a different-word-sin of Vyanjana. The conclusion of all this account is to stress upon that the originality of language, vowel mark, point of nasal sound, word, word-number, and textorder must be maintained in all respects. Rules were laid down to expiate the sin against this arrangement. On changing the language, the vowelmark or the point of nasal sound one has to undergo the specified atonen.ent, On doing the Sutra-Patha otherwise an expiation of four months followed. In the conclusion of the topic, the Curnikara writes-A change of Sutra causes a change of meaning, a change of meaning causes a change of 1. Nisithabhasya curni, Part I, page 12. Toid. 3. Nisithbhasya, Gatha 18, Curnjbhasya ), page 12. Suttabheya atthabheo, atthabheya caranabheyo, caranabheya amokkho. Mokkhabhawat dikkhadayo Kiriyabheda aphala bhawanti. Taha vanjanabhedo pa kauawwo. Page #49 -------------------------------------------------------------------------- ________________ 49 conduct and the change of conduct makes the salvation impossible. In that case all the rites, such as Diksa etc. become futile. A change of Vyanjana, therefore, be not done. Likewise, a change of meaning also be not made. The meaning that is uncouth and not applicable be not carried out. On changing the meaning, an expiation for four months follows'. Similarly, on changing the Sutra and its meaning together, both the aforesaid expiations fall on. A deep thinking had taken place to maintain the originality of the Sutras and their meaning even in the period of composition of the Agamas. In the present Sutra, it is clearly stated. A muni studying the work has been alerted that he in no way is set up a Sutra and its meaning differently or expound it otherwise. The Curnikara annotates it thus". In no way a Sutra be dono otherwise. The meaning and that meaning only be carried out which is consistant with its own principle. The Vrittikara writess-A Sutra be not added to intentionally or a Sutra or its meaning be not done otherwise. From the aforesaid account it is learnt that it was keenly endeavoured to maintain the Sutra and its meaning in its original form. As a result, it has been maintained also to some extent. We can, nevertheless, not say that it has not been changed. It has been done and the reasons for it are also there, e.g. 1. Forgetfulness 1. Nisithbhasya Curni, part 1, page 13. 2. Ibid. 3. Sutrakrita 1/14/26. No Suttamattha cakarcjja annam. 4. Sutrakrita Curni, page 296. Na Sutramanyat praddhesena karotyanyathawa. Jaha ranno bhattansino ujjawalaprasno namarthas tamapi nanyatha kuryat; Jaba "Awantike Awantieke Yawanti tamtogo wipparmsapti'. Sutram sarwathaiwanyatha na Kartawyam, arthavikalxastu swasiddhantavinuddho aviruddah syat. 5, Suttrarkitavitel, page 258. Na ca Sutramanyat Swamativikalpa natah swarparatrayi Kuritanyatha wa suttram todartha wa sansarattrayitrana sito jantunam na vidadhita. Page #50 -------------------------------------------------------------------------- ________________ 2. Change of script 3. Assimilation of the coinmentary with the text. 4. Intervention of time and place. When Silankarsuri wrote his Vsitti on the "Sutrakrita', he had its specimens and ancient commentary (Tika) both. In one place of the second Addhyayna of the second Srutaskandha, the reading was not similar to that of the specimens, and the reading, that was commented on, was not found consistant with that of any specimen. He, therefore, commented on the said passage honouring only one specimen. We have adopted the readings of the Curni in some places. In comparision to that of the specimens and the VIitti they appear more relevant. In 2/6/45 the reading is 'niho nisam'. It has been commented on in the Vtitti as 'niwo nisam'. We have adopted the reading of the Curni there? . We have discussed the changes in the text and their causes under the footnotes. It was keenly endeavourcd in the Vedic tradition also to maintain the originality of the text of the Vedas. But in their texts, too, there have been timely violations. Dr. Visswabandhu writes__-"It is a fact accepted by all that great pains, which kuow no parallel in the world history of literature, were taken in this country to maintain the texts of the Vedic literature in their original and correct form by learning them by heart with great care and utmost reverence during the past five thousand ycars. Nevertheless, as the scholars, preceding to us, inicidently found here and there as we have largely seen during our incessant research work for the past forty years, these works, too, could not be saved from the effects of time bound damages and insufficient human hurlings. Had it becn mostly the other way, truly, it would be an incredible miracle." Continuing with the tradition of cramming and passing from one to the other age of script-change in the prolonged period. Some places of every work have deviated from their originality 1. Suttrakritavritti, page 79: That ca pravah sutradarsesu nanabbidhani Suttrabi drisyante, na ca tika sambadhckapyasmabhiradarsah samuphabdhot e kamadarsamangikrityasmabhi viwaranam kriyate. 2. See, Footnote on 2/6/45. 3. Akhilabharatiya praciya vidya Sammelan, Twentifourth gathering, Varanasi 1968, Mukhyadyaksiya speech, page, 8-9. Page #51 -------------------------------------------------------------------------- ________________ 51 THANAM A word has different forms in Prakrit, and these different forms are used, too, in the Agamas. Some scholars, engaged in the editing work of the Agamas, have stressed upon that the uniformity in the form of words should be brought up. We have not adopted this method of editing. Although accepting the sameness of the sound 'na' and 'na', only 'a' has been used in all the places, the principle to bring up uniformity in different forms everywhere has not been observed. In 3/373 two forms 'Sugati' and 'Suggati' are found; in 3/375 'Sogata', 'Sugata' and 'Suggata', three forms are found. We have adopted them as they are. The authors are free in their usages. As they are not the bondsmen of the rule of uniformity, to try to bring uniformity in the editing-work does not seem desirable. The Agamas contain the usages of different languages and syllable changes. In bringing up uniformity in them, the probability to forget the multiformity may arise. 'Wayenam' as well as 'Kamasa' both the forms are used. 'Andaya' as well as 'Andaga' for 'Andajah' and 'Kammabhumiya' as well as 'Kammabhumiga' for 'Karmabhumijah' both the forms are formed. To keep up the form as found in a particular place is not a fault of editing. SAMAWAO The text redemption of this Sutra is based on three specimens and the Vritti as well. In some places other works, too, have been used to redeem the text. In the specimens of the 'Prakirpa Samawaya' (Sutra 234) the reading 'Assasene' is not found. This is the name of the father of fourth Cakrawarti. In the absence of it, the arrangement of further names becomes inconsistent. In the Sangraha Gathas of the said Sutra, the name 'Padmottara' is in excess. It has been taken as a recension. The reading 'Assasene' is found in the Awalyaka Niryukti (399). Basing on it 'Assasene" has been adopted as the text-reading. In the Sangraha Gatha of the Prakirpa Samawaya (Sutra 230) BaldevaVasudeva's father's name are given. Basing on the Sthananga (9/19) and the Awasyaka Niryukti the amendment has been carried out. The name of the third Baladeva-Vasudeva's father is 'Rudda', but the manuscript of the Vritti of Samawayanga mentions it as 'Soma' instead of 'Rudda'. In fact, 'Rudda' should follow Soma'. 1. See, Samawao, painnagasamawao, Sutra. 230, the first footnote, Page #52 -------------------------------------------------------------------------- ________________ In all the specimens of the Samawaya 30 (Sutra 1, gatha 26) it reads Sajjhayawayam'. The vrittikara, too, explains it as 'Swadhyayawadam'. But it is not relevent as far as the meaning is concerned. The said 'gatha' is found in the Dasasrutaskandha (Sutra 26) where the reading is 'Sabbhawawayam' instead of 'Sajjhayawayam'. The Vtittikara of 'Dasasrutaskandha' has given its Sanskrit form as 'Sadbhawa wadam'. On reviewing the meaning critically, this reading appears to be relevent. 1, See, Samawao, Samawaya 30, Sutra, 1, the second footnote of Sutra 230, Page #53 -------------------------------------------------------------------------- ________________ Forward The Classification of the Agamas The most ancient part of the Jain literature is the Agama. The Samawayanga mentions two forms of the Agama, such as, 1. Dwadasanga ganipitaka' and 2. Caturadasapurwa?, In the Nandi, two divisions of the Sruta-Jyana (Agama) have been given. 1. Anga Pravista and Angavahya lhe accounts, found regarding the Adhyayanas of the Sadhus and Sadhwis (monks and nuns), pertain to the Angas and purwas, as 1. The readers of the eleven Angas beginning from the Samayika Samaiyamaiyain ekkarasa-angain ahijajai (Antagaca, Prathama Varga). This statement is found regarding Gautama, the disciple of lord Aristanemi. Samaiyamaiyain ekkarasa angain Ahijajai (Antagada, Pancam Varga, Prathama Adhyayana). This statement relates to Padmavati, the disciple of lord Aristanemi. Samaiyamaiyain ckkarasa-angain (Antagada, Astama Varga, Prathama Adhyayana). This statement pertains to Kali, the disciple of lord Mahavira. Samaiyamaiyain ekkarasa-angain Ahijajai (Antagada Sasta Varga, 15th Adhyayana). This statement has been given regarding Atimuktakumara, the disciple of lord Mahavira, 2. The readers of the twelve Aogas The statement regarding Jalikumara, the disciple of lord Aristanemi, is given as such Barasangi (Antagada, Caturtha Varga, Prathama Adhyayana). 1. Samawayanga, Prakirnaka, Samawaya, Sutra. 88. 2. Ibid, Samawaya 14, Sutra. 2. 3. The Nandi, Sutra. 43. Page #54 -------------------------------------------------------------------------- ________________ 3. The readers of the fourteen Purwas Cauddasapuwwain ahijjai (Antagada, tritiya Varga, Navama Adhyayana). This is the statement found regarding Sumukhakumara the disciple of lord Aristanemi. 54 Samaiyamaiyain Cauddasapuwwain ahijjai (Antagada, triya Varga, Prathama Adhyayana). This statement is found regarding Aniyasakumara, the disciple of lord Aristanemi. There were three hundred and fifty Caturdasa-purw! munis of lord Parswa. There were three hundred eaturdasa- purwi munis of lord Mahavira. The division, Anga-Pravista and Anga-Vahya, have not been given in the Samawayanga and Anuyogadwara. This division first have been made. in the Nandi. The later sthaviras composed the Anga-Vahya. Many angavahyas had been composed before the composition of the Nandi and they were done by the caturdasa-purwi or dasa-purwi sthaviras. They were, therefore, taken as solemn as the Agama and two divisions were made of it such as, 1. Anga-pravista and 2. Anga-Vahya. This division is not found in the Anuyogdwara (sixth century of the Vira-Nirwana). This was first done in the Naudi (tenth century of the Vira-Nirwana) When the Nandi was composed, the Agama was classified threefold, 1. Parwa, 2. Anga-Pravista and 3. Anga-Vahya. What we have today is only Anga-Pravista and 'Anga-vahya'. The 'purwas' are extinct. Their extinction is a subject of delibration from the historical point of view. PURWA According to the Jaina tradition, the Purwa is the Aksaya-Kosa (in exhaustible lexicon) of the Sruta-Jyana (word knowledge). All do not hold one and the same view about the meaning of the title and their composi tion. The ancient Adaryas hold that as they were composed before the 'Dwadasang they were given the title Purwa" But the modern, scholars 1. Samawayanga, Prakirnaka Samawaya, Sutra. 14. 2. Ibid, Sutra. 12. 3. Samawayanga vritti, Patra 101: Prathamam Purwam tasya Sarwa pravacnat purwam Kriyamanatwat. Page #55 -------------------------------------------------------------------------- ________________ view that the 'Purwa' was the Sruta- Rasi of the tradition of lord Parswa and preceding to Lord Mahavira, it was, therefore called 'Purwa'. Whatever view of the two is accepted, the conclusion is the same that the Purwas' were composed before the 'Dwadasangi' or the 'Dwadasangi' is a later composition than the 'Purwas". In the form the 'Dwadasangi' is now found, the 'Purwas' are assimilated. The twelfth Anga is 'Dristiwada'. One of its divisions is "Purwagata'. The fourteen 'Purwas' are included in it. The opinion that lord Mahavira first composed the 'Purwagata Sruta', leads us to the conclusion that the forteen 'Purwas' and the twelfth Anga are one and the same. The 'Purwasruta was very difficult to understand. The common people could not follow it. The Angas were composed for the benefit of less intelligent persons. Jinabhadra-gani Ksamasramana says "The Dsistiwada contains all the word-knowledge (sabda-Jyana). The eleven Angas, nevertheless, have been composed for the good of less intelligent people. The eleven Angas were studied only by those monks (Sadhus) who were not very intelligent. The intelligent munis studied the 'Purwas'. From the order of classification of the Agama, it is concluded that the eleven Angas are easier than Dtistiwada or Purwas or have been in a different order from theirs. According to tbe Digambara tradition the Kewalis became extinct after 62 years of Vira-nirwana'. After that, for a hundred years only SrutaKewalis (Caturdasa-Parwis) were found. Beyond that for one hundred and eightythree years only Dasapurvis were found. And, later to them for a period of two hundred and twenty years only the eleven-Angadharas were found.3 The discussion, given above, makes it quite clear that so long as the Acara etc. Angas were not composed, the Sruta-Rasi of lord Mahavira was called 'Caudaha Purwas or 'Dtistiwada'. When the eleven Acara 1. Nandi, Malayagiri vritti, Patra 240. Adye tu wyacaksate purwam purwagatasutrarthamarhan bhaste, Ganadhara api purwam purwagata Sutram Vira cayanti, Pascadaearadikam. Visesawasyaka Bhasya, Gatha 554. Ja-i-wi ya Bhutawa-e sawwassa waogayassa Nijjuhana Tahawi hu, dummehe pappa itthi oyaro ya. 3. Jayadhawala, Prastawapa, Page 49. Page #56 -------------------------------------------------------------------------- ________________ etc. Angas were composed, the Dristiwada was given in the form of the twelfth Anga. 56 Though the two different accounts', such as, 'readers of the twelve Angas' and 'readers of the fourteen Purwas' are found, it cannot be said that the scholars in the fourteen Purwas were not scholars in the twelve Angas and vice-versa. Gautama Swami was called Dwadasangavit. He was a 'caturdasa-purvi' as well as 'Angadhara'. A 'sruta-kewali was somewhere called 'Dwadasangavit and sometimes 'caturdasa-purvi' as well. As the eleven Angas are taken from or a collection of the Purwas, a 'caturdasa-purvi' is, of course, a 'Dwadasangi' also. As the fourteen Purwas are incorporated in the twelfth Anga, a 'Dwadasangavit' too. We, therefore, reach this conclusion that the Agama had only two ancient classifications 1. the Fourteen Purwas and 2. the eleven Angas. The 'Dwadasangi' had no independent standing. This is the title given to the Purwas and the Angas jointly. Some modern scholars hold the Parwas, to be of the period of lord Parswa and the Angas of lord Mahavira. But this view is not correct. The tradition of the Purwas and the Angas was prevelent at the time of lord Aristanemi and lord Parswa too. That the Angas were composed for the use of less intelligent people has been told before. That the intelligence quotient of all the Munis at the time of lord Parswa was equal is incredible. The intelligence quotients have always differed in each and every age. Considering from the psychological and practical view, we reach the conclusion that the necessity of the Angas prevailed in the order of lord Pariwa too. To support this view that at the time of lord Parswa only the Purwas and not the Angas existed, no evidence is, therefore, found. By common sense this fact is estabilished that the Purwas and the Angas were renovated according to the purport, language, style and necessity of the age in the order of lord Mahavira. Fancy has, perhaps, played a main role to support the view that the Purwas were received traditionally from lord Parswa and the Angas were composed in the tradition of Lord Mahavira. 3. Anga-Pravista and Anga-Vahya It is heard by all that the gapadharas Gautama etc., composed the Purwas and the Angas at the time of lord Mahavira. A simple question 1. See the beginning of the preface. 11ttaradhvavana 23/7 2 Page #57 -------------------------------------------------------------------------- ________________ 57 arises if other Munis did not compose thc Agama works. There had been fourteen thousand desciples of lord Mahavira'. Of them seven hundred were 'Kewalis' and four hundred 'Wadis'. That they did not take part in the composition of the Agamas does not seem credible. The Nandi says that the disciples of Lord Mahavira composed fourtcen thousand Prakirnakas'? besides the aforesaid 'Purwas' and 'Angas'. Nothing proves that the classification, such as 'Anga-Pravista' and 'Aoga-Vabya' was done at that time. When the later Acaryas compiled the works after the 'Nirwana' of lord Mabavira, the discussion was, perhaps, held to classify them under the Angamas or not and the question of their authenticity too, arose. After the discussion it was decided to classify the works, composed by the 'caturdasa-purvi' and the 'Dasa-purvi' sthaviras, under the Agama but they were not considered authentic by themselves. Their authenticity depended on others. That they are consistent with the Dwadasangi was the touch-stone to give them the title of the Agama. As their authenticity was dependent, the necessity was felt to keep them out of the class of the 'Anga Pravista' and, in this content only, the 'AngaVabya' class of the Agama took place. Jinabhadragani Ksmasramana ascertains the kinds of 'Anga-Pravista and 'Anga-Vahya' on three grounds, such as 1. That which is composed by a ganadhara. 2. That which is expounded by a Tirthankara on the query of a ganadhara. 3. That which is pertaining to the firm-eternal truths, and is perpetual and permanent; and that Sruta only is entitled as "Anga-Pravista'. Contrary to this 1. that Sruta which is composed by a Sthavira. temporary or suited to the times only is entitled as 'Anga-Vahya". The main ground to differenciate the Anga-Pravista from the Anga 1. Samawayanga, Samawaya 14, Sutra 4. 2. Nandi, Sutra. 78. Coddaspa-i-onagasasahassani Bhagwa. Baddhamanassa, 3. Viscsavasyakabhasya, Gatha 552. Gapahara-therakatham wa, Aesa. Mukka-wagarana-O wa. Dhuva-cala visesawa, Anganamgesu Nanattam. Page #58 -------------------------------------------------------------------------- ________________ vahya is based on the difference of the person who has spoken it! The Agama delivered by Lord Mahavira and compiled by the ganadharas, is accepted as the basic Angas of the Sruta-Purusa. It is, therefore called the "Anga-Pravista,' According to Sarvarthsiddhi the speakers are of three kinds, 1. the Tirthankara, 2. the Sruta-Kewaii and 3. the Aratiya?. The Agamas Composed by the Aratiya Acaryas are regarded as 'Anga-Vahya'. According to Acarya Akalanka, the Agamas composed by the AratiyaAcarya reflect the meaning supported by the Angas'. They are, therefore, called the 'Anga-Vahyas.' The Anga-Vahya Agamas are as good as the Pratyanga or Upanga of the Sruta-purusa. ANGA The twelve Agamas incorporated in the Dwadasangi are called Angas. The word 'Anga' is found in the literature of Sanskrit and Prakrit both. In the Vedic literature the works assisting the study of Vedas are given the title of Abga' 'They are six 1. Siksa--The work that expounds the rules of utterence of the words. 2. Kalpa-The scripture that expounds the vedic rites and rituals in an order and agreement. 3. Vyakarana--The scripture that expounds the theories of morphology and meaning of the words. 4. Nirukta-The scripture that expounds etamology of the words. 5. Chandas - The scripture that expounds the theories of morpheme to recite the Mantras. 6. Jyotis--The scripture that expounds the theories to find correct time for the rites of Yajna-Yaga etc. The Vedas have been personified in the Vedic-literature. Accordingly the Siksa' has been regarded as nose, the kalpa' as hands, the "Vyakarana' as mouth. the "Nirukta' as ears, the Chandas as feet and the Jyotis as eyes of the Veda-person. They are therefore, called the parts of the body of Vedas in the Pali-literature, too, the word 'Anga' has beenu sed. At one place the Buddha-Vacanas' have been called 'Nawanga' and 'Dwadasanga' at the other. 1. Tatwartha-bhasya, 120. Waktri-viscsad dwaividhyam. 2. Sarvarthasiddhi. 1/20 Trayo waktaran - Sarvajna Tirthankarah, itaro wa Srutakewali Aratis asceti. 3. Tattwartha - Rajavaritika, 1/20. Aratiayacarya Kritangarthapratyasannarupamangavahyam. 4. Papipiyasiksa, 41, 12. Page #59 -------------------------------------------------------------------------- ________________ Nawanga 1. Sutta-The sermons of lord Buddha in prose. 2. Geyya - The mixed portion of prose and verse. 3. Vaiyyakaraga - The works containing explanation. 4. Gatha - The works composed in verse. 5. Udana-The gistful and affectionate expressions deliverud from the mouth of lord Buddha. 6. Itibuttaka-Small lectures begianing with the words, 'Lord Buddha said thus'. 7. Jataka-The stories of the former births of lord Buddha. 8. Abbbutadhamma- The work that explains the mysterious things of the superhuman powers born of the "Yoga'. 9. Vedalla-Those sermons which have written in the form of dialogues. Dwadasanga 1. The Sutra, 2. the Geyya, 3. the Vyakarane, 4. the Gatha, 5. the Udana, 6. the Awadana, 7. The Itivsittaka, 8. The Nidura, 9. the Vaipalya 10. The Jataka, 11. the Upadesa-dharma and, 12. the Adbhuta-dharma.? The Jainagama has been divided into twelve Angas 1. The Acara 2. The Sutraksita 3. The Sthapa 4. The Samawaya 5. The Bhagawati 6. The Jynata Dharmekatha 7. the Upasakadasa 8. the Antaksita 9. the Anuttaro papatika 10. the Prasaa-Vyakarana 11. the Vipaka and 12. the Dtistiwada. The word 'Anga' has been used in the three chief Indian philosophical schools. The main works of the Vedic and Buddhist literature are the Vedas and the Pitakas respectively. Nowhere the word "Anga' has been added to them. The main works in the Jain literature have been classified as the Ganipitaka. The Ganipitaka has the twelve Angas-Duwalasange ganipitage 1. Saddharma Pundakrika Sutra, page 34. 2. Buddha Sanskrit Grantha 'Achisamayalankar' Kitika, Page, 35. Sutrama Geyam Vyakaranam, Gathoanavadacakam. Itibrittakam Nidanam, Vaipulayam ca Sajatakam. Upadesadbhutau dharman, Dwadasangamidam vacah. 3. Samawayanga, Prakirnaka Samawaya, Sutra 88. Page #60 -------------------------------------------------------------------------- ________________ The personification of "Sruta-Purusa' too, is found in the Jain-tradition. The twelve Agamas, Acara etc., are like the parts of the 'Gruta Purusa'. They are, therefore, called the twelve Angas. So the Dwadasanga becomes the adjective of the Ganipitaka and the Sruta-Purusa' both. AYARO The title This Agama is the first Anga of the 'Dwadasangi. As it contains the account of the conduct (Alara), the title 'AYARO' It has two Srutaskandhas-1. AYARO, 2. AYARACULA The Contents The Samawayanga and the Nandi give an account of the Acaranga. According to that the present Sutra explains the Acara, Gocar. Vinava Vainavika (fruit of vinaya), (Utthitasana, Nisanasana and Sayitasana), Gamana, eamkramana, Dose of food etc.application of Yoga in self study ste language, Samiti, Gupti, Sayya, Upadhi, Bhakta-Pana (edibles and Udgama-Utthana, the purity of 'csna (motives) etc. the discernment of taking Suddhasuddha, Vpita, Niyama, Tapas, Updhan etc. Akarya Umaswati has expounded the topics of every Adhyayana in the Acarapga in brief That is given in the order as under :3 1. Sahajivakaya Y@tna. 2. Renunciating the glory of the wordly off-springs. 3. Winning over of the Parisahas, such as cold-hot etc. 4. Vodaunted Samyaktwa. 5. Udvegas of the world, 6. The means of nullifying the 'Karmas' (deeds). 7. The endeavour to `Vaiyavritya'. 8. The way to penance. 1. Mularadhta 4/599, Vijayodaya : Srutam Purusah Mukhcaranadyangasthaniyatwadangasabdenocyate. 2. (a) Samawayanga, Prakirnaka Samawaya, Sutra. 89. (b) Nandi, Sutra. 80, 3. Prasamarati Prakarana,114-117, Page #61 -------------------------------------------------------------------------- ________________ 61 9. Renunciation of passion for woman. 10. Rules to receive the aims. 11. Bed without woman, Creature, eunuch et. 12. Purity in movement. 13. Purity of language. 14. Method of begging cloth. 15. Method of begging bowls. 16. Purity of habit (Avagraha). 17. Purity of Place (Sthana). 18. Purity of 'Visadya'. 19. Purity of "Vyutsarga'. 20 Renunciation of attachment to sound 21. Renunciation of attachment to form. 22. Giving up 'Parakriya'. 23. Giving up Anyonya-kriya'. 24. Steadfastness to the Five Mahavsitas. 25. Libration from 'Sarvasangas' (all associations). The Niryuktikara has enumerated the topics of the nine Adhyayanas ol Brahmacarya as under : 1. Satya Parinna-Jiva Samyama. 2. Loga Vijaya-Knowledge of bondage and libration. 3. Siosanijja--Equanimity of pleasure and pain. 4. Sammatta-Right vision. 5. Loga-Sara-Renunciation of worthless and adoration of the Ratna trayi, worthy in the world. Acaranga Niryukti, Gatha 33-34 : Jiyasamjamo a logo jaha bajjhai jaba ya am pajabiyay vam, Suhadukkhatitikkhaviya samimattam logasaro ya. Nissangaya ya chatthe mohasamuttha parisahuwasagga, Nijjatam atthamac nawame ya jinena evamti. 2, Tatwartha Rajavarttika, 1/20. Acare carya-vidhanam sudhyastaka paniasamiti-triguptivikalpam kathyate, Page #62 -------------------------------------------------------------------------- ________________ 62 6. Dluya--non-attachment. 7. Mahaparinna-Enduring properly the Parisahas and Upsargas born of 'Moha'. 8. Vimokkha --- Proper observanes of 'Niravana' (the final state). 9. Urahanasuya--Explanation of the conduct observed by lord Maha viral. Acarya Akala ka bolds that the total matter of the Acuranga is concerning the Carya-Vidhana' (mode of behaviour and conduct). While Aparajit Suri opines that it is the ascertainment of the conduct of the *Ratna-trayi' SUYAGADO The Title This Agama, the second part of the Dwadasangi, is given the title as Suyagado'. The Samawaya, the Nandi and the Anuyogadwar, all the three Agamas have this title only for it.2 Bhadrawahu-Swami, the Niryuktikara has given three titles of this Agama according to its tributes. 1. Sutagada--Sutaksita 2. Suttakada-Sutrakrita 3. Suyagada-Sucakrita Originally this Agama is 'Suta' (hails from) by lord Mahavira and was given the form of a work by ganadhara. This is, therefore, entitle as 'Sutakrita'. As the truth in it has been ascertained according to the 'Sutra', it is 'Sutraksita'. As the 'Sucana' of 'Swa' and 'Para' Samaya has been given in it. it is called 'Suca-krita.' 1, Mularadhna, Aswasa 2, Stoka 130, vijayodaya : Ratnatrayacarana nirupanaparataya prathamabhangamacare sabdenocyate. 2. (a) Samawao, Paissagamawao, Sutra. 88. (b) Nandi, Satra. 80. (c) Anuogadwarain, Sutra. 50. 3. Sutrakritanga-oiryukti, Gatha 2: Sutagadam, suttakadam, suyagadam cewa gonna-in. Page #63 -------------------------------------------------------------------------- ________________ 'Suta', 'Sutta' and 'Saya' are as a matter of fact, the Prakrit forms of 'Sutra' only. These different formations led to the imagination of the three attributive titles. Originally, all the Angas were delivered by lord Mahavira and brought into a composed form by Ganadhara. Then, how can this Agama only be called 'Sutrakrita"? Similarly, the second title, too, is common to all the Angas. The third is the significant basis of the title of this 'Agama'. As the conduct has been ascertained in the context of a comparative preception (Sutrna) in this Agama, it is concerned with 'Sueana'. The Samawiya and the Nandi clearly state this Sayagade nam sasamayasuhajjanti, Parasamaya Suhajjanti sasamayaparasamaya suhajjanti. What is preceptive is called a 'Sutra'. The background of this Agama mainly consists of preceptive element. Its title is, therefore, 'Sutrakrita". 63 Another thought, which seems to touch the "reality more closely, can be put forth regarding the title 'Sutrakrita'. The Dristiwada is five fold- Parikarma 1. 2. Sutra 3. 4. Parwagata 5. Calika Parwanuyoga According to Acarya Virasena the Sutra has an account of other philosophers. As this Agama was composed on that basis only, it was given the title 'Sutrakrita. This meaning seems to be more logical than the other etomological meanings of the word "Sutrakrita'. The 'Suttagada and the 'Suttanipata of the Budhists seem to be identical in their titles. Anga and Anuyoga This Agama has the second place in the Dwadasangi. There are four kinds of Anuyoga- 1. Caranakarananuooga. 2. Dharmakathanuyoga. 3. Ganitanuyoga. 4. Drawyanuyoga. 1. (a) Samawao, paissagasamawao, Sutra 90. (b) Nandi, Sutra. 82. 2. Kasayapahuda, Part 1, page 134. Page #64 -------------------------------------------------------------------------- ________________ 64 The Curnikara holds that this Agama is 'caranakarananuyoga (treatise on conduct). Silankasuri has classified it under Drawyanuyoga' (treatise on substances). According to him the Acaranga is primarily a caranakaranayoga while 'Sutrakritanga' is primarily a 'Drawyanuyoga", The Samawaya and the Nandi give an account of the 'Dwadasangi." At the end of the account of the Angas, the lines read 'ewam carnakaranaparuwanaya'. Abhayadeva Suri connotes the meaning of 'carana' as Sramana-dharma' and of Karana' as 'Pinda-vicuddbi, Samiti etc.' The currikara has regarded the Kalikasrata as a 'caranakaranayoga' and the 'Dristiwada' as a 'drawyanuyoga'.' The Dwadasangi primarily expounds the Dristiwada, treatise on substances and secondarily the code of conduct. The Currikara legimately regards this Agama primarily as a treatise on the code of conduct while the Vrittikara lying stress upon its ascertainment of Dravya (substance), calls it Dravyasastra (a treatise on substance). Both of these classifications have a dialectical variation. THANAM The title This Agama is the third part of the Dwadasangi. It sets up the Jiva, Pudgala etc., in number-order. Hence the title , Thanam'. The Contents Swa-samaya (Achat-philosophy), Para-Samaya as well as swa-samaya and Para-samaya both have been set up in this Agama. The Jiya and the Ajiva, the Loka and the Aloka have been founded here. 5 One-ness of the Jiva and its sevarality, according to the views of the 'Sangraha Naya' and the "Vyavahara Naya,' have been expounded 1. Sutrakritainga Curni, page 5. iha carananu-o-gena adhikaro. 2. Srirakritangaritti, page, 1. Tatracaranga carnakaranam pradhanyena Vyakhyatam, adhuna awasara yatam drawya pradhanyena sutrakritakhyam dwitiyamangam Vyakbyatumarabhyate. 3. Samawayangayritti, Patra 102. Caranam - Vratasramanadharma Samyamadyanekavidhan. Karanam-Pindavisuddhi Samityadyaneka vidham. Sutrakritanga CursiKaiyasuyam caranakarananuyogo isibhslottar ajjhayanani dhammanuyogo, Surpannattadi ganitanuyogo; ditthiwado dawwanujogotti. 5. Samawao, painnagasamawao, Sutra. 92 Page #65 -------------------------------------------------------------------------- ________________ 65 in it. According to the Sangraha Naya, the Jiva is one and the same far as the soul is concerned. From the view point of the 'vyavahara-naya' each and every Jiva is parted with, i.e. it is divided into two parts according to the knowledge and appaerance, into three parts according to the 'Karma-letna' or 'Phrowge-utpada' and 'Vinasa', into four parts because of its wandering in the four-fold motion; into five parts from the view point of Parinamikadi' five states; into six parts due to the accession to the six directions, such as the East, West, North, South, up-ward and down-ward at the time of transgression to other birth; into seven parts according to the seven kinds of 'Syadasti-Syadnasti'; into eight parts according to the eight *Karmas'; into nine parts as it changes into the aine substances; and into ten parts from the view point of the *Prithivi-Kayika', 'Jala Kayika', 'Agni-Kayika', 'Wayu-Kayika', 'Pratyeka Vanaspati-Kayika', 'Sadharana Vanaspati-Kayika' species having two organs, species having three organs, species having four organs, and species having five organs. Likewise, this Agama gives an account of one-ness of "Pudgala' etc. and their various Paryayas' (modifications) counting from two to ten. From the view of 'Paryayas', one and the same element parts with into innumerable and unlimited parts, and, from the view point of the matter (Dravya), these innumerable parts conform into one and the same element. This exposition of conformity and deformity is well found in this Agama. Samawao The title The Agama is the fourth part of the 'Dwadasangi' having the title "Samawao'. The substances, Jiva-Ajiva etc., have been put into divisions or brought down properly in this Agama, therefore, the title "Samawao'. According to the Digamber literature, this Agama speaks of similarity of the Jivadi substances therfore, called the 'Samawao'. The 'Samawao' 1. Kasayapahuda, part 1, page 123. 2. Samawao-Vrithi, patra 1, Samit-Samyaka avetyadhikyena ayanamayah Paticchedo Jivajivadi-vividhapadartha Sarthasya yasaminnasan Samawayah Samawayanti wa, Samawasaranti Samuilanti nanawidha Atmadayo Bhawa Bhawa abhidheya.aya Yasminnasan Samawaya iti. 3. Gommatasara Jivakanda Jiyaprabodhni Tika, gatha 356. **Sam-Sangrahena Sadrisya-Samanyena Avayante joayante jivadipadartha dravya kalabhavan a sritya asmitnniti 'Samawayangam. Nandi, Sutra. 83 Page #66 -------------------------------------------------------------------------- ________________ gives an account of the 'Dwadasangi". And, as it is the fourth part of the 'Dwadasangi', it narrates the 'Samawao, too. The Nandi-Satra discusses the 'Dwadasangi in order. The table of contents of the 'Samawao' has been given in it as under: 1. The description of the Jiva-Ajiva, Loka-Aloka and Swa-Samaya as the well as Para-samaya. 2. The evolution of the number beginning from one to hundred. 3. The account of the Dwadasanga ganipitaka. According to the 'Samawayanga' the table of contents of the 'Samawa-o' is as follows: 1. The description of Jiva-Ajiva, Loka-Aloka and swa-samaya as well as Para-samaya, 66 2. The evolution of the number beginning from one to hundred 3. The account of the 'Dwadasanga-gani- pitaka". 4. Ahara 5. Uechwasa 6. Lesya 7. Awasa 8. Upapata 9. Cyawana 10. Awagaha 11. Vedana 12. Vidhana 13. Upayoga 14. Yoga 15. Indriya (organs) 16. Kasaya 17. Yoni 18. Kulakara 1. Se kim tam samawae nam jiva samasijjanti, ajiva samaanjsa jti jivajiva samasijjanti. Sasamae samasijjai, para-samaye samasijjai, sasamaya para sama-e samasijja-i. Loc sa masijiai, aloc samasijjai, lo-a-loe samasijjai, samawaenam ega-i-yanam eguttariyanam thanasaya-niwaddhiyanam bhawanam paruwana adhhawijja-i duwalasa vihassa ya ganipidagssa pallawagge samasijja-i. Page #67 -------------------------------------------------------------------------- ________________ 19. Tirathankara 20. Ganadhara 21. Cakrawarti 22. Baladeva-Vasudeva!. A comparative study of both the tables of contents makes it clear that the table of contents given in the Nandi is a brief one, and that of the 'Samawa-o' large. The volume of the Sutra, too, becomes short and long according to the tables of contents. That the 'ekoitarika Vriddhi' (Increasing one by one) takes place upto hundred is mentioned in both the accounts. In either of them, there is no mention of the 'Anekottarika Vriddhi'. The Anekottarika Vriddhi has not at all been mentioned in the Nandi Curni, Haribhadriya Vritti and the Malaya Giriyavritti, all the three Abhayadeva Suri has discuss the Anekottarika Vriddhi in his Vsitti of Samawayanga. According to him, the Ekottarika Vsiddhi takes place upto huodred and beyond that the Anekottarika Vriddhi.2 It appears that the Vsittikara has discussed it not on the account given in the 'Samawayanga' but on the text then available to him. On reviewing both the accounts, two questions arise 1. Is not the present Samawayanga different from the account of the Samawayanga given in the Nandi ? 2. Is the present Samawayanga is of the Vacna by Devardhigani ? If so, why then such a variation in both the accounts of the 'Sama wayanga'? In reply to the first question, it can be said that 'Dwadasanngi' is the final content of the Samawayanga-Sutra according to the account, relating to the Samawayanga, given in the Nandi. Many a content has been expounded beyond the 'Dwadasangi in the present Samawayanga. It is therefore, established that the present volume of the 'Samawayanga' is different from that of the account of the Samawayanga given in the Nandi. 1. Samawa-o, pa-i-nnagasawawo, Sutra. 92. 2. Samawa-o Vritts, patra 105. *ca sabdasya canyatra samband hatdkottarika anekottarika ca, tatra satam yawa tekottarika parata gnekottariketi, Page #68 -------------------------------------------------------------------------- ________________ 68 Difficult it is to give an assertive answer to the second question. So much, nevertheless, can be said that there had been various Vacanas of the Agamas. This is why a mention of various Vacanas (Paritta Vayana) has been made while giving the account of each and every 'Anga'. Abhayadeva Suri gives a mention of the large (Brihat) Vacana of the Samawayanga1. From it, this may be inferred that the Nandi gives an account of the Samawayanga relating to the short 'Vacana." It is established from the Vritti written by him, that Abhayadeva Suri had with him various Vacanas of this Sutra. There can be two likelihoods regarding the enlarged edition of the "Samawayanga." 1. That this Sutra is based upon the Vacana different from that of the Vacana of Dewardhigani,' or 2. That the portions beyond the 'Dwadasangi' have been added to it after 'Devardhigani'. Had this Sutra depended on some different 'Vacana,' there would have been some tradition mentioned. This agelong traditional mention has been coming down that the Jyotis-Kanda is based upon the 'Mathurt Vacana'. Had the present Samawayanga, too, been based on the Mathuri Vacana, there would have. been some traditional mention of it. The first likelihood lacking the probablity of its support, the second. likelihood gains the ground. But it too, is refuted by the Bhagwati, and the Sthananga. The Bhagwati refers to the final part of the Samawayanga for the full account of Kulakar, Tirathankar etc. Likewise, the final part of the Samawayanga has been referred to for the full account of the BaldevaVasudeva by the Sthananga also. It is, therefore, obvious that the appendix 1. (a) Samawan Vritti, Patra 58: Brihadvacanayamanantaroktamatisayadwayamcradhi yate. (b) Ibid, Patra 69: Brihadvacanayamidamanyadatisayadwayamadhiyate. 2. SamaWao Vritti, Patra 144 Vacanantaretu paryasana Kalpo tasramentyabhi hitam. 3. Bhagwati Satara 5; Uddesaka 5. 4. Sthananga, 9/19-20. Page #69 -------------------------------------------------------------------------- ________________ was added in the time of Devardhigani only. It is strange that one and the same editor gave two different accounts (in the Samawayanga and the Nandi) of one and the same Agama. 69 There were two main Vacanas, the Mathuri and the Vallabhi. There were many other secondary Valanas also. This is why there are many different readings. These different readings, probabily occured on adding the explanation or appendix portions. This can well be inferred that the later. part of the Dwadasangi in the Samawayanga is its appendix. The account of the appendix was added to the account of the Samawayanga with the result that its table of contents swelled more than the table of the Samawayanga found in the Nandi. There is a summary of eleven stenzas of the 'Prajnapna' in the appendix. It is a matter of investigation why they were added here ? Accomplishment of the work In the accomplishment of this task, there has been the contribution of many a Muni. I bless them that their devotedness to the performance be ever more developed. For the editing of this Agama major amount of credit goes to my learned disciple Muni Shri Nath Mali. Day in and day out he has devoted himself to this arduous task. It is because of his concentrated efforts that the work has got such a nice accomplishment. Otherwise, it would not have been an easy job. On account of his in-born Yogic temperament he was capable of attaining that concentration of mind which was essential for achieving the end. On account of his constant devotion to the work of research in the field of Agamic literature his intellect has achieved sufficient sharpness in finding out immediately the hidden meaning and mysteries of Agamic expositions. His keen sense of obedience, perseverance and absolute dedication have contributed much in developing his personality. The above qualities are seen in him since his early age. Right from the time when he joined the Sangha I have been an observor of these qualities of his, which have so developed. His capacity to undertake to a big task has given me ever increasing satisfaction. Page #70 -------------------------------------------------------------------------- ________________ 70 I have undertaken this hard and tremendous task of editing the Agamas relying on the strength of such learned disciples in the Sangha. I am now, quite confident that I shall be able to complete this hazardous work with the help and assistance of my obedient, selfless and devout disciples. On the holy occasion of this 25th centinary of Lord Mahavira, I have a feeling of great pleasure in presenting to the people the teachings of the Lord. Anuvrata Vihar Acharya Tulasi Delhi Page #71 -------------------------------------------------------------------------- ________________ विसयाणुक्कम आयारो पढमं अभयणं sU0 1-177 pR0 1-16 अप्पणी अत्थित-पदं 1, आस्सव-पदं 6, संवर- पदं 7, आस्सव परिणाम पदं 8, कम्म-सोय-पदं 8, संवर- साहणा-पद 11, अण्णाण-पदं 13, पुढवि-काइया हिंसा-पदं 15, पुढविकाइयाणं जीवत्तवेदनाबोध- पदं 28, हिंसाविवेग-पदं पद- 31, समप्पण-पदं 35, आउकाइयाणं अस्थित्ताभयदान-पदं 38 आउकाइयहिंसा-पदं 40, आउकाइयाणं जीवत्त-वेदणाबोध-पदं 51, हिसाविवेग- पदं 54 तेउकाइयाणं अस्थित्त-पदं 66, तेउकाइयहिंसा-पदं 66, तेउकाइयाणं जीवत्त-वेदणाबोध- पदं 82 हिंसाविवेग-पदं 85, गिहचाइणो वि गिहवास-पदं 63, वणस्सैकाइयहिंसा-पदं 6, वणस्सैकाइयाणं जीवत्त- वेदणाबोध- पदं 190, अर्तैजीवाणं माणुसे तुला- पद 113 हिंसाविवेग-पदं 114, संसार- पदं 118, तसकाइयहिंसा-पदं 123, तसकाइयाणं जीवत्त-वेदणाबोध - पदं 137, हिंसाविवेग पदं 140, अत्ततुला- पद 145, वाउकाइर्याहंसा-पदं 150, वाउकाइयाणं जीवत्त-वेदणावोध - पदं 161, हिंसाविवेग-पदं 164, मुणि-संबोध-पदं 166, हिसाविवेग-पदं 176 / बीयं अयणं sU0 1-186 pR0 17-27 आसत्ति-पदं, असरणाणुपेहापुव्वं अप्पमाद-पदं 4, अरति-निवत्तण-पदं 27, अणगार-पदं 36, दंड- समादाण-पदं 40, हिसाविवेग-पदं 46, अणासत्ति-पदं 47, समत्त - पदं 46, परिग्गह- तद्दोस - पदं 57, भोग- भोगि-दोस-पदं 75, आहारस्स अणासत्ति-पदं 104, कामाणासत्ति-पदं 121, तिगिच्छा-पदं 140, परिग्गह परिच्चाय- पदं 148, अणासत्तस्स ववहारपदं 160, बंध - मोक्ख पदं 171, धम्मकहा-पदं 174 / तैयं अभयणं sU0 1-87 pR0 28-33 सुत्त- जागर-पदं 1, परमबोध-पदं 26, अणेगचित्त-पदं- 42, संजमाचरण -पदं 44, अज्झत्थपद 51, कसायविरै-पदं 71 / Page #72 -------------------------------------------------------------------------- ________________ 72 चत्थं अयणं sU0 1-53 pR0 34-38 सम्मावाए अहिंसा-पदं 1, सम्मानाने अहिंसापरिक्खापदं 12 सम्मातव पदं 27, कसायविवेग-पदं 34, सम्माचरित पदं 40 / पंचमं अभयणं sU0 1-140 pR0 36-47 काम-पदं 1, अप्पमादमग्ग-पदं 16, परिग्गह-पदं 31, अपरिग्गह- कामनिव्वेयण-पदं 36, अवियत्तस्स एगल्लविहार-पदं 62, इरिया-पदं 66, कम्मणो बंध-विवेग पदं 71, बंभचेर-पदं 75, आयरिय-पदं 86, सद्धा-पदं 13, मज्झत्थ- पदं 16, अहिंसा-पदं 66, आय पदं 104, मग्गदंसण-पदं 107, सच्चस्स अणुसीलण पद 116, परमप्प-पदं 123 / छट्ठ अभयणं sU0 1-113 pR0 48-56 नाणस्स निरूवण-पदं 1, अणतपणा अवसाद-पदं 5 पाणि-किलेस - पदं 12, तिमिच्छाप संगे अहिंसा-पदं 15 सयणपरिच्चायधुत-पदं 24, कम्मपरिच्चायधुत पदं 30, उवगरणपरिच्चायधुत-पदं 56, सरीरलाघवधुत - पदं 66, संजमधुत-पदं 70, विषयधुत-पदं 74, गोरवपरि चाय धुत पदं 76 तितिक्वाघुत-पदं 66, धम्मोवदेसधुत-पदं 100, कसाय परिचायतपद 106 / अट्ठ अभय sU0 1-130 श्लोक 1-25 pR0 57-71 अणविमोक्ख पदं 1, असम्मायार-पदं 3, विवेग-पदं 6, अहिंसा-पदं 17, अणाचरणीयविमोक्ख पदं 21, पव्वज्जा-पदं 30, अपरिग्गह-पदं 32, आहारहेउ-पदं 34, अगणि-असेवणपदं 41, उवगरण - विमोक्ख पदं 43, शरीर-विमोक्ख पदं 57, उवगरण - विमोक्ख पदं 62, गिलाणस्स भत्तपरिण्णा-पदं 75 वेयावच्चपकप्प-पदं 76, उवगरण- विमोक्ख पदं 85, एगत्तभावणा-पदं 97, अणासाय- लाघव पदं 101, संलेहणा-पदं 105, इंगिणिमरण-पदं 106, उवगरण-विमोक्ख-पदं 111, वेयावच्चपकप्प-पदं 116, पाओवगमण-पदं 125, अणसण-पदं zlo0 1, भक्त्तपच्चकखाण-पदं zlo0 2, इंगिणिमरण-पदं zlo0 12, पाओवगमणपदं zlo0 16 / नवमं अभयणं * श्लोक 70 pR0 72-76 पढमो उद्देसो-- भगवओ चरिया- पद श्लोक 1-23, बीओ उद्देसो--- भगवओ सेज्जा-पदं श्लोक 1-16, तइओ उद्देसो- भगवओ परीसह उवसग्ग-पदं श्लोक 1-14, चउत्थो उद्देसोभगवओ अतिरिच्छा-पदं श्लोक 1-3, भगवओ आहार चरिया - पदं श्लोक 4-17 आयारचूला पढमं अभयणं sU0 1-156 pR0 83-116 सचित्त-संसत्त असणादिपदं 1, ओसहि-आदि-पदं 4, अण्णउत्थिय-गारत्थिय-सद्धि-पदं, Page #73 -------------------------------------------------------------------------- ________________ अस्सिपडियाए-पदं 12, समण-माहणाइ-समुद्दिस्स-पद 16, कुल-पदं 16, अदमी-आदि-पध्वपदं 21, कुल-पदं 23, महामह-पद 24, संखडि-पदं 26, विचिगिच्छा-समावण्ण-पो 15 सव्वभंडगमायाए-पद.37, कुल-पद 41, संखडि-पद 42, खीरिणी-गावी-पदं44 मा पदं 46, विसमट्ठाण-परक्कम-पदं 50, वियाल-परक्कम-पदं 52, विसमट्ठाण-परक्कम-पदं 53. कंटक-बोंदिय-पदं 54, अणावायमसलोय-चिटण-पदं 55, परिभायण-संभुजण-पदं 57, पव्व. पविट्समणादि-उवाइक्कमण-पदं 58, भत्तट्ठ-समुदितपाणाणं उज्जुगमण-पदं 61, गाहावैकलपविएस्स अकरणिज्ज-पदं 62, पुरेकम्म-आदि-पदं 63, पिहुय-आदि-कोण-पदं 12. लोक पदं 13. अगणि-णिक्खित्त-पदं 84, मालोहड-पदं 87, मट्टिओलित्त-पदं 10. पढविकारपइट्ठिय-पदं 62, आउकाय-पइट्ठिय-पदं 63, अगणिकाय-पइट्ठिय-पदं 64, अच्चुसिग-बीयणपदं 66, वणस्सैकाय-पइट्ठिय-पदं 97, तसकाय-पइट्ठिय-पदं 68, पाणग-जाय-पदं हर गंध-आघायण-पदं 105, साल्य-आदि-पदं 106, पिप्पलि-आदि-पदं 107, पलंब-जाय-प 108, पवाल-जाय-पदं 106, सरदुय-जाय-पदं 110, मंथु जाय-पदं 111, आमडाग-आदिपदं 112, उच्छ्र-मेरग-आदि-पदं 113, उप्पल-आदि-पदं 114, अग्गबीय-आदि-पदं 115. उच्छु-पदं 116, लसुण-पदं 117, अस्थिय-आदि-पदं 118, कण-आदि-पदं 116, पच्छाकम्मपदं 121, पुरापच्छासंथुय-कुल-पदं 122, गिलाण पदं 124, माइट्ठाण-पदं 125, बहियानीहड. पदं 128, माइट्ठाण-पदं 130, बहूज्झिय-धम्मिय-पदं 133, अजाणया-लोण-दाण-पदं 136. माइट्ठाण-पदं 138, मणुण्ण-भोयण-जाय-पदं 136, सत्त पिंडेसणा सत्त पाणेसणा-पदं 140 / / बीयं अज्झयणं sU0 1-77 pR0 120-138 उवस्सयएसणा-पदं 1, अस्सिपडियाए उवस्सय-पदं 3, समण-माहणाइ-समूहिस्स-उवस्सयपदं 7, परिकम्मिय-उवस्सय-पदं 10, बहिया निस्सारिय-उवस्सय-पदं 14, अंतलिक्ख-जायौवस्सय-पदं 18, सागारिय-उवस्सय-पदं 20, तण-पलालाच्छाइय-उवस्सय-पदं 31, वज्जियन्व-उवस्सय-पदं 33, कालाइक्कंत-किरिया-पदं 34, उवट्ठाण-किरिया-पदं 35, अभिक्कतकिरिया-पदं 36, अणभिक्कंत-किरिया-पदं 37, वज्ज-किरिया-पदं 38, महावज्ज-किरियापदं 36, सावज्ज-किरिया-पदं 40, महासावज्ज-किरिया-पदं 41, अप्पसावज्ज-किरिया-पदं 42, उवस्सय छलण-पदं 44, उवस्सय-जयण-पदं 45, उबस्सय-जायणा-पदं 47, सेज्जायरनाम-गोय-जायणा-पदं 48, उवस्सय-विसुद्धि-पदं 46, संथारग-पदं 57. संथारग-पडिमापदं 62, संथारग-पच्चप्पण-पदं 68, उच्चारपासवण-भूमि-पदं 70, सयण-विहि-पदं 72 / . तैयं अज्झयणं sU01-62 pR0 136-152 वासावास-पदं 1, गामाणुगाम-विहार-पदं 4, नावा विहार-पदं 14, नाबा-विहार-पदं 24, जंघासंतारिम-उदग-पदं 34, विसमद्राण-परक्कम-पदं 41, अभिणिचारिय-पदं 44, पडिपहिय-पदं 45, अंगचेद्वापुव्वं निभाण-पदं 47, आयरिय-उवज्झाय-सद्धि विहार-पदं 50, आहारातिणिय-सद्धि-विहार-पदं 52, पाडिपहिय-पदं 54, वियाल-पदं 56, आमोसगपदं 60 / Page #74 -------------------------------------------------------------------------- ________________ 74 चत्थं अभय sU0 1-36 pR0 153-160 वै-अणायार-पदं 1, सोडस- वयण-पदं 3, अणुवोइ - णिट्टाभासि - पदं 5, भाज्जात-पदं 6, सावज्ज - भासा - पदं 10, असावज्ज-भासा-पदं 11, आमंतणी भासा -पदं 12, विधि-निसिद्धभासा-पदं 16, कक्कस -भासा-पदं 16, अकवकस भासा - पदं 20, सावज्ज असावज्ज-भासा-पद 21, अणुवी - णिट्टाभासि-पदं 38 / पंचमं अभयणं sU0 1-51 pR0 161-172 वत्थजाय-पदं 1, अद्धजोयण-मेरा-पदं 4, अस्सि पडियाए वत्थ-पद 5, समण- माहणाइसमुद्दिस्स- वत्थ-पदं, भिक्खु-पडियाए-कीय माइ वत्थ - पदं 12, महद्ध णमुल्लवर-पदं 14, अजिवत्थ-पदं 15, वत्थपडिमा पद 16, संगार - वयणपुव्वं वत्य-पदं 22, वत्थ- आसण पदं 23, वत्थ - उच्छोलण-पदं 24, वत्थ-विसोहण-पदं 25, वत्थ-पडिलेहण-पद 26, सांडाइवत्थ-पदं 28, अप्पंडाइ-वत्थ - पदं 26, वत्य-परिकम्म-पदं 31, वत्थ आयावण-पदं 35 णो धोएज्जा एज्जा-पदं 41, सव्वचीवरमायाए- पदं 42, पाडिहारिय- वत्थ-पद 46, वत्थविक्किया-पद 48, आमोसग पदं 46 / छट्ठ अज्झणं sU0 1-56 pR0 173 184 पायजाय-पदं 1, एगपाय-पदं 2, अद्धजोयण- मेरा-पदं 3, अस्सिपडियाए पाय-पदं 4, समणमाहणाइ समुद्दिस्स पाय-पदं 8 भिक्खु-पडियाए कीयमाइ पदं 11, महद्वणमुल्लपाय-पदं 13, पाय- बंधण पद 14, पाय-पडिमा पद 15, संगार-वयणपुर्व पाय-पदं 21, पाय अभंगणपद 22, पाय - आघसण-पद 23, पाय उच्छोलण-पदं 24, पाय विसोहण-पदं 25, सपाणभोयण-डिग्गह- पदं 26, पडिग्ग्रह - पडिलेहण-पदं 27, सांडाइ- पाय-पदं 26, अप्पंडा-पायपदं 30, पाय-परिकम्मपदं 32, पाय- आयावण-पदं 38, पडिग्गह- पेहा-पदं 44, सीओदगादिसंजुत्तपाय-पद 46, सपडिग्गमायाए- पदं 50, पाडिहारिय-पडिग्गह-पदं 54, पायविकिकयापदं 56, आमोसग पदं 57 / सत्तमं अज्झयणं sU0 1-58 pR0 185-194 अदिन्नादाण - पच्चक्खाण-पदं 1, ओग्गह-पद 3, अंबओग्गह-पदं 25, उच्छुओग्गह-पदं 32, लसुण-ओग्गह- पदं 36, ओग्गह- पदं 46, ओम्ग्रह - पडिमा पदं 48, पंचविह-ओग्गह-पदं 57 / अट्ठमं अज्झयणं sU0 1-31 pR0 165-166 ठाण एसणा-पदं 1, अस्सिपडियाए ठाण-पदं 3, समण-माहणाइ समुद्दिस्स-ठाण-पदं 7, परिकम्मिय ठाण-पदं 10, बहियता निस्सारिय ठाण-पद 14, ठाण-पडिमा पद 16, संथारपृच्चप्पण-पदं 22, उच्चारपासवण भूमि-पदं 24, ठाण-विहि-पद 26 / Page #75 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं sU0 1-17 pR0 200-203 णिसीहिया-एसणा-पदं 1. अस्सिपडियाए णिसीहिया-पदं 3, समण-भाहणाई-समुद्दिस्स णिसीहिया-पदं 7. परिकम्मिय-णिसीहिया-पदं 10, बहिया निस्सारिय-णिसीहिया-पदं 14 / / दसमं अज्झयणं sU0 1-26 pR0 204-208 पाय-पुंछण-पदं 1, थडिल-पदं 2 / एक्कारसमं अज्झयणं pR0 206-212 वितत-सह-कण्णसोय-पडिया पदं 1, तत-सह-कपणसोय-पडिया-पदं 2, ताल-सह-कण्णसोयपडिया-पदं 3, झसिर-सह-कण्णसोय-पडिया-पदं 4, विविह-सद्द-कण्णसोय-पडिया-पदं 5. सद्दासत्ति-पदं 16 / बारसमं अज्झयणं sU01-17 pR0 213-215 विविह-रूव-चक्खूदंसण-पडिया-पदं 1. रूवासत्ति-पदं 16 / तेरसमं अज्झयणं sU0 1-80 pR0 213-223 किरिया-पदं 1, पाद-परिकम्म-पदं 2, काय-परिकम्म-पदं 12, वण-परिकम्म-पदं 16, गंड-परिकम्म-पदं 28, मल-णीहरण-पदं 35, वाल-रोम-पदं 37, लिक्ख-जूया-पदं 38, पादपरिकम्म-पदं 36, काय-परिकम्म-पदं 46, वण-परिकम्म-पदं 56, गंड-परिकम्म-पदं 65, मल-णीहरण पदं 72, वाल-रोम-पदं 74, लिक्ख-जूया-पदं 75, आभरण-आविंधण-पदं 76, पाद-परिकम्म-पदं 77, तिगिच्छा-पदं 78 / चउद्दसमं अज्झयणं sU01-80 pR0 224-230 किरिया-पदं 1, पाद-परिकम्म-पदं 2, काय-परिकम्म पदं 12, वण-परिकम्म-पदं 16, गडपरिकम्म-पदं 28, मल-णीहरण-पदं 35, बाल-रोम-पदं 37, लिक्ख-जूया-पदं 38. पादपरिकम्म पदं 36, काय-परिकम्म-पदं 46, वण-परिकम्म-पदं 56, गंड-परिकम्म-पदं 65, मल-णीहरण-पदं 72, बाल-रोम-पदं 74, लिक्ख-जूया-पदं 75, आभरण-आबिंधण-पदं 76. पाद-परिकम्म-पदं 77, तिगिच्छा-पदं 78 / पनरसमं अज्झयणं sU01-78 pR0231-248 भगवओ-चवणादि-णक्खत-पदं 1, गम्भ-पदं 3, चवण-पदं 4, गब्मसाहरण-पदं 5, जम्मपदंर, नामकरण-पदं 12, बाल-पदं 14, बिवाह-पदं 15, नाम-पदं 16, परिवार-पदं 17, माउ-पिउ-काल-पदं 25, अभिणिक्खमणाभिप्पाय-पदं 26, देवागमण-पदं 27, अलंकरण-सिबिया करण-पदं 28, अभिणिक्खमण-पदं 26, लोय-पदं 30, सामाइयचरित्त-गहण-पदं 32, मणपज्जवनाण-लद्धि-पदं 33, अभिग्गह-पदं 34, विहार-पदं 35, Page #76 -------------------------------------------------------------------------- ________________ 76 केवलनाण-लद्धि-पदं 38, देवागमण - पदं 40, धम्मोवदेस-पदं 41, अहिंसा महत्वय-पदं 43, अहिंसामहव्वयस्स भावणा-पदं 44, सच्च महव्वय-पदं 50, सच्च महव्वयस्स भावणा-पदं 51, तेणगमहव्वय-पदं 57, अतेणग महव्वयस्स भावणा-पदं 58, बंभचेर महव्वय-पदं 64, बंभचेरमव्वय स्वभावणा-पदं 65, अपरिग्गहमहन्वय-पदं 71, अपरिग्गहमहन्वयस्स भावणा-पदं 72 / Page #77 -------------------------------------------------------------------------- ________________ आयारो Page #78 -------------------------------------------------------------------------- ________________ Page #79 -------------------------------------------------------------------------- ________________ पढमं अभयणं सत्यपरिणा पढमो उद्देस अप्पणी अत्थित-पदं 1. सुयं मे आउस ! तेणं भगवया एवमक्खायं' - इहमेगेसि नो सण्णा भवै, तं जहा वा पुरत्थिमाओ वा दाहिणाओ पच्चत्थिमाओवा उत्तराओ वा उड्डाओ वा वा दिसाओ' 'अहे ऽअण्णयरीओ वा दिसाओ अणुदिसाओ वा 2. एवमेगेसि णो णातं भवति - अस्थि मे दिसाओ दिसाओ दिसाओ आगओ दिसाओ आगओ दिसाओ आगओ आगओ 1. 0 मखायं ( ख ) 1 2. अहे दिसाओ वा (क, ख, ग, घ, च) अहो दिसाओ वा (छ) / 3. अण्णयरीओ वा दिसाओ वा अणुदिसायो (क, ग, छ ) ; अण्णयरीओ दिसाओ वा अणु आगओ अहमंसि आगओ अहमंसि अहमंसि अहमंसि अहमंसि अहमंसि अहमंसि अहमंसि 3 आगओ आगओ ओववाइए, के अहं आसी ? के वा इओ चुओ' इह पेच्चा भविस्सामि ? आया ओववाइए, णत्थि मे आया दिसाओ वा (घ ); अण्णतराए दिसाओ वा ओवा (च ) | भवति, तं जहा (चू) / ओववाहिते ( क ) ; उववादिए (च) / 4. 5 6. चुते (घ ) / Page #80 -------------------------------------------------------------------------- ________________ आयारो 3. सेज्जं पुण जाणेज्जा--सहसम्मुइयाए', परवागरणेणं, अण्णेसि वा अंतिए सोच्चा तं जहा पुरस्थिमाओ' वा दिसाओ आगओ अहमंसि, *दक्खिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डाओ वा दिसाओ आगओ अहमंसि, वा दिसाओ आगओ अहमंसि, अण्णयरीओ वा दिसाओ आगओ अहमंसि, अणुदिसाओ वा आगओ अहमंसि, 4. एवमेगेसिं जं णातं भवै-अस्थि मे आया ओव्वाइए। जो इमाओ 'दिसाओ अणुदिसाओ वा अणुसंचरै', सन्वाओ दिसाओ सव्वाओ अणुदिसाओ ऽजो आगओ अणुसंचरै,' सोहं ! 5. से आयावाई, लोगावाई, कम्मावाई, किरियावाई । / अहे आस्सव-पदं 6. अकरिस्सं चहं, कारवेसुं चहं, करओ यावि समणुण्णे भविस्सामि ॥ संवर-पदं 7. एयावंति सव्वावंति लोगंसि कम्म-समारंभा परिजाणियव्वा भवति । / आस्सव-परिणाम-पवं 8. अपरिण्णाय-कम्मे खलु अयं पुरिसे, जो इमाओ दिसाओ वा अणुदिसानो वा अणुसंचरै, सव्वारे दिसाओ सव्वाओ अणुदिसाओ सहेति, अणेगरूवाओ जोणीओ संधेई", विरूवरूवे फासे य" पडिसंवेदेइ । / 1. संमदियाए (क); सहसंमुइयाओ (घ); 7. X (क, ख, ग, c)| सहस्समुइए (c)| 8. काराविस्सं (क, ख, ग); कारावेस्स (घ); 2. पुरिस्थिदेग् (ख, c)| कारावेस्सं (c)| 3. saM0 pA0-अहमंसि जाव अन्न्न्न्य्री। 6. कम्मा (क, gh)| 4. णाणं (ख); णायं (gh)| 10. संधावती (चू); संधेइ (चूपा); संधावै 5. दिसाओ वा अणु दिसाओ (ख, छ); दिसाओ (वृपा)| वा अणुदिसाम्रो य (चू, वृ)| 11. x (ख, ग, घ, c)| 6. अणुसंसरै अणुसंभरति (चूपा); अणुसंसरै 12. देग् संवेतेइ (क); देग् संवेदयै (घ, c)| (वृपा)| Page #81 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (सत्थपरिण्णा-बीओ उद्देसो) कम्म-सोय-पदं 6. तत्थ खलु भगवया परिण्णा पवेइया ॥ 10. इमस्स चैव जीवियस्स, परिवंदण माणण-पूरणाए, जाई- मरण- मोयणाए, दुक्ख पडिघाय हेउं ॥ संवर-साहणा-पदं 11. एयावंति सव्वावंति लोगंसि कम्म-समारंभा परिजाणियव्वा भवंति ॥ 12. जस्सेते लोगंसि कम्म-समारंभा परिण्णाया भवंति से हु मुणी परिण्णाय-कम्मे । --त्ति बेमि ॥ बीओ उद्देसो अण्णाण-पदं 13. अट्टे लोए परिजुष्णे, दुस्संबोहे अविजाणए ॥ 14. अस्सिं लोए पव्चहिए । पुढविकाइयहिंसा-पदं 15. तत्थ तत्थ पुढो पास', आतुरा' परितावेंति ॥ 16. संति पाणा पुढो सिया ॥ 17. लज्जमाणा पुढो पास ॥ 18. अणगारा मोत्ति एगे पवयमाणा ॥ 16. जमिणं विरूवरूवेहिं सत्येहि पुढवि-कम्म-समारंभेणं पुढवि-सत्थं समारंभेमाणे " अणे वगरूवे पाणे विहिंसति । / 20. तत्थ खलु भगवया परिण्णा पवेइया ॥ 21. इमस्स चेव जीवियस्स, परिवंदण माणण- पूयणाए, जाई- मरण-मोयणाए, दुक्खपडिघायहेउं ॥ 22. से सयमेव पुढवि -सत्थं समारंभइ, अण्णेहिं वा पुढवि-सत्थं समारंभावेइ, अण्णे वा पुढवि-सत्थं समारंभंते' समजुजाणइ । 23. तं से अहियाए, तं से अबोहीए ॥ 24. से तं संबुज्झमाणे, आयाणीयं समुट्ठाए ॥ 1. देग् भोयणाए (चु, वृपा ) 1 2. पच्चविए (च ) 1 3. पासे (क, घ) / 4. मातुरा अस्सि (वृ) / 5 5. संभारंभमाणा ( ख, ग, छ) / 6. अणेग (घ, च) / 7. समारंभमाणे (घ ) / 0 Page #82 -------------------------------------------------------------------------- ________________ आयारो 25. सोच्चा खलु भगवओ अणगाराणं वा अंतिए इहमेगेसिं णातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु गरए । 26. इच्चत्थं गढिए लोए । 27. जमिणं 'विरूवरूवेहि सत्थेहि" पुढवि-कम्म-समारंभेणं पुढवि-सत्थं समारंभेमाणे अण्णे वणेगरूवे पाणे विहिसइ । / पुढविकाइयाणं जीवत्त-वेदणाबोध-पदं 28. से बेमि-अप्पेगे अंधमन्भे', अप्पेगे अंधमच्छे । 26. अप्पेगे पायमब्भे, अप्पेगे पायमच्छे, अप्पेगे ऽगुप्फमन्भे, अप्पेगे गुप्फमच्छे, अप्पेगे जंघमब्भे, अप्पेगे जंघमच्छे, अप्पेगे जाणुमब्भे अप्पेगे जाणमच्छे, अप्पेगे ऊरुमब्भे, अप्पेगे ऊरुमच्छे, अप्पेगे कडिमब्भे, अप्पेगे कडिमच्छे, अप्पेगे णाभिमब्भे, अप्पेगे णाभिमच्छे, अप्पेगे उयरमब्भे, अप्पेगे उयरमच्छ, अप्पेगे पासमन्भे, अप्पेगे पासमच्छे, अप्पेगे पिट्ठमब्भे', अप्पेगे पिटुमच्छे, अप्पेगे उरमब्भे, अप्पेगे उरमच्छे, अप्पेगे हिययमब्भे, अप्पेगे हिययमच्छे, अप्पेगे थणमब्भे, अप्पेगे थणमच्छे, अप्पेगे खंधमन्भे, अप्पेगे खंधमच्छे, अप्पेगे बाहुमब्भे, अप्पेगे बाहुमच्छे, अप्पेगे हत्थमन्भे, अप्पेगे हत्थमच्छे, अप्पेगे अंगुलिमब्भे, अप्पेगे अंगुलिमच्छे, अप्पेगे णहमन्भे, अप्पेगे णहमच्छे, अप्पेगे गीवमब्भे, अप्पेगे गीवमच्छे, अप्पेगे हणुयमब्भे अप्पेगे हणुयमच्छे, अप्पेगे होट्रमब्भे", अप्पेगे हो?मच्छे, अप्पेगे दंतमब्भे, अप्पेगे दंतमच्छे, अप्पेमे जिब्भमब्भे, अप्पेगे जिब्भमच्छे, अप्पेगे तालुमब्भे, अप्पेगे तालुमच्छे, अप्पेगे गलमब्भे, अप्पेगे गलमच्छे, अप्पेगे गंडमब्भे, अप्पेगे गंडमच्छे, अप्पेगे कण्णमब्भे, अप्पेगे कण्णमच्छे, अप्पेगे णासमन्भे", अप्पेगे णासमच्छे, अप्पेगे अच्छिमब्भे, अप्पेगे अच्छिमच्छे, अप्पेगे भमुहमब्भे, अप्पेगे भमुहमच्छे, अप्पेगेणिडालमन्भे, अप्पेगे णिडालमच्छे, अप्पेगे सीसमन्भे', अप्पेगे सीसमच्छे । / 30. अप्पेगे संपमारए, अप्पेगे उद्दवए । 1. 4 (gh)| जाणुभन्भे (c)| 2. निरए (क, ख, घ, c)| 8. पुट्ठिदेग् (क); पिट्टि (ख, ग, च); पट्टि 3. देग् रूवेसु सत्येसु (क, च, ch)| 4. समारंभमाणे (ka, kha, ga, ca, ch)| 6. haNumadeg (ka, dha, ca, ch)| 5. attadeg (c)| 10. uTTha deg (gh)| 6. macce (gh)| 11. nakkadeg (dha, c)| 7. pupphamabbhe appege एवं जंघापुप्फगमन्भे अप्पेगे 12. सिर देग् (च) / Page #83 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (सत्थपरिणा-तइओ उद्देसो) हिंसाविवेग-पदं 31. एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति ॥ 32. एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ॥ 33. तं परिणाय मेहावी नेव सयं पुढवि-सत्थं समारंभेज्जा, नेवण्णेहिं पढवि-सत्थं समारंभावेज्जा, नेवण्णे पुढवि-सत्थं समारंभंते समणुजाणेज्जा । / 34. जस्सेते पुढवि-कम्म-समारंभा परिण्णाता भवंति, से हु मुणी परिण्णात-कम्मे । -त्ति बेमि ॥ तइओ उद्देसो समप्पण-पदं 35. से बेमि---से' जहावि अणगारे उज्जुकडे, णियागपडिवण्णे', अमायं कुब्वमाणे वियाहिए। 36. जाए सद्धाए णिक्खंतो, तमेवाणुपालिया' / 'विजहित्तु विसोत्तियं ॥ 37. पणया वीरा महावीहि । आउकाइयाणं अत्थित्त-अभयवाण-पदं 38. लोगं च आणाए अभिसमेच्चा' अकुतोभयं । / 36. से बेमि-णेव सयं लोग अब्भाइक्खेज्जा, णेव अत्ताणं अब्भाइखेज्जा। जे लोयं अब्भाइक्खइ, से अत्ताणं अब्भाइक्खि। जे अत्ताणं अब्भाइक्खइ, से लोयं अब्भाइक्खि॥ आउकाइयहिंसा-पदं 40. लज्जमाणा" पुढो पास । / 41. अणगारा मोत्ति एगे प्व्य्मान्ना॥ 42. जमिण विरूवरूवेहि सत्थेहि उदय-कम्म-समारंभेणं उदय-सत्थं समारंभमाणे अण्णे वणेगरूवे पाणे विहिंसति । / 1. देग्कायदेग् (c)| 2. X (क, ch)| 3. निकाय देग् (चू, वृपा)| 4. तामेव (घ, च); अणु पालेज्जा (7) / 5. विजहिता (ख, ग, घ, च); तिन्नोहुसि विसोत्तियं (च); विजहिता पुव्वसंजोगं (वृपा)| 6. देग् समिच्चा (ख, gh)| 7. अट्टे लोए परिजुण्णे, दुस्संबोहे अविजागए, अस्सि लोए पब्वहिए, तत्थ-तत्थ पुढो पास, आतुरा परितावेति । एस आढतं पुढविक्काइयौद्देसयगमेणं धुवगंडिया सुत्तत्थतो भाणिय व्वा अप्पेगे अंधमन्भे (c)| 8. अणेग (ग, gh)| Page #84 -------------------------------------------------------------------------- ________________ आयारो 43. तत्थ खलु भगवया परिण्णा पवेदिता ॥ 44. इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए, दुक्खपडिघायहेउं ॥ 45. से सयमेव उदय-सत्थं समारंभति, अण्णेहिं वा उदय-सत्थं समारंभावेति, अण्णे वा' उदय-सत्थं समारंभंते समणुजाणति । / 46. तं से अहियाए, तं से अबोहीए। 47. से तं संबुज्झमाणे, आयाणीयं समुट्ठाए । 48. सोच्चा खलु भगवओ अणगाराणं वा' अंतिए इहमेगेसिं गायं भवति -- एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । 46. इच्चत्थं गढिए लोए। 50. जमिणं 'विरूवरूवेहि सत्थेहि" उदय-कम्म-समारंभेणं उदयसत्थं समारंभमाणे अण्णे वणेगरूवे' पाणे विहिंसति । / आउकाइयाणं जीवत्त-वेदणाबोध-पदं 51. से बेमि-~'अप्पेगे अंधमन्भे, अप्पेगे अंधमच्छे । / 52. अप्पेगे पायमन्भे, अप्पेगे पायमच्छे । / 53. अप्पेगे संपमारए, अप्पेगे उद्दवए" ॥ हिसाविवेग-पदं 54. से बेमि-संति पाणा उदय-निस्सिया जीवा अणेगा । 55. इहं च खलु भो ! अणगाराणं उदय-जीवा वियाहिया ॥ 56. सत्थं चेत्थ अणुवीइ पासा । / 57. 'पुढो सत्थं पवेइयं ॥ 58. अदुवा अदिण्णादाणं ॥ 56. कप्पइ णे", कप्पइ णे पाउं, अदुवा विभूसाए । 1.4 (ख, ग) निर्देशेन गृहीतानि सन्ति । पूर्णपाठार्थ 2. X (ध, c)| द्रष्टव्यम्-1228-30 / 3. x (क, ख, g)| 7. इह (ch)| 4. देग् रूवेसु सत्थेसु (च) 8. चेत्यं (क, ख, ch)| 5. अणेगदेग् (घ, c)| 6. पास (घ, c)| 6. x (क, ख, ग, घ, च, छ, वृ); एतानि 10. पुढोऽपासं (वृपा)| श्रीणि सूत्राणि वृत्तौ न व्याख्यातानि प्रतिष्वपि 11. णो (p)| नोपलभ्यन्ते, केवलं चूर्णादेव ध्रवकण्डिका Page #85 -------------------------------------------------------------------------- ________________ पढमं अभय (सत्यपरिण्णा --- चउत्थो उद्देसो) 60. पुढो सत्थेहि विउट्टंति ॥ 61. एत्थवि तेसि णो णिकरणाए । 62. एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवति ॥ 63. एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥ 64. तं परिण्णाय मेहावी णेव सयं उदय सत्थं समारंभेज्जा, जेवन्नेहि उदय-सत्यं समारंभावेज्जा, उदय-सत्थं समारंभंतेवि अण्णे ण समणुजाणेज्जा । 65. जस्सेते उदय-सत्थ-समारंभा परिण्णाया भवंति से हु मुणी परिष्णात कम्मे । -त्ति बेमि ॥ चउत्थो उद्देसो व सयं लोगं अब्भाइक्खेज्जा, शेव अत्ताणं अब्भाइवखेज्जा । / जे लोगं अब्भाइक्खइ, से अत्ताणं अब्भाइक्खइ । जे अत्ताणं अब्भाइक्खइ, से लोगं अब्भाइक्खइ ॥ ते काइयाणं अस्थित्त-पदं 66. ' से बेमि" जे दी लोग - सत्थस्स खेयण्णे, से असत्थस्स खेयण्णे । जे असत्यस्स खेयणे, से दीहलोग-सत्थस्स खेयण्णे ॥ 68. वीरेहिं एवं अभिभूय दिट्ठ, संजतेहि सया जतेहि सया अप्पमत्तेहिं ॥ 67. काय हिंसा-पदं 66. जे पमत्ते गुणट्टिए, से हु दंडे पवुच्चति ॥ 70 तं परिणाय मेहावी इयाणि जो जमहं पुव्वमकासी पमाएणं ॥ 71. लज्जमाणा पुढो पास' ॥ 72. अणगारा मोत्ति एगे पवयमाणा । / 73. जमिणं विरूवरूवेहि सत्थेहि अगणि-कम्म-समारंभेणं अगणि-सत्थं समारंभमाणे, अण्णे वगरूवे पाणे विहिंसति ॥ 74. तत्थ खलु भगवया परिण्णा पवेइया । 75. इमस्स चेव जीवियस्स, परिवंदण माणण- पूयणाए, जाई- मरण-मोयणाए, दुक्ख पडिघाउ ॥ 76. से सयमेव अगणि- सत्यं समारंभइ, अण्णेहिं वा अगणि-सत्यं समारंभावेइ, अण्णे वा अगणि-सत्थं सभारंभमाणे समणुजाणइ ॥ 1. सेयं मि (च) / 2. गुणट्ठी (क, वृ) ; गुणट्ठीए ( ख, ग ) / 3. ध्रुवगंडियं भणिऊणं जाव से बेमि (c) / 4. x (च) 1 Page #86 -------------------------------------------------------------------------- ________________ 10 आयारो 77. तं से अहियाए, तं से अबोहीए॥ 78. से तं संबुज्झमाणे, आयाणीयं समुट्ठाए । 76. सोच्चा खलु भगवओ अणगाराणं वा अंतिए इहमेगेहि णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । इच्चस्थं गढिए लोए॥ 81. जमिणं विरूवरूवेहिं सत्थेहि अगणि-कम्म-समारंभेणं अगणि-सस्थं समारंभमाणे अण्णे वणेगरूवे पाणे विहिंसति ॥ तेउकाइयाणं जीवत्त-वेदणाबोध-पदं 82. से बेमि-अप्पेगे अंधमब्भे, अप्पेगे अंधमच्छे । / 83. अप्पेगे पायमन्भे, अप्पेगे पायमच्छे ॥ 84. अप्पेगे संपमारए, अप्पेगे उद्दवए । हिंसाविवेग-पदं 85. से बेमि-संति पाणा पुढवि-णिस्सिया, तण-णिस्सिया, पत्त-णिस्सिया, कट्टपिस्सिया, गोमय-णिस्सिया, क्य्व्र्-न्निस्सिया। संति संपातिमा पाणा, आहच्च संपयंति y'| अणि च खलु पुट्ठा, एगे संघायमावज्जति । / जे तत्थ संघायमावज्जति, ते तत्थ परियावज्जंति' / जे तत्थ परियावज्जति, ते तत्थ उद्दायति । / 86. एत्थ सत्थं समारंभमाणस्स इच्छेते आरंभा अपरिण्णाया भवंति । / 87. एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति । / 88. तं परिण्णाय मेहावी नेव सयं अगणि-सत्थं समारंभेज्जा, नेवण्णेहि अगणि-सत्थं समारंभावेज्जा, अगणि-सत्थं समारंभमाणे अण्णे न समणुजाणेज्जा ॥ 86. जस्सेते अगणि-कम्म-समारंभा परिण्णाया भवंति, se hu muNI prinnnnaay-kmme| -tti bemi|| 1. draSTavyam- 1153 sUtrasya pAdaTippaNam / 2. X (ka, kha, ga, c)| 3. vijjati (ka, kha, ch)| Page #87 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (सत्थपरिण्णा-पंचमो उद्देसो) पंचमो उद्देसो अणगार-पदं 60. तं' णो करिस्सामि स्मुत्त्त्थाए॥ 61. मंता' मैमं अभयं विदित्ता॥ 12. तं जे णो करए एसोवरए, एत्थोवरए एस अणगारेत्ति पवुच्चै । / गिहचाइणो वि गिहवास-पदं 13. जे गुणे से आवटे, जे आवट्टे से गुणे ॥ 14. उड्ढं अहं तिरियं पाईणं 'पासमाणे रूवाइं पासति", 'सुणमाणे सद्दाइं सुन्नेति। 65. उड्ढं अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आदि । / 66. एस लोए वियाहिए । / 67. एत्थ अगुत्ते अणाणाए । 18. पुणो-पुणो गुणासाए, वंकसमायारे, पमत्ते गारमावसे ॥ वणस्सैकाइय हिंसा-पदं 66. लज्जमाणा पुढो पास्। 100. अणगारा मोत्ति एगे पवयमाणा । / 101. जमिणं विरूवरूवेहि सत्थेहिं वणस्सइ-कम्म-समारंभेणं वणस्सइ-सत्थं समारंभ माणे अण्णे वणेगरूवे पाणे विहिंसति । / 102. तत्थ खलु भगवया परिण्णा प्वेदिता॥ 103. इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाती-मरण-मोयणाए, दुक्खपडिघायहेउं । / 104. से सयमेव वणस्सइ-सत्थं समारंभइ, अण्णेहिं वा वणस्स i-सत्थं समारंभावेइ, अण्णे वा वणस्सइ-सत्थं समारंभमाणे समणुजाणइ ॥ 105. तं से अहियाए, तं से अबोहीए । 106. से तं संबुज्झमाणे, आयाणीयं स्मुत्त्त्थाए। 107. सोच्चा भगवओ, अणगाराणं वा अंतिए इहमेगेसि णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए । 1. ते (c)| 5. सुणिमाणि सुणेति (चू); सुणमाणो सदाई 2. मत्ता (क, घ, c)| सूणेति । एवं गंधरसफासे हि वि भाणियग्वं 3. अवं (1); अहे य (kh)| (चूपा)| 4. पासियाई दरिसेति (चू); पस्समाणो रूवाई 6. धुवगंडिया (चू) ! पासइ (चूपा)| 7. अणेगदेग् (ख, ग, c)| Page #88 -------------------------------------------------------------------------- ________________ 12 108. इच्चत्थं गढिए लोए । 106. जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइ-कम्म-समारंभेणं वणस्स i-सत्थं समारंभमाणे अण्णे वणेगरूवे पाणे विहिंसति ॥ अरेसैकाइयाणं जीवत्त-वेदणाबोध-पदं 110. से बेमि - अप्पेगे अंधमन्भे, अप्पेगे अंधमच्छे ॥ 111. अप्पे पायमब्भे, अप्पेगे पाय्म्च्छे'॥ 112. अप्पेगे संपमारए अप्पे उद्दव ॥ वणस्सजीवाणं माणुस्सेण तुलणा-पदं 113. से बेमि - इमपि जाइधम्मयं एयंपि जाइधम्मयं । इमपि बुड्डिधम्मयं, एपि धम्मयं । इमं चित्तमंतयं, एयंपि चित्तमंतयं । इमपि छिन्नं मिलाति, एपि छिन्नं मिलाति । इमपि आहारगं, एयंपि आहारगं । इमंपि अणिच्चयं, एयंपि अणिच्चयं । इमंपि असासयं, एयंपि असासयं । इमंपि चयावचइयं, एपि चयावचइयं । इमपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं ॥ हिंसाविवेग-पर्व 114. एत्थ सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवति ॥ 115. एत्थ सत्यं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥ 116. तं परिण्णाय मेहावी - मेव सयं वणस्सइ-सत्थं समारंभेज्जा, णेवण्णेहिं वणस्स - सत्थं समारंभावेज्जा, णेवण्णे वणस्सइ-सत्थं समारंभंते समणुजाणेज्जा । 117. जस्सेते वणस्सइ सत्थ-समारंभा परिण्णाया भवंति से हु मुणी परिण्णाय -कम्मे । -त्ति बेमि ॥ आयारो छट्टो उद्देस संसार-पदं 118. से बेमि - संतिमे तसा पाणा, तं जहा - अंडया पोयया जराउया रसया संसेयया संमुच्छिमा उब्भिया ओववाइया ॥ 116. एस संसारेति पवुच्चति ॥ 1. द्रष्टव्यम् - 1153 सूत्रस्य पादटिप्पणम् । 2. ओवचइयं (क, घ, च, छ, चू); चयावचयं ( ख, ग ) / 3. संसारित्ति (क, ख ) / Page #89 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (सत्थपरिणा-छट्टो उद्देसो) 13 120. मंदस अवियान्नो॥ 121. णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं ॥ 122. सव्वेसि पाणाण सव्वेसिं भूयाण सव्वेसि जीवाणं सव्वेसि सत्ताणं अस्सायं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि ॥ तसकाइयहिंसा-पदं 123. तसंति पाणा पदिसोदिसासु y॥ 124. तत्थ-तत्थ पुढो पास, आउरा परितार्वेति' / 125. संति पाणा पुढो सिया । / 126. लज्जमाणा पुढो पास ॥ 127. अणगारा मोत्ति एगे पवयमाणा ॥ 128. जमिणं विरूवरूदेहि सत्थेहिं तसकाय-समारंभेणं तसकाय-सत्थं समारंभमाणे अण्णे वणेगरूवे पाणे विहिंसति ॥ 126. तत्थ खलु भगवया परिण्णा पवेइया । 130. इमस्स चेव जीवियस्स, परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए, दुक्खपडिघायहेउं ॥ 131. से सयमेव तसकाय-सत्थं समारंभति, अण्णेहि वा तसकाय-सत्थं समारंभावेइ, अण्णे वा तसकाय-सत्थं समारंभमाणे समणुजाण ॥ 132. तं से अहियाए, तं से अबोहीए॥ 133. से तं संबुज्झमाणे, आयाणीयं समुट्ठाए ॥ 134. सोच्चा भगवओ, अणगाराणं 'वा अंतिए" इहमेगेसि णायं भवै-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । 135. इच्चत्थं गढिए लोए॥ 136. जमिणं विरूवरूवेहिं सत्थेहिं तसकाय-समारंभेणं तसकाय-सत्थं समारंभमाणे अण्णे वणेगरूवे पाणे विहिंसति । / तसकाइयाणं जीवत्त-वेदणाबोध-पदं 137. से बेमि-अप्पेगे अंघमन्भे, अप्पेगे अंधमच्छे । 138. अप्पेगे पायमब्भे, अप्पेगे पायमच्छे । 136. अप्पेगे संपमारए, अप्पेगे उद्दवए । 1. आसयं (क्व्)| 4. X (k)| सर्वत्र नास्ति । 2. अट्टा 'ते जाव परितावेंति' धुवगंडिया (चू)| 5. द्रष्टव्यम् - 1153 सूत्रस्य पादटिप्पणम् । 3. वि (gh)| Page #90 -------------------------------------------------------------------------- ________________ आयारो हिंसाविवेग-पद 140. से बेमि-अप्पेगे अच्चाए वहंति, अप्पेगे अजिणाए वहंति,' अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, अप्पेगे हिययाए वहंति, अप्पेगे पित्ताए वहंति, अप्पेगे वसाए वहंति, अप्पेगे पिच्छाए बहंति, अप्पेगे पुच्छाए वहंति, अप्पेगे बालाए वहंति, अप्पेगे सिंगाए वहंति, अप्पेगे विसाणाए वहंति, अप्पेगे दंताए वहंति, अप्पेगे दाढाए वहंति, अप्पेगे नहाए वहंति, अप्पेगे हारुणीए वहंति, अप्पेगे अट्ठीए वहंति, अप्पेगे अट्ठिमिजाए वहंति, अप्पेगे अट्टाए वहंति, अप्पेगे अणट्ठाए देग् वहंति, अप्पेगे ऽहिंसिसु मेत्ति वा" वहंति, अप्पेगे हिंसंति मेत्ति वा वहंति, अप्पेगे हिंसिस्संति मेत्ति वा वहति ॥ 141. एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । / 142. एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति ॥ 143. तं परिणाय मेहावी व सयं तसकाय-सत्थं समारंभेज्जा, गेवण्णेहिं तसकाय सत्थं समारंभावेज्जा, णेवण्णे तसकाय-सत्थं समारंभंते समणुजाणेज्जा । 144. जस्सेते तसकाय-सत्थ-समारंभा परिणाया भवंति, से हु मुणी परिण्णाय-कम्मे । -~~-त्ति बेमि । / सत्तमो उद्देसो अत्ततुला-पदं 145. 'पहू एजस्स" दुगंछणाए ॥ 146. आयंकदंसो अहियं ति नच्चा ॥ 147. जे अज्झत्थं जाणइ, से बहिया जाणइ । जे बहिया जाणइ, से अज्झत्थं जाणइ । / 148. एयं तुलमण्णेसि ॥ 146. इह संतिगया दविया, णावखंति वीजि ॥ वाउकाइयहिंसा-पदं 150. लज्जमाणा पुढो पास ॥ 1. हणंति (च); वधंति (क); हिंसंति (gh)| 6. इति (चूपा)| 2. सं. पा.----एवं हिययाए पित्ताए वसाए 7. जीवियं (क, छ); जीविङ (ख, ग, घ, च, पिच्छाए पुच्छाए बालाए सिंगाए विसाणाए वृ); मूलपाठः चूधिआरेण स्वीकृतोस्ति । दंताए दाढाए नहाए हारुणीए अट्रीए अट्रि- 'दसवेआलिय' सूत्रम्य (637) श्लोकेनास्य मिजाए अट्ठाए अणट्टाए । पुष्टिर्जायते । 3. हितयाए (क, c)| 8. अटा परिजण्णा आकंपिता जाव आतूरा 4. हिसिम इति वा (ख, g)| परिताविता धुवगंडिया (चू)| 5. पहू य एगस्स (वृ); पभू एयस्स (क) / Page #91 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (सत्यपरिण्णा - सत्तमो उद्देसो) 151. अणगारा मोत्ति एगे पवयमाणा । 152. जमिणं विरूवरूवेहिं सत्थेहि वाउकम्म-समारंभेणं वाउ-सत्थं समारंभमाणे अण्णे वगरूवे पाणे विहिंसति ॥ 153. तत्थ खलु भगवया परिण्णा पवेइया ॥ 154. इमस्स चेव जीवियस्स, परिवंदण - माणण- पूयणाए, जाई- मरण-मोयणाए, दुक्ख पडिघायहेरं । / 155. से सयमेव बाउ-सत्थं समारंभति, अण्णेहि वा वाउ- सत्यं समारंभावेति, अण्णे वा वाउ- सत्यं समारंभंते समणुजाणइ ॥ 156. तं से अहियाए, तं से अबोहीए ॥ 157. से तं संबुज्झमाणे, आयाणीयं समुट्ठाए । 158. सोच्चा भगवओ, अणगाराणं वा अंतिए इमेगेसि णायं भवै - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए । 156. इच्चत्थं गढिए लोए । / 160. जमिणं विरूवरूवेहिं सत्येहिं वाउकम्म-समारंभेणं वाउ- सत्थं समारंभमाणे अणे वगरूवे पाणे विहिंसति ॥ वाउकाइयाणं जीवत्त-वेदणाबोध-पदं 161. से बेमि - अप्पेगे अंधमब्भे, अप्पेगे अंधमच्छे । 162. अप्पेगे पायमन्भे, अप्पेगे पायमच्छे' ॥ 163. अप्पेगे संपमारए, अप्पे उद्दवए । 15 हिंसाविवेग-पदं 164. से बेमि - संति संपाइमा पाणा, आहच्च संपयंति य ॥ फरिसं च खलु पुट्ठा, एगे संघायमावज्जंति ॥ जे तत्थ संघायमावज्जति, ते तत्थ परियावज्जंति, जे तत्थ परियावज्जति, ते तत्थ उद्दायति ॥ 165. एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति ॥ 166. एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥ 167 तं परिणाय मेहावी व सयं वाउ-सत्यं समारंभेज्जा, ठेवण्णेहिं वाउ- सत्थ समारंभावेज्जा, ठेवणे वाउ-सत्थं समारंभंते समणुजाणेज्जा । 168. जस्सेते वाउ- सत्य-समारंभा परिणाया भवंति से हु मुणी परिण्णाय - कम्मे त्ति बेभि ॥ 1. द्रष्टव्यम् - 1153 सूत्रस्य पादटिप्पणम् । Page #92 -------------------------------------------------------------------------- ________________ आयारो मुणि-संबोध-पदं 169. एत्थं पि जाणे उवादीय्मान्ना॥ 170. जे आयारेन रमंति ॥ 171. आरंभमाणा विणयं वियंति ॥ 172. छंदोवगोया औझोव्व्न्न्न्ना॥ 173. 'आरंभसत्ता पकरेंति sNg"| 174. se वसुमं सव्व-समन्नागय-पण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं ॥ 175. तं' णो अण्णेसि । / हिंसाविवेग-पदं 176. तं परिणाय मेहावी णेव सयं छज्जीव-णिकाय-सत्थं समारंभेज्जा, णेवणेहि छज्जीव-णिकाय-सत्थं समारंभावेज्जा, णेवण्णे छज्जीवणिकाय-सत्थं समारंभंते स्म्न्नुजान्नेज्जा॥ 177. जस्सेते छज्जीव-णिकाय-सत्थ-समारंभा परिण्णाया भवंति, se hu muNI prinnnnaay-kmme| -tti bemi / / 1. 'आरंभसत्ता पकरेंति संग', अस्य पाठस्यानन्तरं चूया निम्नः पाठ उपलभ्यते-'एत्थ वि जा अणुवाइयमाणा, जे आयारे रमंति, अणारंभमाणा विणयं वदंति, पसत्थ छंदो वणीता, तत्थेव अज्झोववण्णा आरंभे असत्ता णो पगरेंति संग' / 2.4 (kha, ga, ch)| Page #93 -------------------------------------------------------------------------- ________________ ati अभयणं लोगविजओ पढमो उद्देसो आसत्ति-पदं 1. जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे ॥ 2. इति से गुणट्ठी महता परियावेणं' वसे पत्ते - माया मे, पिया में, भाया मे, भणी मे, भज्जा मे पुत्ता मे, धूया मे, सुण्हा मे, सहि सयण-संगंथ संथया मे, विवित्वगरण - परियण-भोयण- अच्छायण" मे, इत्थं' गढिए लोए-वसे मत्ते ॥ 3. अहो य राओ य परितप्यमाणे, कालाकाल - समुट्ठाई, संजोगट्ठी अट्ठालोभी, आलुपे सहसक्का, विणिविट्ठचित्ते, एत्थ सत्थे" पुणो- पुणो ॥ असरणाणुपेहापुव्वं अप्पमाद-पदं 4. अप्पं च खलु आउं इहमे गेसिं" माणवाणं, तं जहा- सोय - परिष्णाणेहिं परिहायमाणेहिं चक्खु-परिणाणेहिं परिहायमाणेहिं, घाण-परिणाणेहि परिहायमाणेहि, रस- परिणाणेहिं परिहायमाणेहिं, फास-परिण्णाणेहिं परिहायमाणेहिं ॥ 1. 0 वेणं पुणो पुणो (छ); चूर्णो वृत्तौ च नैतत् पदं व्याख्यातमस्ति । 2. पत्ते, तं जहा (क, ख, ग, घ, च) / 3. मे, सहाया मे (घ) 1 4. विचित्तो 0 ( खच) / इच्चत्थं एत्थ से (च ) 1 7. X ( क, ख, ग, घ ) / 8. सहसाकारे (क, ख, ग, छ); सहस्सकारे (च ) | 9. 0 चिट्ठे (नू, वृच ) 1 10. सत्ते ( चू, बुषा); सत्थे ( चुपा ) | 11. इधम्मेसि चि (च) 1 5. च्छायणं ( क ) ; अच्छादयणं (c) / 6. इन्वत्थं से (क); इच्चत्थं इत्थं से ( ग ); 12. 0 पण्णाणेणं ( . क ) / 17 Page #94 -------------------------------------------------------------------------- ________________ आयारो . 5. अभिक्कंतं च खलु वयं संपेहाए । 6. तओ से एगया मूढभावं जणयंति' / / 7. जेहिं वा सद्धि संवसति' 'ते वा णं एगया णियगा तं पुदिव परिवयंति, सो वा ते णियगे पच्छा प्रिवेज्जा॥ 8. नालं ते तव ताणाए वा, सरणाए वा। तमं पि तेसिं नालं ताणाए वा, सरणाए वा । / 6. से ण हस्साए", ण किड्डाए, ण रतीए, ण विभूसाए । / 10. इच्चेवं समुट्टिए अहोविहाराए। 11. अंतरं च खलु इमं संपेहाए'-धीरे मुहत्तमवि णो प्माये। 12. वयो अच्चेइ जोधणं व ॥ 13. जीविए इह जे पमत्ता । / 14. से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता ॥ 15. अकडं करिस्सामित्ति मण्णमाणे । / 16. जेहिं वा सद्धि संवसति ते वाणं" एगया णियगा तं पुट्विं पोसेंति, सो वा ते नियगे पच्छा पोसेज्जा। 17. नालं ते तव ताणाए वा, सरणाए वा । तमपि तेसिं नालं ताणाए वा. सरणाए वा ॥ 18. उवाइय-सेसेण" वा सन्निहि-सन्निचओ कज्जइ, इहमेगेसिं असंजयाणं" भोय्न्नाए। 16. तओ से एगया रोग-समुप्पाया समुप्पज्जति ॥ 20. जेहिं वा सद्धि संवसति ते वा णं एगया णियगा तं" पुवि परिहरंति, सो वा ते णियगे पच्छा परिहरेज्जा । / 21. नालं ते तव ताणाए वा, सरणाए वा । / ___ तुमंपि तेर्सि नालं ताणाए वा, सरणाए वा ॥ 1. अहिक्कंतं (क); अहिकंतं (घ); अतिकतं 7. सपेहाए (क, ख, च); वृत्ति कृता पचमसूत्रे सप्रेक्ष्य इति व्याख्यातम, अत्र च संप्रेक्ष्य । 2. सपेहाए (क, घ, छ); वत्तो 'स पेहाए' इति 8. वओ (k,kh,g)| पदद्वयं पृथग व्याख्यातम्-प्रेक्ष्य पर्यालोच्य 1. त एव वा णं (व); ते व गं (kh)| से इति प्राणी (वृ)| 10. उवादीत (क, c)| 3. जणयति (व); जणयंति (वृपा)| 11. सेसं तेण (क, ख, घ, च, ch)| 4. सवसंति (gh,c,ch)| 12. किज्जइ (ख, ग, छ) / 5 ते वर्ण (क,छ); ते विणं (घ); त एव णं (बू)| 13. माणवाणं (च)! 6 हासाए (k,kh,g,ch)| 14. X (क, ख, ग, gh)| Page #95 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (लोगविजओ-बीओ उद्देसो) 22. जाणित्तु दुक्खं पत्तेयं सायं ॥ 23. अणभिक्कंतं च खलु वयं संपेहाए । 24. खणं जाणाहि पंडिए! 25. जाव सोय-'पण्णाणा अपरिहीणा," जाव णेत्त-पण्णाणा अपरिहीणा, जाव घाण-पण्णाणा अपरिहीणा, जाव जीह-पण्णाणा अपरिहीणा, जाव फास-पण्णाणा अपरिहीणा । / 26. इच्चेतेहिं विरूवरूवेहिं पण्णाणेहिं अपरिहोणेहि आयटुं सम्मं स्म्न्नुवासिज्जासि। -त्ति बेमि ॥ बीओ उद्दसो अरति-निव्वत्तण-पदं 27. अरैं आउट्टे से मेहावी ॥ 28. खणंसि मुक्के । 26. अणाणाए पुट्ठा 'वि ege"Niyama'ti । / 30. मंदा मोहेण पाउडा । / 31. "अपरिग्गहा भविस्सामो" समुट्ठाए, लद्धे कामेहिगाहंति" / 32. अणाणाए मुणिणो पडिलेहति । / 33. एत्थ मोहे पुणो पुणो सम्णा ॥ 34. णो हवाए णो पाराए । 35. विमुक्का हु ते जणा, जे जणा पार्गामिन्नो॥ अणगार-पदं 36. लोभं अलोभेण दुगंछमाणे, लद्धे कामे नाभिगाही। 37. विणइत्तु" लोभं निक्खम्म, एस अकम्मे जाणति-पासति । / 1. पत्तेय (क, ख, ग, घ, च) / 2. अणतिक्तं (k)| 3. सपेहाए (क, ख, ग, घ, c)| 4. परिणाणेहिं अपरिहायमाणेहिं (क,ख,ग,घ,छ) स्र्व्त्र्। 5. अपरिहीयमाणेहिं (k,kh,g,dh,ch.वृ)| 7. अभिग्गाहति (क); देग् अभिग्गहति (ख,छ); अभिगाहति (g)| 8. विमुत्ता (क,ख,ग,घ,छ) / 6. गोभिगाहै (क, c)| 10. विणावि (क, ग, छ, वृ)| Page #96 -------------------------------------------------------------------------- ________________ आयारो 38. पडिलेहाए णावकंखति । 36. एस अणगारेत्ति पवुच्चति ॥ दंड-समादाण-पदं 40. अहो य राओ य' परितप्पमाणे, कालाकालसमुहाई, संजोगट्ठी अट्ठालोभी, आलुपे सहसक्कारे, विणिविट्ठचित्ते, एत्थ सत्थे पुणो-पुणो । / 41. से आय-बले, से णाइ-बले', से मित्त-बले, से पेच्च-बले, से देव-बले, से राय-बले, से चोर-बले, से अतिहि-बले, से किवण-बले, से समण-बले । / 42. इच्चेतेहिं विरूवरूवेहिं कज्जेहिं 'दंड-समायाणं । / 43. सपेहाए भया कज्जति । / 44. पाव-मोक्खोत्ति मण्णमाणे । / 45. अदुवा आसंसाए । हिंसाविवेग-पदं 46. तं परिण्णाय मेहावी णेव सयं एएहिं कज्जेहिं दंडं समारंभेज्जा, णेवण्ण एएहि ___ कज्जेहिं दंडं समारंभावेज्जा, 'णेवणं एएहि कज्जेहिं दंड समारंभतं समणुजाणेज्जा" ॥ अणासत्ति-पदं 47. एस मग्गे आरिएहि प्वेइए। 48. जहेत्थ कुसले णोवलिपिज्जासि । ---त्ति बेमि॥ तइओ उद्देसो समत्त-पदं 46. 'से असई उच्चागोए, असई न्नीयागोए। णो हीणे, णो ऐरित्ते", णो पीहे"| 1. x (क,ख): 7. व अन्नेहिं (ch)| 2. सहसाकारे (क, ख, g)| 8. एएहि कज्जेहिं दंडं समारंभंते वि अण्णे ण 3. बले, से सयण-बले (क, ख, ग, घ, c)| समणुजाणिज्जा (क, ख, ग, घ, c)| 4. किविण (क, ख, g)| 6. आयरिएहिं (क, ख, gh)| 5. संपेहाए (क, ख, ग, घ, च, छ); 'संप्रेक्षया' 10. नागार्जुनीया--एगमेगे खलु जीवे अईअद्धाए पर्यालोचनया एवं संप्रेक्ष्य वा (वृ)| असई उच्चागोए असई णीयागोए कंडगट्ठयाए 6. दंड समारभति (च); दंड-समायाण.. णो हीणे नो अहरिते (चु, 7) / कग्जइ (चूपा)| 11. पीहेइ (ख, g)| Page #97 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (लोगविजओ-तइओ उद्देसो) 50. इति' संखाय के गोयावादी ? के माणावादी ? कंसि वा एगे गिज्झे ? 51. तम्हा पंडिए णो हरिसे, णो कुज्झे । / 52. भूएहि जाण पडिलेह सातं" / / 53. समिते एयान्नुप्स्सी। 54. तं जहा-- अधत्तं बहिरत्तं मूयत्तं काणत्तं कुंटत्तं खुज्जत्तं वडभत्तं सोमत्तं सबलत्तं ॥ 55. सहपमाएणं अणेगरूवाओ जोणीओ संधाति', विरूवरूवे फासे पडिसंवेदेइ । / 56. से अबुज्झमाणे ऽहतोवहते जाइ-मरणं अणुपरियट्टमाणे । / परिग्गह-तद्दोस-पदं 57. जीवियं पुढो पियं इहमेगेसि माणवाणं, खेत्त-वत्थु ममायमाणाणं ॥ 58. आरत्तं विरत्तं मणिकुंडलं सह हिरण्णेण, इत्थियाओ परिगिज्झ तत्थेव रत्ता । / 56. ण एत्थ तवो वा, दमो वा, णियमो वा दिस्सति । / 60. संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासुवेइ । 61. इणमेव पावकंखंति, जे जणा धुव्चारिन्नो। जाती-मरणं परिणाय, चरे संकमणे दढे । / 62. पत्थि कालस्स न्नाग्मो॥ 63. सव्वे पाणा पियाउया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा॥ 64. सन्वेसि जीवियं पियं । / 65. तं परिगिझ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविहेणं जा वि से तत्थ मत्ता भवै-अप्पा वा बहुगा वा॥ 66. से तत्थ गढिए चिट्ठइ, भोयणाए । 67. तओ से एगया विपरिसिटुं संभूयं महोवगरणं भवै । / 1. एवं (चू)| 3. संधाएति (ख, ग, c)| 2. नागार्जुनीया :-पुरिसेणं खलु दुक्खविवाग- 4. परि0 (घ, वृ)| गवेसएणं पुटिव ताव जीवाभिगमे कायव्वे, 5. हतोवहते विणिविट्ठ चित्ते एत्थ सत्ते पुणो पुणो जाइंच' इच्छिताणिच्छे, तं सातासात विया- (c)| णिया हिसोवरती कायव्वा (चू)| 6. विप्परियासमुवेइ (ख, ग, घ, ch)| नागार्जुनीया :-पुरिसे णं खलु दुक्खुब्बय- 7. पियायया (वृपा)| सुहेसए (वृ)| 8. विविहं परिसिटुं (क, ख, ग, घ, c)| Page #98 -------------------------------------------------------------------------- ________________ 22 आयारो 68. तं पि से एगया दायाया विभयंति, अदत्तहारो वा से अवहरति,' रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झइ । / 66. इति से परस्स अट्ठाए कूराई कम्माई बाले पकुब्वमाणे तेण दुक्खेण मूढे विप्परियासुवेइ । / 70. मुणिणा हु एयं पवेइयं । / 71. अणोहंतरा एते, नो य ओहं त्रित्ते। अतीरंगमा एते, नो य तीरं ग्मित्ते। अपारंगमा एते, नो य पारं गमित्तए । 72. आयाणिज्जं च आयाय, तम्मि ठाणे ण चित्त्त्थि। वितहं पप्पखेयण्णे, तम्मि ठाणम्मि चिट्ठह । / 73. उद्देसो पासगस्स णस्थि ॥ 74. बाले पुण णिहे कामसमणुण्णे असमियदुक्खे दुक्खी दुक्खाणमेव आवर्से अन्नुप्रिय्त्त्त्ति। -त्ति बेमि ॥ चउत्थो उद्देसो भोग-भोगि-दोस-पदं 75. तओ से एगया रोग-समुप्पाया समुप्पज्जति ॥ 76. जेहिं वा सद्धि संवसति ते वा णं एगया णियया पुचि परिवयंति, सो वा ते णियगे पच्छा परिवएज्जा । / 77. नालं ते तव ताणाए वा, सरणाए वा। तुमंपि तेसिं नालं ताणाए वा, सरणाए वा । / 78. जाणित्तु दुक्खं पत्तेयं सायं । / 76. भोगामेव अणुसोयंति ॥ 80. इहमेगेसि माणवाणं । / 81. तिविहेण जावि से तत्थ मत्ता भवै-अप्पा वा बहुगा वा ॥ 82. से तत्थ गढिए चिट्ठति, भोयणाए । 83. ततो से एगया विपरिसिटुं संभूयं महोवगरणं भवति । / 1. अदत्ताहारा (ख, g)| 2. अवहरंति (ख, g)| 3. संमूढे (क, 5) / 4. विप्परियासमवेति (ख, ग, घ, च, ch)| 5. अखेतण्णो (पू)| Page #99 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (लोगविजओ----चउत्यो उद्देसो) 84. तं पि से एगया दायाया विभयंति, अदत्तहारो वा से अवहरति', रायाणो वा से विलुपति, णस्सइ वा से, विणस्सइ वा से, अगारडाहेण वा डज्झइ । / 85. इति से परस्स अट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे' विप्परियासुवेइ । / 56. आसं च छंदं च विगिच' धीरे । / 87. तुमं चेव तं सल्लमाह1 / / 8. जण सिया तेण णो सिया॥ 86. इणमेव णावबुज्झति, जे जणा मोहपाउडा । / 60. थीभि लोए प्व्हिए। 11. ते भो वयंति--एयाइं आय्त्न्नाई॥ 62. से दुक्खाए मोहाए माराए णरगाए न्न्र्ग्-तिरिक्खाए। 63. सततं मूढे धम्म न्नाभिजान्नि॥ 64. उदाहु वीरे-अप्पमादो महामोहे ॥ 65. अलं कुसलस्स प्माएन्न्॥ 66. संति-मरणं संपेहाए', भेउरधम्म संपेहाए । 67. णालं पास ॥ 18. अलं ते एएहिं । / 66. एयं पास मुणी ! महब्भयं । / 100. णाइवाएज्ज कंचणं । / 101. एस वीरे पसंसिए', जे ण णिविज्जति आदाणाए । 102. "ण मे देति" ण कुप्पिज्जा,थोवं लडुं न खिसे। 'पडिसेहिओ परिणमिज्जा" ॥ 103. एयं मोणं समणुवासेज्जासि । -त्ति बेमि॥ 1. हति (क, ch)| 2. संमूढे (क, घ, c)| 3. विविच्च (k)| 4. तिरियाए (dh)| 5. न जानाति (वृ)| 6. सपेहाए (क, c)| 7. नमंसिते (चूपा)| 8. पडिलाभिओ (वृपा)| है. पडिलाभितो परिणमे, णवोवासं चेव कूज्जा (चूपा)| Page #100 -------------------------------------------------------------------------- ________________ 24 आयारो oroor Mor पंचमो उद्देसो आहारस्स अणासत्ति-पदं 104. जमिणं विरूवरूवेहिं 'सत्थेहि लोगस्स कम्म-समारंभा" कज्जति, तं जहा-- अप्पणो से पुत्ताणं धूयाणं सुण्हाणं णातीणं धातीणं राईणं दासाणं दासीणं कम्म कराणं कम्मकरीणं आएसाए, पुढो पहेणाए, सामासाए, पाय रासाए । 105. सन्निहि-सन्निचओ कज्जइ इहमेगेसिं माणवाणं भोय्न्नाए॥ 106. समुट्ठिए अणगारे आरिए आरियपण्णे आरियदंसी 'अयं संधीति अदक्खु" ॥ 107. से गाइए, णाइआवए, ण समणुजाण ॥ 108. सव्वामगंध' परिण्णाय, णिरामगंधो परिव्वए । 106. अदिस्समाणे कय-विक्कएसु । से ण किणे, णकिणावए, किणंतं ण समणुजाणइ । / 110. से भिक्खू कालपणे बलपणे मायण्णे खेयण्णे खणयण्णे' विणयण्णे समयण्णे' भावणे, परिग्गहं अममायमाणे, कालेणुट्ठाई, अपडिण्णे । / 111. दुहओ छेत्ता नियाइ॥ 112. वत्थं पडिग्गह, कंबलं पायपुछणं, उग्गहं च कडासणं । एतेसु चेव जाएज्जा ॥ 113. लद्धे आहारे अणगारे मायं जाणेज्जा, से जहेयं भगवया पवेइयं । / 114. लाभो त्ति न मज्जेज्जा । / 115. अलाभो त्ति ण सोये। 116. बहुं पि लर्बु ण णिहे । / 117. परिग्गहारो अप्पाणं अवसक्केज्जा । / 118. 'अण्णहा णं पासए परिहरेज्जा" ॥ 116. एस मग्गे आरिएहिं पवेइए । 120. जहेत्थ कुसले णोवलिंपिज्जासि त्ति बेमि ॥ काम-अणासति-पदं 121. कामा दुरतिक्कमा । 1. सत्थेहि विरूवरूवाणं अट्ठाए (चूपा)| 6. समयण्णे परसमयण्णे (ध, च); ससमयण्णे 2. अयं संधिमदक्खु (वृपा); देग् अक्खु (क, ख, परसमयण्णे (ch)| ___ga, ch)| 7. जाणेज्जा (क, ख, ग, घ, च, वृ)| 3. गंधे, (घ, c)| 8. सोएज्जा (ख, ग, च, ch)| 4. बालण्णे (क, घ, च, वृ)| 6. अण्णतरेण पासाएण परिहरिज्जा (चूपा)| 5. खणण्णो (चू)| Page #101 -------------------------------------------------------------------------- ________________ बीनं अन्झयणं (लोगविजओ--पंचमो उद्देसो) 122. जीवियं दुस्स्प्द्दिवूह्न्न्ण्'| 123. कामकामी खलु अयं पुरिसे । / 124. से सोयति जूरति तिप्पति पिड्डुति' परितप्पति । / 125. आयतचक्खू लोग-विपस्सी लोगस्स अहो भाग जाणइ, उड्ढं भागं जाणइ, तिरियं भागं जाणइ ॥ 126. गढिए अणुपरियट्टमाणे । / 127. संधि विदित्ता इह मच्चिएहि । / 128. एस वीरे पसंसिए, जे बद्ध पडिमोयए । 126. जहा अंतो तहा बाहि, जहा बाहिं तहा अण्तो॥ 130. अंतो अंतो पूतिदेहंतराणि, पासति पुढोवि सवंताई । / 131. पंडिए पडिलेहाए । 132. से मैमं परिण्णाय, मा य हु लालं पच्चासी ॥ 133. मा तेसु तिरिच्छमप्पाणमावातए । / 134. कासंकसे खलु अयं पुरिसे, बहुमाई, कडेण मूढे पुणो तं करेइ लोभं ॥ 135. वेरं वड्ढेति अप्प्न्नो॥ 136. जमिणं परिकहिज्जइ, इमस्स चेव पडिवूहणयाए । 137. अमरायै म्हास्द्द्द्दी॥ 138. अट्टमेतं पेहाए । 136. अपरिण्णाए कंदति ॥ तिगिच्छा-पदं 140. 'से तं जाणह जमहं बेमि" / / 141. 'तेइच्छं पंडिते" पवयमाणे ॥ 142. से" हंता 'छेत्ता भेत्ता" 'लुपैत्ता विलुपैत्ता" उद्दवैत्ता ॥ 1. वहगं (ध. चू)| 8. उपेहाए (चू); तु पेहाए (क, घ, च, ch)| 2. तप्पति (चू)| 6. से एव मायाणह जं बेमि (चू); से एवं 3. पिट्टा (क, ख, ग); X (च, चू)| ___ मायाणह ज महं बेमि (क, ख, g)| 4. गढिए लोए (ख, ग, gh)| 10. सेइच्छपंडितो (चू)| 5. कासंकसे य (घ); कासंकासे (वृ); इमं अज्ज 11. x (चू)| करेमि इमं हिज्जो काहामि (चू)| 12. भेत्ता छेत्ता (ख, ग, घ, च, ch)| 6. पडिहणछाए (वृ, ch)| 13. लुंपित्ता विलुपित्ता (ख, ग, च, ch)| 7. अमराइ (घ, c)| Page #102 -------------------------------------------------------------------------- ________________ आयारो 143. अकडं करिस्सामित्ति म्न्न्न्न्मान्ने॥ 144 जस्स वि य णं करेइ । / 145. अलं बालस्स संगेणं । / 146. जे वा से कारेइ बाले ॥ 147. 'ण एवं" अणगारस्स जायति । -त्ति बेमि ॥ छट्ठो उद्देसो परिग्गह-परिच्चाय-पदं 148. से तं संबुज्झमाणे आयाणीयं समुट्ठाए । 146. तम्हा पानं कम्म, णे व कुज्जा न कारवे ॥ 150. सिया से एगयरं विप्परामुसइ', छसु अण्णय रंसि कप्पति । / 151. सुहट्ठी लालप्पमाणे सएण दुक्खेण मूढे विप्परियासमवेति । / 152. सएण विप्पमाएण, पुढो वयं पकुव्वति ॥ 153. जंसिमे पाणा पव्व हिया । पडिलेहाए णो णिकरणाए । / 154. एस परिण्णा pavuccai । / 155. kmmovsNtii|| 156. je ममाइय-मति जहाति, से जहाति ममाइयं । / 157. से हु दिठ्ठपहे मुणो, जस्स पत्थि ममाइयं ॥ 158. तं परिण्णाय मेहावी॥ 159. विदित्ता लोगं, वंता लोगसण्णं, से मतिमं परक्कमेज्जासित्ति बेमि॥ अणासत्तस्स ववहार-पदं 160. णारति सहते वीरे, वीरे णो सहते रति । जम्हा अविमणे वीरे, तम्हा वीरे ण रज्जति ॥ 161. सद्दे य फासे अहियासमाणे ॥ 162. व्विद दि इह जीविय्स्स्। 1. ण हु एवं (चू)| 2. तत्थ (क, ख, ग, घ, छ, वृ)| 3. विपरामुसति (k)| 4. णिकरणयाए (ख, g)| 5. चयै (क, ख, ग, c)| 6. दिट्ठभये (घ, च, चूपा, वृपा)| 7. स मैमं (ख); स इति मुनिः (वृ)| 8. परक्कमेज्जा (क, ख, ग, घ, च, छ) / 6. णो रैं (क, c)| 10. 4 (ख, ग, च, छ) / Page #103 -------------------------------------------------------------------------- ________________ 27 बीअं अज्झयणं (लोगविजओ-छट्ठो उद्देसो) 163. मुणी मोणं समादाय, धुणे' कम्म-सरीरगं ॥ 164. पंतं लूहं सेवंति, वीरा स्म्त्त्द्ण्सिन्नो॥ 165. एस ओघंतरे मुणी, तिग्णे मुत्ते विरते, वियाहिते ति बेमि ॥ 166. दुव्वसु मुणी अणाणाए । 167. तुच्छए गिलाइ वत्तए । 168. एस वीरे प्स्ण्सिए॥ 166. अच्चेइ लोयसंजोयं ॥ 170. एस गाए पवुच्चै' / बंध-मोक्ख-पदं 171. जं दुक्खं पवेदितं इह माणवाणं, तस्स दुक्खस्स कुसला परिण्णमुदाहरंति ॥ 172. इति कम्म परिण्णाय svvso॥ 173. je अणगणदंसी, से अणण्णारामे, जे अणण्णारामे, से अणण्णदंसी ॥ धम्मकहा-पदं 174. जहा पुण्णस्स कथै, तहा तुच्छस्स कत्थइ । जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ । 175. अवि य हणे अणादियमाणे ॥ 176. एत्थंपि जाण, सेयंति णत्थि ॥ 177. के यं पुरिसे? कं च गए? 178. एस वीरे पसंसिए, जे बद्धे प्द्दिमोये॥ 179. उड्ढं अहं तिरियं दिसासु, से सव्वतो स्व्प्रिन्न्चारी॥ 180. ण लिप्पई छणपएण वीरे। 181. से मेहावी अणुग्घायणस्स खेयण्णे, जे य ब्ण्ध्प्प्मोक्ख्म्न्न्न्नेसी॥ 152. कुसले पुण णो बद्धे, णो मुक्के । / 183. से जं च आरभे, जं च णारभे, अणारद्धं च न्नार्भे॥ 184. छणं छणं परिणाय, लोगसपणं ca svvso॥ 185. uddeso पासगस्स पत्थि ॥ 186. बाले पुण णिहे कामसमणुण्णे असमियदुक्खे दुक्खी दुक्खाणमेव आवर्से अन्नुप्रिय्त्त्त्ति। -त्ति बेमि॥ 1. धूण (चू)| 4. पतिण्ण deg (ch)| 2. sammatta deg (वृपा, चू)| 5. x (चू)| 3. स वच्चड (gh)| Page #104 -------------------------------------------------------------------------- ________________ तैयं अज्झयणं सीओसणिज्ज par3हमो उद्देसो सुत्त-जागर-पदं 1. सुत्ता अमुणी सया', मुणिणो सया' जागरंति । / 2. लोयंसि जाण अहियाय दुक्खं ॥ 3. समयं लोगस्स जाणित्ता, एत्थ सत्थोवरए । 4. जस्सिमे सदा य रूवा य गंधा य रसा य फासा य अभिसमन्नागया भवंति, से ऽआयवं नाणवं वेयवं धम्मवं ब्ण्भ्व्॥ पण्णाणेहि परियाणइ लोय, 'मुणीति वच्चे", धम्मविउत्ति अंजू । / 6. आवट्टसोए संगमभिजाणति । / 7. सीओसिणच्चाई से निग्गथे अरै-रै-सहे फरुसियं णो वेदेति । / 5. जागर-वेरोवरए वीरें। 6. एवं दुक्खा पमोक्खसि । / 10. जरामच्चुवसोवणीए णरे, सययं मूढे धम्म णाभिजाणति । 11. पासिय आउरें पाणे, अप्पमत्तो परिव्वए । 1. x (चू, c)| 5. उजू (क, च, ch)| 2. सततमनवरतम् (वृ)| 6. फरसयं (चू)| 3. आतवि वेदवि धम्मवि बंभवि (चू); आतवं. 7. धीरे (ch)| (चूपा); आयवी गाणवी वेदवी धम्मवी 8. पमुच्चसि (क, ख, ग, घ, छ)! बंभवी (वृपा)| 6. आतुरे मो (चू)| 4. मुणी vacce (dR, ch)| 28 Page #105 -------------------------------------------------------------------------- ________________ 26 तैयं अज्झयणं (सीओसणिज्ज-बीओ उद्देसो) 12. मंता एवं मैमं ! पास ॥ 13. आरंभजं दुक्खमिणं ति णच्चा । / 14. माई पमाई पुणरेइ गम्भं । / 15. उवेहमाणो सह-रूवेसु अंजू, माराभिसंको मरणा पमुच्चति । / 16. अप्पमत्तो कामेहि, उवरतो पावकम्मेहि, वीरे आयगुत्ते ऽजे खेय्न्न्न्ने"| 17. जे पज्जवजाय-सत्थस्स खेयण्णे, से असत्थस्स खेयण्णे, जे असत्थस्स खेयण्णे, से पज्जवजाय-सत्थस्स खेयपणे ॥ 18. अकम्मस्स ववहारो न विज्जइ । / 16. कम्मुणा उवाही जायै । / 20. कम्मं च पडिलेहाए । 21. 'कम्ममूलं च जं छणं । / 22. पडिलेहिय सव्वं समायाय ॥ 23. दोहि अंतेहिं अदिस्समाणे । / 24. तं परिण्णाय मेहावी ॥ 25. विदित्ता लोगं.वंता लोगसण्णं से मैमं परक्कमेज्जासि । --त्ति बेमि ॥ बीओ उद्देसो परमबोध-पदं 26. जाति च ड्ढि च इहज्ज ! पासे । / 27. भूतेहिं जाणे पडिलेह सातं । / / 28. तम्हा तिविज्जो' परमति णच्चा, समत्तदंसी" ण कति पावं । / 26. उम्मच पासं इह मच्चिएहिं । / 30. आरंभजीवी 'उ भयाणुपस्सी ॥ ....---- -- -- - --....-. 1. पमाया (gh)| गाथाचतुष्कमङ्कितमस्ति । 2. मारावसक्की (चूपा)| 6. चूर्णी एतत पदं द्विधा व्याख्यातमस्ति विज्जत्ति हे विद्वन ! अहवा अतिविज्जू । 4. कम्मणा (क, ख, g)| वृत्ती केवलं 'अतिविज्ज' पदं व्याख्यात5. उवही (चू)| मस्ति-अतीव विद्या-तत्त्वपरिच्छेत्री 6. कम्ममाहूय (चूपा, वृपा) / यस्यासावतिविद्यः । 7. मेहावी (ख, ग, c)| 10. सम्मत्त0 (क, व्पा)| 8. आदर्शेषु 26 सूत्रादारभ्य 35 सूत्रपर्यन्तं 11. उभयाणुपस्सी (वृ)| Page #106 -------------------------------------------------------------------------- ________________ 30 31. कामेसु गिद्धा णिचयं करेंति, संचिचमाणा पुणरेंति गर्भ ॥ 32. अवि से हासमासज्ज, हंता गंदीति मन्नति । अलं बालस्स संगेण, वरं वड्ढेति' अप्पणो ॥ 33. तम्हा तिविज्जो परमंति णच्चा, आयंकदंसी ण करेति पावं ॥ 34. 'अग्गं च मूलं च विगिच धीरे " ॥ 35. पलिच्छिंदिया णं णिक्कम्मदंसी ॥ 36. एस मरणा पमुच्चै ॥ 37. से हु दिट्ठपहे' मुणी ॥ 38. लोयंसी परमदंसी विवित्तजीवो उवसंते, समिते सहिते सयाजए कालकंखी परिव्वए ॥ 36. बहुं च खलु पावकम्मं पगडं ॥ 40. सच्चंसि धितिं कुरुवह ॥ 41. एत्थोवरए मेहावी सव्वं पावकम्मं झोसेति ॥ अगचित्त-पदं 42. अणेगचित्ते खलु अयं पुरिसे से केयणं अरिहए पूरैत्तए ॥ 43. से अण्णवहाए अण्णपरियावाए' अण्णपरिग्गहाए, जणवयवहाए" जणवयपरियावाए' जणवयपरिगहाए ॥ संजमाचरण-पदं 44. आसेवित्ता एतमट्ठ, इच्चेवेगे समुट्ठिया, तम्हा तं बीयं नो सेवए" ॥ 45. णिस्सारं पासिय पाणी, उववायं चवणं" णच्चा । अणणं चर माहणे ! 46. से ण छणे ण छणावए, छणतं णाणुजाइ ॥ 47. गिव्विद गंदि अरते पयासु ॥ 48. अणोमदंसी 'णिसन्ने पावेहिं कस्मेहिं ॥ 1. वड्ढति (क, ख, ग ) / 2. 0 वीरे (क, ग, च, चू); मूलं च अग्गं च वीत्तु वीरो ( चुपा ) | नागार्जुनीया: - मूलं च अग्गं च विएत्तु वीरे, कम्मासवं चेइ विमोक्खणं च (चु) / आयारो 6. 0 परियावणाए ( च, छ); देग् परियावए ( क, ख, ग ) जाणवय 0 ( ख, ग, च) 7. 8. परिवाया (क, ख, ग, च, वृ) 1 9. बीयं ( ख, ग, घ, च) / 3. दिभए (क, ख, ग, घ, च, छ, चूपा, वृ); 10. सेवे (क, ख, ग, घ ) 1 fagan ( ) | 11. चयणं (क, ख, ग, घ, चू) / 12. माणुमोदए ( चु) / 4. समिते अप्पमाई (ती) (घ, छ) / 5. सोसेइ (घ) 13. तेसु कम्मेसु पावं ( चूपा ) | ओ Page #107 -------------------------------------------------------------------------- ________________ तैयं अज्झयणं (सीओसणिज्जं -- तइओ उद्देसो) 46. कोहाइमाणं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा हि वीरे विर वहाओ, 'छिंदेज्ज सोयं लहुभूयगामी" ॥ 50. गंथं परिण्णाय इहज्जेव वीरे, सोयं परिण्णाय चरेज्ज दंते । उम्मग्ग' लधुं इह माणवह, जो पाणिणं पाणे समारभेज्जासि । तइओ उद्देसो 55. समयं तत्थुवेहाए, अप्पाणं विप्पसायए । 56. अणण्णपरमं नाणी, णो पमाए कयाइ वि । अज्झत्थ-पदं 51. संधि लोगस्स जाणित्ता ॥ 52. आयओ बहिया पास ॥ 53. तम्हा ण हंता ण विधायए । / 54. जमिणं अण्णमण्णवितिगिच्छाए पडिलेहाए ण करेइ पावं कम्मं, कि तत्थ मुणो कारणं सिया ? आयगुत ए सया वीरे, जायामायाए जावए । 57. 'विरागं रूवेहिं गच्छेज्जा, महया खुड्डएहि वा ॥ 58. आगतिं गतिं परिण्णाय, दोहिं वि अंतहि अदिस्समा । से ण छिज्जइ ण भिज्जइ ण उज्झइ, ण हम्मद कंचणं सव्वलोए ॥ 56. 'अवरेण पुळां ण सरंति एगे, किमस्सतीतं ? कि वागमिस्सं ? भासंति एगे इह माणवा u, जमस्तीतं आगमिस्सं " ॥ 60. जातीतमट्ठ" ण य आगमिस्सं अट्ठं नियच्छंति तहागया उ । विधूत कप्पे एयाणुपस्सी, णिज्भोसइत्ता 'खवगे महेसी ॥ 1. य ( ख, ग, घ ) 1 2. छिदिज्ज सोतं न हु भूतगाम ( चुपा ) / 3. घोरे (क, ख, ग, घ, छ) / 4. उम्मुज्ज (क, ख, ग ); उम्मुग (घ, छ) 1 5. रूवेसु (क, ख, ग ) / 6. य ( ख, ग, घ, च) 7. नागार्जुनीया: - विसयपंचगम्मि वि, दुविहम्मितियं तियं । भावओ सुट्टु जाणित्ता, से न लिप्पइ दोसु वि (चू); नागार्जुनीया:विसयंमि (वृ) 31 -त्ति बेमि ॥ 11. 0 मद्धं (च) / 12. X ( क, घ, च) / 8. अदितमाणेहिं (क, ख, ग, घ, च, छ, वृ)| तीत त ( ख ); देग् तीतं किं (घ ) / 10. अवरेण पुव्वं किह से अईयं, 6. किह आगमिस्सं न सरंति एगे । भासंति एगे इह माणवा u, जह से श्रयं तह आगमिस्सं ॥ ( चुपा, वृपा) 1 Page #108 -------------------------------------------------------------------------- ________________ आयारो 61. का अरई ? के आणंदे ? एत्थंपि अग्गहे' च्रे। सव्वं हासं परिच्चज्ज, आलीण-गुत्तो परिव्वए । 62. पुरिसा! तुममेव तुम मित्त, कि बहिया मित्तमिच्छसि ? 63. जं जाणेज्जा उच्चालैयं, तं जाणेज्जा दूरालैयं । जं जाणेज्जा दूरालैयं, तं जाणेज्जा उच्चालैयं ॥ 64. पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि ॥ 65. पुरिसा ! सच्चमेव समभिजाणाहि । 66. सच्चस्स आणाए 'उवट्ठिए से'' मेहावी मारं तरति । / 67. सहिए धम्ममादाय, सेयं समणुपस्सति ॥ 68. दुहओ जीवियस्स, परिवंदण-माणण-पूयणाए, जंसि एगे पमादेति । / 66. 'सहिए दुक्खमत्ताए" पुट्ठो णो झंझाए ॥ 70. पासिमं दविए' लोयालोय-पवंचाओ मुच्चि। -त्ति बेमि॥ चउत्यो उद्देसो कसायविरै-पदं 71. से वंता कोहं च, माणं च, भायं च, लोभं च । / 72. एयं पासगस्स दंसणं 'उवरयसत्थस्स पलियंतकरस्स' / 73. आयाणं [णिसिद्धा ? ] सगडभि" / 74. जे एग जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ, से एगं जाणइ । / 75. सव्वतो पमत्तस्स भयं, सव्वतो अप्पमत्तस्स नस्थि भयं । / 76. 'जे एगं नामे, से बहुं नामे, जे बहुं नामे, से एग नामे" / / 77. दुक्खं लोयस्स जान्नित्ता॥ 78. बंता लोगस्स संजोग, जंति वोरा महाजाणं । परेण परं जंति, नावखंति जीवियं । / 7. द्रष्टव्यम् sU0 86 / 1. अगरहे (चू)| 2. जाणहि (क); जाणेहि (c)| 3. से उवट्ठिए से (क, ख, ग); से समुट्ठिए (घ); से उवट्ठिए (c)| 4. सहिते धम्ममादाय (च); सहिते दुक्खमत्ताते (चूपा); deg mettAte (ka); deg mAtAte (c)| 5. davie loe (ch)| 6. कडस्स (k)| 6. जे एगनामे, से बहुनामे, जे बहुनामे, से एगनामे (क); द्वादशारनयचक्रवृत्तौ 'एगणामे बहणामे' इति पाठो विवृतोस्ति-~-यद् एकस्य भावः तत् सर्वस्यापि, यत् सर्वस्य तद एकस्यापि (प. 375) / 10. धीरा (k)| Page #109 -------------------------------------------------------------------------- ________________ जाइयं अज्झयणं (सीओसणिज्ज-चउत्थो उद्देसो) 33 76. एगं विगिचमाणे पुढो विगिचइ, पुढो विगिंचमाणे एगं विगिचइ । / 80. सड्ढी आणाए मेहावी॥ 1. लोगं च आणाए अभिसमेच्चा अकतोभयं ॥ 82. अस्थि सत्थं परेण परं, णत्थि असत्थं परेण परं । / 83. जे कोहदंसी से माणदंसी, जे माणदंसी se maaydNsii। je मायदंसी से लोभदंसी, जे लोभदंसी से पेज्ज्द्ण्सी। जे पेज्जदंसी से दोसदंसी, जे दोसदंसी se mohdNsii। je मोहदंसी से गब्भदंसी, जे गब्भदंसी से ज्म्म्द्ण्सी। जे जम्मदंसो से मारदंसी, जे मारदंसी se nirydNsii। je निरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी ॥ 54. से मेहावी अभिनिवट्टेज्जा' कोहं च, माणं च, मायं च, लोहं च, पेज्जं च, दोसंच, मोहं च, गन्भं च, जम्मं च, मारं' च, नरगं च, तिरियं च, दुक्खं च । / 85. एयं पासगस्स दंसणं uvarayasatthassa pliyNtkrss| 86. आयाणं 'णिसिद्धा सगडभि । 87. किमत्थि उवाही' पासगस्स ण विज्जइ" ? णत्थि ' / --त्ति बेमि॥ 1. निन्दद्वैज्जा (क, घ, ch)| 2. मरणं (ख, g)| 3. उवही (धी) (क, घ, ch)| 4. 4 (चू)| 5. 'चतुर्थाध्ययनस्य 53 सूत्रस्य 'अह णत्थि'. 'णत्थि वा' इति पाठान्तरद्वयं लभ्यते । तदाधारण 'पासगस्स' इति पदानन्तरं 'मह' इति पदं अध्याहार्यम् । Page #110 -------------------------------------------------------------------------- ________________ चउत्थं अभयणं सम्मत पढमो उद्देसो सम्मावाए अहिंसा-पदं 1. से बेमि-जे' अईया, जे य par3अप्पन्ना, जे य आगमेस्सा अरहंता' भगवंतो' ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेति, एवं परूवंति-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा,ण अज्जावेयव्वा, ण परिघेतव्वा, ण परितावेयव्वा, ण उहवेयव्वा ॥ 2. एस धम्मे सुद्धे णीए सासए समिच्च लोयं खेयण्णेहि प्वेइए। 3. तं जहा- उठ्ठिएसु वा, अणुट्ठिएसु वा । उवट्ठिएसु वा, अणुवट्ठिएसु वा । उवरय दंडेसु वा, अणुवरयदंडेसु वा । सोवहिएसु वा, अणोवहिएसु वा । संजोगरएसु वा, असंजोग रएसु वा ॥ 4. तच्चं चेयं तहा चेयं, अस्सि चेयं प्वुच्चि॥ 5. तं आईत्तु ण णिहे ण णिक्खिवे, जाणित्तु धम्म जहां तहा । / 6. दिहि णिव्वेयं ग्च्छेज्जा। 7. णो लोगस्सेसणं च्रे॥ 8. जस्स णस्थि इमा NAI, अण्णा तस्स कओ सिया? 6. दिटुं सुयं मयं विण्णायं, जमेयं परिकहिज्जइ । 1. जे य (ख, ग, घ, ch)| 2. अरिहंता (ख, gh)| 3. भगवंता (घ, c)| 4. सुद्धे धुवे (gh)| 5. खेत्तन्नेहिं (च)1 6. आइत्तु (ख, ग, च, छ, वृ)| 7. अहा (gh)| 8. कुतो (c)| 6. जं लोए (c)| 34 Page #111 -------------------------------------------------------------------------- ________________ 35 चउत्थं अज्झयणं (सम्मत्तं-बीओ उद्देसो) 10. समेमाणा पलेमाणा', पुणो-पुणो जाति पकप्पेति ॥ 11. अहो य राओ य' 'जयमाणे, वीरे" सया aagypnnnnaanne। pamatte बहिया पास, अप्पमत्ते सया परक्कमेज्जासि । -त्ति बेमि ॥ बीओ उद्देसो सम्मानाणे अहिंसापरिक्खा-पदं 12. जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा-एए पए संबुज्झमाणे, लोयं च आणाए अभिस मेच्चा पुढो पवेइयं । / 13. आघाइ' गाणी इह माणवाणं संसारपडिवन्नाणं संबुज्झमाणाणं विण्णाणपत्ताणं । / 14. अद्रा वि संता अदुआ प्म्त्ता॥ 15. अहासच्चमिणं ति बेमि ॥ 16. नाणागमो मच्चुमुहस्स अस्थि, इच्छापणीया व्ण्कान्निक्या। ___ कालग्गहीआ णिचए णिविट्ठा, 'पुढो-पुढो जाई पकप्पयंति" ॥ 17. 'इहमेगेसि तत्थ-तत्थ संथवो भवति । अहोववाइए फासे पडिसंवेदयंति ॥ 18. चिट्ठ कूरेहि कहि चिट्ठ परिचिट्ठति । ___ अचिट्ठ कूरेहि कम्मेहि, णो चिट्ठ परिचिट्ठति ॥ 16. एगे वयंति अदुवा वि गाणी, गाणी वयंति अदुवा वि एगे। 1. पालेमाणा (क, च); चलेमाणा (shu)| देग् पकप्पेंति (क); देग् पकप्पन्ति (ख, ग, च;) 2. X (ख, ग, ch)| देग् पकुप्पंति (ch)| 3. धीरे (ख, ग, घ, वृ)| 'पुढो पुढो जाई पकप्पयन्ति' पंक्तिस्थाने 4. जताहि एवं वीरे (चू)| शुबिग संपादिते पुस्तके एतादृश पाठान्तरम्5. अक्खाइ (घ); नागार्जनीयाः आघाइ धम्म एत्थ मोहे पुणो पुणो, इहमेगेसि तत्थ तत्थ खलु से जीवाणं, तंजहा -संसारपडिवन्नाणं संथवो भवै, अहोववाइए फासे पडिसंवेयमणुस्सभवत्थाणं आरंभविणईणंदु दुक्खुव्वे- यन्ति ; असुहेसगाणं धम्मसवणगवेसगाणं निक्खित्त- चित्तं कुरेहि कम्मेहि, चित्तं परिविचिट्ठाइ, सत्थाण सुस्सूसमाणाणं पडिपुच्छमाणाणं अचित्तं कूरेहिं कम्मेहि, नो चित्तं परिविविन्नाणपत्ताणं (चू, वृ)| चिट्ठइ । 6. अत्रकपदे दीर्घत्वम्, vnk=kaa। 8. परिविचिट्ठई (क, चू) / 7. पुढो पुढो जाई पकरेंति (चू); एत्थ मोहे 6. परिविचिट्ठई (k)| पुणो पुणो, पुढो पुढो जाइं पगप्पेंति (चूपा); 10. X (zu) / Page #112 -------------------------------------------------------------------------- ________________ आयारो 20. आवंति केआवंति लोयंसि समणा य माहणा य पुढो विवादं वदंति-से दिटुं च णे, सयं च णे, मयं च णे, विण्णायं च णे, उड्ढं अहं तिरियं दिसासु सव्वतो सुपडिलेहियं च णे- "सव्ये पाणा 'सव्वे भूया सव्वे जीवा" सव्वे सत्ता हंतव्वा, अज्जावेयव्वा, परिघेतव्वा, परियावेयव्वा', उद्दवेयव्वा । एत्थ' वि जाणह णत्थित्थ दोसो॥" 21. अणारियवयणमेयं ॥ 22. तत्थ जे ते आरिया, ते एवं वयासी-से दुद्दिटुं च भ, दुस्सुयं च भ, दुम्मयं च भे, दुविण्णायं च भे, उडढं अहं तिरियं दिसासु सव्वतो दुप्पडिलेहियं च भे, जण्णं तुन्भे एवमाइक्खह, एवं भासह, एवं 'परूवेह, एवं पण्णवेह - "सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेयव्वा, परिघेतब्वा, परियावेयव्वा, उद्द्वेय्वा। एत्थ वि जाणह 'णत्थित्थ दोसों॥" 23. वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूवेमो, एवं पण्णवेमो- "सव्वे पाणा सव्वे भूया सवे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण परिघेतव्वा, ण परियावयव्वा, ण उद्दवेयव्वा । एत्थ वि जाणह णस्थित्थ दोसो॥" 24. आरियवयणमेयं ॥ 25. पुव्वं निकाय समयं पत्तेयं पुच्छिस्सामो-हंभो पावादुया ! किं भे सायं दुक्खं उदाह असायं? 26. समिया पडिवन्ने यावि एवं व्या-सव्वेसि पाणाणं सन्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं असायं अपरिणिव्वाणं महदभयं dukkhN। --tti vemi / / taio uddeso सम्मातव-पदं 27. उवेह एणं बहिया य लोयं, से सव्वलोगंसि जे केइ विण्ण । अणुवीइ" पास णिक्खित्तदंडा, जे केइ सत्ता पलियं चयंति ॥ 28. नरा" मुयच्चा धम्म विदु त्ति अंजू । / 1. अहेयं (k)| ___ 8. पवादिया (छ); समणा माहणा (चू) 1 2. सव्वे जीवा सवे भूया (वृ, क, घ, छ) 1 6. पडिवण्णे (c)| 3. परियावेयव्वा किलामेयत्वा (क, ख, g)| 10. उवेहणं (क, घ); उवेहेणं (ख, ग); उव्वे4. एत्थं पि (ख, ग, gh)| हेणं (च, ch)| 5. पन्नवेह, एवं परूवेह (चू, k)| 11. अणु वितिय (क, च); अणुचितिय (छ) / 6. नथिस्थ दोसो । अणारियवयणमेयं (क, ख, 12. जहंति (चू, ch)| ग, घ, च, ch)| 13. नरे (क, ख, ग, घ, c)| 7, पत्तेयं-पत्तेयं (kha, ga, ca, ch)| Page #113 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं (सम्मत्तं-चउत्थो उद्देसो) 26. आरंभजं दुक्खमिणंति णच्चा, एवमाहु समत्तदंसिणो ॥ 30. ते सव्वे पावाइया दुक्खस्स कुसला परिण्णमुदाहरंति । / 31. इति कम्म परिणाय svvso॥ 32. iha आणाकंखी पंडिए अणिहे एगमप्पाणं संपेहाए धुणे सरीरं,' कसेहि' अप्पाणं, जरेहि अप्पान्न्ण्॥ 33. जहा जुण्णाई कट्ठाई, हव्ववाहो पमत्थति, एवं अत्तसमाहिए अणिहे ॥ कसाय-विवेग-पदं 34. विगिच कोहं अविकंपमाणे, इमं णिरुद्धाउयं संपेहाए । 35. दुक्खं च जाण अदुवागमेस्सं ॥ 36. पुढो फासाइं च फासे । / 37. लोयं च पास विष्फंदमाणं ॥ 38. जे णिव्वुडा पार्वहिं कम्मेहि, अणिदाणा ते वियाहिया ॥ 36. तम्हा तिविज्जो' णो पडिसंजलिज्जासि । -त्ति बेमि । / चउत्थो उद्देसो सम्माचरित्त-पदं 40. आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं, हिच्चा उवसमं ॥ 41. तम्हा अविमणे वीरे सारए समिए सहिते सया जे। 42. दुरणुचरो मग्गो वीराणं अणियट्टगामीणं । / 43. विगिच मंस-सोणियं ॥ 44. एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए। जे धुणाइ समुस्सयं, वसित्ता बंभचेरंसि ॥ 45. णेत्तहि पलिछिन्नहि, आयाणसोय-गढिए बाले। अव्वोच्छिन्नबंधणे, अणभिक्कंतसंजोए । तमंसि अविजाणओ आणाए लंभो णत्थि त्ति बेमि ॥ 46. जस्स नत्थि पुरा पच्छा, मज्झे तस्स कओ सिया ? 47. से हु पण्णाणमंते बुद्धे आरंभोवरए । 1. सम्मत्त (क, व्पा)| 2. सरीरगं (वृ)| 3. किसेहि (चू); कम्मे हि जरेहिं (kh)| 4. हव्ववाहू (घ, च, ch)| 5. बहु (k)| 6. फासए (क, ch)| 7. द्रष्टव्यम् -- 3 / 28 सूत्रस्य पादटिप्पणम् । 8. निष्फीलए (क, gh)| 9. अंधस्स तमस्स (चू); तमंसि (cuupaa)| 10. kuo (ka, ca, ch)| Page #114 -------------------------------------------------------------------------- ________________ आयारो KC - 48. सम्ममेयंति पासह ॥ 46. जेण बंधं वहं घोरं, परितावं च दारुणं ॥ 50. पलिछिदिय बाहिरगं च सोयं, णिक्कम्मदंसी इह मच्चिएहि । / 51. 'कम्मुणा सफलं" दट्टे, तओ णिज्जाइ चेय्वी॥ 52. जे खलु भो! वीरा समिता सहिता सदा जया संघडदसिणो' आतोवरया अहा-तहा' लोगमुवेहमाणा, पाईणं पडीणं दाहिणं उदीणं इति सच्चंसि परिचिट्ठिसु, साहिस्सामो' गाणं वीराणं समिताणं सहिताणं सदा जयाणं संघडदंसिणं आतोवरयाणं अहा-तहा लोगमुवेहमाणाणं । / 53. किमत्थि उवाधी' पासगस्स 'ण विज्जति ? णत्थि ॥ त्ति बेमि ॥ 1. कम्माण सफलतं (वृ)| 2. सत्थड (च); संथड (च) / 3. तह (k)| 4. परिविचिट्ठिसु (क, ख, ग, च, छ); विपरि- चिट्ठिसु (चू)| 5. अग्घातिस्सामो (c)| 6. उवही (क, घ, च, ch)| 7. अह णस्थि ? ण विज्जति (च);णस्थि वाण विज्जति (छ) / Page #115 -------------------------------------------------------------------------- ________________ पंचमं अभयणं लोगसारो पढमो उद्देसो काम-पदं 1. 'आवंती के आवंति लोयंसि विप्परामुसंति, अट्ठाए अणट्टाए वा", एएसु चेव विप्परामुसंति ॥ 2. गुरू से कामा ॥ 3. तओ से मारस्स अंतो, जओ से मारस्स अंतो, तओ से दूरे ॥ 4. णेव से अंतो, गेव से दूरे ॥ 5. से पासति फुसियमिव, कुसग्गे पणुन्नं णिवतितं वातेरितं । एवं बालस्स जीवियं, मंदस अविजाणओ ॥ 6. कूराणि कम्माणि बाले पकुव्वमाणे, तेण दुक्खेण मूढे विप्परियासुवेइ' ॥ 7. मोहेण गब्भं 'मरणाति एति ॥ 8. एत्थ मोहे पुणो-पुणो ॥ 6. संसयं परिजाणतो, संसारे परिण्णाते भवति, संसयं अपरिजाणतो, संसारे अपरिष्णाते भवति ॥ 10. जे छेए से सागारियं ण सेवए ॥ 1. X ( ख, ग, घ, च, छ); नागार्जुनीया जाति के लोए छक्कायवहं समारभंति अट्ठाए अट्टाए वा (बृ.) / 2. बाहि (चू) / -- 36 3. विप्परियासमुवेति (क, ख, ग, छ); 0 समेति ( च, चू) / 4. मरणादुवेति ( चुपा ) | Page #116 -------------------------------------------------------------------------- ________________ आयारो 11. 'कट्ट एवं अविजाणओ" बितिया मंदस्स बालया । / 12. लद्धा हरत्था पडिलेहाए आगमित्ता आणविज्जा अणासेवणयाए-त्ति बेमि । / 13. पासह एगे रूवेसु गिद्धे परिणिज्जमाणे ॥ 14. 'एस्थ फासे" पुणो-पुणो ॥ 15. आवंती केआवंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी ॥ 16. एत्थ वि बाले परिपच्चमाणे रमति पावेहि कम्मेहि, 'असरणे सरण' ति मण्णमाणे ॥ 17. इहमेगेसि एगचरिया भवति--से बहुकोहे बहुमाणे बहुमाए बहुलोहे बहुरए बहुनडे बहुसढे बहुसंकप्पे, आसवसक्की पलिउच्छन्ने, उठ्ठियवायं पवयमाणे "मा मे केइ अदक्खू" अण्णाण-पभाय-दोसेणं, सययं मूढे धम्म णाभिजाणइ । / 18. अट्टा पया माणव ! कम्मकोविया जे अणुवरया, अविज्जाए पलिमोक्खमाहु, आवट्ट' अणुपरियटृति । --त्ति बेमि॥ बीओ उद्देसो अप्पमादमग्ग-पदं 16. आवंती केआवंती लोयंसि अणारंभजीवी, एतेस चेव मणारंभजीवी ॥ 20. एत्थोवरए तं झोसमाणे 'अयं संधी' ति अदक्खु ॥ 21. जे ऽइमस्स विग्गहस्स अयं खणे त्ति मन्नेसी ॥ 22. एस मम्गे आरिएहिं पवेदिते ॥ 23. उठ्ठिए णो प्माये॥ 24. जाणित्त दुक्खं 'पत्तयं सायं ॥ 25. पुढोछंदा इह माणवा, पुढो दुक्खं पवेदितं ॥ 1. अवयाणतो (चू); देग् अवियाणतो (चूपा); 4. चूर्णिकृता 'बहुसढे' इति न व्याख्यातम् । नागार्जुनीया:--जे खलु विसए सेवई 5. कम्माकोविता (चू) / से वित्ता वा णालोएइ, परेण वा पुट्ठो निण्हवै 6. आवट्टमेव (ख, ग, च) / अहवा तं परं सरण वा दोसेण उलिपिज्जा 7. तेसु (वृ)| (दृ, चू)| 8. अणारंभ देग् (ग, c)| 2. एत्थ मोहे (चू, वृपा); तत्थ फासे (चूपा)| 6. अन्नेसि (ख, ग, c)| 3. परिवच्चमाणे (च); परितप्पमाणे (छ,चू,वृ); 10. पत्तेय-सायं (क, च, ch)| परिपच्चमाणे (चूपा, वृपा)1 Page #117 -------------------------------------------------------------------------- ________________ पंचमं अभयणं (लोगसारो-- तइओ उद्देसो) 26. से अविहिंसमाणे अणवयमाणे, पुट्ठो' फासे विप्पणोल्लए । 27. एस समिया - परियाए वियाहिते । / 28. जे असत्ता पावेहिं कम्मेहिं, उदाहु ते आयंका फुसंति ॥ इति उदाहुवीरें' 'ते फासे पुट्ठो हियासए' ॥ 26. से पुव्वं पेयं पच्छा पयं भेउर धम्मं, विद्वंसण धम्मं, अधुवं, अणितियं, असासयं, चयावचइयं विपरिणाम- धम्मं, पासह एवं 'रूवं ॥ 30. संधि" समुप्पेहमाणस्स एगायतण' - रयस्स इह विप्यमुक्कस्स, णत्थि मग्गे विरयस्स त्ति बेमि ॥ परिग्गह-पदं 31. आवंती के आवंती लोगंसि परिग्गहावंती-- से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा एतेसु चेव परिग्गहावंती ॥ 32. एतदेवेगेसि' महत्भयं भवति, लोगवित्तं च णं उदेहाए ॥ 33. एए संगे अविजाणतो ॥ 34. से ऽसुपडिबुद्धं सूवणीयं ति णच्चा", पुरिसा ! परमचक्खू ! विपरक्कमा " / / 35. एतेसु चेव बंभचेरं ति बेमि ॥ 36. से सुयं च मे अज्झत्थियं" च मे, "बंध-पमोक्खो तुम्भ" अज्झत्थेव " ॥ 37. एत्थ विरते अणगारे, दोहरायं तितिक्खए । पमत्त बहिया पास, 'अप्पमत्तो परिव्वए "" ॥ 38. एयं मोणं सम्मं अणुवासिज्जासि । तइओ उद्देस अपरिग्गह- कामनिव्वेयण-पदं 36. आवंती के आवंती लोयंसि अपरिग्गहावंती, एएस चेव अपरिग्गहावंती ॥ 1. पुढो ( ख, ग, घ ) ( अशुद्धम् ) / 2. धीरे (क, ख, ग, छ, चू) 3. चयो 0 ( क, ख, ग, घ, च, छ) / 4. रूव-संधि (क, च, छ, वृ, चू) 1 5. एगायण (घ) 1 6. बहुयं (क, घ, च, छ) / 7. एय मेगेसि ( ख, ग ); एयमेवेगेसि (घ ) | 8. लोगं वित्तं ( ख, ग, छ) 1 41 (क्व) / 4 ( ख, ग, घ, छ) / 6. सुपडिबद्धं 0 ( R, घ, छ, वृ); सुतं अणुविचितेति जच्चा (चुपा) / 10. विपरक्कम ( ख, ग, च) | 11. अज्झत्थं ( क, ख, ग, घ, च); अज्झत्थयं -त्ति बेमि ॥ 12. 13. अप्पमाय सुसिवखेज्जा (चू) / Page #118 -------------------------------------------------------------------------- ________________ 42 आयारो 40. सोच्चा वई मेहावी, पंडियाणं णिसामिया । समियाए' धम्मे, आरिएहि पवेदिते ॥ 41. जहेत्थ मए संधी झोसिए, एवमण्णत्थ संधी दुज्झोसिए भवति, तम्हा बेमि णो णिहेज्ज वीरियं । / 42. जे पुन्वट्ठाई, णो पच्छा-णिवाई । जे पुवट्ठाई, प्च्छा-न्निवाई। जे णो पुवुट्ठाई, णो पच्छा-णिवाई ॥ 43. सेवि तारिसए सिया', जे परिणाय लोग्म्न्नुस्सिओ॥ 44. एवं णियाय मुणिणा पवेदितं-इह आणाकंखी पंडिए अणिहे, पुवावरराय जयमाणे, सया सीलं संपेहाए, सुणिया भवे अकामे अझंझे । 45. इमेणं चेव जुज्झाहि, कि ते जुज्झेण बज्झओ? 46. 'जुद्धारिहं खलु दुल्लह ॥ 47. जहेत्थ कुसलेहि परिणा-विवेगे भासिए । 48. चुए हु बाले गब्भाइसु रज्जइ । 46. अस्सि चेयं पब्वुच्चति, रूवंसि वा छणंसि वा । / 50. से हु एगे संविद्धपहे मुणी, अण्णहा लोगमुवेहमाणे । / 51. इति कम्मं परिण्णाय, सध्वसो से ण हिंसति । संजमति णो पगब्भति ॥ 52. उवेहमाणो पत्तेयं सायं ॥ 53. वण्णाएसी णारभे कंचणं सव्वलोए । / 54. एगप्पमुहे विदिसप्पइण्णे, निम्विन्नचा अरए पयासु ॥ 55. से वसुमं सव्व-समन्नागय-पण्णाणेणं अप्पाणेणं अकरणिज्ज पाव कम्मं ॥ 56. तं णो अन्नेसि ॥ 57. जं सम्म ति पासहा", तं मोणं ति पासहा । जं मोणं ति पासहा, तं सम्मं ति पासहा ॥ 1. वति (क, ख, ग); वातं (ch)| 6. जुद्धारियं च दुल्लह (वृपा)| 2. समया (घ, c)| 7. रिज्जइ (वृ, चूपा)| 3. णिहणिज्ज (ख, ग); निण्हवेज्ज (shu)| 8. संविद्धभए (चू, वृपा); संविद्धपहे (चूपा) / 4. चेव (चू)| 6. X(चू, घ, c)| 5. देग् मण्णेसति (चू, क); देग् मष्णुसिया (ख, ग, 10. अन्नेसी (क, ख, ग, घ, च) / छ); देग् मण्णेसिति (च); देग्मणु स्सिते 11. पासह (ख, ग) (स्र्व्त्र्)| (चूपा)| Page #119 -------------------------------------------------------------------------- ________________ पंचम अज्झयणं (लोगसारो-चउत्यो उद्देसो) 58. ण इमं सक्कं सिढिलेहि अद्दिज्जमाणेहि गुणासाएहिं वंकसमायारेहि पमत्तेहि गारमावसंतेहिं । / 56. मुणी मोणं समायाए, धुणे कम्म-सरीरगं' ॥ 60. पंतं गुहं सेवंति, वीरा समत्तदसिणो' ॥ 61. एस ओहंतरे मुणी, तिण्णे मुत्ते विरए वियाहिए। -त्ति बेमि॥ चउत्थो उद्देसो अवियत्तस्स एगल्लविहार-पदं 62. गामाणुगाम दुइज्जमाणस्स दुज्जातं दुप्परक्कंतं भवति अवियत्तस्स' भिक्ख्न्नो॥ 63. वयसा वि एगे बुझ्या कुप्पंति माणवा ॥ 64. उन्नयमाणे य णरे, महता मोहेण मुज्झति ॥ 65. संबाहा वहवे भुज्जो-भुज्जो दुरतिक्कमा अजाणतो अपास्तो॥ 66. एयं ते मा हौ ॥ 67. एयं कुसलस्स द्ण्स्न्न्ण्॥ 68. तद्दिट्ठीए तम्मोत्तीए तप्पुरवकारे, तस्सण्णी त्न्निवेस्न्ने॥ इरिया-पदं 66. जयंविहारी चित्तणिवाती' पंथणिज्झाती पलीवाहरे, पासिय पाणे ग्च्छेज्जा॥ 70. से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणियट्रमाणे संपलिमज्जमाणे" ॥ कम्मणो बांध-विनेग-पदं 71. एगया गुणसमियस्स रीयतो कायसंफासमणुचिण्णा एगतिया पाणा उद्दायति । 72. इहलोग-वेयण वेज्जावडियं ॥ 73. जं 'आउट्टिकयं कम्म", तं परिण्णाए" विवेगमेति ॥ 74. एवं से अप्पमाएणं, विवेगं किट्टति वेयवी ॥ 1, Adijja deg (ka); adijja deg (kha, ga, gha, ca, 7. चित्तणिधायी (च्पा)| 8. पलिबहिरे (क, ग); पलिबाहरे (च); बलि2. 'कम्म' नास्ति (क, घ, च, ch)| ____ बाहिरे (शु); पलिबाहिरे (ख, घ, छ, वृ)| 3. सम्मत्त (क, वपा, चू)| 6. संकुच देग् (c)| 4. अव्वत्तस्स (k)| 10. संपलिज्जदेग् (kh)| 5. बुज्झति (चू पा)| 11. आउट्टीकम्म (क, च); आवट्टीकम्म (gh)| 6. तम्मुत्तिए (क, c)| 12. परिन्नाय (ka, kha, ga, gha, ca, ch)| Page #120 -------------------------------------------------------------------------- ________________ 44 आयारो बंभचेर-पदं 75. से पभूयदंसी पभूयपरिणाणे उक्संते समिए सहिते सया जए दर्छ विप्पडिवेदेति अप्पाणं.. 76. किमेस जणो करिस्सति ? 77. 'एस से" परमारामो, जाओ लोगम्मि इत्थीओ॥ 78. मुणिणा हु एतं पवेदितं, उब्बाहिज्जमाणे गामधम्मेहि76. अवि न्निब्ब्लासे॥ 80. अवि ओमोयरियं कुज्जा । / 81. अवि उड्डंठाणं ठाइज्जा । / 82. अवि गामाणुगामं दूइज्जेज्जा । 83. अवि आहारं वोच्छिदेज्जा । / 84. अवि चए इत्थीसु मणं ॥ 85. पुवां' दंडा पच्छा फासा, पुवं फासा पच्छा दंडा । / 86. इच्चेते कलहासंगकरा भवंति । पडिलेहाए आगमेत्ता आणवेज्जा अणासे वणाए त्ति बेमि॥ 87. से णो काहिए णो पासणिए णो संपसारए णो ममाए' णो कयकिरिए वैगुत्ते अज्झप्प-संवुडे परिवज्जए सदा पावं । / 88. एतं मोणं समणुवासिज्जासि । -त्ति बेमि ॥ पंचमो उद्देसो आयरिय-पदं 86. से बेमि-तं झा। अवि हरए पडिपुण्णे, 'चिठ्ठइ समंसि भोमे" / __उवसंतरए सारक्खमाणे, से चिट्ठति सोयमझगए । / 60. से पास सव्वतो गुत्ते, पास लोए महेसिणो, जे य पण्णाणमंता पबुद्धा आरंभोवरया ॥ 61. सम्ममेयंति पासह ॥ 62. कालस्स कंखाए परिव्वयंति त्ति बेमि । / 1. एसे (सो) (क, घ, c)| 4. समंसि भोमे चिट्टै (c)| 2. पुब्बिं (dh)| 5. पासहा (क, च, ch)| 3. ममायए (छ); मामए (shu)| Page #121 -------------------------------------------------------------------------- ________________ पंचमं अज्झवणं (लोगसारो-पंचमो उद्देसो) सद्धा-पदं 63. वितिगिच्छ'-समावन्नेणं अप्पाणणं णो लभति समाधि । / 14. सिया वेगे अणगच्छंति. असिया वेगे अणगच्छंति. अणुगच्छमाणेहि अणणुगच्छमाणे कहं ण णिबिज्जे ? 65. तमेव सच्चं णीसंकं, जं जिणेहि पवेइयं ॥ मझत्थ-पदं 66. सविस्स णं समणुष्णस्स संपन्वयमाणस्स समियंति मण्णमाणस्स एगया समिया होइ । समियंति मण्णमाणस्स एगया असमिया होइ । असमियंति मणमाणस्स एगया समिया होइ। असमियंति मण्णमाणस्स एगया असमिया होइ । समियंति मण्णमाणस्स समिया वा, असमिया वा, समिया होइ उवेहाए । असमियंति मण्णमाणस्स समिया वा, असमिया वा, असमिया होइ उवेहाए । 67. उवेहमाणो अणुवेहमाणं बूया उवेहा हि समियाए । 18. इच्चे तत्थ संधी झोसितो भवति । / अहिंसा-पदं 66. उट्टियस्स ठियस्स गति समणपासह । / 100. एथवि वालभावे अप्पाणं णो उवदंसेज्जा । / 101. तुमंसि नाम सच्चेव ज 'हंतव्वं' ति मन्नसि, नाम सच्चेव जं 'अज्जावेयव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'परितावेयव्व' ति मन्नसि, "तुमंसि नाम सच्चेव जं 'परिघेतव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'उद्दवेयव्वं' ति मन्नसि । / 102. अंजू चेय-पडिबुद्ध"-जीवी, तम्हा ण हंता ण विधाये। 103. अणुसंवेयणमप्पाणणं, जं 'हंतव्यं' ति णाभिपत्थए । आय-पदं 104. जे आया से विण्णाया, जे विण्णाया से आया । जेण विजाणति से आया ॥ 1. वितिगिंछ (छ); विगिछ (shu)| 2. तं चेव (क, घ, c)| 3. saM0 pA0-एवं जे 'परिघेतब्वं' ti manasi jN। 4. चेयं (क, ख, ग, च, च, छ) / 5. पडिबुझ (ka, ca, cuu)| 6. X(kha, ga, gha, ca, ch)| Page #122 -------------------------------------------------------------------------- ________________ आयारो 105. तं पडुच्च पडिसंखाए । 106. एस आयावादी समियाए-परियाए वियाहिते । ---त्ति बेमि । / छट्ठो उद्देसो मग्गदसण-पदं 107. अणाणाए एगे सोवट्ठाणा, आणाए एगे निरुवट्ठाणा ॥ 108. एतं ते मा हौ। 106. एयं कुसलस्स दंसणं ॥ 110. तद्दिट्ठीए तम्मुत्तीए, तप्पुरक्कारे तस्सण्णी तन्निवेसणे ॥ 111. अभिभूय अदक्खू, अणभिभूते पभू निराल्व्न्न्याए। 112. जे महं' अबहिमणे । / 113. पवाएणं पवायं जाणेज्जा !! 114. सहसम्मैयाए', परवागरणणं अण्णेसि वा अंतिए सोच्चा । / 115. णिद्देसं णातिवद्देज्जा मेहावो ॥ सच्चस्स अणुसीलण-पदं 116. सुपडिलेहिय' सव्वतो सव्वयाए सम्ममेव' समभिजाणिया । / 117. इहारामं परिण्णाय, अल्लीण-गुत्तो परिव्वए । णिठ्ठियट्ठी वीरे, आगमेण सदा परक्कमेज्जासि त्ति बेमि । / 118. उड्ढं सोता अहे सोता, तिरियं सोता वियाहिया, एते सोया वियक्खाया, जेहिं संगति पासहा । / 116. 'आवटें तु उवेहाए", 'एत्थ विरमेज्ज वेयवी" ॥ 120. विणएत्त सोयं णिक्खम्म, एस महं अकम्मा जाणति पासति । / 121. पडिलेहाए णावकंखति, इह आगति गति परिणाय । / 122. अच्चेइ जाइ-मरणस्स वट्टमग्ग" वक्खाय-रए । 1. अहं (चू)| उवेहाए (c)| 2. देग् सम्मुई (ति) याए (क, घ, च, ch)| 8. विवेगं किट्टै वेदवी (चू. वृपा); एत्थ 3. लेयिं (c)| विरमेज्ज वेयवी (चूपा)| 4. सव्वत्ताए (च); सर्वांत्मना (व) / 6. विणएत्ता (चूपा)| 5. देग्मेतं (चू)| 10. णिक्कम्म (घ, ch)| 6. ज्जा (gh)| 11. वदुमग्गं (क); वहुमग्गं (च, shu)| 7. आवट्टमेयं तु पेहाए (ख, ग, घ); अट्टमेयं 12. विक्खाय (ka, kha, ga, gha, ca, ch)| Page #123 -------------------------------------------------------------------------- ________________ पंचमं अज्झषण (लोगसारो - बट्टो उद्देसो) परमप्प-पदं 123. सव्वे सरा णियति ॥ 124. तक्का जत्थ ण विज्जइ ॥ 125. मई तत्थ ण गहिया ॥ 126. ओए अप्पतिद्वाणस्स' खेयन्ने ॥ 127. से ण दोहे, ण हस्से, ण वट्टे, ण तंसे, ण चौरंसे, ण परिमण्डले ! 128. ण किण्हे, न णीले, ण लोहिए', ण हालिदे, ण सुक्किल्ले ॥ 126. ण सुब्भिगंधे, ण दुरभिगंधे ॥ 130 ण तित्ते, ण कडुए, ण कसाए, ण अंबिले, ण महुरे ॥ 131. ण कक्खडे, ण मौए, ण गरुए, ण लहुए, ण सीए, ण उण्हे, ण गिद्धे, ण लुक्खे ॥ 132. ण काऊ !! 133. ण रुहे । / 134. ण संगे । / 135. ण इत्थी, ण पुरिसे, ण अण्णा ॥ 136. परिणे सणें ॥ 137. उवमा ण विज्जए ॥ 138. अरूवी सत्ता ॥ 136. अपयस्स पयं णत्थि ॥ 140. सेण सद्दे ण रूवे, ण गंधे, ण रसे, ण फासे, इच्चेताव । 1. वृत्तिकृता एतत्पदं षष्ठ्यन्तं व्याख्यातम्, तेन अर्थस्य जटिलता जाता । प्राकृतशैल्या एतत् विभक्तिपरिवर्तनपूर्वकं प्रथमान्तं व्याख्यायते, तदा अर्थसारल्यं स्यात् । 47 -त्ति बेमि ॥ 2. हुस्से (क, घ, च); रहस्से (ख); हरस्से (छ) / 3. सुरहि0 (क, ख, ग ) / 4. कक्कडे (घ, छ) / 5. सव्वओ (चू); X (घ) 1 Page #124 -------------------------------------------------------------------------- ________________ छठें अज्झयणं धुय पढमो उद्देसो नाणस्स निरूवण-पदं 1. ओबुज्झमाणे इह माणवेसु आघाइ' से णरे ! / 2. जस्सिमाओ जाईओ सव्वओ सुपडिले ह्यिआओ भवंति, अक्खाइ से न्नान्न्म्न्नेलिस्ण्॥ 3. से किट्टति तेसि समुट्ठियाणं णिक्खित्तदंडाणं समाहियाणं पण्णाणमंताणं इह मुत्तिमग्गं । / 4. एवं पेगे महावीरा विप्परक्कमंति । / अणत्तपण्णाणं अवसाद-पदं पासह एगेवसीयमाणे' अणत्तपण्णे । / 6. से बेमि-से जहा वि कुम्मे हरए विणिविट्ठचित्ते, पच्छन्न-पलासे, उम्मग' से णो ल्हि॥ भंजगा इव सन्निवेसं णो चयंति, एवं पेगे'-- 'अणेगरूवेहि कुलेहि" जाया, 'रूवेहिं सत्ता कलुणं थणंति, णियाणाओ ते ण लभंति मोक्खं ॥ 1. अक्खाति (क, ख, ग, घ); अग्घाति (c)| 2. विसीय (क, ख, ग, घ, चू)| 3. उम्मुग्ग (क, घ, ch)| 4. वेगे (c)| 5. अणेगगोतेसु कुलेसु (c)| 6. रूवेसु गिद्धा (c)| 48 Page #125 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं (धुयं-पढमो उद्देसो) 46 8. अह पास 'तेहि-तेहि कुलेहि आयत्ताए जाया गंडी अदुवा कोढी', रायंसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥ उरि पास मूयं च, सूणिअं च गिलासिणि । वेवई पीढसप्पि च, सिलिवयं महुमेहणि ॥ सोलस एते रोगा, अक्खाया अन्नुपुव्व्सो। अह णं फुसंति आयंका, फासा य असमंजसा ॥ मरणं तेसि संपेहाए', उववायं चयर्ण च न्न्च्चा। परिपागं च संपेहाए, तं सुणेह जहा था॥ 6. संति पाणा अंधा तमंसि वियाहिया । / 10 तामेव सई असई अतिअच्च" उच्चावयफासे पडिसंवेदेति ॥ 11. बुद्धेहिं एयं पवेदितं । / पाणि-किलेस-पदं 12. संति पाणा वासगा, रसगा, उदए उदयचरा, आगासगामिणो । / 13. पाणी पाणे किलेसंति ॥ 14. पास लोए महाभयं ॥ तिगिच्छापसंगे अहिंसा-पदं 15. बहुदुक्खा हु ज्ण्त्वो॥ 16. सत्ता कामेहि माणवा ॥ 17. अबलेण वहं गच्छंति, सरीरेण पभंगुरेण ॥ 18. अट्टे से बहुदुक्खे, इति बाले प्ग्ब्भि"॥ 1. तेहिं (क, ख, ग, घ, च, छ, वृ)| 11. अतिगच्च (k)| 2. x (चू)| 12. वेदेति (क, ख, घ, च, छ) / 3. कोट्ठी (ग, ch)| 13. कामेसु (c)| 4. मूई (क, घ, चू)| 14. पकुवै (क, ख, ग, घ, च, छ, व, च); 5. वेवयं (क, ख, ग, च); वेवैयं (gh)| पगब्भइ (चूपा); वृत्तौ चूर्णी च 'पकुवै' 6. सिलेबई (ध, c)| पाठो व्याख्यातोस्ति । किन्तु उत्तराध्ययनस्य 7. मधुमेहणं (ch)| पञ्चमाध्ययने सप्तमे श्लोके 'ई बाले 8. सपेहाए (क, घ, च); पेहाए (ख, g)| पगब्भई' एवं पात्थोस्ति। चूणिकृता 6. परियागं (ख, ग, घ) (अशुद्ध); पलिपागं पाठान्तरत्वेन एष पाठो व्याख्यात: / अर्थ मीमांसयासी अधिक स्ण्ग्च्छ्ते। तेनासौ 10, तमसि (क, gh)| मूले स्वीकृतः । Page #126 -------------------------------------------------------------------------- ________________ आयारो 16. एते रोगे बहू णच्चा, आउरा परितावए । / 20. णालं पास ॥ 21. अलं तवेएहिं । / 22. एयं पास मुणी ! महन्भयं । / 23. णातिवाएज्ज कंचणं ॥ सयणपरिच्चायधुत-पदं 24. आयाण भो ! सुस्सूस भो ! 'धूयवादं पवेदैस्सामि" ॥ 25. इह खलु अत्तत्ताए तेहि-तेहिं कुलेहिं अभिसेएण' अभिसंभूता, अभिसंजाता, अभिणिव्वट्टा, अभिसंवुड्डा', अभिसंबुद्धा अभिणिक्खंता, अणुपुत्वेण महामुणी । / 26. तं परक्कमंतं परिदेवमाणा, "मा णे चयाहि" इति ते वदंति ॥ छंदोवणीया अज्झोववन्ना, अक्कंदकारी जणगा रुवंति । 27. अतारिसे मुणी, णो' ओहंतरए, जणगा जेण विप्पजढा । / 28. सरणं तत्थ णो समेति । किह णाम से तत्थ रमति ? 26. एयं' गाणं सया समणुवासिज्जासि । त्ति बेमि ॥ बीओ उद्देसो कम्मपरिच्चायधुत-पदं 30. आतुरं लोयमायाए, 'चैत्ता पुव्वसंजोग' हिच्चा उवसमं वसित्ता बंभचेरम्मि __ वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा, 'अहेगे तमचाइ कुसीला॥ 31. वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा" ॥ 32. अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए । / 33. कामे ममायमाणस्स इयाणि वा मुहुत्त" वा अपरिमाणाए भेदे । 1. नागार्जुनीया:-धूयोवायं पवेयैस्सामि (च); 6. एवं (च) (अशुद्ध) 1 धूतोवायं पवेयंति (b)| 7. जहित्ता पुश्वमायतणं (च) / 2. X(घ, c)| 8. हिच्चा इह (चू)| 3. x (क, छ); देग् संवड्ढा (ख, ग); अभिबुद्धा 1. जहा (kha) / (gh)| 10. viodeg (ch)| 4. jahAhi (cuu)| 11. muhutteNa (kha, ga, ca, cha, va) / 5. X(ka, gha, ca, ch)| Page #127 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं (धुयत्रीओ उद्देसो) 34. एवं से अंतराइएहिं कामेहिं आकेवलिएहि अवितिण्णा' चेए । 35. 'अहेगे धम्म मादाय" 'आयाणप्पभिई सुपणिहिए" चरे ॥ 36. अपलीयमाणे द्द्धे॥ 37. सव्वं गेहि परिण्णाय, एस पणए महामुणी ॥ 38. अइअच्च सव्वतो संगं "ण महं अत्थित्ति इति एगोहमंसि । " 36. जयमाणे एत्थ विरते अणगारे सव्वओ मुंडे रीयंते । / 40. जे अचेले परिवुसिए संचिक्खति" ओमोयरियाए । / 41. से अक्कुठे व हए व लूसिए" वा ॥ 42. पलियं पगंथे अदुवा पगंथे ॥ 43. अतहेहि सद्द-फासेहि, इति संखाए । 44. एगतरे अण्णयरे अभिण्णाय, तितिक्खमाणे परिव्वए ॥ 45. जे य हिरी, जे य अहिरीमणा" ! 46. चिच्चा सव्वं विसोत्तियं, 'फासे फासे समियदसणे ॥ 47. एते भो ! णगिणा वुत्ता, जे लोगंसि अन्नाग्म्न्न्ध्म्मिन्नो॥ 48. आणाए मामगं धम्मं ॥ 46. एस उत्तरवादे, इह माणवाणं वियाहिते ॥ 50. एत्थोवरए तं भोसमाणे । / 51. आयाणिज्ज परिण्णाय, परियारण विगिचइ ॥ 52. 'इहमेगेसिं एगचरिया होति । / 53. तत्थिय राइयरेहि कुले हि सुद्धसणाए सव्वेसणाए । / 54. से मेहावी प्रिव्वे॥ 1. अकेवलि (c)| 7. अय्प (क, ग, घ, ch)| 2. अवतिन्ना (ग, छ, k)| 8. गिहि (ग्व, घ); गधं (थं) (चू)| 3. एताणि विवज्जतेण पढिज्जति अत्थआसा- 1. रीयते (क, ध, c)| वातो--अहेगे तं चाई सुसीले वत्थं पडिग्गहं 10. 0 जसिते (छ): (c)| कंबलं पाय-पुंछणं अविउसिज्ज, अणुपुव्वेण 11. संचिट्टति (ch)| अहियासमाणो परीसहे दुरहियासओ, कामे 12. वा (ख, च, ch)| अममायमाणस्स इदाणि वा मुहुत्ते वा 13. लुंचिए (ख, ग, छ, वृ) / अपरिमाणाए भेदे । एवं से अंतराइएहिं 14. पकत्थ (क); पकथे (ख, ग, च); पगत्थ कामेहि आकेवलिएहिं वितिन्ना चेए (c)| (ch)| 4. सहिए धम्ममायाय (चूपा)| 15. देग्माणे (NA) (ख, घ, च, छ) / 5. पभितिसु पणि' (क, ख, ग, च, छ, v)| 16. फासे (ख, घ); संफासे फासे (c)| 6. उवदेसमेव चर (c)| 17. X(c)| Page #128 -------------------------------------------------------------------------- ________________ 52 55. सुभि अदुवा दुब्भि ॥ 56. अदुवा तत्थ मेरवा ॥ 57. पाणा पाणे किलेसंति ॥ 58. ते फासे पुट्ठो धारो' अहियासेज्जासि । तइओ उद्देसो उवगरणपरिच्चायधुत पर्द 56. 'एयं खु मुणो" आयाणं सया सुअक्खायवम्मे विधूतकप्पे णिज्भोसइत्ता' ॥ 60. जे अचेले परिवुसिए, तस्स णं भिक्खुस्स गो एवं भवै - परिजुण्णे' मे वत्थे वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूई जाइस्सामि, संधिस्सामि, सीवीस्सामि, उकसिस्सामि, वोक्कसिस्सामि, परिहिस्सामि, पाउणिस्सामि ॥ 61. अदुवा] तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति, ते उफासा संति, दंसमसग फासा फुसति ॥ 62. एगयरे अण्णयरे विरूवरूवे फासे अहियासेति अचेले ॥ 63. 'लाघवं आगममाणे 11 64. तवे से अभिसमण्णा गए भवति ॥ 65. जहेय' भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो' सव्वत्ताए समत्तमेव ' समभिजाणिया । 67. आगयपण्णाणाणं किसा बाहा" भवंति पयणुए य मंससोणिए । 68. विस्सेणि कट्टु, परिण्णाए । / 1. वीरो (रे) (क, च) 2. एस मुणी (चू) / 3. 0 सत्ता ( क, ख, ग, छ, वृ) / जिणे (घ, छ) / 4. सरीरलाघवधुत-पदं 66. एवं तेसि महावीराणं चिरराई पुव्वाई वासाणि रीयमाणाणं दवियाणं पास अहियासि ॥ 5. X ( क, घ, च ) 1 6. नागार्जुनीया:- एवं खलु से उवगरण कम्मक्खयकारणं लाघवियं तवं (चू, वृ) 1 आयारो -त्ति बेमि ॥ करेइ 12. 0ण्णाय ( ख, ग, च, छ ) / 7. से जहेयं (च ) / 8. नागार्जुनीयाः सव्वं । 6. सम्मत्तमेव (ख, ग, घ, च, छ, वृ); समत्तमेव (वृपा) / 10. 0 जाणित्ता ( ख, ग, च) / 11. वाधा (क, च); बाहवो (छ) 1 Page #129 -------------------------------------------------------------------------- ________________ AN छटुं अज्झयणं (धुर्य-चउत्थो उद्दसा) 69. एस तिपणे मुत्ते विरए वियाहिए त्ति बेमि । / संजमधुत-पदं 70. विरयं भिक्खु रीयंतं, चिररातोसियं, अरती तत्थ किं विधारए ? 71. संधेमाणे समुट्ठिए । 72. जहा से दीवे असंदीणे, एवं से धम्मे ऽआयरिय-पदेसिए । 73. 'ते अणवकंखमाणा'' अणतिवाएमाणा' दैया मेहाविणो पंडिया । / विणयधुत-पदं 74. एवं तेसि भगवओ अणुट्ठाणे जहा से दिया-पोए । 75. एवं ते सिस्सा दिया य राओ य, अणुपुव्वेण वाइय्। -त्ति बेमि ॥ चउत्थो उद्देसो गोरवपरिच्चायधुत-पदं 76. एवं ते सिस्सा दिया य राओ य, अणुपुव्वेण वाइया 'तेहिं महावीरेहि"" पण्णाणमंतेहि ॥ 77. तेसितिए" पण्णाणमुवलब्भ हिच्चा उवसमें 'फारुसियं समादियंति'3 / / 78. वसित्ता बंभचेरंसि आणं 'तं णो' त्ति मण्णमाणा । / 76. अग्धाय" तु सोच्चा णिसम्म समणुण्णा जीविस्सामो एगे णिक्खम्म ते असंभवंता विडज्झमाणा, कामेहि गिद्धा अज्झोववण्णा । समाहिमाघायमझोसयता, सत्थारमेव फरुसं वदंति ॥ 80. सोलमंता उवसंता, संखाए रीय्मान्ना। असोला अणुवयमाणा ॥ 81. बितिया मंदस्स बालया ॥ 1. न धारए (चूपा)| 8. आणुट्टाणे (चू)| 2. संधणाए (च); संधेमाणे (च्पा)| 6. दिय (g)| 3. देग्ट्ठाय (ख, ग, च, ch)| 10. तेसि महावीराणं (च) / 4. आरिय-देसिए (क, च, चू)| 11. तेसंतिए (क, च); तेसिमंतिए (छ) / 5. ते अवयमाणा भावसोया (चू); ते अणव- 12. देग्पैलब्भ (चू)| कखेमाणा (चूपा)| 13. अहेगे फारुसियं समारभंति (चूपा); अहेगे 6. पाणे अणतिदेग् (ख, ग, छ, 4); अणतिवरते- फारुसियं समारहति (वृपा) / माणा जाव अपरिगिण्हेमाणा (चू)| 14. आघायं (क, ख, घ, c)| 7. चियत्ता (चू)| Page #130 -------------------------------------------------------------------------- ________________ आयारो 82. णियट्टमाणा वेगे आयार-गोयरमाइक्खंति णाणभट्ठा दंसणलूसिणो । 83. णममाणा एगे जीवितं विप्परिणामेंति । / 84. पुट्ठा वेगे णियलैंति, जीवियस्सेव कारणा' / / 85. णिक्वंतं पि तेसिं दुन्निक्खंतं भवति । / 86. बालवयणिज्जा हु ते नरा, पुणो-पुणो जाति पकति ॥ 87. अहे संभवंता विद्दायमाणा, अहमंसी विउक्कसे । / 88. उदासीणे' फरुसं वदति ॥ 86. पलियं पगंथे अदुवा पगंथे अतहेहिं । / 10. तं महावी जाणिज्जा धम्म ॥ 61. अहम्मट्ठी तुमंसि णाम बाले, आरंभट्टी, अणुवयमाणे, हणमाणे, घायमाणे, हणओ यावि समणुजाणमाणे, धोरे धम्मे उदीरिए, उवेहै णं अणाणाए । 12. एस विसण्णे वितद्दे वियाहिते त्ति बेमि ॥ 63. किमणेण भो! जणेण करिस्सामित्ति मण्ण माणा' --'एवं पेगे वैत्ता', मातरं पितरं हिच्चा, णातओ य परिग्गहं । 'वीरायमाणा समुहाए, अविहिंसा सुव्वया दंता ॥ 14. अहेगे पस्स दीणे उप्पइए पडिवयमाणे" ॥ 65. वसट्टा कायरा जणा लूसगा भवंति । / 1. कारणाए (क, घ, छ) / 230) अस्य पाठस्य संवादिविवरणं लभ्यते-- 2. गन्भाइ (c)| 'पुढविकाइयादि जीवे हणसि हणावेसि 3. मंसीति (ख, ग, c)| हणंतोवि' योगत्रिककरणत्रिगेण । 4. उदासोणा (ch)| 6. मण्णमाणे (क, ख, घ, च, ch)| 5. हण पाणे (क, ख, ग, घ च); हयमाणे 7. एवमेगे विदित्ता (क); एवं एगे विभत्ता (छ); 'छ' प्रती 'हयमाणे' इति पाठान्तरं (चूपा); विदित्ता (छ) / लभ्यते । अस्याधारेण 'हणमाणे' इति पाठस्य 8. माणे (क, घ, च, छ) / कल्पना जायते । अर्थसमीक्षयापि 'हणमाणे' . नागार्जुनीया--समणा भविस्सामो अणगारा इति पाठः समीचीनः प्रतिभाति । 'घाय माणे' अकिंचणा अपुत्ता अपसूया अविहिंसगा अत्र कारितम्य 'हणओयावि समणुजाणमाणे' सुव्वया दंता परदत्तभोइणो पावं कम्मन अत्रानुमोदनस्यार्थोस्ति । अस्मिन् संदर्भे यदि करिस्सामो समुदाए (च, v)| हणमाणे' पाठः स्यात् तदा कृतकारिता- 10.4(क, ख, ग, घ, च, छ, v)| नुमोदनस्य स्ण्ग्तिर्जाय्ते। चर्णावपि (pa0 11. पडियमाणे (ca, ch)| Page #131 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं (धुयं-पंचमो उद्देसो) 66. अहमेगेसि सिलोए' पावए भवै, "से समणविभंते समणविन्भते" ॥ 67. पासहेगे' समण्णागएहिं असमण्णागए', णममाणेहि अणममाणे, विरतेहिं अविरते, दविएहिं अद्विए। 68. अभिसमेच्चा पंडिए मेहावी णिट्ठियढे वीरे आगमेणं सया परक्कमेज्जासि । -त्ति बेमि । / पंचमो उद्देसो तितितक्खाधुत-पदं 66. से गिहेसु वा गिहतरेसु वा, गामेसु वा गामंतरेसु वा, नगरेसु वा नगरंतरेसु वा, जणवएसु वा 'जणवयंतरेसु वा", संतेगैया जणा लूसगा भवंति, अदुवा---- फासा फुसंति ते फासे, पुट्ठो वीरोहियासए । धम्मोवदेसधुत-पदं 100. ओए समियदंसणे ॥ 101. दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं, आइखे विभए किट्टे वेय्वी॥ 102. से उट्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेदए --संति, विरति, उवसमं, णिव्वाणं", सोयवियं, अज्जवियं, मद्दवियं, लाघवियं, अणैवत्तियं ॥ 103. सव्वेसि पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं अणुवीइ भिक्खू धम्ममाइक्खेज्जा । / -- - 1. लोए (च, ch)| अद्धाणपडिवन्नस्स अच्छतस्स वा जाव 2. समणक्तिते (क, घ, चू); समणे भवित्ता __ काउसग्गं ठाणं वा ठियस्स (चू, वृ)| समणविन्भते (ख, ग); समणे भवित्ता विभते 7. धीरो (c)| विभंते (ch)| 8. नागार्जुनीया:-'जे खलु समणे बहुस्सुए 3. पास एगे (क); पासवेगे (च) / बब्भागमे आहारणहेउकुसले धम्मकहालद्धि4. सह असमण्णागए (ख, ग, ch)| संपन्ने खेत्तं कालं पुरिसं समासज्ज केयं पुरिसे 5. सवओ परिवएज्जासि (चू)| के वा दरिसणमभिसपन्नो? एवं गुण जाइए 6. जणवयंतरेसु वा जाव रायहाणीसु वापभू धम्मस्स आघ्वित्ते'| रायहाणीअंतरेसु वा गामणयरतरे वा गाम 6. अणु ट्ठिएसु वा जाव सोवट्ठिएसु वा (चू)| जणवयंतरे वा णगरजणवयंतरे वा जाव गाम- 10. जेव्वाणं (क, c)| रायहाणोअंतरे वा उज्जाणे वा उज्जाणंतरे 11. सोयं (ख, g)| धा विहारभूमी गयस्स वा गच्छंतस्स बा 12. अणतिवातियं (c)| Page #132 -------------------------------------------------------------------------- ________________ आयारो 104. अणुवीइ भिक्खू धम्ममाइवखमाणे--णो अत्ताणं आसाएज्जा, णो परं आसा एज्जा, णो अण्णाइं पाणाइं भूयाइं जीवाइं सत्ताई आसाएज्जा । / 105. से अणासादए अणासादमाणे वुज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं, जहा से दीवे असंदीणे, एवं से भवै सरणं महामुणी ॥ कसायपरिच्चायधुत-पदं 106. एवं से उठ्ठिए ठियप्पा', अणिहे अचले चले, अबहिलेस्से परिम्बए ॥ 107. संखाय पेसलं धम्म, दि ट्ठिमं परिणिव्वुडे ॥ 108. तम्हा संगं ति पासह ॥ 106. गंथेहि गढिया' गरा, विसण्णा कामविप्पिया' / 110. 'तम्हा लहाओ णो परिवित्तसेज्जा" / / 111. जस्सिमे आरंभा सव्वतो सव्वत्ताए सुपरिणाया भवंति, 'जेसिमे लूसिणो णो परिवित्तसंति", से वता कोहं च माणं च मायं च लोभं च । / 112. एस तुट्टे वियाहिते त्ति बेमि ॥ 113. कायस्स विओवाए, एस संगामसीसे वियाहिए। से हु पारंगमे मुणी, अवि हम्ममाणे फलगावयट्ठि', कालोवणीते कंखेज्ज कालं, जाव सरीरभेउ । -त्ति बेमि॥ 1. उट्रितप्पा (चू, c)| 6. तिउट्टे (चू)| 2. गहिता (छ) 7. विवाघाए (ख, ग); विघाए (छ); विवायाए 3. कामक्कता (क, ख, ग, च, छ, वृ)| (च), व्याघातः (विआधाए) (वृ) 4. जंसि इमे लूसिणो णो परिवित्तसंति (चू); 8. हन्नदेग् (k)| तम्हा लूहाओ णो परिवित्तसिज्जा (चूपा)| 6. देग् तट्टि (ka, cha) / 5. 4 (cU); jassi0 (ca, ch)| Page #133 -------------------------------------------------------------------------- ________________ अट्ठमं अज्झयणं विमोक्खो पढमो उद्देसो असमणुण्णविमोक्ख-पदं 1. से बेमि--समणुण्णस्स' वा असमणुण्णस्स' वा असणं वा पाणं वा खाइम वा साइम वा बत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा णो पाएज्जा, णो णिमंतेज्जा, णो कुज्जा वेयावडियं-परं आढायमाणे त्ति बेमि । / 2. धुवं चेयं जाणेज्जा -असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा, पायपुंछणं वा लभिय णो लभिय, भंजिय णो भुंजिय, पंथं विउत्ता' विउकम्म विभत्तं धम्म झोसेमाणे समेमाणे पलेमाणे", पाएज्ज वा, णिमंतेज्ज वा, कुज्जा वेयावडियं-परं अणाढायमाणे त्ति बेमि । / असम्मायार-पदं 3. इहमेगेसि आयार-गोयरे णो सुणिसंते भवति, ते इह आरंभट्ठी अणुवयमाणा हणमाणा' घायमाणा, हणतो यावि स्म्न्नुजान्न्मान्ना॥ 4. अदुवा अदिन्नमाइयंति । / 5. अदुवा वायाओ विउंजंति", तं जहा-अत्थि लोए, णस्थि लोए, धुवे लोए, अधुवे लोए, साइए लोए, अणाइए' लोए, सपज्जवसिते लोए, अपज्जवसिते 1. अतः पूर्व से भिक्खू' इति गम्यमस्ति । (छ); मालेमाणा (चू) / 2. अमणु देग् (क, ख, g। 6. द्रष्टव्यम्-6161 सूत्रस्य पादटिप्पणम् । 3. वियत्ता (क, छ); विवत्ताणं (ख, ग); 7. विप्पउंजंति (क, ख, ग, च, ch)| ___ वीयत्ता (च); विवत्तूण (चू)| 8. साइ (घ) / 4. जोसे देग् (c)| 6. अणाइ (gh)| 5. मलेमाणा (घ); बलेमाणे (च); चलेमाणे Page #134 -------------------------------------------------------------------------- ________________ 58 आयारो लोए, सुकडेत्ति वा दुक्कडेत्ति वा, कल्लाणेत्ति वा पावेत्ति वा, साहुत्ति वा असाहुत्ति वा, सिद्धीति वा असिद्धीति वा, णिरएत्ति वा अणि रएत्ति वा । / 6. जमिणं विप्पडिवण्णा मामगं धम्मं प्न्न्न्न्वेमान्ना॥ 7. एत्थवि जाणह अकस्मात् ॥ 8. 'एवं तेसि णो सुअवखाए, णो सुपण्णत्ते धम्मे भवति" / / विवेग-पदं 6. से जहेयं भगवया पवेदितं आसुपण्णेण जाणया पासया ॥ 10. अदुवा गुत्ती वओगोयरस्स ति बेमि ॥ 11. सव्वत्थ सम्मयं पावं ॥ 12. तमेव उवाइकम्म । / 13. एस मह विवेगे वियाहिते ॥ 14. गामे वा अदुवा रणे ? व गामे णेव रण्णे धम्ममायाणह-पवेदितं माहणेण मईमया । / 15. जामा तिग्णि उदाहिया', जेसु इमे आरिया' संबुज्झमाणा स्मुत्त्त्थिया। 16. जे णिव्वुया पावेहि कम्मेहि, अणियाणा ते वियाहिया ॥ अहिंसा-पदं 17. उड्ढं अहं तिरियं दिसासु, सव्वतो सव्वावंति च णं पडियक्कं 'जीवेहि कम्म समारंभे णं" ॥ 18. तं परिणाय मेहावी णेव सयं एतेहि काएहि दंडं समारंभेज्जा, णेवण्णेहिं एतेहि काएहिं दंडं समारंभावेज्जा, नेवण्णे एतेहिं काएहिं दंडं समारंभंते वि समणुजाणेज्जा ॥ जेवण्णे एतेहिं काएहि दंडं समारंभंति, तेसि पि वयं लज्जामो । 20. तं परिणाय मेहावी तं वा दंड, अण्णं वा दंडं, णो दंडभी दंडं समारंभेज्जासि । -त्ति बेमि ॥ 1. पावैत्ति (क); पावएत्ति (ध, च, ch)| 6. आयरिया (घ, छ) / 2. जाण (क, च); जाणे (gh)| 7. निम्बुडा (यू)| 3. अकम्हा (c)| 8. पाडेक्कं (क); पाडियक्कं (घ, धू)| 4. न एस धम्मे सुयक्खाए सुपन्नत्ते भवै (चू)| 6. दंड समारभंते (चू)| 5. उदाहडा (ध, छ, चू); उदाहया (ख, g)| 10. दंडभीरू (c)| Page #135 -------------------------------------------------------------------------- ________________ अट्ठमं अज्झयणं (विमोक्खो-बीओ उद्देसो) बीओ उद्देसो अणाचरणीय-विमोक्ख-पद से भिक्खू परक्कमेज्ज वा, चिद्वेज्ज वा, णिसीएज्ज वा, तुयदृज्ज वा, सुसाणंसि वा, सुन्नागारंसि वा, गिरिगुहंसि वा, रुक्खमूलसि वा, कभारायतणंसि वा, हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकभित्तु गाहावती बूयाआउसंतो समणा ! अहं खलु तव अट्टाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं' अभिहडं आहट्टु चेतेमि', आवसह वा समुस्सिणोमि, से भुजह वसह आउसंतो समणा ! 22. भिक्खू तं गाहावति समणसं सवयसं पडियाइवखे-आउसंतो गाहावती ! णो खलु ते वयणं आढामि, णो खलु ते वयणं परिजाणामि, जो तुम मम अट्टाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपंछणं वा पाणाई भूयाई जीवाई सत्ताइं समारब्भ समुहिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएसि, आवसहं वा समुस्सिणासि, से विरतो आउसो गाहावती ! एयस्स अक्र्न्नाए। से भिक्ख परक्कमेज्ज बा, चिट्टेज्ज वा, णिसीएज्ज वा, तुयदृज्ज वा सुसाणंसि वा, सुन्नागारंसि वा, गिरिगुहंसि वा, रुक्खमूलसि वा, कुंभारायतगंसि वादेग्, हुरत्था वा कहिचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावती आयगयाए पहाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताइ समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ, आवसहं वा समुस्सिणाति' तं भिक्खू परिधासे उं । / 24. तं च भिक्खू जाणेज्जा-सहसम्मैयाए", परवागरणेणं, अण्णेसि वा अंतिए सोच्चा अयं खलु गाहावई मम अट्ठाए असणं वा पाणं वा खाइम वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुछण वा पाणाइं भूयाई जीवाइं सत्ताई समारब्भ 'समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु 1. सिट्ठ (ख, ग, gh)| 2. आफुडं (c)| 3. वेतेमित्ति केयि भणंति करेमि, तं तु ण युज्जति (चू)| 4. आवसघं (ख, ग); आवसथं (ch)| 5. saM0 pA0--परक्कमेज्ज वा जाव हुरत्था । 6. देग्स्सिणोति (k)| 7. सम्म (क, घ, च, ch)| 8. X (क, ग, घ, च, छ) / 6. saM0 pA0-समारब्भ जाव चेएइ। Page #136 -------------------------------------------------------------------------- ________________ xe आयारो एइ, आवसहं वा समुस्सिणाति', तं च भिक्खू पडिलेहाए' आगमेत्ता आणवेज्जा अणासेवाए' त्ति बेमि ॥ 25. भिक्खु च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा फुसंति - "से हंता ! हणह, खणह, छिंदह, दहह, पचह, आलुपह, विलुपह, सहसाकारेह, विप्परामुसह" - ते फासे ऽधीरो पुट्ठो" अहियासए ॥ 26. अदुवा आयार-गोयरमाइक्खे, तक्किया ण मणेलिसं । 'अणुपुवेण सम्म पहा आयते ॥ 27. अदुवा गुत्ती गोयरस्स" ॥ 28. बुद्धेहिं एयं पवेदितं - से समणुण्णे असमणुण्णस्स असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा डिग्ग्रहं वा कंबलं वा पायपुंछणं वा नो पाएज्जा, नो निमंतेज्जा, तो कुज्जा वेयावाडियं - परं आढायमाणे त्ति बेमि ॥ 26. धम्मनायाण, पवेइयं माहणेण मतिमया -- समगुण्णे समणुण्णस्स असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाएज्जा, णिमंतेज्जा, कुज्जा वेयावडियं परं आढायमाणे' / - ---त्ति बेमि ॥ तइओ उद्देस पव्वज्जा-पदं 30. मज्झिमेणं वयसा एगे, संबुज्झमाणा समुट्ठिता ॥ 1. 0 सिणोति ( क ) | 2. संपडिलेहाए ( ख, ग, घ ) / 3. 0 सेवणयाए (घ) 1 4. सहसक्कारेह ( क ) 1 5. पुट्ठो धीरो ( ख, ग, घ ); पुट्ठो वीरो (घ) / बोरो पुट्ठो (च) / 6. अदुवा वदगुत्तीए गोयरस्स अणुपुब्वैण सम्मं पडिलेहाए आयगुत्ते (क, ख, ग, घ, छ, वृ); चूर्णिव्याख्यातः पाठः सङ्गतोस्ति, यथाऽअसरिसं जं भणितं - अणण्णतुल्लं, अणुब्वणाणि सम्म, जं भणितं कम्मेण कित असरिसं, पडिलेहा पेक्खिता, आयमुत्ते तिहि गुत्तीहि उवउत्तो उत्तरेवि दिज्जमाणे कुप्पति णवा, सतं उत्तरसमत्थो भवति ताहे, अह गुत्ती एगंतेणं गुत्ती वयोगोयरे' / आदर्शेषु पाठपरिवर्तनं जातम् । वृत्तिकृतापि परिवर्तित पाठानुसारेण विवरण कृतम्, किन्तु अर्थमीमांसया नैतत् समीचीनं प्रतिभाति । अस्यैवाध्ययनस्य दशमे सूत्रे 'अदुवा गुत्ती वओगोयरस्त' इति पाठो लभ्यते । तेनास्माभिः चूर्णिसम्मतः पाठः स्वीकृतः । 7. 0मीणे (क, च) / 5. 0 मी (क, च) / 6. मज्झदेग् ( ख ) / 10. वि एगे (क, ख, ग, च, छ, वृ); मिह एगे (घ) 1 Page #137 -------------------------------------------------------------------------- ________________ अट्ठमं अज्झयणं (विमोक्खो-तइओ उद्देसो) 31. 'सोच्चा वई मेहावो", पंडियाणं निसामिया। समियाए धम्मे, आरिएहि' पवेदिते ॥ अपरिग्गह-पदं 32. ते अणवकखमाणा अणतिवाएमाणा अपरिग्गहमाणा णो ऽपरिग्गहावंतो सव्वा वंती" च णं लोगंसि !! 33. णिहाय दंडं पाहि, पावं कम्मं अकुव्वमाणे, एस महं अगंथे वियाहिए । आहारहेउ-पदं 34. ओए जुतिमस्स' खेयण्णे उववायं चवणं च णच्चा ॥ 35. आहारोवचया देहा, परिसह-पभंगुरा ॥ 36. पासहेगे सविदिएहिं परिगिलायमाणेहिं । / 37. ओए दयं द्यि॥ 38. जे सन्निहाण -सत्थस्स खेयण्णे । / 36. से भिक्खू कालण्णे बलण्णे मायण्णे खणण्णे विणयणे समयण्णे परिग्गहं अममाय अपडिपणे ॥ 40. दुहओ छेत्ता नियाइ। अगणि-असेवण-पदं 41. तं भिक्खं सीयफास-परिवेवमाणगायं उवसंकमित्तु गाहावई बूया आउसंतो समणा ! णो खलु ते गामधम्मा उव्वाहंति ? आउसंतो गाहावई ! णो खलु मम गामधम्मा उव्वाहति । सीयफास" णो खलु अहं संचाएमि अहियासित्तए । णो खलु मे कप्पति अगणिकायं उज्जालेत्तए वा पज्जालेत्तए वा, कायं आयावेत्तए वा पयावेत्तए वा अण्णेसिं वा व्य्न्नाओ। 42. सिया से एवं वदंतस्स परो अगणिकायं उज्जालेत्ता पज्जालेत्ता कायं आयावेज्ज वा पयावेज्ज वा, तं च भिक्खू पडिलेहाए आगमेत्ता आणवेज्जा अन्नासेव्न्नाए। -त्ति बेमि । / 1. सोच्चा मेहावी वयणं (क, ख, ग, घ, छ); सह योजितोस्ति। सोच्चा मेहावी णं वयणं (चू) / 5. जुइमंतस्स (ख, ग, च); अहवा जुत्तिमं (चू)| 2. समयाए (k)| 6. ओवायं (क, gh)| 3. आयरिएहिं (घ, ch)| 7. चयणं (घ, c)| 4. 0वंति सव्वावंति (ख, ग, घ, च, छ); 8. संनिहाणस्स (चू)| 0वती स सव्वा (चू); चूर्णिकृता 'स 6.x () / सवावंति च णं लोगंसि' इति पाठस्य 10. अप्पं (c)| सम्बन्धः णिहाय दंडं पाणेहिं' अनेन सूत्रेण 11. 0 फासं च (क, ख, c)| Page #138 -------------------------------------------------------------------------- ________________ 62 चो उद्देस उअर्रण- विमोक्ख-पदं 43. जे भिक्खू तिहिं त्यहिं परिवसिते' पायचउत्थेहि, तस्स णं णो एवं भवतिचउत्थं वत्थं जाइस्सामि ॥ 44. से अहेसणिज्जाई वत्थाई जाएज्जा । 45. अहापरिगहियाइं वत्थाई धारेज्जा । 46. गो धोएज्जा', गो रएज्जा, गो धोय-रत्ताइं वत्थाइं धारेज्जा । / 47. अपलिउंचमाणे ' गामंतरेसु ॥ 48. ओमचेलिए ॥ 46. एयं खु वत्थधारिस्स सामग्गियं ॥ 50. अह पुण एवं जाणेज्जा - उवाइक्कते खलु हेमंते, गिम्हे पडिवन्ने, अहापरिजुण्णाई परिवेज्जा, अहापरिजुण्णाई वत्थाई परिद्ववेत्ता 51. अदुवा संतरुत्तरे' ॥ 52. अदुवा एगसाडे ॥ 53. 'अदुवा अचेले" ॥ 54. लाघवियं आगममाणे ॥ 55. तवे से अभिसमन्नागए भवति ॥ 56. जमेयं भगवया पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव" समभिजाणिया ॥ सरीर-विमोक्ख पर्द आयारो 57. जस्सगं भिक्खुस्स एवं भवति -पुट्ठो खलु अहमंसि, नालमहमंसि सीय- फासं अहियासितए से वसुमं सव्व समन्नागय पण्णाणेण अप्पाणेणं केइ अकरणाए आउट्टे ॥ 1. 0 उसिते (घ) 1 2. वारिस्सामि ( ) ) 3. धावेज्जा ( ग ) ; धाएज्जा (घ) 1 4. ओवमाणे (ख, च, छ) / 5. अवम 0 ( क, ख, ग ) / 6. अथवावमचेल एककल्पपरित्यागात् द्विकल्प धारीत्यर्थः (वृ) | 7. x (c) / 8. जयं (घ) / 6. सम्बया (घ ) ; सव्वताए (च); आवट्टे ( ख, ग ) 1 10. सम्मत 0 (वृपा) / ( ख, ग, घ, च, छ, वृ); समत्त Page #139 -------------------------------------------------------------------------- ________________ अट्ठ मंअज्झयणं (विमोक्खो--पंचमो उद्देसो) 58. तवस्सिणो हु तं सेयं, जमेगे' विहमाइए ॥ 56. तत्थावि तस्स काल्प्रियाए। 60. से वि तत्थ विअंतिकारए । 61. इच्चेतं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं', आणुगामियं । -ति बेमि । / पंचमो उद्देसो उवगरण-विमोक्ख-पदं 62. जे भिक्खू दोहिं वत्थेहिं परिवुसिते पायतइएहि, तस्स णं णो एवं भवति-तैयं वत्थं जाइस्सामि । / 63. से अहेसणिज्जाइं वत्थाई जाएज्जा । / 64. 'अहापरिमगहियाई वत्थाई धारेज्जा । 65. णो धोएज्जा, णो रएज्जा, णो धोय-रत्ताइं वत्थाई धारेज्जा ॥ 66. अपलिउंचमाणे गाम्ण्त्रेसु॥ 67. ओमचे लिए देग् ॥ 68. एवं खु तस्स भिक्खुस्स सामग्गिय । / 66. अह पुण एवं जाणेज्जा-उवाइक्कंते खलु हेमंते, गिम्हे पडिवन्ने, अहापरिजुण्णाई वत्थाइं परि?वेज्जा, अहापरिजुषणाई वत्थाई परिद्ववेत्ता70. अद्वा एगसाडे ॥ 71. अदुवा अचेले ॥ 72. लाधवियं आगममाणे ॥ 73. तवे से अभिसमन्नागए भवति ॥ 74. जमेयं भगवता' पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव' समभिजाणिया । / गिलाणस्स भत्तपरिणा-पदं 75. जस्स णं भिक्खुस्स एवं भवति-"पुढो अबलो अहमंसि, नालमहमंसि 'गिहतर संकमणं" भिक्खायरिय-गमणाए" 'से एवं वदंतस्स परो अभिहडं असणं वा 1. जंसेगे (क, घ, c)| 2. वेहसादिए (ch)| 3. निस्सेम (ख, ग, घ, च); निस्सेसियं (चू)| 4. saM0 pA0 -जाएजा जाव एयं । 5. जहेयं (घ, ch)| 6. सम्मत्त देग् (ख,ग,ध,च,छ.वृ); समत्त (वृपा) / 7. गृहाद्गृहान्तर समितुम्' इति वृत्तौ। 8. भिक्खायरियं (ka, gha, ca, ch)| Page #140 -------------------------------------------------------------------------- ________________ आयारो पाणं वा खाइमं वा साइमं वा आहटु दलएज्जा, से पुवामेव' आलोएज्जा आउसंतो ! गाहावती ! णो खलु मे कप्पइ 'अभिहडे असणे" वा पाणे खाइमे वा साइमे वा भोत्तए वा, पायए~ वा, अण्णे वा एयप्पगारे । / वेयावच्चपकप्प-पदं 76. जस्स णं भिक्खुस्स अयं पगाणे-अहं च खलु पडिण्णत्तो अपडिण्णत्तेहि, गिलाणो अगिलाणेहि, अभिकंख साहम्मिएहिं कीरमाणं बेयावडियं सातिज्जिस्सामि। अहं वा वि खलु अपडिण्णत्तो पडिण्णत्तस्स, अगिलाणो गिलाणस्स, अभिकख साहम्मिअस्स कुज्जा वेयावडियं करणाए । 77. आहट्ट पइण्णं' आणखेस्सामि', आहडं च सातिज्जिस्सामि, आहट्ट पइण्णं आणखेस्सामि, आहडं च णो सातिज्जिस्सामि, आहट्ट पइण्णं णो आणखेस्सामि, आहडं च सातिज्जिस्सामि, Aha1 पइण्णं णो आणखेस्सामि, भाइडं च णो सातिज्जिस्सामि । / 78. 'लाधवियं आगममाणे । / 76. तवे से अभिसमण्णागए भवति । / 80. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव स्म्भिजान्निया॥ 81. एवं से अहाकिट्टियमेव धम्म समहिजाणमाणे संते विरते सुसमाहितलेसे ॥ 82. तत्थावि तस्स कालपरियाए । / 83. से तत्थ विअंतिकारए । 84. इच्चेतं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं, आणुगामिय" / -ति बेमि । / - - - - - - - 1. पुव देग् (ख, ग, gh)| (4) भोत्तए वा पायए वा अन्ने वा तहप्प2. अभिहडं अमण (ख, ग, च) ! गारे (वृपा)| 3. भोइत्तए (ख, g)| 7. करणयाए (क, c)| 4. पायत्तए (ख); पित्तए (ध); पातुए (छ); 8. परिणं (क, ख, ग, घ, च, छ); चूणिवृत्त्यपात्तए (च) 1 नुसारेण स्वीकृतोऽयं पाठः (सर्वत्र) / 5. तहप्पमारे (ch)| 6. आणिक्खि (ख, ग); अणिखि 0 (च) / 6. तं भिक्खू के इ गाहावई उवसंकमित्तु बूया- 10. चिन्हान्तर्वर्ती पाठः चूर्णी वृत्तौ च समस्ति, आउसंतो समणा ! अहन्नं तव अट्ठाए असणं प्रतिषु नोपलभ्यते । चूर्ण्यनुसारेणायं पाठः वा (4) अभिहडं दलामि, से पूवामेव स्वीकृतः, वृत्तो 'समभिजाणमाणे' एतस्य जाणेज्जा-आउसंतो गाहावई ! जन्नं तुरं पश्चादसौ स्वीकृतोस्ति । मम अट्टाए असणं (4) अभिहडं चेतेसि, णो 11. अणुदेग् (क ख, ग, च, ch)| य खलु मे कप्पइ एयप्पगार असण वा Page #141 -------------------------------------------------------------------------- ________________ अ अ ( विमोक्खो -छट्टो उद्देसो) छट्टो उद्देसो 85. जे भिक्खू एगेण वत्थेण परिवसिते पायबीएण तस्स गो एवं भवै - बीयं वत्थं जाइस्सामि ॥ 86. से अहेसणिज्जं वत्थं जाएज्जा । 87. अहापरिगहियं वत्थं धारेज्जा' ॥ 88. णो धोएज्जा, णो रएज्जा, णो धोय-रत्तं वत्थं धारेज्जा । / 86. अपलिउंचमाणे गामतरेसु ॥ 60. ओमचेलिए । 61. एयं खु वत्थधारिस्स सामग्गियं ॥ 62. अह पुण एवं जाणेज्जा -- उवाइक्कंते खलु हेमंते, गिम्हे पडिवन्ने, अहापरिजुष्णं वत्थं परिवेज्जा, अहापरिजुण्णं वत्थं परिद्ववेत्ता 63. 'अदुवा अचेले" ॥ 64. लाघवियं आगममाणे ॥ 65 65. " तवे से अभिसमण्णागए भवति ॥ 66. जमेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव * समभिजाणिया ॥ गत्तभावणा-पदं 67. जस्स णं भिक्खुस्स एवं भवै - एगो अहमंसि, न मे अस्थि कोइ, न याहमवि कस्सइ', एवं से एगागिणमेव' अप्पाणं समभिजाणिज्जा" ॥ 68. लाघवियं आगममाणे ॥ 66. तवे से अभिसमन्नागए भवै ॥ 100 जमेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव ' समभिजाणिया ॥ अणासायलाघव-पदं 101. से भिक्खू वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा आहारेमाणे 1. saM0 pA0-- धारेज्जा जाव गिम्हे । 2. प्रदुवा एगसाडे अदुवा अचेले ( ख, ग, घ, च, छ, शु) / 3. saM0 pA0-- आगममाणे जाव समत्तमेव । 4. द्रष्टव्यम् - 856 सूत्रस्य पादटिप्पणम् । 5. कस्सवि (घ ) | 6. एगाजियदेग् ( च, चू) / 7. एतेसु अट्ठसुवि उद्देसएस एस आलावओ सव्वत्थ भाणियव्वो ण मे अत्थि कोइ हमविकसति, अहवा वेहाणसमरणउद्देशगातो आरम्भ एस आलावओ वत्तच्वो ण मम अस्थि कोदेगि (तू) / ओ 8. द्रष्टव्यम् - 6 / 16 सूत्रस्य पादटिप्पणम् । Page #142 -------------------------------------------------------------------------- ________________ आयारो णो वामाओ हणुयाओ दाहिणं हणुयं संचारेज्जा' आसाएमाणे, दाहिणाओ वा हणुयाओ वामं हणुयं णो संचारेज्जा आसाएमाणे, से अणासायमाणे । 102. लाधवियं आगममाणे । 103. तवे से अभिसमन्नागए भवै । / 104. जमेयं भगवता पवेइयं, तमेव अभिसमेच्चा सव्वतो सम्वत्ताए समत्तमेव' समभिजाणिया ॥ संलेहणा-पदं 105. जस्स णं भिक्खुस्स एवं भवति-से 'गिलामि च" खलु अहं इमंसि समए' इमं सरीरगं अणुपुट्वेण परिवहित्तए, से आणुपुववेणं आहारं संवट्टेज्जा, आणुपुग्वेणं आहारं संवर्दृत्ता, कसाए पयणुए किच्चा, समाहियच्चे फलगावयट्ठी, उट्ठाय भिक्खू अभिनिव्वुडच्चे ॥ इंगिणिमरण-पदं 106. अणपविसित्ता गामं वा, णगरं वा, खेडं वा, कब्बडं वा, मडंब वा, पट्टणं वा, दोणमुहं वा, आगरं वा, आसमं वा, सण्णिवेसं वा, णिगमं वा, रायहाणि वा, 'तणाई जाएज्जा", तणाई जाएत्ता, से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अप्पंडे अप्प-पाणे अप्प-बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पुत्तिगपणग-दग मट्टिय-मक्कडासंताणए, 'पडिलेहिय-पडिलेहिय, पमज्जिय-पमज्जिय तणाई संथरेज्जा, तणाई संथरेत्ता" एत्थ वि समए इत्तरियं कुज्जा । / 107. तं सच्चं सच्चावादी' ओए तिपणे छिण्ण-कहकहे आतीतढे अणातीते वेच्चाण" भेउरं कायं, संविहूणिय विरूवरूवे परिसहोवसग्गे अस्सि 'विस्सं भइत्ता भेरवमणुचिण्णे । / 1. साहरेज्जा (चू)| 6. सच्चवादी (ख, ग, च, छ) / 2. आढायमाणे (चुपा बृपा)| 10. aiaTTe (ka, gha, c)| 3. द्रष्टव्यम्-8.56 सूत्रस्य पादटिप्पणम् । 11. चेच्चाण (ख, ग, घ, च, छ, वृ); वकार4. गिलाणा मिव (ख, ग); गिलाणमिव (ch,चू)| चकारयोलिपिसारश्यात् वर्णपरिवर्तनं जातम, 5. समये णो संचाएमि (ख, ग); न शक्नोमि तेन 'वेच्चाण' स्थाने 'चेच्चाण' इति रूप (वृ)| संवृत्तम् । वृत्तिकृता उपलब्धपाठाधारण 6. मंडबं (g)| 'त्यक्त्वा' इति व्याख्यातम्, किन्तु भूणिकृता 7. 4 (क, ग, घ, c)| 'वीत्ता' इति व्याख्यातम् । प्रकरणसङ्गत्या8. पडिलेहिता संथारगं सथरेइ सधारगं स्माभिः 'वेच्चाण' इति पाठः स्वीकृतः । संथरेत्ता (चू)| 12. विस्संभणयाए (क, ख, ग, घ, च, छ, वृ); Page #143 -------------------------------------------------------------------------- ________________ अट्ठम अज्झयण (विमोक्खो-सत्तमो उद्देसो) 108. तत्थावि तस्स कालपरियाए । 106. से तत्थ विअंतिकारए । 110. इच्चेतं विमोहायतणं हियं, सुहं, खमं, णिस्सेयस, आणुगामियं । --ति बेमि ॥ सत्तमो उद्देसो उवगरण-विमोक्ख-पदं 111. जे भिक्खू अचेले परिवुसिते, 'तस्स ण एवं भवति-चाएमि अहं तणफासं अहियासित्तए, सीयफास अहियासित्तए, तेउफासं' अहियासित्तए, दंस-मसगफासं अहियासित्तए, एगतरे अण्णतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छादणं चहं णो संचाएमि अहियासित्तए, एवं से कप्पति कडि-बंधणं धारित्तए । 112. अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सोयफासा फुसंति, तेउफासा फुसंति, दंस-मसगफासा फुसंति, एगयरे अण्णयरे विरूवरूवे फासे अहियासेति अचेले । / 113. लापवियं आगममाणे । / 114. तवे से अभिसमन्नागए भवति । / 115. जमेयं भगवता पवेदितं, तमेव अभिसमे च्चा सब्बतो सव्वत्ताए समत्तमेव" समभिजाणिया । वेयावच्चपकप्प-पदं 116. जस्स णं भिक्खुस्स एवं भवति--अहं च खलु अण्णेसि भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा आहटु दलैस्सामि, आहडं च सातिज्जिस्सामि । / 117. जस्स गं भिक्खुस्स एवं भवति --अहं च खलु अण्णेसि भिक्खूण असणं वा पाणं वा खाइमं वा साइमं वा आहटु दलैस्सामि, आडं च णो सातिज्जिस्सामि । 118. जस्स णं भिक्खुस्स एवं भवति-- अहं च खलु 'अण्णेसि भिक्खूणं असणं वा वृत्ति कृता "विश्रंभणतया' इति व्याख्यातम्, 4. च (ख, ग, घ, च) ! किन्तु प्रकरणदृष्ट्या देहात्मभेदभावनाभि- 5. द्र्स्स्त्त्व्य्म्-8|56 सूत्रस्य पादटिप्पणम् । धायकपाठः सुसङ्गतोस्ति, तेन चूर्णिकृता 6. आहट्ट पइण्णं (चू); चतुर्वपि सूत्रेषु असो व्याख्यातः पाठः स्वीकृतः । / पाठभेदो द्रष्टव्यः । 1. से वि (ख, ग, च, छ) 1 7. दाहामि (चू)| 2. तस्स णं भिक्खुस्स (वृ)| 8. x (क, ख, ग, घ, च, छ) / 3. चूर्णी असो पाठो न व्याख्यातो दृश्यते । Page #144 -------------------------------------------------------------------------- ________________ आयारो पाणं वा खाइमं वा साइमं वा आहदु नो दलैस्सामि, आहडं च सातिज्जिस्सामि ॥ 116. जस्स णं भिक्खुस्स एवं भवति-अहं खलु अण्णेसि भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा Aha1 नो दलैस्सामि, आहडं च णो सातिज्जिस्सामि। 120. अहं च खलु तेण अहाइरित्तेणं' अहेसणिज्जेणं अहापरिग्गहिएणं असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकंख साहम्मियस्स कुज्जा वेयावडियं क्र्न्नाए॥ 121. अहं वावि तेण अहातिरित्तेणं अहेसणिज्जेण अहापरिग्गहिएण असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि ॥ 122. लाघवियं आगममाणे ॥ 123. 'तवे से अभिसमण्णागए भवति । 124. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताएदेग् समत्तमेव' समभिजाणिया । / पाओवगमण-पदं 125. जस्स णं भिक्खुस्स एवं भवति-से गिलामि च खलु अहं इमम्मि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए, से आणुपुव्वेणं आहारं संवट्टेज्जा, आणुपुन्वेणं आहारं संवदेऽत्ता कसाए पयणुए किच्चा समाहिअच्चे फलगावयट्ठी, उट्ठाय भिक्खू अभिणिव्वुडच्चे ॥ 126. अणुपविसित्ता गाम वा', 'णगरं वा, खेडं वा, कब्बडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, आसमं वा, सण्णिवेसं वा, णिगमं वादेग्, रायहाणि वा, तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अप्पंडे अप्प-पाणे अप्प-बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पत्तिंग-पणगदग-मट्टिय-मक्कडासंताणए, पडिले हिय-पडिले यि पमज्जिय-पमज्जिय तणाई संथरेज्जा, तणाई संथरेत्ता एत्थ वि समए कायं च, जोगं च, इरियं च, पच्चक्खा एज्जा । 127. 'तं सच्चं सच्चावादी ओए तिण्णे छिन्न-कहकहे आतीतट्टे अणातीते वेच्चाण' 1. आहा' (क, च, ch)| 2. saM0 पा. -आगममाणे जाव समत्तमेव । 3. द्रष्टव्यम् -- 8 / 56 सूत्रस्य पादटिप्पणम् । 4. गिलाएमि (ख, ch)| 5. saM0 pA0-गाम वा जाव रायहाणि । 6. द्र्स्स्त्त्व्य्म्---8|107 सूत्रस्य पादटिप्पणम् । Page #145 -------------------------------------------------------------------------- ________________ अट्ठमं अज्झयणं (विमोक्खो--अट्ठमो उद्देसो) भेउरं कायं, संविहूणिय विरूवरूवे परिसहोवसग्गे अरिंस 'विस्सं भइत्ता" भेरव मणुचिण्णे ॥ 128. तत्थावि तस्स काल्प्रियाए.॥ 126. से तत्थ विअतिकारए । 130. इच्चेतं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं, आन्नुगामिय्। -ति बेमि॥ अट्ठमो उद्देसो अणसण-पदं 1. 'आणुपुत्वी - विमोहाई', जाई धीरा' समासज्ज । वसुमंतों मैमंतो, सव्वं गच्चा अणेलिसं ॥ भत्तपच्चक्खाण-पदं 2. दुविहं पि विदित्ताणं, बुद्धा धम्मस्स पार्गा। ___अणुपुवीए संखाए, आरंभाओ तिउट्टति । / 3. कसाए पयणुए किच्चा, अप्पाहारो तितिक्खे। अह भिक्खू गिलाएज्जा, आहारस्सेव अंतियं । / 4. जीवियं णाभिकखेज्जा, मरणं णोवि पत्थए । दुहतोवि ण सज्जेज्जा, जीविते मरणे तहा । / 5. मज्झत्थो णिज्जरापेही, समाहिमणुपालए । अंतो बहिं विउसिज्ज, अज्झत्थं सुद्धमेसए ॥ 6. जं किचुवक्कम जाणे, आउखेमस्स अप्पणो । तस्सेव अंतरद्धाए, खिप्पं सिक्खेज्ज पंडिए । 7. गामे वा अदवा रणे. थंडिलं प्द्दिलेहिया। अप्पपाणं तु विण्णाय", तणाई संथरे मुणी ॥ 8. अणाहारो तुअट्टेज्जा", पुट्ठो त्त्थ्हियासे। णातिवेलं उवचरे, माणुस्सेहिं वि पुटुओ" / 1. द्रष्टव्यम् -8 / 107 सूत्रस्य पादटिप्पणम् । 6. विगिचित्ता दुट्ठादुट्ठाण जाणगा (चूपा)| 2. नागार्जुनीया :-कट्टमिव आतडे तत्थ 7. देग् पुव्वीइ (g)| संचतितं सज्जीकरेत्ता उ पतिण्णे छिन्नकहं 8. कम्मुणाओ (घ, च, चूपा, वृपा)| कहेजा जाव आणुगामियं (चू)| 6. किंचिवुक्कम (c)| 3. अणुपुव्वेण विमोहाइं (क, ख, ग, ध, च, छ): 10. वियाणिता (n) / 4. वीरा (क, c)| 11. णिवज्जेज्जा (चू, वृ)| 5. वुसिमंतो (चू)| 12. देग्पुटुवं (क, च, छ); पुट्ठए (ख, g)| Page #146 -------------------------------------------------------------------------- ________________ 70 6. संसप्पगा य जे पाणा, जे य उड्ढमहेचरा ! मंस-सोणियं, ण छणे ण पमज्जए ॥ विहिंसंति, ठाणाओ ण विउब्भमे । विवित्तहि ", तिप्पमाणेऽहियासए ॥ विवित्तहिं', आउ-कालस्स पारए । भुंजंति 10. पाणा देहं 'आसवेहि 11. गंथेहि इंगणिमरण-पदं पग्ग हियतरगं चेयं, 12. अयं से अवरे धम्मे, पडीयारं, आयवज्जं 13. हरिएसु ण णिवज्जेज्जा, विउसिज्ज' अणाहारो, पुट्ठो 14. इंदिएहि गिलायंते, समियं साहरें तहावि से अगरिहे", अचले जे 15. अभिक्कमे पडिक्कमे, संकुचए काय -साहारणट्टाए" एत्थ वावि 16. परक्कमे परिकिलते, अदुवा चिट्टे परिकिलते, णिसिएज्जा य इंदियाणि ठाण 17. 'आसीणे जेलिसं" मरणं, कोलावासं समासज्ज, वितहं 18. जओ वज्जं समुप्पज्जे, ण तत्थ ततो उक्कसे" अप्पाणं, सव्वे 1. वि उब्भमे (क, ख, ग, घ, वृ ) / 2. अवसब्बेहिं विचित्तेहिं (चू) / वियाणतो ॥ साहिए ! दवियस्स णायपुत्तेण विजहिज्जा तिहा तिहा ॥ थंडिलं 'मुणिआ सए" / तत्थहिया सए ॥ 7 3. तप्प (छ) / 4. विचिसेहि (क, ख, घ, च, छ, चू) / 5. 0तरागं ( क ); देग्तरं (c) / 6. सुग्राहितो (चू) / 7. मुणि आसए ( च, चू) / 8. वियो 0 ( ख, ग, च, छ) / 6. आहरे ( ख, ग, घ, च, छ, वृ) / मुणी । समाहिए ॥ पसारए । अचेयणे ॥ अहायते ! अंतसो ॥ समीरए । पाउरेसए ॥ अवलंबए । फासेहियासए । 10. अगर हे ( क, ख, ग, छ) / 11. साहरण 0 ( क, ग, छ); संधारण (चू); संहारण (च ) 1 आयारो 12. इत्थं (घ) / 13. परिक्क मे ( क, ख, ग, घ, च, छ) 14. आसीण मणेलिसं (क, घ, च); उदासीणो अलिसो (चू) | 15. उवक्कसे ( ग, घ, छ) / Page #147 -------------------------------------------------------------------------- ________________ 71 अट्ठम अज्झयणं (विमोक्खो--अट्टमो उद्देसी) 16. अयं चायततरे सिया, जो एवं अन्नुपाले। सव्वगायणिरोधेवि, ठाणातो ण विउब्भमे । / 20. अयं से उत्तमे धम्मे, पुवट्ठाणस्स प्ग्घे। अचिरं पडिले हित्ता, विहरे चिट्ठ माहणे । / 21. अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कायं, ण मे देहे परीसहा । / 22. जावज्जीवं परोसहा, उवसग्गा 'य स्ण्खाय्। संवुडे देहभेयाए, इति पण्णेहियासए । / 23. भेउरेसु न रज्जेज्जा, कामेसु बहुतरेसु' वि। इच्छा-लोभं ण सेवेज्जा, सुहुमं वणं सपेहिया । 24. सासएहि णिमंतेज्जा, 'दिव्वं मायं ण स्द्धे। तं पडिबुज्झ माहणे, सव्वं नूमं विधूणिया । / 25. सव्वद्वेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं णच्चा, विमोहण्णतरं हितं । / -ति बेमि । / पा, 1. चायतरे (ख); चाततरे (चू, क); आयरे 4. इच्छदेग् (k)| द्रढम्माहतरे धम्मे (चूपा); यदि बा... 5. धुवं (धूव') (क, ख, ग, घ, च, छ, आत्ततरः (वृ)| वृपा)| 2. तिति संखाते (क); इति संखया (ता) (ग, 6. दिव्यमाय (6., घ, च, चूपा) / घ, छ); इति संखाय (च, वृ)| 7. सव्वत्थेहिं (चू)| 3. बहुले सु (चूपा, वृपा)| Page #148 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं उवहाणसुयं पढमो उद्देसो भगवओ चरिया-पदं 1. अहासुयं वदिस्सामि, जहा से समणे भगवं उट्ठाय । संखाए तंसि हेमंते, अहुणा पव्वइए रीयत्था' / 2. णो चेविमेण वत्थेण, पिहिस्सामि तंसि हेमंते । से पारए आवकहाए', एयं खु अणुधम्मियं तस्स । / 3. चत्तारि साहिए मासे, बहवे पाण-जाइया' आगम्म । अभिरुज्झ कायं विहरिसु, आरुसियाणं तत्थ हिसिसु ॥ 4. संवच्छरं साहियं मासं, जंण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई, तं बोसज्ज वत्थमणगारे ॥ 5. अदु पोरिसिं तिरियं भित्ति, चक्खमासज्ज अंतसो झाइ। अह चक्खु-भीया' सहिया, तं "हता हंता" बहवे कंदिसु ॥ 6. सयहिं वितिमिस्सेहि', इत्थीओ तत्थ से परिण्णाय । सागारियं ण सेवे, इति से सयं पवेसिया झाति ॥ 1. रीइत्था (क, चू); रीयित्था (च); रीएत्था 5. आरुज्झदेग् (चू)| 6. 0भीय (ग, च, ch)| 2. आवकहं (gh)| 7. विमिस्सेहिं (gh)| 3. आणुदेग् (ch)| 8. साकारियं (ध, ch)| 4. जाती (k)| 72 Page #149 -------------------------------------------------------------------------- ________________ 73 नवमं अज्झयणं (उवहाणसुयं----पढमो उद्देसो) 7. जे के इमे अगारत्था, मीसीभावं पहाय से झाति । प्ट्रो' वि णाभिभासिसु, गच्छति णाइवत्तई अंज । / 8. णो सुगरमेतमेगेसि, णाभिभासे अभिवाय्मान्ने। हयपुवो तत्थ दंडेहि, लूसियपुवो अप्पपुण्णेहिं ॥ 6. फरसाई दुत्तितिक्खाई, अतिअच्च मुणी परक्कममाणे । आघाय - णट्ट - गीताई, दंडजुद्धाइं मुट्ठिजुद्धाइं । / गढिए मिहीं-कहासु, समयंमि णायसुए विसोगे अदक्खू । एताई सो उरालाई, गच्छइ णायपुत्ते' असरणाए । / 11. अविसाहिए दुवे वासे, सीतोदं अभोच्चा णिक्खंते । एगत्तगए' पिहियच्चे, से अहिण्णायदंसणे संते । / पूढवि च आउकाय, तेउकायं च वाउकायं च । पणगाई बीय-हरियाई, तसकायं च सव्वसो णच्चा ॥ एयाइं संति पडिलेहे, चित्तमंताई से अभिण्णाय । परिवज्जिया" ण विहरित्था, इति संखाए से महावीरे । / अदु' थावरा तसत्ताए, तसजीवा य थाव्र्त्ताए। अदु सव्वजोणिया सत्ता, कम्मुणार कप्पिया पुढो बाला॥ 15. भगवं च एवं मन्नेसि", सोवहिए हु लुप्पती बाले । कम्मं च सव्वसो णच्चा, तं पडियाइक्खे पावगं भगवं । / 16. दुविहं समिच्च मेहावी, किरियमक्खायणेलिसिं" NANI । आयाण-सोयमतिवाय-सोयं, जोगं च सब्वसो णच्चा । / 17. ऐवातियं अणाउट्टे', सयमण्णेसि अक्र्न्न्याए। जस्सित्थिओ परिणाया, सव्वकम्मावहाओ से अदक्खू । 1. नागार्जुनीया : - पुट्ठो व सो अणुपुट्टो व, 6. पणगाय (kh)| णो अणुन्नाइ पावगं भगवं । पुढे व से अपुढे 10. वज्जिया (ख, g)| वा (चू)| 11. अदुवा (ख, ग, च, छ); अदुव (k)| 2. मिधुदेग् (च); मिहु देग् (छ) / 12. कम्मणा (चू)| 3. कहासु (क, gh)| 13. एवमन्नेसि (क, घ, च, छ, ब); एवमणि4. समतो (चू)| सित्ता (चू) 5. देग् पुत्ते (ख, ग, वृ)| 14. मणेलिसं (ख, g)| 6. णाइदेग् (ch)| 15. वत्तियं (ch)| 7. एगत्तिदेग् (चू)| 16. अणाउट्टि (क, ख, ग, घ, च, छ, वृ)| 8. कायं ca (ka, ga, ca, ch)| 17. X (ka, gha, ca, ch)| Page #150 -------------------------------------------------------------------------- ________________ आयारो 15. अहाकडं' न से सेवे, सव्वसो कम्मुणा 'य अदक्खू" / जं किंचि पावगं भगवं, तं अकुव्वं वियर्ड भुजित्था ॥ 16. णो सेवती य परवत्थं, परपाए वि से ण भुजित्था। परिवज्जियाण ओमाणं, गच्छति संखडिं असरणाए । 20. मायणे असण-पाणस्स, णाणु गिद्धे रसेसु अपडिण्णे । अच्छिपि णो पमज्जिया', णोवि य कंड्यये मुणी गायं । / 21. अप्पं तिरियं पेहाए, अप्पं पिट्टओ उपेहाए । अप्पं वुइएऽपडिभाणी, पंथपेही घरे जयमाणे ॥ 22. सिसिरंसि अद्धपडिबन्ने, तं वोसज्ज' वत्थमणगारे । पसारित्तु बाहुं परक्कमे, णो अवलंबियाण कंधंसि । / 23. एस विही अणुक्कतो, माहणेण मीम्या। 'अपडिपणेण वीरेण, कासवेण -त्ति बेमि ॥ बीओ उद्देसो भगवओ सेज्जा-पदं 1 चरियासणाई सेज्जाओ, एगतियाओ जाओ बुइयाओ। आइक्ख ताई सयणासणाई, जाई सेवित्था से म्हावीरो॥ आवेसण - 'सभा-पवासु, पणियसालासु एगदा वासो। __ अदुवा पलियट्ठाणेसु, पलालपुंजेसु एगदा वासो । / 3. आगंतारे आरामागारे, गामे णगरेवि" एगदा वासो। सुसाणे सुण्णगारे" वा, रुक्खमूले वि एगदा वासो॥ 1. आहादेग् (च, ch)| (क, ख, ग, घ, च, छ, वृ, चूपा)| 2. बंधं अदक्खू (क); अदक्खू (ख, ग, च); य 10. अयं च श्लोकः चिरंतनटीकाकारेण न ___ दक्खू (gh)| व्याख्यातः (वृ)| 3. परं वत्थं (ख, g)| 11. सयणाई (क, c)| 4. असरणयाए (घ, c)| 12. आएसण (चू)| 5. पमज्जिज्जा (kh)| 13. सभप्पवासु (क, घ, ch)| 6. व पेहाए (घ)! 14. 4 (क, च); तह य (घ, छ, b)| 7. वोसरिज्ज (घ, चू)| 15. देग्वा (k)| 8. खंधंसि (क, c)| 16. सुण्णागारे (ch)| है. बहसो अपडिण्णेण, भगवया एवं रीयंति Page #151 -------------------------------------------------------------------------- ________________ 75 नवमं अज्झयणं (उवहाणसुयं-बीओ उद्देसो) 4. एतेहिं मुणी सयणेहिं, समणे आसी' पतेरस' वासे । राइं दिवं पि जयमाणे, अप्पमत्ते समाहिए झाति । / 5. 'णिई पि णो पगामाए, सेवई' भगवं उट्टाए" / जग्गावती' य अप्पाणं, ईसि 'साई या" सी अपडिण्णे ॥ 6. संबुज्झमाणे पुणरवि, आसिसु भगवं उत्त्त्थाए। णिक्खम्म एगया राओ, बहिं चमिया मुहुत्तागं । / सयणेहि तस्सुवसग्गा, भीमा आसी अणेगरूवा य । संसप्पगाय जे पाणा, अदुवा जे पक्खिणो उवचरति ॥ अदु कुचरा उवचरंति, गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा, इत्थी एगतिया पुरिसा य ॥ 9. इहलोइयाइं परलोइयाई, भीमाई अन्नेग्रूवाई। अवि सुब्भि-दुब्भि-गंधाई, सद्दाइं अन्नेग्रूवाई। 10. अहियासए सया समिए", फासाइं विरूव्रूवाई। अरैं रैं अभिभूय, रीयई माहणे अबहुवाई । / 11. स जणेहिं तत्थ पुच्छिसु, एगचरा वि एगदा राओ। अव्वाहिए कसाइत्था, पेहमाणे समाहिं अपडिण्णे ॥ 12. अयमंतरंसि को एत्थ, अहमंसि त्ति भिक्खू आहट्ट । अयमुत्तमे से धम्मे, तुसिणीए स कसाइए झाति । / जंसिप्पेगे पवेयंति, सिसिरे मारुए पवायंते । तंसिप्पेगे अणगारा, हिमवाए णिवायमेसंति ॥ 14. संघाडिओ पविसिस्सामो', एहा य स्माध्मान्ना। पिहिया वा सक्खामो", अतिदुक्खं हिमग-संफासा । / 15. तंसि भगवं अपडिण्णे, अहे वियडे अहियासए द्विए। णिक्खम्म एगदा राओ, चाएइ" भगवं समियाए । 1. वासी (ch)| 8. चंकमित्ता (ch)| 2. पतेलस (c)| 6. तत्थु देग् (क, ख, ग, घ, छ) / 3. सेवै य (ख, g)| 10. अदुवा (क, ch)| 4. नागार्जुनीया:-णिहावि ण प्पगामा, आसो 11. सहिए, इति मंता भगवं अणगारे (चपा) / तहेव उठाए (चू)| 12. पहिरिस्सामो (चू)| 5. जगादेग् (ख, ch)| 13. पस्सामो (चू)| 6. साइ य (क, च, ch)| 14. च ठाएइ (ग)-अशुद्धं प्रतिभाति । 7. बहिं (c)| Page #152 -------------------------------------------------------------------------- ________________ 76 16. एस विही 'अपडणेण भगवओ परीसह उवसग्ग-पदं 1. तणफासे' सीयफासे 2. 3. 4. 5. 6. 7. 8. ह. मईमया । अणुवकतो, माहणेण वीरेण, कासवेण महेसिणा " ॥ तइओ उद्देसो तेउफासे य फासाई वज्जभूमि च सुब्भ [ म्ह? ] भूमि च । आसणगाणि चेव पंताई ॥ य, अहियासए सया समिए, अह' दुच्चर-लाढमचारी, पंतं से ज्जं सेविसु, लाढेह तस्सुवसग्गा, बहवे जाणवया लूसिसु । कुक्कुरा वज्जभूमि अहेसि अह लूहदेसिए भत्ते, कुक्कुरा तत्थ हिंसिसु णिवर्तिसु ॥ अप्पे जणे णिवारेइ, लूसणए सुणए छुछुकारंति आहंसु, समणं एलिक्खए जणे भुज्जो, बहवे लट्ठ गहाय णालीय, समणा तत्थ एव एवं पि तत्थ विहरंता, पुटुपुब्वा संलुंचमाणा सुणएहिं दुच्चरगाणि निधाय दंड पाणेहि, तं अह गामकंटए भगवं, ते अहियासए गाओ संगामसीसे वा, पारए तत्थ एवं पि तत्थ लाढेहि, अलद्धपुव्वो वि उवसंकमंतमपडिण्णं, गामंतियं पि कार्य दंस-मस य । विरूवरूवा ॥ 1. बहुसो अपडिष्ण, भगवया एवं रीयंति (क, ख, ग, घ, छ, वृ, चुपा ) / 2. 0 फास (क, ख, ग, च) / 3. अवि (घू) / 4. समाणे (च) भसमाणे ( चू) 1 5. जणा ( क, ख, ग, घ, च, छ, वृ) 1 दसमाणे* / उसंतुति ॥ फरुसासी । विहरिंसु ॥ सुणएहि । तत्थ लाढेहिं ॥ वो सज्जमणगारे । अभिसमेच्चा ॥ पडिणिक्खमित्तु लूसिसु, एत्तो" परं पलेहित्ति ॥ 10. हयपुव्वो तत्थ दंडेण, अदुवा मुट्ठिणा अदु' कुंता i-फ्लेन्न्ण्"| अदु लेलुणा कवालेणं, हंता हंता बहवे दिसु ॥ से महावीरे । एगया गामो !! अप्पत्तं । 6. नालियं ( ख, ग, चू) / 7. दुच्चराणि (क, च, छ, वृ) / आयारो - त्ति बेमि ॥ 8. अदु (घ, छ) / 6. लूसिति (लू) / 10. एताओ (तो) (क, ख, ग, घ, च, छ) / 11. कुंतेण फलेण (घ) / Page #153 -------------------------------------------------------------------------- ________________ 77 नवमं अज्झयणं (उवहाणसुयं-उत्थो उद्देसो) 11. मंसाणि' छिन्नपुव्वाई, उभंति एगया कायं । परीसहाइं लुचिसु, अह्वा पंसुणा अव्किरिसु॥ 12. उच्चालैय णिहणि, अदवा आसणाओ खलैंस । वोसट्ठकाए पणयासी, दुक्खसहे भगवं अपडिपणे ॥ 13. सूरो संगामसीसे वा, संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं, अचले भगवं रीइत्था । / 14. एस विही अणुक्कतो, माहणेण मीम्या। "अपडिण्णेण वीरेण, कासवेण महेसिणा" ! -त्ति बेमि ॥ चउत्थो उद्देसो भगवओ अतिगिच्छा-पदं 1. ओमोदरियं चाएति, अपुढे वि भगवं रोगेहिं । पुढे वा से अपुढे वा, णो से सातिज्जति तेइच्छं । 2. संसोहणं च वमणं च, गायन्भंगण सिणाणं c। संबाहणं 'ण से कप्पे', दंतपक्खालणं परिण्णाए । / 3. विरए गामधम्मेहि, रीयति माहणे अभुवाई। सिसिरंमि एगदा भगवं, छायाए झाइ आसी य ॥ भगवओ आहार-चरिया-पदं 4. आयावई य गिम्हाणं, अच्छइ उक्कुडुए अभिवाते । अदु जावइत्थं लू हेणं, ओयण - मंथु - कुम्मासेणं ॥ 5. एयाणि तिण्णि पडिसेवे, अट्ठ मासे य जावए भगवं । अपीत्थ" एगया भगवं, अद्धमासं अदुवा मासं पि॥ 1. मसूणि (क, ख, ग, घ, च, छ) / 5. मभंगणं (gh)| 2. उट्ट भिया (क, ख, ग, च, छ, वृ); उट्टभि- 6. ण सेवित्था (चू) / याए (gh)| 7. विरए य (क, घ, च, ch)| 3. उबकरिसु (क, ख, ग, घ, च, छ)--वृत्ति- 8. अभितावे (क, ख, ग, घ, च, छ, वृ) / चूर्ण्यनुसारेण अशुद्ध प्रतिभाति । 6. जावद (dh)| 4. बहुसो अपडिण्णेण, भगवया एवं रोयंति (क, 10. अपियत्थ (चू) / ख, ग, घ, च, छ, वृ, चूपा)| Page #154 -------------------------------------------------------------------------- ________________ 76 6. 19. 8. 6. अवि साहिए दुबे मासे, छप्पि मासे अदुवा अपिवत्ता' / रायोवराय अपडणे, अन्नगिलाय मे गया भुजे ॥ छट्टेणं एगया भुंजे, अदुवा' अमेण दमेणं । दुवालसमेण एगया भुंजे, पेहमाणे समाहिं अपडिण्णे ॥ णच्चाण से महावीरे, णो विय पावगं सयमकासी । अण्णेहिं वा ण कारित्था, कीरतं पि णाणुजाणित्था । 10. अदु वायसा घासेसणाए 11. अदु माहणं व समणं वा, सोवागं मूसियारं वा, 12. वित्तिच्छेद वज्र्ज्जतो, मंद परक्कमे भगवं 13. अवि सूइयं व" सुक्कं वा, अदु बक्कसं? पुलागं वा, गामं पविसे णयरं वा, घासमेसे कडं पट्ठाए । सुविसुद्ध मेसिया भगवं, आयत-जोगयाए सेवित्था ॥ दिगिछत्ता, जे अण्णे रसेसिणो सत्ता । चिट्ठते, सययं णिवतिते यहा ॥ गामपिंडोलगं च अतिहिं वा । कुक्कुरं 'वावि विहं ठियं " पुरतो ॥ तेसप्पत्तियं" परिहरतो । अहिंसमाणो घासमेसित्था ॥ (त्रिभिः कुलकम् ) सीर्यापिडं लद्धे पिंडे 14. अवि भाति से महावीरे, आसणत्थे उड्डमहे" तिरियं च, 15. अक्साई विग यही ", छउमत्थे वि परक्कममाणे, पेहमाणे" 1. रीयित्था ( चू); विहरित्था (घ ) / 2. अदु प्रट्ट ( ख ); अदुट्ठ देग् ( ग ) / 3. णच्चाण (क, ख, ग, घ, च) / 4. पविस्स (शु) / 5. घासमा (चू) / 6. गवेसित्था ( चु) / 7. दिगिच्छित्ता ( ख, ग ) / पुराणकुम्मासं । अलद्धए दविए ॥ अकुक्कुए झाणं । समाहिम पडणे ॥ भाति । पमायं सई पि कुव्वित्था ॥ सद्दरूवे सुमुच्छिए " णो विविधं (वृ) | 10. तेसिमप्पत्तियं ( ख, ग ) ; तेसि पत्तिय (क, च); 'त्रासमकुर्वन्' (वृ) / 11. बा (क, ख, ग, घ, च, छ) / 12. बुक्कसं ( ख ) | 13. उड्ढं अहे य (यं ) ( ख, ग, घ, छ) / 14. लोए भाइ ( ख, ग ) ; भाइ (चू ) / 8. समयं (क, ख, ग, घ, च, छ); स्वीकृतपाठः 15. गेही य ( क, ख, ग, घ, च) / चूर्णिवृत्त्यनुसारी वर्तते । 6. वा विट्ठियं (क, ख ) ; वा विचिट्ठियं (घ); वा उवट्टियं (चू); वा चिट्ठियं (च); वा आयारो 16. अमुच्छिए ( ख, ग, च) 17. ण (च ) | Page #155 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं (उबहाणस्य-चउत्थो उद्देसो) 16. सयमेव अभिसमागम्म, आयतजोगमायसोहीए । अभिणिव्वुडे अमाइल्ले, आवकहं भगवं समिआसी । / 17. एस विही अणुक्कतो, माहणणं मीम्या। 'अपडिण्णण वीरेण, कासवेण म्हेसिन्ना"| ---त्ति बेमि॥ ग्रन्थ-परिमाण कुल अक्षर 26627 अनुष्टुप् श्लोक-841 अक्षर 15 1. बहुसो अपडिण्णण, भगवया एवं रीयंति (ka, kha, ga, gha, ca, cha, vu, cuupaa)| Page #156 -------------------------------------------------------------------------- ________________ Page #157 -------------------------------------------------------------------------- ________________ AyAracUlA Page #158 -------------------------------------------------------------------------- ________________ Page #159 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं पिंडेसणा पढमो उद्देसो सचित्त-संसत्त-असणादि-पदं 1. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविट्ठ समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा-पाणेहिं वा, पणएहि वा, बीएहिं वा, हरिएहि दा-संसत्तं, उम्मिस्सं, सीओदएण वा ओसित्तं', रयसा वा परिवासियं', तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा--परहत्थंसि वा परपायंसि वा-अफासयं अणेसणिज्जं ति मण्णमाणे लाभे वि' संते णो पडिग्गाहेज्जा ॥ 2. से य आहच्च पडिग्गाहिए' सिया, से तं आयाय एगंतमवक्कमेज्जा, एगंतमवक्क मेत्ता -- अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे, अप्प-पाणे, अप्प-बीए, अप्प-हरिए, अप्पोसे, अप्पुदए, अप्पुत्र्तिग-पणग-दग-मट्टिय-मक्कडासंताणए विगिचिय-विगिचिय, उम्मिस्सं विसोहिय-विसोहिय तओ संजयामेव भुजेज्ज वा पीएज्ज वा। 3. जं च णो संचाएज्जा भोत्तए वा पायए वा, 'से तमायाय" एगतमवक्कमेज्जा, प्रगतमवक्कमेत्ता-अहे झाम-थंडिलं सि वा, अद्वि-रासिसि वा, किट्ट-रासिसि 1. से जं (क, b)| 2. उस्सितं (क); अभिसित्त (चू)| 3. घासियं (a, क, घ, च, b)| 4. 4 (चू)| 5. पडिगा (घ, छ, ब) / 6. गाहे (a, घ, च, छ, b)| 7. उम्मीसं (ka, c)| 8. settadeg (a, ca, ch)| 6. kiTTi (ch)| 8 Page #160 -------------------------------------------------------------------------- ________________ आयारचूला वा, तुस-रासिसि वा, गोमय-रासिसि वा,अण्णयरंसि वा तहप्पगारंसि थंडिलसि' पडिले हिय-पडिलेहिय पमज्जिय-पमज्जिय तओ संजयामेव परिवेज्जा । ओसहि-आदि-पदं 4. से भिक्ख वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपवितु समाणे सेज्जाओ पुण ओसहीओ जाणेज्जा--कसिणाओ,सासिआओ, अविदल-कडाओ, अतिरिच्छच्छिन्नाओ, अव्वोच्छिन्नाओ, तरुणियं वा छिवाडि अणभिक्कंताभज्जियं' पेहाए-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ से भिक्खू वा भिक्खुणी वा' गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविट्ठ समाणे सेज्जाओं' पुण ओसहोओ जाणेज्जा----अकसिणाओ, असासियाओ, विदल-कडाओ, तिरिच्छच्छिन्नाओ, वोच्छिण्णाओ, तरुणियं वा छिवाडि अभि क्कतं भज्जियं पेहाए-फासयं एसणिज्जति मण्णमाणे लाभे संते पडिगाहेज्जा । / 6. से भिक्खू वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविट्टे समाणे सेज्ज पुण जाणेज्जा-पिहुयं वा, बहुरजं वा, भुज्जिय' वा, मथु वा, चाउलं वा, चाउल-पलबं वा सई भज्जियं-अफासुर अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा 7. से भिक्ख वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविटे समाणे सेज्ज पुण जाणेज्जा--पिहुयं वा', 'बहुरजं वा, भुंज्जियं वा, मथु वा, चाउलं वा, चाउल-पलंबं वा असई भज्जियं-दुक्खुत्तो वा भज्जियं, तिक्खुत्तो वा भज्जियं--फासुयं एसणिज्ज *ति मण्णमाणे देग् लाभे संते प्द्दिगाहेज्जा। अण्णउत्थिय-गारत्थिय-सद्धि-पदं 8. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं" "पिंडवाय-पडियाए पविसितुकामे णो अण्णउत्थिएण वा, गारथिएण वा, परिहारिओ अपरिहारिएण वा" सद्धि गाहावै-कुल पिंडवाय-पडियाए पविसेज्ज वा णिक्खमेज्ज वा। 1. थंडिल्लंसि (a, ch)| हस्त देग् वृत्तौ dubhiyNti। 2. se जाओ (क, ब, ch)| 8. saM0 pA0-भिक्खुणी वा जाव पविट्रे । 3. देग्क्कतभज्जियं (क, च); कंतम- 6. saM0 pA0--पिहुयं वा जाव चाउलपलंवं । भज्जियं (gh)| 10. saM0 pA0-एसणिज्ज जाव लाभे । 4. saM0 pA0--भिक्खुणी वा जाव प्वित्ते। 11. saM0 pA0-गाहावैकूल जाव प्विसितुकामे। 5. से जाओ (क, ग, छ, b)| 12. परिहारिओ वा (a, क, च, छ, b)| 6. saM0 पा.--भिक्खूणी वा जाव प्वितु। 13. x (a, क, च, छ, b)| 7. भुंजियं (क, घ, च, छ, ब); भज्जियं (a); Page #161 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (पिडेसणा---पढमो उद्देसो) 6. से भिक्खू वा भिक्खुणी वा बहिया वियार-भूमि वा विहार-भूमि वा णिक्खम माणे वा पविसमाणे वा णो अण्णउत्थिएण वा, गारथिएण वा, परिहारिओ अपरिहारिएण वा सद्धि बह्यिआ वियार-भूमि वा विहार-भूमि वा णिक्खमेज्ज' वा पविसेज्ज वा ॥ से भिक्खू वा भिक्खणी वा गामाणुगाम दुइज्जमाणे- णो अण्णउत्थिएण वा, गारथिएण वा, परिहारिओ अपरिहारिएण वा सद्धि गामाणुगामं दूइज्जेज्जा । / 11. से भिक्खू वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अणु पविट्टे समाणे णो अण्णउत्थियस्स वा, गारत्थियस्स वा, परिहारिओ अपरिहारिअस्स वा असणं वा पाणं वा खाइमं वा साइमं वा देज्जा वा अणुपदेज्जा वा । / अस्सिपडियाए-पदं 12. से भिक्खू वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अण पविटे समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए एगं साहम्मियं समुद्दिस्स, पाणाई भूयाई जीवाई सत्ताई 'समारब्भ समुद्दिस्स" कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ। तं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा पुरिसंतरकड वा अपरिसंतरकडं वा, वहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्रियं वा, परिभत्त वा' 'अपरिभुत्तं वा" आसेवियं वा अणासेवियं वा-- अफासुयं 'अणेसणिज्ज ति मण्णमाणे लाभे संते देग् णो पडिगाहेज्जा ॥ 1" से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविट्रे समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए बहवे साहम्भिया समुद्दिस्स, पाणाई भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स काय पामिच्च अच्छेज्ज आणसट्ठ अभिहड आहटु चेइ। त तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा पुरिसंत रकडं वा अयुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्टियं वा अणत्तट्ठियं वा, परिभुत्तं वा अपरिभत्तं वा, आसे वियं वा अणासेवियं वा-अफासुयं अणेसणिज्ज ति भण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ 13. 1. न प्रविशेत् नापि ततो निष्कामेत् (v)| 2, 3. saM0 pA0-भिक्खूणी वा जाव प्वित्त्त्थ्। 4. अस्संदेग् (क, च, छ, ब, वृ)| 5. समारंभमुद्दिस्स (च,च); समारभ (a,gh)| 6. अबहिया अणीहड (क, c)| 7. X (चू) 8. x (k)॥ 6. saM0 pA0-अफामुयं जाव जो। 10. saM0 pA0-एवं बहवे साहम्मिया एमं साह म्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भान्निय्न्वा। Page #162 -------------------------------------------------------------------------- ________________ 86 आयारचूला 14. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे समाणे सेज्ज पुण जाणेज्जा--असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए एग साहम्मिणि समुद्दिस्स, पाणाइं भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेएइ। तं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा पुरिसतरकड वा अपुरिसंतरकडं वा, वहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अगत्तट्टियं वा, परिभुत्तं वा अपरिभुत्त वा, आसेवियं वा अणासेविय वा-अफासुयं अणेसणिज्जं ति मण्णमाण लाभे संते णो प्द्दिगाह्ज्जा। से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिडवाय-पडियाए अणुपविढे समाणे सेज्जं पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए वहवे साहम्मिणीओ समुद्दिस्स, पागाइं भूयाई जाबाई सत्ताइं समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ । तं तहप्पगारं असणं वा पाणं वा खाइम वा साइमं वा पुरिसंतरकडं वा अपरिसंतरकडं वा, बहिया णीहड वा अणोहडं वा, अत्तट्टियं वा अणत्तट्टियं वा, परिभुत्तं वा अपरिभुत्त वा, आसेवियं वा अणासेवियं वा-अफासुर्य अणेस णिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 15. समण-माहणाइ-समुद्दिस्स-पदं 16. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविट्टे समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा बहवे समण-माहण-अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स, पाणाई वा भूयाई वा जोवाइं वा सत्ताई वा समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ । तं तहप्पगारं असणं वा पाणं वा खाइम वा साइमं वा पुरिसंतरकडं वा अपुरिसंतरडं वा, वहिया णीहडं वा अणीहडं वा, अत्तट्टियं वा अणत्तट्टियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वा-अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / से भिक्खू वा भिक्खुणी वा गाहावै-kulaM'piMDavAya-पडियाए अणु देग् पविट्टे समाणे सेज्जं पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा बहवे समण-माण-अतिहि-किवण-वणीमए समुद्दिस्स, पाणाइं भूयाइं जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्च अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेएइ। तं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अपुरिसंतरकडं, 'अबहिया 1,2. saM0 pA0--गाहावैकुलं जाव pvide। Page #163 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा-बीओ उद्देसो) णीहडं', अणत्तट्ठियं, अपरिभुत्तं, अणासेवितं-अफासुयं अणेसणिज्ज' 'ति मण्णमाणे लाभे संते देग् णो प्द्दिगाहेज्जा। 18. अह पुण एवं जाणेज्जा--पुरिसंतरकडं, बहिया णीहडं, अत्तट्रियं, परिभुत्तं, आसेवियं----फासुय एसणिज्ज' "ति मण्णमाणे लाभे संतेदेग् पडिगाहेज्जा ॥ कुल-पदं 16. से भिक्खू वा भिक्खुणो वा गाहावै-कुलं पिंडवाय-पडियाए पविसितुकामे, सेज्जाइं पुण कुलाई जाणेज्जा-इमेसु खलु कुलेसु णितिए पिंडे दिज्जइ, णितिए अग्ग-पिंडे दिज्जइ, णितिए भाए दिज्जइ, णितिए अवडभाए दिज्जैतहप्पगाराइं कुलाई णितियाइं णितिउमाणाई, णो भत्ताए वा पाणाए वा पविसेज्ज वा णिक्खमेज्ज वा । / / 20. एय" खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय, जं सव्व?हिं समिए सहिए सया जे। --- त्ति बेमि॥ बीओ उद्देसो अठमी-आदि-पटव-पद 21. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे समाणे सेज्जं पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा अमिपोसहिएसु वा, अद्धमासिएसु वा, मासिएसु वा, दोमासिएसु वा, तिमासिएसु वा, चाउमासिएसु वा, पंचमासिएमु वा, छमासिएसु वा ऊसुवा, ऊसंधीसु वा, ऊपरियट्टेसु वा, बहवे समण-माहण-अतिहि-किवण-वणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, 'तिहि उक्खाहिं परिएसिज्जमाणे पेहाए" 'चौहि उक्खाहिं परिएसिज्जमाणे पेहाए', कुभीमुहाओ वा कलोवाइओं वा सण्णिहि-'सण्णिचयाओ वा परिएसिज्जमाणे पहाए-तहप्पगारं असणं वा पाणं वा खाइमं वा साइम वा अपुरिसंतरकडं,1 1. बहिया अणीहडं (a)| 7. x (c)| 2. saM0 pA0 -अणेसणिज्जं जाव न्नो। 8. X (a, क, घ, च, b)| 3. saM0 pA0--एसणिज्ज जाव प्द्दिगाहेज्जा॥ 6. कालओ वा ततो(छ);कालओ वा तिन्न्न्नो(b)| 4. X (क, c)| 10. संणिचयाओ वा तओ एवं विहं जावतियं पिंड 5. एवं (घ, च, ch)| अशुद्ध प्रतिभाति । समणादीणं परिएसिज्जमाण पेहाए (b)| 6. उदुसु (c)| 11. saM0 pA0-अपुरिसंतरकडं जाव अणासेवितं ! Page #164 -------------------------------------------------------------------------- ________________ 88 आयारचूला *अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तंदेग्, अणासेवितं--अफासुयं अणेसणिज्ज' 'ति मण्णमाणे लाभे संतेदेग् णो पडिगाहेज्जा । / 22. अह पुण एवं जाणेज्जा-पुरिसंतरकडं, 'बहिया णीहडं, अत्तट्ठियं, परिभुत्तं , आसेवियं -फासुयं 'एसणिज्जं ति मण्णमाणे लाभे संते' पडिगाहेज्जा । / कुल-पदं 23. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणु पविढे समाणे सेज्जाइं पुण कुलाई जाणेज्जा, तं जहा-उग्ग-कुलाणि वा, 'भोगकुलाणि" वा, राइण्ण-कुलाणि वा, खत्तिय-कुलाणि वा, इक्खाग-कुलाणि वा, हरिवंस-कुलाणि वा, एसिय-कुलाणि वा, वेसिय-कुलाणि वा, गंडाग-कुलाणि वा, कोट्टाग-कुलाणि वा, गामरक्खकुलाणि वा, पोक्कसालिय' कुलाणि वाअण्णयरेसु वा तहप्पगारेसु कुलेसु अदुगुछिएसु अगरहिएसु, असणं वा पाणं वा खाइम वा साइमं वा फासुयं एसणिज्ज *ति मण्णमाणे लाभे संते प्द्दिगाहेज्जा॥ महामह-पदं 24. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे समाणे सेज्ज पुण जाणेज्जा--असणं वा पाणं वा खाइमं वा साइमं वा समवाएस वा, पिंड-णियरेसु वा, इंद-महेसु वा, खंद-महेसु वा, रुद्द-महेसु वा, मुगंदमहेसु वा, भूय-महेसु वा, जक्ख-महेसु वा, णाग-महेसु वा, थूभ-महेसु वा, चेतिय-महेसु वा, रुक्ख-महेसु वा, गिरि-महेसु वा, दरि-महेसु वा, अगड-महेसु वा, तडाग -महेसु वा, दह-महेसु वा, गई-महेसु वा', सर-महेसु वा, सागरमहेसु वा, आगर-महेसु वा-अण्णय रेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वद्रमाणेसु, बहवे समण-माहण-अतिहि-किविण-वणीमए एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहि" "उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहि परिएसिज्जमाणे पहाए, चौहिं उक्खाहिं परिएसिज्जमाणे पहाए, कंभीमहाओ वा कलोवाइओ वादेग् सण्णिहि-सपिणचयाओ वा परिएसिज्जमाणे पहाए-तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अपरिसंतरकडं.2 1. saM0 paa0-अन्नेस्न्निज्ज्.."न्नो। 8. तलाग (घ, च, छ) / 2. saM0 pA0-पुरिसंतरकडं जाव आसेवियं । 6. वा असणमहेसु वा (k)| 3. saM0 pA0-फासुयं जाव प्द्दिगाहेज्जा। 10. वणीमएसु (a. क, च, छ, ब) ashuddh। 4. saM0 pA0--भिक्खू वा जाव पवितु । 11. saM0 pA0-दोहिं जाव सण्णि हिस्न्न्न्निच्याओ। 5. भोज-कुलाणि (चू)| 6. वोक्क * (a, छ, ब, चू)| 12. गयं (a, क, च); कयं (छ); 7. maM0 pA0-एसणिज्जं जाव प्द्दिगाहेज्जा। saM0 pA0-अपुरिसंतरकडं जाव न्नो। Page #165 -------------------------------------------------------------------------- ________________ पढमं अभयणं (पिंडेसणा- बीओ उद्देसो) "अबहिया णीह, अणत्तट्ठियं, अपरिभुक्तं, अणासेवितं - अफासुयं अणेसणिज्जं तिमण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 25. अह पुण एवं जाणेज्जा - दिण्णं जं तेसिं दायव्वं । अह तत्थ भुंजमाणे पेहाए - गाहावै-भारियं वा गाहावै-भगिणि वा, गाहाव- पुत्तं वा गाहावैधूयं वा, सुहं वा, धाई वा, दासं वा, दासि वा, कम्मकरं वा, कम्मकरिं वा, से पुव्वामेव' आलोएज्जा' - आउसि ! त्ति वा भगणि! त्ति वा दाहिसि मे एतो अण्णयरं भोयणजायं ? से सेवं वदंतस्स परो असणं वा पाणं वा खाइमं वा साइमं वा आहट्टु दलएज्जा - तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा सयं वा णं' जाएज्जा, परो वा से देज्जा---फाय एस णिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा । संखडि-पदं 26. से भिक्खू वा भिक्खुणी वा परं अद्धजोयण-मेराए संखड णच्चा संखडि-पडियाए अभिसंधारेज्जा गमणाए ॥ 27. से भिक्खू वा भिक्खुणी वा- पाईणं संखड पच्चा पडीणं गच्छे, अणाढायमाणे, पडणं संखडि णच्चा पाईणं गच्छे, अणाढायमाणे, दाहिणं संखडि णच्चा उदीणं गच्छे, अणाढायमाणे, उदीणं संखडि णच्चा दाहिणं गच्छे, अणाढायमाणे ॥ 28. जत्थेव सा संखडी सिया, तं जहा -- गामंसि वा, जगरंसि वा, खेडंसि वा, कव्वस्सि वा, मडंबंसि वा, पट्टणंसि वा, दोणमुहंसि वा, आगरंसि वा, णिगमंसि वा, आसमंसि वा 'सण्णिवेसंसि वा रायहाणिसि वा" संखडि संखडि-पडियाए णो अभिसंधारेज्जा गमणाए । / 29. केवली बूया आयाणमेयं - - - संखडि संखडि-पडियाए अभिसंधारेमाणे आहाकम्मियं वा, उद्देसियं वा, मौसजायं वा, कोयगडं वा, पामिच्चं वा, अच्छेज्जं वा, अणिसिद्धं वा अभिहडं वा आहट्टु दिज्जमाणं भुजेज्जा । असंजए भिक्खू - पडियार, खुड्डिय-दुवारियाओ महल्लियाओ" कुज्जा, महल्लिय 1. pu0 (, च ) 1 2. आलोएज्जा पभू वा पभूसंदिट्ठो (च); प्रभुं प्रभुसंदिष्टं वा ब्रूयात् ( वृ ) / 86 3. X (घ, छ) / 4. saM0 pA0 - फासूयं जाव पडिगाहेज्जा । 5. मंडबंसि ( ब ) / 6. रायहाणिसि वा सण्णिवेसंसि वा (वृ); चूर्णो- 'गामादि पुव्ववण्णिया' इति सङ्केतेन 18 106 अनुक्रमः अनुसृतः । 7. आययण ( वृपा) / 80ज्जायं ( च, छ, ब ) / 6. अस्सं 0 (घ, छ, ब ) / 10. महाद्वाराः (वृ) / Page #166 -------------------------------------------------------------------------- ________________ he0 आधारचुला दुवारियाओ खुड्डियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ शिवायाओ कुज्जा, णिवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा, बहिं वा उवस्सयस्स' हरियाणि छिंदिय-छिदिय दालिय-दालिय, संथारगं संथरेज्जा - 'एस खलु भगवया सेज्जाए अक्खाए|" तम्हा से संजए नियंट्ठे' तहृप्पगारं पुरे संखडि ' वा, पच्छा-संखड वा, संखडि संखडि-पडियाए णो अभिसंधारेज्जा गमणाए ॥ 30. एयं खलु तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं, जं सव्बट्ठेहि समिए सहिए या जए । -त्ति बेमि ॥ तइओ उद्देस 31. से एगइओ अष्णतरं संखड आसित्ता पिबित्ता छडेज्ज वा वमेज्ज वा, भुत्ते वासे णो सम्मं परिणमेज्जा, अण्णतरे वा से दुक्खे रोयातके समुपज्जेज्जा । / 32. केवली बूया आयाणमेयं - इह खलु भिक्खू गाहावैहिं वा, गाहावइणीहिं वा, परिवायएहिं वा, परिवाइयाहि वा, एगज्झ सद्धं सोंड पाउं भो ! वतिमिस्स हुरत्था वा, उवस्सय पडिलेहमाणे णो लभेज्जा, तमेव उवस्सयं सम्मिस्तिभावमावज्जेज्जा" ॥ अण्णमण्णे वा से मत्ते विप्परियासियभूए इत्थिविग्गहे वा किलोवे वा, तं भिक्खु उवसंकमित्तु बूया - आउसंतो ! समणा ! अहे आरामंसि वा, अहे उवस्यसि वा, राओ वा, वियाले वा, गामधम्म ' - णियंतियं कट्टु, रहस्सियं धम्म- परियारणाए आउट्टामो । तं चेगइओ सातिज्ज्ज्जा । अकरणिज्जं चेयं संखाए । एते आयाणा' संति संचिज्जमाणा, पच्चावाया भवंति" / तम्हा से संजय नियंठे तपगारं पुरे संखडि वा पच्छा-संखड वा, संखड संखडिपडियाए णो अभिसंधारेज्जा" गमणाए ॥ 1. कुज्जा उवासयस्स ( क, छ ) ; उवस्सयस्स कुज्जा (घ); उपाश्रयं संस्कुर्यात् (वृ ) | 2. एस विलुंगयामो सिज्जाए अक्खाए ( a, छ); एस खलु मयामो सेज्जाए अक्खाए ( क ) ; एस वि खलु गयामो सिज्जाए अक्खाए (च ); एस खलु गयामो सिज्जाए ( ब ) 1 3. निम्गथे अण्णयरं वा (घ) / 4. X ( क, घ, च) / 5. सद्धि ( ब ) / 6. विति ( च, छ ) | 7. मिश्रीभावम् ( वृ) / 8. गाम 0 ( चू); ग्रामासन्ने वा (वृ) / 6. आयतणाणि (घ, वृ) / 10. X ( a, क, घ, च, छ) / 11. 0 धारेज्ज ( अ ) 1 Page #167 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (पिडेसणा-तइओ उद्देसो) 33. से भिक्खू वा भिक्खुणी वा अण्णयर' संखडि सोच्चा णिसम्म संपरिहावै उस्सुय-भूयेण अप्पाणेणं । धुवा संखडी । णो संचाएइ तत्थ इतरेतरेहिं कुले हिं सामुदाणिय' एसियं, वेसियं, पिडवायं पडिगाहेत्ता आहारं आहारेत्तए । माइट्ठाणं संफासे, णो एवं करेज्जा । से तत्थ कालेण अणुपविसित्ता तत्थितरेतरेहि कुलेहिं सामुदाणियं एसियं, वेसियं, पिंडवायं पडिगाहेत्ता आहारं आहारेज्जा । / 34. से भिक्खू वा भिक्खुणो वा सेज्ज पुण जाणज्जा-गाम वा', 'णगरं वा, खेडं वा, कव्वर्ड वा, मडंबं वा, पट्टणं वा, दोणमुह वा, आगरं वा, णिगमं वा, आसमं वा, सण्णिवेसं वा,देग् रायहाणि वा । इमंसि खलु गामसि वा', 'णगरंसि वा, खेडसि वा, कव्वडसि वा भडंबंसि वा, पट्टणासि वा, दोणमुहंसि वा, आगरंसि वा, णिगमसि वा, आसमंसि वा, सण्णिवेससि वादेग्, रायहाणिसि वा, संखडी सिया । तं पि य गाम वा जाव रायहाणि वा, 'संखडि-पडियाए' गो अभिसंधारेज्जा गमणाए । 35. केवली बूया आयाणमेय -आइण्णावमाण संखडि अणुपविस्समाणस्स-पाएण वा पाए अक्कंतपुव्वे भवै, हत्थेण वा हत्थे संचालियपुव्वे भवै, पाएण वा पाए आवडियपुव्वे भवै, सीसेण वा सीसे संघट्टियपुव्वे भवै, काएण वा काए संखोभियपुव्वे भवै, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभियपुवे भवै, सीओदएण वा ओसित्तपुत्वे भवै, रयसा वा परिघासियपुवे भवै, अणेसणिज्जे वा परिभुत्तपुठवे भवै, अण्णेसि वा दिज्जमाणे पडिगाहियपुबे भवै-तम्हा से संजए णिग्गंथे तहप्पगारं आइण्णो माणं संखडि संखडि-पडियाए नो अभिसंधारेज्ज गमणाए । विचिगिच्छा-समावण्ण-पदं 36. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा एसणिज्जे सिया, अणेसणिज्जे सिया-विचिगिच्छ-समावण्णेणं अप्पाणेणं असमाहडाए लेस्साए, तहप्पगारं असणं वा" पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्ज ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा । / 1. अण्णयरि (a, c)| 7. आइण्णोदेग् (a, घ, ब) / अशुद्ध । 2. संप्रधावति (v)| 8. परिज्जासित (क); परियासित (c,ch)| 3. समुदेग् (a, क, च, ch)| 6. देग्णिज्जेण (a, ch)| 4. saM0 pA0-गाम वा जाव राय्हान्नि। 10. वितिगिच्छ (ब); वितिगिछ (a); विचि5. saM0 pA0-सामंसि वा जाव राय्हान्निसि। गिछ (ch)| 6. संखडि संखडि-पडियाए (b)| 11. saM0 pA0-असणं वा 'लाभे । ---.-.-.--. . .--- ---- - - Page #168 -------------------------------------------------------------------------- ________________ 13 आयारचूला सध्वभंडगमायाए-पदं 37. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं' 'पिडवाय-पडियाएदेग् पविसितुकामे सव्वं भंडगमायाए गाहावै-कुलं पिंडवाय-पडियाए पविसेज्ज वा णिक्खमेज्ज वा॥ 38. से भिक्खू वा भिक्खुणी वा बहिया विहार-भूमि वा वियार-भूमि वा णिक्खम माणे वा, पविसमाणे वा सव्वं भंडगमायाए बहिया विहार-भूमि वा वियार भूमि वा णिक्ख मेज्ज वा, पविसेज्ज वा । / 36. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणु गाम दूइज्जेज्जा । / 40. से भिक्खू वा भिक्खुणी वा अह पुण एवं जाणेज्जा-तिव्वदेसियं वा वासं वासमाणं पेहाए, तिव्वदेसियं वा महियं सण्णिवयमाणि' पहाए, महावाएण वा रयं समुद्धयं पेहाए, तिरिच्छे संपाइमा वा तसा-पाणा संथडा सन्निवयमाणा पहाए, से एवं णच्चा णो सव्वं भंडगमायाए गाहावै-कुलं पिंडवाय-पडियाए पविसेज्ज वा, णिक्खमेज्ज वा। बहिया विहार-भूमि वा वियार-भूमि वा पविसेज्ज वा, णिवखमेज्ज वा, गामाणुगामं वा दूइज्जेज्जा । / कुल-पदं 41. से भिक्खू वा भिवखुणी वा सेज्जाइं पुण कुलाई जाणेज्जा, तं जहा-खत्तियाण वा, राईण वा, कुराईण वा, रायपेसियाण वा, रायवंसट्ठियाण वा, अंतो वा बहि' वा गच्छंताण वा, सण्णिविट्ठाण वा, णिमंतेमाणाण वा, अणिमंतेमाणाण वा असणं वा 'पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। [एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वद्धेहि समिए सहिए सया जे। -ति बेमि ॥ ] 1. sa0 pA0- गाहाविकुल्प्विसितुकामे। 2. अह यं (छ, ch)| 3. देग् माणं (a, gh)| 4. तिरिच्छ (a, क, घ, c)| 5. X (क, छ, ब); च (a)| 6... वंसुट्टियाणं (gh)| 7. बहियं (a, छ); बाहियं (च); बहिया (gh)| 8. saM0 pA0--असणं वा "लाभे। 6. कोष्ठकवर्ती पाठ आदर्शपु नोपलभ्यते, किन्तु प्रस्तुताध्ययनस्य रचनाक्रमेणासो युज्यते । उद्देशकान्ते सर्वत्र एतस्य दर्शनात् । Page #169 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (पिंडेसणा-cauttho uddeso) cauttho uddeso संखडि-पदं 42. से भिक्खू वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अणु पविटे समाणे सेज्ज पुण जाणेज्जा--मंसादियं वा, मच्छादिय वा, मस-खलं वा, मच्छखलं' वा, आहेण वा, पहेणं वा, हिंगोलं वा, संमेलं' वा होरमाणं पहाए, अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहूदया बहूत्तिगपणग-दग-मद्रिय-मक्कडासंताणगा, बहवे तत्थ समण-माहण-अतिथि-किवणवणीमगा उवागता उवागमिस्संति, तत्थाइण्णावित्तो । णो पण्णस्स णिक्खमणपवेसाए, णो पण्णस्स वायण-पुच्छण-परियट्टणाणुपेह-धम्माणुओगचिताए । सेव' णच्चा तहप्पगारं पुरे-संखडिं वा, पच्छा-संखडि वा, संखडि संखडि-पडियाए णो अभिसंधारेज्ज गमणाए । 43. से भिक्खु वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविठू समाणे सेज्जं पुण जाणेज्जा-मसादियं वा, मच्छादियं वा, मंस-खलं वा, मच्छ-खल वा, आहेणं वा, पहेणं वा, हिंगोलं वा, संमेलं वा हीरमाणं पहाए, अंतरा से मग्गा अप्पंडा" अप्पपाणा अप्पबीया अप्पहरिया अप्पोसा अप्पदया अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगा, णो तत्थ" बहवे समण-माहण'. *अतिथि-किवण-वणीमगा उवागता देग् उवागमिस्संति, अप्पाइन्न्न्नावित्ती। पण्णस्स णिक्खमण-पवेसाए, पण्णस्स वायण-पुच्छण-परियट्टणाणुपेह"-धम्माणुओगचिताए । सेवं णच्चा तहप्पगारं पुरे-सखडि वा, पच्छा-संखडि वा, संखडि संखडि पडियाए अभिसंधारेज्ज गमणाए । खीरिणी-गावी-पदं 44. से भिक्ख वा भिक्खुणी वा गाहावै-कुलं" पिंडवाय-पडियाए देग् पविसितकामे __सेज्ज पण जाणेज्जा----खीरिणीओ" गावीओ खीरिज्जमाणीओ पहाए, असणं 1. saM0 pA0--भिक्खुणी वा जाव प्वितु। 6. स एवं (क, च); से एवं (a, gh)| 2. मस' (gh)| 10. saM0 pA0----अप्पंडा जाव स्ण्तान्न्गा। 3. मज्जा (घ, b)| 11. जत्थ (a, क, च, छ, b)| 4. मज्जदेग् (gh)| 12. saM0 pA0-समण-माहण जाव उवागमि5. अहेणं (घ, ब)! स्सति । 6. समील (च, b)| 13. 0पेहाए (क, ब); पेहा (च) | 7. अन्नाइण्णा (क, च); अच्चाइण्णा (चू)! 14. सं. pA0-गाहावै-कूलं जाव प्विसितुकामे। 8. देग् पेहाए (क, च, ब); पेहा (gh)| 15. खीरिणियाओ (क, घ, च, छ, b)| Page #170 -------------------------------------------------------------------------- ________________ आयारचूला वा पाणं वा खाइमं वा साइमं वा उवसंखडिउजमाण पहाए, पुरा अप्पजाहिए, सेवं णच्चा णो गाहावै-कुलं पिंडवाय-पडियाए णिक्ख मेज्ज वा, पविसेज्ज वा। से त्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अणावायमसंलोए चिट्ठज्जा । / 45. अह पुण एवं जाणेज्जा - खोरिणीओ गावीओ खोरियाओ पहाए, असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडियं पेहाए, पुरा पजूहिए, से एवं णच्चा तओ संजयामेव गाहावै-कुलं पिंडवाय-पडियाए णिक्खमेज्ज वा, पविसेज्ज वा । / माइट्ठाण-पदं 46. भिक्खागा णामेगे' एवमाहंसू-'समाणे वा, वसमाणे" वा, गामाणुगामं दूइज्ज माणे-"खुड्डाए खलु अयं गामे, संणिरुद्धाए, णो महालए, से हंता ! भयंतारो ! वाहिरगाणि गामागि भिक्खायरियाए व्य्ह्|" संति तत्थेग इयस्स भिक्खुस्स पुरे-संथुया वा, पच्छा-संथुया वा परिवसंति, तं जहा-गाहावई वा, गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहाव i-धूयाओ वा, गाहावै-सुण्हाओ वा, धाईओ वा, दासा वा, दासीओ वा, कम्मकरा वा, कम्मकरीओ वा। तहप्पगाराई कुलाइं पुरे-संथुयाणि वा, पच्छा-संथुयाणि वा, पुवामेव भिक्खायरियाए अणुपविसिस्सामि अवि य इत्थ लभिस्सामि-पिडं वा, लोयं वा, वीरं वा, दधि वा, णवणीयं वा, घयं वा, गुलं वा, तेल्लं वा, महं वा, मज्जं वा, मंसं वा, संकुलिं वा, फाणियं वा, 'पूयं वा", सिहरिणि वा, तं पुवामेव भोच्चा पेच्चा, पडिग्गहं संलिहिय संमज्जिय, तओ पच्छा भिक्खूहि सद्धि गाहावै-कुलं पिंडवाय-पडियाए पविसिस्सामि, णिक्खमिस्सामि वा । भाइट्टाणं संफासे, तं णो एवं क्रेज्जा!| 47. से तत्थ भिक्खूहि सद्धि कालेण अणुपविसित्ता, तत्थितरेतरेहि कुलेहिं सामुदा णियं, एसियं, पिंडवायं पडिगाहेत्ता आहारं आहारेज्जा ॥ 48. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं', 'जं सवढेहिं समिए सहिए सया जे। -ति वेमि ॥ 1. उवक्खडि 0 (a, क, घ, छ, ब, चू)| 5. पडियाए (घ, b)| 2. अप्पमूहितो (क); अप्पयूहिए (घ); अप्पबू- 6. सकुलि (घ, छ); सक्कुलि (क्व) / हिए (ch)| 7. X (घ, छ, वृ)| 3. नाम मेगे (b)| 8. तत्थियराइयरेहिं (घ, ब) 4. समाणा वा वसमाणा (c)| 9. saM0 pA0-सामग्गिय । Page #171 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिडेसणा-पंचमो उद्देसो) पंचमो उद्देसो 46. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणु अपविढे समाणे सेज्जं पुण जाणेज्जा-अग्ग-पिंड उक्खिप्पमाणं पहाए, अग्ग-पिंड णिक्खिप्पमाणं पेहाए, अग्ग-पिंडं हीरमाणं पेहाए, अग्ग-पिडं परिभाइज्जमाणं पहाए, अग्ग-पिडं परिभुज्जमाणं पेहाए, अग्ग-पिंडं परिवेज्जमाणं पहाए, पुरा असिणाइ' वा, अवहाराइ वा, पुरा जत्थपणे समण-माहण-अतिहि-किविणवणीमगा खद्धं-खद्धं उवसंकमंति-से हंता अहमवि खर्च उवसंकमामि । माइट्ठाणं संफासे, णो एवं करेज्जा ॥ विसमट्ठाण-परक्कम-पदं से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविटे समाणे-अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गल-पासगाणि वा-सइ परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा ॥ केवलो बूया आयाण मेयं-से तत्थ परक्कममाणे पयलेज्ज वा, 'पक्षलेज्ज वा'', पवडेज्ज वा, से तत्थ पयलमाणे वा, 'पक्खलमाणे वा", पवडमाणे वा, तत्थ से काये उच्चारेण वा, पासवणेण वा, खेलेण वा, सिंघाणेण वा, वंतेण वा, पित्तण वा, पूरण वा, सुक्केण वा, सोणिएण वा उवलित्ते सिया । तहप्पगारं कायं णो अणंतरह्यिआए पुढवीए, णो ससिणिद्धाए पुढवीए, णो ससरक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलुए, कोलावासंसि वा दारुए जीवपइट्टिए सांडे सपाणे ऽसबीए सहरिए सौसे सौदए सौत्तिग-पणग-दग-मट्टियमक्कडा देग् संताणा णो आमज्जेज्ज वा, णो पमज्जेज्ज वा, णो संलिहेज्ज वा, 'णो णिल्लिहेज्ज वा"",णो" उव्वलेज्ज वा, णो उवट्टेज्ज वा, णो आयावेज्ज वा, णो पयावेज्ज वा। से पुवामेव अप्पसस रक्खं तणं वा, पतं वा, कटुं वा, सक्करं वा जाइज्जा, जाइत्ता से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अहे झामथंडिलंसि 1. saM0 pA0 -भिक्खू वा जाव प्वितु। 6. पोगाराणि (a); पोग्गलाणि (b)| 2. अयपिण्डो-निष्पन्नस्य शाल्योदनादेराहारम्य 7.4 (a, क, घ, च, b)| देवताद्यार्थं स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं 8. x (a, क, घ, च, b)| दृष्ट्वा (वृ)| 6. saM0 pA0-सपाणे जाव स्ण्तान्ने। 3. असणाइ (क, व); असिणेइ (छ) / 10. x (ch)| 4. खद्ध खद्धं (छ, b)| 11. X (a, क, घ, च, ब) सर्वत्र । 5. saM0 pA0-भिक्ख वा जाव प्वित्ते। Page #172 -------------------------------------------------------------------------- ________________ 66 आयारचूला किट्ट-रासिंसि वा, तुस - रासिसि वा, गोमय - रासिंसि तहप्पगारंसि थंडिलंसि, पडिले हिय- पडिलेहिय संजयामेव आमज्जेज्ज वा, पमज्जेज्ज वा, संलिहेज्ज वा, णिल्लिहेज्ज वा, उव्वलेज्ज वा, उवट्टेज्ज वा आयावेज्ज वा, यावज्ज वा ॥ वा', 'अट्ठि - रासिंसि वा, वा, अण्णयरंसि वा मज्जिय- पमज्जिय तओ दियाल - परक्कम - पदं 52. से भिक्खू वा' "भिक्खुणी वा गाहावै- कुलं पिंडवाय-पडियाए अणु पविट्टे समाणे सेज्जं पुण जाणेज्जा' -- गोणं वियालं पडिप' पेहाए, महिसं वियाल पडिप पेहाए, एवं - मणुस्सं, आस, हत्थि, सीहं, वग्धं, त्रिगं, दीवियं, अच्छं, तरच्छं, परिसर, सियाल, विराल, सुणयं, कोलसुणयं, कोकतियं, चित्ताचिल्लडयं - वियाल पडिपहे पेहाए, सइ परक्कमे संजयामेव परक्कमेज्जा, णो उज्जयं गच्छेज्जा । / विसमट्ठाण - परक्कम-पदं 53. से भिक्खू वा' "भिक्खुणी वा गाहावै कुलं पिंडवाय-पडियाए अणुपविट्टे 0 समाणे - अंतरा से ओवाओ वा, खाणू वा, कंटए वा, घसी' वा, भिलुगा वा, विसमेवा, विज्जले वा परियावज्जेज्जा - सति परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा । कंटक - बोंदिया-पदं 54. से भिक्खू वा भिक्खुणी वा गाहावै - कुलस्स दुबार बाहं कंटक - बोंदियाए परिपिहि पेहाए, तेसिं पुव्वामेव उग्गहं अणणुग्णविय अपडिलेहिय अपमज्जिय अगुणिज्ज वा पविसेज्ज वा, णिक्खमेज्ज वा । तेसिं पुब्वामेव उग्गहं अणुण्णविय, पडिलेहिय- पडिलेहिय, पमज्जिय-मज्जिय तओ संजयामेव अवंगुणिज्ज वा, पविसेज्ज वा, णिक्खमेज्ज वा ॥ अणावायमसंलोय-चिट्ठण-पदं 55. से भिक्खू वा' "भिक्खुणी वा गाहावै- कुलं पिंडवाय-पडियाए अणुपविट्ठे 1. saM0 pa10 -झामथंडिलंसि वा जाव अण्णपरंसि । 2. saM0 pA0 - भिक्खू वा जाव पविट्टे । 3. यधात्र किञ्चिद्गवादिकमास्त इति (वृ) | 4. पडिप ( a, क, च) / 5. हत्थी ( a, क, च, छ) / 6. वियाल - प्तम् (वृ) / 7. saM0 pA0 भिक्खु वा जाव समाणे । 8. घसा ( ब ) / 6. saM0 pA0--- भिक्खू वा जाव समाणे । 0 Page #173 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (पिंडेसणा-पंचमो उद्दसो) 17 समाणे सेज्ज पुण जाणेज्जा'-समणं वा, माहणं वा, गामपिंडोलगं वा, अतिहि वा पुठ्वपविटुं पेहाए णो तेसि संलोए, सपडिदुवारे चिट्ठज्जा । 56. 'केवली बूया आयाणमेयं -पुरा पेहाए तस्सट्ठाए परो असणं वा पाणं वा खाइम वा साइमं वा आहट्ट द्लेज्जा। अह भिक्खूणं पुब्वोवदिट्ठा एस पइण्णा एस हेऊ, एस कारणं, एस उवएसो, जंणो तेसिं संलोए, सपडिदुवारे चिट्ठज्जा" / से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अणावायमसंलोए चित्त्त्थ्ज्जा। परिभायण-संभुंजण-पदं 57. से से' परो अणावायमसंलोए चिट्ठमाणस्स असणं वा पाणं वा खाइमं वा साइमं वा आहटु दलएज्जा, सेयं वदेज्जा-आउसंतो समणा ! इमे भे असणे वा पाणे वा खाइमे वा साइमे वा सव्वजणाए निसिट्टे, तं भुजह वा" णं परिभाएह वा गं । तं चेगइओ पडिगाहेत्ता तुसिणीओ उवेहेज्जा, अवियाई एवं मम मेव सिया । एवं माइट्टाणं संफासे, णो एवं करेज्जा ! से त्तमायाए तत्थ गच्छेज्जा, तत्थ गच्छेत्ता से पुवामेव आलोएज्जा आउसंतो समणा ! इमे भे असणं वा पाणं वा खाइमं वा साइमं वा सव्वजणाए णिसिद्धे, तं भुंजह वा णं, परिभाएह वा णं । 'से वं" वदंतं परो वएज्जा-आउसंतो समणा ! तुम चेव णं परिभाएहि । से तत्थ परिभाएमाणे णो अप्पणो खद्धं-खद्धं डायं-डायं ऊसद-ऊसढं रसियं-रसियं मणुण्णं-मणुण्णं णिद्धं-णिद्धं लुक्खं-लुक्खं, से तत्थ अमच्छिए अगिद्धे अगढिए अणज्झोववण्णे बहसममेव प्रिभाएज्जा। से णं परिभाएमाणं परो वएज्जा--आउसंतो समणा ! मा गं तुमं परिभाएहि, सव्वे वेगतिया भोक्खामो वा, पाहामो वा। से तत्थ भुंजमाणे णो अपणो खद्धं खलु डायं डायं ऊसढं ऊसद रसियं रसियं मणुण्णं मणुण्ण णिद्धं णिद्धं लुक्खं-लुक्खं, से तत्थ अमुच्छिए अगिद्धे अगढिए अणज्झोववण्णे बहुसममेव भुंजेज्ज वा, पीएज्ज वा ॥ पुवपविठ्ठसमणादि-उवाइक्कमण-पदं 58. से भिक्ख वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे सेज्जं पुण जाणेज्जा--समणं वा, माहणं वा, गाम-पिंडोलगं वा, अतिहिं 1. यथात्र गृहे श्रमणादिः कश्चित्प्रविष्टः (वृ)| 6. x (a, घ, च) / 2. X (a, क, छ, वृ)| 7. एवं (घ); अथैनं साधुमेवम् (v)| 3. X (gh)| 8. न गृण्हीयादिति (वृ)| 4. से एव (gh)| 6- saM0 pA0--भिक्खू वा जाव समाणे । 5, व (a, b)| Page #174 -------------------------------------------------------------------------- ________________ आयारचूला वा विट्ठ पेहाए जो ते उवाइक्कम्म पविसेज्ज वा, ओभासेज्ज वा । से तमायाए एगतमवक्कमेज्जा, एगंतमवक्कमेत्ता अणावायमसंलोए चिद्वेज्जा । 56. अह पुणेव जाणेज्जा -- पडिसेहिए व' दिन्ने वा, तओ तम्मि नियत्तिए । संजयामेव पविसेज्ज वा, ओभासेज्ज वा ॥ 68 60. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं', 'जं सव्वद्वेहिं समिए सहिए या जए । -fa afgdeg 11 छट्ठो उद्देसो भत्तट्ठ-समुदितपाणाणं उज्जुगमण-पदं 61. से भिक्खू वा "भिक्खुणी वा गाहावै कुलं पिंडवाय- पडियार अणुपविट्टे समाणे सेज्जं पुण जाणेज्जा - रसेसिणो बहुवे पाणा), घासेसणाए संथडे सवीए पेहाए, तं जहा - कुक्कुड जाइयं वा, सूयर जाइयं वा, अग्गपिंडंसि वा वायसा संथा सणिवैया पेहाए- -सइ परक्कमे संजयामेव परक्कमेज्जा, नो उज्जुयं गच्छेज्जा । गाहावैकुल- पविट्ठस्स अकर णिज्ज-पदं 62. से भिक्खू वा भिक्खुणी वा' 'गाहावै- कुलं पिंडवाय-पडियाए अणुपविट्ठे समाणे - नो गाहावै - कुलस्स 'दुवार- साहं'' अवलंबिय- अवलंबिय चिट्ठज्जा । नो गाहावर - कुलस्स दगच्छडुणमत्ताए चिट्ठेज्जा । नो गाहावै-कुलस्स चंदणिउयए चिट्ठेज्जा । नो गाहावै- कुलस्स सिणाणस्स वा वच्चस्स वा, संलोए पडिदुवारे चिज्जा । णो गाहावै - कुलस्स आलोयं वा थिग्गलं वा, संधिवा, दग भवणं वा बाहाओ परिज्भिय-पगिज्भिय, अंगुलियाए वा उद्दिसियौद्दितिय, ओणमिय-ओणमिय, उण्णमिय- उण्णमिय णिज्झाएज्जा । गो गाहावई अंगुलियाए उद्दिसिय उद्दिसिय जाएज्जा । णो गाहावई अंगुलियाए चालियचालय जाएज्जा । णो गाहावई अंगुलियाए तज्जिय-तज्जिय जाएज्जा । णो गाहावई अंगुलियाए उक्खलुंपिय' - उक्खलु पिय जाएज्जा । जो गाहावई वंदियवंदिय जाएज्जा । 'णो व णं" फरुसं वएज्जा । 1. वा (छ) / 2. एवं ( a, क, छ, वृ ) / 3. saM0 pA0-- सामग्गिय 4. saM0 pA0-- भिक्खु वा जाव समाणे । 5. ताञ्च (वृ) 1 6. saM0 rA0 --- भिक्खुणी वा जाव पविट्टे । 7. दुवारसामग्गियं ( अ ); दुवारवाहं (क. च, चू); वारसाहं (घ) / चाउगुलंपिय2 (a); उक्खलंपिय 2 (क, च); 2 (घ) / 6. णो चेव णं ( अ ) : णो वय N ( च, छ, ब ) / 8. 0 Page #175 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा-छट्टो उद्देसो) पुरेकम्म-आदि-पदं 63. अह तत्थ कंचि' भुजमाणं पेहाए, तं जहा - गाहावई' वा', 'गाहावै-भारिय वा, गाहावै-भगिणि वा, गाहावै- पुत्तं वा, गाहावै-धूयं वा, सुण्हं वा, धाई वा, दावा, दासि वा, कम्मकरं वा, कम्मकरिं वा । से पुव्वामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! त्ति वा दाहिसि मे एत्तो अण्णयरं भोयणजाय ? से सेवं वयंतस्स परो हृत्थं वा, मत्तं वा, दव्वि वा, भायणं वा, सीओदग-वियडेण वा, उसिणोदग- वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा । से पुव्वामेव आलोएज्जा आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुमं हत्थं वा, मत्तं वा, व्वा, भायणं वा, सीओदग - वियडेण वा, उसिणोदग- वियडेण वा उच्छोलेहि वा, पोएहि वा, अभिकंखसि मे दाउं ? एमेव दलयाहि । से सेवं वयंतस्स परो हत्थं वा, मत्तं वा, दव्वि वा, भायणं वा, सीओदग-वियडेण वा, उसिणोदा विडे वा, उच्छोलेत्ता पहोइत्ता आहट्टु दलएज्जा - तहपगारेण पुरेकम्मकरण हत्थेण वा मत्तेण वा, दव्वीए वा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते " णो पडिगाहेज्जा । 64. अह पुण एवं जाणेज्जा णो पुरेकम्मकरण, उदउल्लेण । तहप्पगारेण उदउल्लेण हत्थेण वा मत्तेण वा, दव्वीए वा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुर्य' "अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 65. अह पुण एवं जाणेज्जा - णो उदउल्लेण, ससिणिद्वेण । "तहप्पगारेण ससिणिद्धेन हत्थे वा ॥ 66. अह पुण एवं जाणेज्जा - णो ससिणिद्वेण, ससरक्खेण । तहप्पगारेण सस रक्खेण हत्थे वा ॥ 67. अह पुण एवं जाणेज्जा - णो ससरक्खेण, मट्टिया-संसद्वेण । तहप्पगारेण मट्टियासंसद्वेण हत्येण वा ॥ 68. अह पुण एवं जाणेज्जा - णो मट्टिया-संसद्वेण, ऊस-संसद्वेण । तहप्पगारेण ऊस - संसण हत्थे वा ॥ 1. किंचि (क, घ, छ ) / 2. गाहावैयं (च छ) / 3. saM0 pA0 गाहावई वा जाव कम्मकरिं । 4. saM0 pA0 - अणेस णिज्जं जाव णो । 5. अतः 81 सूत्रपर्यन्तं 'देज्जा' इति क्रियापदमध्याहार्यम् । 6. saM0 pA0-अफासूर्य जाव णो । eEUR 7. saM0 pA0 -समिणिद्वेण सेस तं चेव एवं ससरक्खे मट्टिया ऊसे हरियाले हिंगुनए, मणोसिला अंजणे लोणे गेरुय वष्णिय सेडिय, सोरयि पिटु कुक्कस उक्कुट्ट संसद्वेण । 8. अतः 80 सूत्रपर्यन्तं पूर्णपाठार्थ 1 / 64 सूत्रं द्रष्टव्यम् ! Page #176 -------------------------------------------------------------------------- ________________ आयारचूला 66. अह पुण एवं जाणेज्जा --णो ऊस-संसट्टेण, ह्रियाल्-स्ण्स्त्त्त्तेन्न्। तहप्पगारेण हरियाल-संसद्रुण हत्थेण वा ॥ 70. अह पुण एवं जाणेज्जा-णो हरियाल-संसद्वेण, हिंगुलय-संसद्वेण । तहप्पगारेण हिंगुलय-संसद्रुण हत्थेण वा !! 71. अह पुण एवं जाणेज्जा-णो हिंगुलय-संसट्टेण, मणोसिला-संसटेण । तहप्पगारेण मणोसिला-संसट्टेण हत्थेण वा ॥ 72. अह पुण एवं जाणेज्जा-णो मणोसिला-संसट्टेण, अंजण-संसटेण ! तहप्पगारेण अंजण-संसटुंण हत्थेण वा । / 73. अह पुण एवं जाणेज्जा-णो अंजण-संसट्टेण, लोन्न्-स्ण्स्त्त्त्तेन्न्। तहप्पगारेण लोण संसटेण हत्थेण वा ॥ 74. अह पुण एवं जाणेज्जा-णो लोण-संसट्टेण, गेरुय-संसटेण । तहप्पगारेण गेरुय संसटेण हत्थेण वा । 75. अह पुण एवं जाणेज्जा-णो गेरुय-संसट्ठण, वणिया-संसद्वेण ! तहप्पगारेण वणिया-संसद्रुण हत्थेण वा । / 76. अह पुण एव जाणेज्जा--णो वणिया-संस?ण, सेडिया-संसद्वेण । तहप्पगारेण सेडिया'-संसद्रुण हत्थेण वा ॥ 77. अह पुण एवं जाणेज्जा-णो सेडिया-संसद्वेण, सोरहिया-संसद्वेण । तहप्पगारेण सोरट्ठिया-संसद्रुण हत्थेण वा । / 78. अह पुण एवं जाणेज्जा--णो सोरट्ठिया-संसट्टेण, पिट्ठ-संसट्टेण । तहप्पगारेण पिट्ठ संसद्रुण हत्येण वा । / 76. अह पुण एवं जाणेज्जा -णो पिट्ठ-संसट्टेण, कुक्क्स्-स्ण्स्त्त्त्तेन्न्। तहप्पगारेण कुक्कस-संसद्रुण हत्थेण वा॥ 80. अह पुण एवं जाणेज्जा---णो कुक्कस-संसट्टेण, उक्कुटु'-संसद्वेण । तहप्पगारेण उक्कुटु-संसद्रुण हत्थेण वा ॥ 81. अह पुण एवं जाणेज्जा-णो 'असंसट्टे, स्ण्स्त्त्त्ते'| तहप्पगारेण संसट्टेण हत्थेण वा, मत्तेण वा, दवीए वा, भायणेण वा असणं वा पाणं वा खाइम वा साइम वा फासुयं 'एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा । / 1. से ढिय (k)| 2. उक्किट्ठ (k)| 3. पूर्वपरिपाट्या एनत् पदद्वयमपि तृतीयान्तं युज्यते, किन्तु आदर्शेषु प्रथमान्तं लिखित- मस्ति, वृत्तिकृतापि तथैव व्याख्यातमस्ति, तेन यथा लब्ध एव पाठः स्वीकृतः । 4. सं. pA0-फासुयं जाव पडिगाहेज्जा । 5. अह पुणेवं जाणेज्जा असंसढे तहप्पगारेण संसट्टेण हत्येण वा 4 असणं वा 4 फासुयं जाव पडिगाहेज्जा 'छ' प्रतौ एतत् सूत्रमधिकमस्ति । Page #177 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा-cha8o उद्देसो) पिहुय-आदि-कोट्टण-पदं 82. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे.समाणे सेज्ज पुण जाणेज्जा-पिहुयं वा, बहुरयं वा', 'भज्जियं वा, मथु वा, चाउलं वादेग्, चाउलपलंबं वा, अस्संजए भिक्खु-पडियाए चित्तमंताए सिलाए', 'चित्तमंताए लेलुए. कोलावासंसि वा दारुए जीवपइट्टिए, सांडे सपाणे सबीए सहरिए सौसे सौदए सौत्तिंग-पणग-दग-मट्टिय देग् -मक्कडासंताणाए कोट्टसु वा, कोट्टिति वा, कोट्टिस्संति वा, उप्पणिसुवा, उप्पणिति वा, उप्पणिस्संति वा --तहप्पगार पिहुयं वा जाव चाउलपलंबं वा-अफासुयं 'अणेसणिज्ज ति मण्णमाणे लाभे संते गो पडिगाहेज्जा ॥ लोण-पदं 83. से भिक्खू वा 'भिक्खु NI वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे सेज्जं पुण जाणेज्जा-बिलं वा लोणं, उभियं वा लोणं, अस्संजए भिक्खु-पडियाए चित्तमंताए सिलाए', 'चित्तमंताए लेलुए, कोलावासंसि वा दारुए जीवपइट्ठिए, सांडे सपाणे सबीए सहरिए सौसे सौदए सौत्तिग-पणगदग-मट्टिय-मक्कडा देग् संताणाए भिदिसु वा, भिदंति वा, भिदिस्संति वा, रुचिंसु वा, रुचिति वा, रुचिस्संति वा-बिल वा लोणं, उभियं वा लोणं-अफासुयं *अणेसणिज्ज ति मण्णमाणे लाभे संते 0 णो पडिगाहेज्जा । / अगणि-णिक्खित्त-पदं 84. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे देग् समाणे सेज्जं पुण जाणेज्जा असणं वा पाणं वा खाइम वा साइमं वा अगणिणिक्खितं, तहप्पगारं असणं वा पाणं वा खाइम वा साइमं वा अफासूयं" *अणेसणिज्जं ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ 85. केवली बूया आयाणमेयं - assaMjae"bhikkhu-पडियाए उस्सिचमाणे वा, निस्सि चमाणे वा, आमज्जमाणे वा, पमज्जमाणे वा, ओयारेमाणे वा, उब्वत्तमाणे? वा, अगणिजीवे हिण्सेज्जा। 1. saM0 pA0--भिक्खू वा सेज्ज । 2. saM0 pA0--बहुरयं वा जाव चाउलपलंबं । 3. saM0 pA0-सिलाए जाव म्क्क्द्दा। 4. उप्फदेग् (a, क, c। 5. saM0 pA0--अफासुयं जाव न्नो। 6. saM0 pA0-भिक्खू वा जाव स्मान्ने। 7. saM0 pA0--सिलाए जाव स्तान्नाए। 8. saM0 pA0-अफासुयं जाब न्नो। 6. saM0 pA0--भिक्खू वा जाव समाणे । 10, saM0 pA0-अफासुयं लाभे । 11. असंजए (ch)| 12. ओयत्तेमाणे (a, क); पवत्तेमाणे (छ) / Page #178 -------------------------------------------------------------------------- ________________ 102 आया रचूला अह भिक्खूणं पुव्वोवदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एसुवएसे, तं तहप्पगारं असणं वा पाणं वा खाइम वा साइमं वा अगणि-णिक्खित्तं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। 86. एयं खलु तस्स भिक्खुस्स वा भिक्खुणोए वा सामग्गियं, जं सव्वद्वेहिं समिए सहिए सया जे। -ति बेमि ॥ सत्तमो उद्देसो मालोहड-पदं 87. से भिक्खू वा' भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे 0 समाण सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइम वा साइमं वा खधंसि वा, थंभंसि वा, मंचंसि वा, मालसि वा, पासायसि वा, हम्मियतलंसि वा, अण्णयासि वा तहप्पगारंसि अंतलिक्खजायंसि उणिक्खित्ते सिया-तहप्पगार मालोहडं असणं वा पाणं वा खाइमं वा साइमं वा अफासुय' 'अणेसणिज्ज ति मण्णमाणे लाभे संतेदेग् णो पडिगाहेज्जा । / 58. केवलो बूया आयाण मेयं-अस्संजए भिक्खु-पडियाए पीढं वा, फलगं वा, णिस्सेणि वा, उधलं वा, अवहट्ट उस्सविय आरुहेज्जा' / से तत्थ दुरुहमाणे पयलेज्ज वा, पवडेज्ज वा, से तत्थ पयलमाणे वा, पवडमाणे वा, हत्थं वा, पायं वा, बाहुं वा, ऊरुं वा, उदरं वा, सीसं वा, अण्णयरं वा कायंसि इंदिय-जायं लूसेज्ज वा पाणाणि वा भूयाणि वा जोवाणि वा सत्ताणि वा अभिहणेज्ज वा, वत्तेज्ज वा, लेसेज्ज वा, संघसेज्ज वा, संघटेज्ज वा, परियावेज्ज वा, किलामेज्ज वा, ठाणाओ ठाणं संकामेज्ज वा--तं तहप्पगारं मालोहडं असणं वा 'पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्जं ति मण्णमाणे देग् लाभे संते णो प्द्दिगाहेज्जा। 86. से भिक्खू वा 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे सेज्जं पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा कोट्टियाओ वा, कोलज्जाओ' वा, अस्संजए भिक्खु-पडियाए उक्कुज्जिय, अव उज्जिय, 1. स. pA0-अणेसणिज्ज लाभे। 5. दूहमाणे (gh)| 2. saM0 pA0--भिवखू वा जाव समाणे । 6. बाहं (a, क, घ, b)| 3. सं. पा.--अफासुयं जाव न्नो। 7. saM0 pA0-असणं वा 4 लाभे। 4. दहेज्मा (a, ब); दूहिज्जा (घ); दुरु- 8. saM0 pA0-भिक्खू वा जाव समाणे । हेज्जा (c)| 6. कोलेजाओ (क, च); कोलिज्जाओ (gh)| Page #179 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (पिंडेसणा-सत्तमो उद्देसो) 103 ओहरिय, आहटु दलएज्जा-तहप्पगार असणं वा पाणं वा खाइम वा साइम वा मालोहर्3a' ति णच्चा लाभे संते णो पडिगाहेज्जा । / मट्टिओलित्त-पदं 60. से भिक्ख वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपवि? समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा मट्टिओलित्तं-तहप्पगारं असणं वा* *पाणं वा खाइमं वा साइमं वा अफासूयं अणेसणिज्जं ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा । / / केवली बुया आयाणमेयं-अस्संजए भिक्खू-पडियाए मट्टिओलित्तं असणं वा पाणं वा खाइमं वा साइमं वा उभिदमाणे पुढवीकार्य समारंभेज्जा, तह तेउ-वाउवणस्सइ-तसकायं समारंभेज्जा, पुणरवि ओलिंपमाणे पच्छाकम्मं क्रेज्जा। अह भिक्खूण पुटवोवदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो', जं तहप्पगारं मट्टिओलित्तं असणं वा' 'पाणं वा खाइमं वा साइम वा अफासुय अणेसणिज्ज ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा । / पुढविकाय-पइट्ठिय-पदं 62. से भिक्खू वा भिक्खुणी वा' 'गाहाव i-कुलं पिंडवाय-पडियाए अण पविटे समाणे मेज्जं पुण जाणज्जा--असणं वा पाणं वा खाइमं वा साइमं वा पुढविकाय-पइट्ठियं---तहप्पगारं असणं वा पाण वा खाइमं वा साइमं वा पुढविकाय-पइट्ठियं-अफासुय' 'अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ आउकाय-पइट्ठिय-पदं 63. से भिक्खू वा भिक्खुणी वा" गाहावै-कुलं पिंडवाय-पडियाए अणुदेग् पविढे समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा आउकाय-पइट्ठियं-तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा आउकायपैट्रियं--अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / 1. मालादेग् (ch)| 2. saM0 pA0--भिक्ख वा जाव स्मान्ने। 3. ओवलित्तं (घ, ch)| 4, saM0 pA0--असणं वा 4 जाव लाभे। 5. saM0 pA0--पुव्वोव दिट्टा जाव jN। 6. saM0 pA0--असण वा 4 लाभे। 7. saM0 pA0--भिक्खुणी वा जाव पविट्टे । 8. saM0 pA0--असणं वा 4 अफासुयं । 6. sa0 pA0- अफासुयं जाव न्नो। 10. saM0 pA0--भिक्खुणी वा सेज्ज पुण जाणेज्जा असणं वा 4 आउकायपइट्टियं तह चेव । एवं अगणिकायपइट्टियं लाभ्। Page #180 -------------------------------------------------------------------------- ________________ 104 अगणिकाय पइट्ठिय-पदं 64. से भिक्खू वा भिक्खुणी वा गाहावै- कुलं पिडवाय-पडियाए अणुपविट्ठे समाणे सेज्ज पुण जाणेज्जा - असणं वा पाणं वा खाइमं वा साइमं वा अगणिकायपइट्टियतहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अगणिकायपट्टियं - अफासुयं असणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 65. केवली बूया आयाणमेयं - अस्सजए भिक्खु -पडियाए अर्गाणि ओसक्किय', सिक्किय', ओहरिय, आह्ट्टु दलएज्जा । अह भिक्खूणं पुम्वोदिट्ठा' एस पइण्णा, एस हेऊ, एस कारणं, एसुवएसे, जं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अगणिकाय पट्टियं - अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । ओ अच्चु सिण-वीयण-पद 66. से भिक्खू वा भिक्खुणी वा' 'गाहावै - कुलं पिंडवाय-पडियाए अणु पविट्टे समाणे सेज्जं पुण जाणेज्जा -- असणं वा पाणं वा खाइमं वा साइमं वा अच्चुसिणं, अस्संजए भिक्खु-पडियाए सूवेण' वा, विहुवणेण' वा, तालियंटेण वा, 'पत्तेण वा N, साहाए वा, साहा-भंगेण वा, पिहुणेण वा, पिहृण हत्येण वा, चेलेण वा, चेलकन्ने वा हत्थेण वा, मुहेण वा फुमेज्ज वा, वीएज्ज वा । से पुण्वामेव आलोएज्जा आउसो ! ति वा, भगिणि! त्ति वा मा एवं तुमं असणं वा पाणं वा खाइमं वा साइमं वा अच्चुसिणं सूवेण वा, विहुवणेण वा, तालियंटेण वा, पत्तेण वा, साहाए वा, साहा भंगेण वा, पिहुणेण वा, पिहुणहत्थेण वा, चेलेण वा, चेलकन्ने वा, हत्थेण वा, मुहेण वा फुमाहि वा, वीयाहि वा, अभिकखसि मे दाउं ? एमेव दलयाहि । से सेवं वदंतस्स परो सूवेण वा जाव फुमित्ता वा, वीइत्ता वा आहट्टु दलज्जा - तहत्वगारं असणं वा पाणं वा खाइमं वा साइमं वा अफासुय" " अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । अरेएस्काय पइट्ठिय-पदं 97. से भिक्खू वा भिक्खुणी वा गाहावै कुलं पिंडवाय-पडियाए अणुपविट्टे समाणे 1. उस्सक्किय (क, घ, च); उस्सि क्किय (छ); 5. सुप्पेण ( a, च) ; ओसिक्किय ( अ ) / आधारचूला 2. णिस्सिक्किय ( a, छ, ब ) / 3. saM0 pA0 - पुव्वोवदिट्ठा जाव णो । 4. saM0 pA0-- भिक्खुणी वा जाव पविट्ठे । 6. वियणेण ( a, क, घ, च) / 7. X (घ, वृ ) 1 8. saM0 pA0-- अफासुर्य जाव णो । 6. saM0 pA0 - भिक्खु वा जाव समाणे । Page #181 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा-सत्तमो उद्देसो) सेज्जं पुण जाणेज्जा-असणं वा पाणं वा खाइम वा साइमं वा वणस्सइकायपइट्टियं-तहप्पगार असणं वा पाणं वा खाइमं वा साइमं वा वणस्सैकाय पइट्ठियं -अफासुर्य अणेसणिज्ज' 'ति मण्णमाणेदेग् लाभे सते णो पडिगाहेज्जा । / तसकाय-पइट्ठिय-पदं 68. से भिक्खू वा भिक्खुणी वा गाहावै-कुल पिंडवाय-पडियाए अणुपविट्ठ समाणे सेज्ज पुण जाणेज्जा-असणं वा पाणं वा खाइम वा साइमं वा तसकायपइट्ठिय तहप्पगारं असणं वा पाणं वा खाइम वा साइमं वा तसकाय पइट्ठियं-- अफासुयं अणेसणिज्जं ति भण्णमाण लाभे संते णो पडिगाहेज्जा' / / पाणग-जाय-पदं 66. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणु पविद्वे समापे सेज्ज पुण 'पाणग-जायं" जाणेज्जा, तं जहा--उस्सेइम वा, संसेइम वा, चाउलोदगं वा-अण्णयरं वा तहप्पगारं पाणग-जायं अहुणा-धोयं, अणबिलं, अव्वोक्कत', अपरिणयं, अविद्धत्थं--अफासुयं अणेसणिज्जति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। 100. अह पुण एव जाणेज्जा---चिराधोयं, अंबिल, बुक्कंत', परिणयं, विद्धत्थं फासुयं एसणिज्ज ति मण्णमाणे लाभे संते देग् पडिगाहेज्जा । / 101. से भिक्खू वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविट्ठ समाणे सेज्ज पुण 'पाणग-जायं जाणेज्जा, तं जहा--तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्ध-वियर्ड वा--अण्णयरं वा तहप्पगारं पाणग-जायं पुवामेव आलोएज्जा आउसो ! त्ति वा भगिणी! त्ति वा, दाहिसि मे एत्तो अण्णायरं पाणग-जायं ? से सेवं वदंत परो वदेज्जा---आउसंतो! समणा ! तुमं चेवेदं पाणग-जायं पडिग्गहेण" वा उस्सिचियाणं, ओ यत्तियाणं गिण्हाहि-तहप्पगारं पाणग-जायं सयं वार गिण्हेज्जा, परो वा से देज्जा--फासुयं" 'एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा । / 1. saM0 pA0-अणेसणिज्जे लाभे। 8. saM0 pA0--भिक्खुणी वा जाव पविढे ! 2. saM0 pA0-एवं तसकाए वि। 6. पाणगं (क, c)| 3. saM0 pA0-भिक्खुणी वा जाव पविढे । 10. वयंतस्स (dh)| 4. पाणगं (घ, b)| 11. पडिग्गहेण वा मत्तएण वा(च);पडिगाहेण (छ) 5. अवुक्कतं (घ); अवोक्कत (ch)| 12. वाणं (a)| 6. वक्तं (ch)| 13. saM0 pA0-फासुयं लाभे संते जाव पडिगा7. saM0 pA0-फासुयं जाव प्द्दिगाहेज्जा। हेज्जा । - - - - - - - Page #182 -------------------------------------------------------------------------- ________________ आयारचूला 102 से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपवि? ' समाणे सेज्जं पुण पाणग-जाय" जाणेज्जा - अर्णतरहियाए पुढवीए', 'ससिणिद्धाए पुढवीए, ससरक्खाए पुढवीए, चित्तमंताए सिलाए, चित्तमंत्ताए लेलुए, कोलावासंसि वा दारुए जीवपइट्ठिए, सांडे सपाणे सबीए सहरिए सौसे सौदए सौत्तिग-पणग-दग-मट्टिय-मक्कडा संताणए ओद्धटु' निविखत्ते सिया। असंजए भिक्खु-पडियाए उदउल्लेण वा, ससिणिद्धेण वा, सकसाएण वा, मत्तेण वा, सीओदएण वा संभोएत्ता आहटु दलएज्जा-तहप्पगारं पाणग-जायं-- अफासुर्य अणेसणिज्जे ति मण्णमाणेदेग् लाभे संते णो पडिगाहेज्जा । / 103. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय, 'जं सवढेहि समिए सहिए सया जे। --ति बेमि ॥ अट्ठमो उद्देसो 104. से भिक्खू वा भिक्खुणी वा 'गाहावै-कुलं पिंडवाय-पडियाए अणु पविटे समाणे सेज्ज पुण पाणग-जायं जाणेज्जा, तं जहा अंब-पाणगं वा, अंबाडगपाणगं वा, विट्ठ-पाणगं वा, मातुलिग'-पाणगं वा, मुदिया-पाणगं वा, दाडिमपाणगं वा, खजूर-पाणगं वा, णालिएर-पाणगं वा, करीर-पाणगं वा, कोलपाणगं वा, आमलग-पाणगं वा, चिचा-पाणगं वा-अग्णयरं वा तहप्पगारं पाणग-जायं साट्ठियं सकणुयं सबीयगं अस्संजए भिक्खु-पडियाए छब्वेण" वा, दुसेण" वा, वालगेण वा, आवीलियाण वा, परिपीलियाण वा, परिस्सावियाण आहट्ट दलएज्जा-तहप्पगारं पाणग-जायं-- अफासुयं" 'अणेसणिज्जं ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा ॥ . गंध-आघायण-पदं 105. से भिक्खू वा भिक्खुणी वा" *गाहावै-कुलं पिंडवाय-पडियाए अणु देग् पविट्ठ 1. sa0 pA0-भिक्खू वा जाव स्मान्ने। 2. पाणगं (चू, वृ, c)| 6. असंजए (क, c)| 3. saM0 pA0---पुढवीए जाव संताणए । 10. छप्पेण (a, च); छद्रुण (gh)| 4. ओहट्ट (k)| 11. दूयेण (ch)| 5. saM0 pA0-aphAsuya'lAbhe / 12. परिसाइयाण (क,छ,ब); परिसावियाण (gh)| 6. sa0 pA0--सामग्गियं । 13. अहप्पगारं (gh)| 7. saM0 pA0-भिक्खुणी वा जाव प्वितु। 14. saM0 pA0--अफासुयं लाभे । 8. मातुलुंग (a, छ); मातुलेंग (क); मातुलंग 15. saM0 pA0--भिक्खुणी वा जाव पवितु । Page #183 -------------------------------------------------------------------------- ________________ पढमं अभय (पिंडेसणा -- अट्टमो उद्देसो) 107 समाणे से आगंतारे वा, आरामागारेसु वा गाहावै-कुलेसु वा परियावस हेसु वा -- अन्न-गंधाणि वा, पाण-गंधाणि वा, सुरभि-गंधाणि वा अग्घाय' - अग्धायसे तत्थ आसाय-पडियाए मुच्छिए गिद्धे गढिए अज्भोववन्ने अहोगंधो अहोगंधो णो गंधमाघाएज्जा ॥ सालय-आदि-पदं 106. से भिक्खू वा भिक्खुणी वा गाहावै कुलं पिडवाय-पडियाए अणुपविट्ठे समाणे सेज्जं पुण जाणेज्जा - सालुयं वा, विरालियं वा, सासवणालियं वाअण्णतरं वा तहृप्पगारं आमगं असत्यपरिणयं - अफासुयं' 'अणेस णिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । पिप्पलि-आदि-पदं - 107. से भिक्खू वा भिक्खुणी वा गाहावै - कुलं पिडवाय-पडियाए अणु पविट्ठे समाणे सेज्जं पुण जाणेज्जा - पिप्पलि वा, पिप्पलि चुष्णं वा, मिरियं वा, मिरिय-चुण्णं वा सिंगबेरं वा, सिंगवेर-चुण्णं वा - अण्णतरं वा तहप्पगारं आमगं असत्यपरिणयं - अफासुर्य' 'अणेसणिज्जं ति मण्णमाणे लाभे संते * णो पडिगाहेज्जा । लंब - जाय-पदं 108. से भिक्खू वा भिक्खुणी वा "गाहावै - कुलं पिडवाय-पडियाए अणु * विट्टे समाणे सेज्जं पुण पलंब' - जाये जाणेज्जा, तं जहा - अंब- पलंबं वा, अंबाडगपलंबं वा, ताल - पलंबं वा, भिज्भिरि - पलंब वा, सुरभि - पलंब वा, सल्लैपलंबं वा -- अण्णयरं वा तहप्पगारं पलंब जायं आमगं असत्यपरिणयं - अफासुयं असणिज्ज" ति मष्णमाणे लाभे संते णो पडिगाहेज्जा । पवाल- जाय-पदं 106. से भिक्खू वा भिक्खुणी वा" समाणे सेज्जं पुर्ण पवाल जायं 1. आघाय ( a, क, च) / 2. saM0 pA0 भिक्खू वा जाव समाणे । 3. saM0 pA0 - अफासूयं जाव लाभे । 4. saM0 pA0 - भिक्खुणी वा जाव पविट्ठे ! 5. पिप्पलि (छ) / 6. saM0 pA0 - अफासूयं जाव णो । 7. saM0 pA0 - भिक्खुगी वा जाव पविट्टे । 0 "गाहावै कुलं पिडवाय-पडियाए अणु देग् पविट्टे जाणेज्जा, तं जहा - आसोत्थ" पवालं वा, 8. पलंग (ब) / 6. झिल्लिर ( अ ) ; भिज्झिर ( ध छ) / 10. सुरघु (छ) 1 11. saM0 pA0 - अणेसणिज्जं जाव लाभे । 12. saM0 pA0 - भिक्खुणी वा जाव पविट्टे । 13. आसोटू (क, घ); आसत्थ (छ); आसट्ट (वृ) 1 Page #184 -------------------------------------------------------------------------- ________________ 108 आयारचूला णग्गोह-पवालं वा, पिलख-पवालं वा, णीपूर-पवालं वा, सल्लै-पवालं वा-. अग्ण यरं वा तहप्पगारं पवाल-जायं आमगं असत्थपरिणयं-अफासुयं अणेस णिज्जति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / सरडुय-जाय-पदं 110. से भिक्खू वा' भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे सेज्ज पुण सरडुय-जायं जाणेज्जा, त जहा-अंब-सरडुयं वा, aMbADagasara'yaM वा, कविट्ठ-सरडुयं वा, दाडिम-सरडुयं वा, विल्ल'-सरडुयं वा-अण्णयरं वा तहप्पगारं सरडुय-जायं आमगं असत्थपरिणयं-अफासुयं 'अणेसणिज्जं ति मण्णमाणे लाभे सते देग् णो पडिगाहेज्जा ॥ मंथु-जाय-पदं 111. से भिक्खू वा भिक्खुणी वा' 'गाहावै-कुलं पिंडवाय-पडियाए अण देग् पविटे समाणे सेज्जं पुण मथु-जाय जाणेज्जा, तं जहा उंबर-मथु वा, णग्गोह-मंथं बा, पिलुंखु -मंथु वा, आसोत्थ-मथु वा-अण्णयरं वा तहप्पगारं मथु-जायं आमयं दुरुक्कं साणुबीयं-अफासुयं" 'अणेसणिज्ज ति मण्णमाणे लाभे संते ' णो पडिमाहेज्जा ॥ आमडाग-आदि-पदं 112. से भिक्खू वा 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपवि10 समाणे सज्ज पुण जाणेज्जा-आमडागं वा, पूइपिण्णागं वा, महुं वा, 'मज्जं वा", सपि वा, खोलं वा पुराणगं । एत्थ पाणा अणुप्पसूया, एत्थ पाणा जाया, एत्थ पाणा संवुड्डा, एत्थ पाणा अवुक्कंता", एत्थ पाणा अपरिणया, एत्थ पाणा अविद्धत्था"--अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / उच्छु-मेरग-आदि-पदं 113. से भिक्खू वा" भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविट्ठ 1. णिगोह (छ). 10. पिलक्खु (क, c)| 2. गीयूर (a, घ, छ, b)| 11. saM0 pA0-अफासुयं जाव न्नो। 3. sa0 pA0-अणेसणिज्जं जाव न्नो। 12. saM0 pA0-भिक्खू वा जाव समायो । 4. saM0 pA0-भिक्खु वा जाव स्मान्ने। 13. x (चू)| 5. अबद्धास्थिफलम् (वृ)| 14. वकता (क, छ); 'वक्कंता (च); दुक्कंता 6. फिल्ल (क); पिल्ल (gh)| (b)| 7. वा पिप्पल्लि (c)| 15. णो विद्धत्था (घ, ch)| 8. saM0 pA0- अफासुयं जाव गो । 16. saM0 pA0--भिक्खू वा जाव समाणे । 6. सं. पा.--भिवखुणी वा जाव प्वित्ते। Page #185 -------------------------------------------------------------------------- ________________ पढम अज्झयण (पिंडेसणा----अट्ठमो उद्देसो) 106 समाणे सेज्जं पुण जाणेज्जा-उच्छु-मेरगं वा, अंक-करेलुयं वा, कसेरुगं वा, सिंघाडगं वा, पूतिआलुगं वा-अण्णयरं वा तहप्पगारं आमगं असत्थपरिणयं *अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते * णो पडिगाहेज्जा ॥ उप्पल-आदि-पदं 114. से भिक्खू वा' भिक्खुणी वा गाहावै-कुलं पिंडबाय-पडियाए अणुपवि?' समाणे सेज्ज पुण जाणज्जा-उप्पलं वा, उप्पल-नाल वा, भिसं वा, भिसमुणालं वा, पोक्खलं वा, पोक्खल-विभंग' वा अण्णतरं वा तहप्पगारं' 'आमगं असत्थपरिणयं-अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते देग् णो पडिगा हेज्जा !! अग्गबीय-आदि-पदं 115. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे सेज्जं पुण जाणेज्जा-अरग-बीयाणि वा, मूल-बीयाणि वा, खंधबीयाणि वा, पोर-वीयाणि वा, अग्ग-जायाणि वा, मूल-जायाणि वा, खंधजायाणि वा, पोर-जायाणि वा, णण्णत्थ' तक्कलि-मत्थएण वा, तक्कलि-सीसेण वा, णालिएरि"-मत्थएण वा, खज्जूरि-मत्थएण वा, ताल-मत्थएण वा-अग्णयरं वा तहप्पगारं आमं असत्थ परिणयं.---'अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते * णो प्द्दिगाहेज्जा॥ उच्छु-पदं 116. से भिक्खू वा 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविट्ठ समाणे सेज्ज पुण जाणेज्जा-उच्छु वा काणगं" अंगारियं संमिस्सं विगमिय", वेत्तरगं" वा, कंदलीऊसुयं" वा-अण्णयरं वा तहप्पगारं आमं असत्थपरिणयं अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते * णो पडिगाहेज्जा । / 1. स. pA0-असत्यपरिणयं जाव गो। 11. काण (घ, b)| 2. saM0 pA0--भिक्खू वा जाव स्मान्ने। 12. वैदूमिय (a}; विगदूसिय (घ, ब); वियि3. विभाग (क, c)| दूमियं (ch)| 4. saM0 pA0-नहगार जाव न्नो। 13. वेत्तगं (a); वित्तज्जगं (घ); वेत्तगागं (ch)| 5. saM0 pA0..-भिखू वा जाव स्मान्ने। 14. देग् उस्सुगं (चू); देगूसिगं (छ); चूर्णी 6. अण्णत्थ (चू)| अन्येपि शब्दा दृश्यन्ते-कल तो सिम्बाकलो 7. णालिएर (a, च, b)| चणगो, ओली सिंगा तस्स चेव, एवं मुग्ग 8. खजूर (b)| मासान्नावि। 6. saM0 pA0-असत्थपरिणयं जाव न्नो। 15. saM0 pA0-असत्थपरिणयं जाव न्नो। 10. saM0 pA0--भिक्खू वा जाव समाणे । Page #186 -------------------------------------------------------------------------- ________________ 110 आयारचूला लसुण-पदं 117. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडबाय-पडियाए अणुपविट्ठ समाणे सेज्ज पुण जाणेज्जा--लसुणं वा, लसुण-पत्तं वा, लसुण-नाल वा, लसूण-कंदं वा, लसूण-चोयगं वा-अण्णयरं वा तहप्पगार आमं असत्थपरिणयं' - अफ सणिज्जति मण्णमाणे लाभे संते. णो प्द्दिगाहेज्जा॥ अत्थिय-आदि-पदं 118. से भिक्खू वा भिक्खुणी वा माहावै-कुलं पिंडवाय-पडियाए अणुपवि? ' समाणे सेज्जं पुण जाणेज्जा-अत्थियं वा कुंभिपक्कं, तिदुगं वा, वेलुयं वा, कासवणालियं वा --अण्णतरं वा तहप्पगारं आमं असत्थपरिणय'- अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / कण-आदि-पदं 116. से भिक्खू वा "भिक्खुणी वा गाहाव i-कुलं पिंडवाय-पडियाए अणुपबिट्टे देग् समाणे सेज्जं पुण जाणेज्जा-कणं वा, कण-कुंडगं वा, कण-पूलियं वा, चाउलं वा, चाउल-पिटुं वा, तिलं वा, तिल-पिटुं वा, तिल-पप्पडगं वा--- अण्णतरं वा तहप्पगारं आमं असत्थपरिणयंअफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संतेदेग् णो प्द्दिगाहेज्जा॥ 120. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं", "जं सवहि समिए सहिए सया जए । --ति बेमि । / नवमो उद्देसो पच्छाकम्म-पदं 121. इह खलु पाईणं वा, पडोणं वा, दाहिणं वा, उदोण वा संतेगैया सड्डा भवंति-- गाहावई वा," *गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहावै-धूयाओ वा, गाहावै-सुण्हाओ वा, धाईओ वा, दासा वा, दासीओ बा, कम्मकरा वा,देग् कम्मकरीओ वा तेसिं च णं एवं वृत्तपुव्वं भवै-जे इमे भवंति समणा भगवंतो 1. saM0 pA0--भिक्खू वा जाव समाणे । 2. चोयं (क, घ, च, छ. b)| 3. सं. pA0--असत्यपरिणय जाव न्नो। 4. सं. pA0--भिक्खू वा जाव समाणे । 5. अच्छियं (c)| 6. पेल्लुगं (क); पलुगं (च) / 7. saM0 pA0--असत्थपरिणय जाव न्नो। 8. saM0 pA0भिक्ख वा जाव समाणे । 6. पूर्याल (क, च छ, b)| 17. saM0 pA0--असत्थपरिणयं जाव न्नो। 11. saM0 pA0-सामग्गियं । 12. सं. pA0-गाहावई वा जाव क्म्म्क्रीओ। Page #187 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा-नवमो उद्देसो) सीलमंता वयमंता गुणमंता संजया संवुडा बंभचारी उवरया मेहुणाओ धम्माओ, णो खलु एएसि कप्पइ आहाकम्मिए असणे वा पाणे वा खाइमे वा साइमे वा भोत्तए वा, पायत्तए वा। सेज्ज पुण इम अम्हं अप्पणो अट्ठाए' णिट्ठियं, तं जहा-असणं वा पाणं वा खाइम वा साइम वा सव्वमेय समणाणं णिसिरामो, अवियाई वयं पच्छा वि अप्पणो अट्टाए असणं वा पाणं वा खाइम वा साइमं वा चेइस्सामो । एयप्पगार णिग्घोस सोच्चा णिसम्म तहप्पगारं असणं वा पाणं वा खाइमं वा साइम वा अफासुयं अणेसणिज्ज' ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा । / पुरापच्छासंथुय-कुल-पदं 122. से भिक्खू वा भिक्खुणो वा, 'समाणे वा, वसमाणे वा', गामाणुगाम वा दुइज्जमाण सेज्ज पुण जाणेज्जा-गामं वा', 'णगरं वा, खेडं वा, कव्वर्ड वा, मडंब वा, घट्टणं वा, दोणमुहं का, आगरं वा, णिगमं वा, आसमं वा, सण्णिवेसं वा,देग् रायहाणि वा। इमंसि खलु गामंसि वा,' 'णगरंसि वा, खेडंसि वा कव्वहंसि वा, मडबंसि वा, पट्टणंसि वा, दोणमुहंसि वा, आगरंसि वा, णिगमंसि वा, आसमंसि वा, सण्णिवेसंसि वा, रायहाणिसि वा-संतेगैयस्स भिक्खुस्स पुरेसंथया' वा, पच्छासंथुया वा परिवसंति, तं जहा--गाहावई वा, *गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहावै-धूयाओ वा, गाहावै-सुहाओ वा, धाईओवा, दासा वा, दासीओ वा, कम्मकरा वा, कम्मकरोओ वा। तहप्पगाराइं कुलाई णो पुवामेव भत्ताए वा, पाणाए वा णिक्खमेज्ज वा, पविसेज्ज वा ॥ केवली बूया आयाणमेय--पुरा पेहाए ऽतस्स परो अट्ठाए" असणं वा पाणं वा खाइम वा साइमं वा उपकरेज्ज वा, उवक्खडेज्ज वा। अह भिक्खूणं पुत्रोवदिट्ठा एस पइण्णा, एस हेऊ एस कारणं, एस उवएसो, जंणो नहप्पगाराइं कलाई पुवामेव भत्ताए वा, पाणाए वा पविसेज्ज वा, णिक्खमेज्ज वा । से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अणावायमसंलोए चिट्ठज्जा । से तत्थ कालेणं अणुपविसेज्जा, अणुपविसेत्ता तत्थियरेयरेहि 123. 1. असणं (क) ! 6. saM0 pA0 --गाम वा जाव रायहाणि । 2. पात्तए (क); पायए (च); पाएतए (gh)| 7. saM0 pA0--गामंसि वा जाव रायहाणिसि । 3. सयट्टाए (a, क, c)| 8. पूव देग् (b)| 4. saM0 pA0--अणेसणिज्जं जाव लाभे । 1. सं. पा.-गाहावई वा जाव क्म्म्क्रीओ। 5. समाणे वसमाणे वा (क, च, ब); समाणे 10. अस्य स्थाने 1156 सूत्रे 'तस्सदाए परो' (घ, ch)| इत्येवं रूप: पात्थ्ः। Page #188 -------------------------------------------------------------------------- ________________ 112 आयारचूला कुले हिंसामुदाणियं,' एसियं, वेसियं, पिंडवायं एसित्ता आहारं आहारेज्जा । सिया से परो कालेन अणुपविट्ठस्स आहाकम्मियं असणं वा पाणं वा खाइमं वा साइमं वा उवकरेज्ज वा, उवक्खडेज्ज वा । तं चेगइओ तुसिणीओ उवेहेज्जा, आहडमेव पच्चाइक्खिस्सामि । माइट्ठाण संकासे, गो एवं करेज्जा से पुव्वामेव आलोएज्जा आउसो ! त्ति वा भगिणि! त्ति वा णो खलु मे कप्पइ आहाकम्मियं असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा, पायए वा । मा उवकरेहि, मा उवक्खडेहि । से सेवं वयंतस्स परो आहाकम्मियं असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडेत्ता आहट्टु दलएज्जा । तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अफासुर्य अणसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ गिलाण-पदं 124. से भिक्खू वा' भिक्खुणी वा गाहावै - कुलं पिंडवाय-पडियाए अणुपविट्टे 0 समाणे सेज्जं पुण जाणेज्जा -- मंसं वा मच्छं वा भज्जिज्जमाणं' पेहाए, ' तेल्लपूयं वा आएसाए उवक्खडिज्जमाणं पेहाए, णो खद्धं खद्धं उवसंकमित्तु ओभासेज्जा', णन्नत्य गिलाणाए । माइट्ठाण-पदं 125 से भिक्खू वा' *भिक्खुणी वा गाहावै- कुलं पिंडवाय-पडियाए अणुपविट्टे समाणे अण्णतरं भोयण-जायं पडिगाहेत्ता सुब्भि-सुभि भोच्चा दुब्भि-दुब्भि परिवे । माइट्रासंफासे, गो एवं करेज्जा । सुभि वा दुभि वा सव्वं भुंजे न छड्डए ॥ 126. से भिक्खू वा " "भिक्खुणी वा गाहावै - कुलं पिंडवाय-पडियाए अणुपविट्टे समाणे अण्णतरं वा पाणग-जायं पडिगाहेत्ता पुष्कं पुप्कं" आवीत्ता" कसायंकसायं परिद्ववेइ । माइट्ठाणं संफासे, जो एवं करेज्जा । पुष्कं पुष्फेति वा, कसाय कसाए त्ति वा सव्वमेयं भुंजेज्जा, णो किंचि वि परिवेज्जा । / 127. से भिक्खू वा भिक्खुणी वा बहुपरियावण्णं भोयण - जायं पडिगाहेत्ता" 1. समुदा0 (क, घ, च, छ. ब) / 2. saM0 pA0--- अफासुयं लाभे । 3. saM0 pA0 - भिक्खू वा जाव समाणे । 4. भिमाणं ( अ ) भज्जमानमिति (वृ) / 5. पेहाए सक्कुलि वा (चू) 6. याचेत (वृ) 1 7. गिलाणीए ( a, क, च); गिलाणणीसाए (ch)| ओ 8. saM0 pA0 - भिक्खू वा जाव समाणे । 6. साति ( ब ) / 0 O 10. saM0 pA0-- भिक्खू वा जाव समाणे । 11. वर्णगन्धोपेतं पुष्पं तद् विपरीतं कषायम् (वृ) / 12. आवेइत्ता (च); आवीइत्ता (छ) / 13. पडिगाहेत्ता बहवे ( a, छ, ब ) / Page #189 -------------------------------------------------------------------------- ________________ पढम अज्झयणं (पिंडेसणा-~-दसमो उद्देसो) साहम्मिया तत्थ वसति संभोइया समणुण्णा अपरिहारिया अदूरगया । तेसिं अणालोइया' अणामंतिया' परिटुवेइ । माइट्टाणं संफासे, णो एवं करेज्जा । से तमायाए तत्थ गच्छेज्जा, गच्छेत्ता से पुवामेव आलोएज्जा--आउसंतो! समणा ! इमे मे असणे' वा पाणे वा खाइमे वा साइमे वा बहुपरियावणे, तं भुजह णं । से सेवं वयंतं परो वएज्जा-आउसंतो ! समणा ! आहारमेयं असणं वा पाणं वा खाइमं वा साइमं वा जावैयं-जावैयं परिसडै', तावैयं-तावैयं भोक्खामो वा, पाहामो वा । सव्व मेयं परिसडै, सव्व मेयं भोक्खामो वा, पाहामो वा ॥ बहिया नीहड-पदं 128. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे समाणे सेज्जं पण जाणेज्जा-असणं वा पाणं वा खाइम वा साइमं वा पर समुद्दिस्स बहिया णीहडं, जं" परेहिं असमणुण्णायं अणिसिटुं-अफासुर्य *अणेसणिज्ज ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। जं" परेहि समणुण्णायं सम्म" णिसिटुं-फासुयं एसणिज्ज ति मण्णमाणे ' लाभे संते पडिगाहेज्जा ॥ 126. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय", 'जं सव्वदेऽहिं समिए सहिए सया जे। -ति बेमि ॥ दसमो उद्देसो माइट्ठाण-पदं 130. से एगइओ साहारणं वा पिंडवायं पडिगाहेत्ता, ते साहम्मिए अणापुच्छित्ता जस्स-जस्स इच्छइ तस्स-तस्स खद्धं-खद्धं दला ति"| माइट्ठाणं संफासे, णो एवं करेज्जा । से तमायाए तत्थ गच्छेज्जा, गच्छेत्ता" वएज्जा"--आउसंतो ! 1. 0 इय (च, ch)| 2. 0 मते (gh)| 3. असणं (k)| 4. वणं (a, ब)1 5. सरै (ध, च, ch)| 6. सरै (घ, c)| 7. saM0 pA0--भिक्खु वा सेज्ज्। 8. तं (a, क, घ, c)| 6. saM0 pA0--अफासुयं जाव न्नो। 10. तं (a, क, घ, c)| 11. सम (a, के, घ, b)| 12. saM0 pA0-फासुयं लाभे संते जाव पडिगा हेज्जा । 13. saM0 pA0-सामग्गियं । 14. दलयति (a)| 15. गच्छेत्ता घुब्वामेव (a, छ, ब) / 16. आलोएज्जा (b)| Page #190 -------------------------------------------------------------------------- ________________ 114 आयारचूला समणा ! रांति मम पुरे-संथुया वा, पच्छा-संथुया वा, तं जहा--आयरिए वा, उवज्झाए वा, पवत्ती वा, थेरे वा, गणी वा, गणहरे वा, गणावच्छेइए वा । अवियाई एएसि खद्धं-खद्धं दाहामि । 'से णेव" वयंतं परो वएज्जा--काम खलु आउसो ! अहापज्जत्तं न्निसिराहि। जावैयं-जावैयं परो वयै, तावैयं-तावैयं णिसिरेज्जा । सव्वमेयं परो वयै, सव्वमेयं णिसिरेज्जा ॥ 131. से एगइओ मणुण्णं भोयण-जायं पडिगाहेत्ता पंतेण भोयणेण' पलिच्छाएति मामेयं दाइयं संत, दळूणं सयमायए । आयरिए वा', 'उवज्झाए वा, पवत्ती वा, थेरे वा, गणी वा, गणहरे वा गणावच्छेइए वा । णो खलु मे कस्सइ किंचि वि दायव्वं सिया। माइट्ठाणं संफासे, णो एवं करेज्जा । से तमायाए तत्थ गच्छेज्जा, गच्छेत्ता पुब्बामेव उत्ताणए हत्थे पडिग्गहं कटु -- 'इमं खलु' इम खलु त्ति आलोएज्जा, णो किंचि वि णिगृहेज्जा ॥ 132. से एगइओ अण्णतरं भोयण-जायं पडिगाहेत्ता भयं-भद्दयं भोच्चा, विवन्न विर्स्माह्रि। माइट्राणं संफासे, णो एवं क्रेज्जा॥ बहूज्झिय-धम्मिय-पदं 133. से भिक्ख वा 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे देग् सेज्जं पुण जाणेज्जा--अंतरुच्छुयं वा, उच्छु-गंडियं वा, उच्छु-चोयगं वा, उच्छु-मेरुगं वा, उच्छु-सालगं वा, उच्छु-डगलं वा, सिंबलिं वा, सिंबलिथालगं वा । अस्सि खलु पडिग्गहियंसि, अप्पे सिया" भोयणजाए, भूज्झिय्ध्म्मिए। तहप्पगारं अंतरुच्छुयं वा जाव सिंबलि-थालगं वा-अफासुयं *अणेस णिज्जं ति मण्णमाणे लाभे संते देग् णो पडिगाहेज्जा । / 1. सेवं (घ): निशीथस्य षोडशोद्देशे डगलं' पाठो लभ्यते । 2. णि सराहि (a, ch)| तद् भाष्यचूर्णी डगलस्यार्थो विहितः । भाष्ये 3. भोयणे जाईण (gh)| यथा-"डगलं' चक्कनिछेदो (5411); चूर्णी 4. saM0 pA0-आयरिए वा जाव ग्न्नाव्च्छेइए। यथा .-चक्कलिछेदे छिण्णं डगलं भण्णति 5. x (क, ध, छ, b)| (bhA0 4 पृष्ठ 66) / आचारांगे लिपि6. saM0 pA0---भिक्खू वा सेज्जं । दोषतः परिवर्तन मिदं जातमिति संभाव्यते । 7. देग् मेरगं (a, b)| 6. संबलि (a, क, च, छ); संपलि (b)| 8. आचाराङ्गस्य 1110 वृत्तौ-'डालगं' ति 10. थालियं (a) शाखैकदेशः! 72 वृत्ती-'डालगं' ति 11. X (क, घ, च, छ)! आम्रश्लक्ष्णखण्डानि, इति लभ्यते, किन्तु 12. saM0 pA0-अफासुयं जाव न्नो। Page #191 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा--दसमो उद्देसो) 134. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविढे समाणे सेज्ज पुण जाणेज्जा--बहु-अट्ठियं वा मंसं, मच्छं वा बहु कंटगं ! अस्सि खलु पडिग्गहियंसि, अप्पेसिया भोयण-जाए, भूज्झिय्ध्म्मिए। तहप्पगारं बहु-अट्ठियं वा मंस, मच्छं वा बहु कंटगं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। 135. से भिक्खू वा' 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविटे समाणे सिया णं परो बहु-अट्ठिएण मंसेण' उवणिमंतेज्जा-आउसंतो ! समणा ! अभिकंखसि बहु-अद्वियं मंस पडिगाहित्तए? एयप्पगारं णिग्धोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-आउसो ! त्ति वा, भइणि ! त्ति वा, णो खलु मे कप्पइ से बहु-अट्टियं मंसं पडिगाहित्तए, अभिकखसि मे दाउं जावैयं, तावैयं पोग्गलं दलयाहि, मा अत्त्त्तियाइण्। से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु-अट्ठिय मसं परिभाएत्ता' णिहट्ट दलएज्जा । तहप्पगारं पडिग्गहगं' परहत्थसि वा, परपायंसि वा--- अफासुयं अणेसणिज्ज' ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा । से आहच्च पडिगाहिए सिया, तं णोहि त्ति वएज्जा, णो अणहित्ति वेज्जा। से त्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अहे आरामसि वा, अहे उवस्सयंसि वा, अप्पंडए' 'अप्प-पाणे अप्प-बीए अप्पहरिए अप्योसे अप्पुदए अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणए मंसगं मच्छगं भोच्चा अट्रियाई कंटए गहाय, से त्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अहे झामथंडिलंसि वा", "अट्ठि-रासिसि वा, किट्ट-रासिसि वा, तुस-रासिसि वा, गोमयरासिसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेयि-पडिले हिय , पमज्जिय-पमज्जिय तओ संजयामेव परिद्ववेज्जा । / अजाणया लोण-दाण-पदं 136. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविट्ठ समाणे सिया से परो अभिहट्ट अंतो-पडिग्गहए बिलं वा लोणं, उभियं वा लोणं 1. saM0 pA0--भिक्खू वा सेज्ज । 8. अणिहित्ति (छ) / 2. saM0 pA0-भिक्खू वा जाव समाणे । 6. saM0 पा.--अप्पंडए जाव संताणए । 3. मसेण मच्छेण (a, ब, ch)| 10. X (gh)| 4. पडिग्गहंसि (a)| 11. saM0 pA0--झामथंडिलंसि वा जाव पम5. परिभौत्ता (a); परियाभोएत्ता (क, c)| जिय । 6. गहणं (a) 12. saM0 pA0-भिक्खू वा जाव समाणे । 7. saM0 pA0-अणेसणिज्ज लाभे संते जाव न्नो। Page #192 -------------------------------------------------------------------------- ________________ आयारचूला परिभाएत्ता णीहट दलएज्जा, तहप्पगारं पडिग्गहगं परहत्थंसि वा, परपायंसि वा-अफासुयं अणेसणिज्ज' 'ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। से आहच्च पडिग्गाहिए सिया, तं च णाइदूरगए जाणेज्जा, से तमायाए तत्थ गच्छेज्जा, गच्छेत्ता पुवामेव आलोएज्जा-आउसो! ति वा भइणि ! त्ति वा 'इमं ते कि जाणया दिन्नं ? उदाहु अजाणया ? सो य भणेज्जा-णो खलु मे जाणया दिन्न, अजान्न्या। काम खलु आउसो ! इदाणि णिसिरामि । तं भुंजह च णं परिभाएह च णं । तं परेहि समणुण्णायं समणु सिटुं, तओ संजयामेव भुंजेज्ज वा, पीएज्ज वा। जं च णो संचाएति भोत्तए वा, पायए वा। साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसि अणुपदातव्वं । सिया णो जत्थ साहम्मिया सिया, जहेव बहुपरियावण्णे कीरति, तहेव कायव्वं सिया ॥ 137. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय', 'जं सव्वदेऽहिं समिए सहिए सया जे। -ति बेमिदेग् ॥ एगारसमो उद्देसो माइट्ठाण-पदं 138. भिक्खागा णामेगे एवमाहंसु समाणे वा, वसमाणे वा, गामाणुगाम 'वा दूइज्ज माणे'' मणु ग्णं भोयण-जायं लभित्ता "से भिक्खू गिलाइ, से हंदह णं तस्साहरह । से य भिक्ख णो भ्ण्जेज्जा। तूम चेव णं भंजेज्जासि । " से एगइओ भोक्खामित्ति कट्ट पलिउंचिय-पलिउंचिय आलोएज्जा, तं जहाइमे पिंडे, इमे लोए, इमे तित्तए, इमे कडुयए, इभे कसाए, इमे अंबिले इमे महुरे, णो खलु एत्तो किचि गिलाणस्स सयति त्ति । माइट्ठाणं संफासे, णो एवं क्रेज्जा। तहाठियं आलोएज्जा, जहाठियं" गिलाणस्स सदति -तं तित्तयं तित्तएत्ति वा, कडुयं कडुएत्ति वा, कसायं कसाएत्ति वा, अंबिलं अंबिलेत्ति वा, महुरं महुरेत्ति वा । / 1. saM0 pA0-अणेसणिज्जं जाव न्नो। 7. गृहीत यूयम् (वृ)| 2. अजाणया दिन्न (gh)| 8. 4 (क, च, ch)| 3. इमं (a)| 6. lukkhae (ch)| 4. saM0 10-saamggiyN| 10. taheva तं (a, च, ch)| 5. दूइज्जमाणे वा (a); दूइज्जमाणे (c,ch,b)| 11. जहेव तं (a, च, छ) / 6. से य (a)| Page #193 -------------------------------------------------------------------------- ________________ पढमं अज्झयण (पिंडेसणा-एगारसमो उद्देसो) 117 मणुण्ण-भोयण-जाय-पदं 136. भिक्खागा णामेगे एवमाहंसु समाणे वा, वसमाणे वा, गामाणुगामं [वा ? ] दूइज्जमाणे मणुण्णं भोयण-जायं लभित्ता "से भिक्खू गिलाइ, से हंदह णं तस्साहरह । से य भिक्खू णो भुंजेज्जा । आहरेज्जासि' न्न्|" णो खलु मे अंतराए आहरिस्सामि । इच्चेयाई आयतणाई उवाइकम्म । / सत्त पिडेसणा सत्त पाणेसणा-पदं 140. अह भिक्खू जाणेज्जा सत्त पिंडेसणाओ, सत्त पान्नेस्न्नाओ॥ 141. तत्थ खलु इमा पढमा पिंडेसणा-असंसट्ठे हत्थे असंस? मत्ते-तहप्पगारेण असंसटेण हत्थेण वा, मत्तेण वा असणं वा [पाणं वा]" खाइमं वा साइम वा सयं वा णं जाएज्जा, परो वा से देज्जा--फासुर्य' 'एसणिज्ज ति मण्णमाणे लाभे संते. पडिगाहेज्जा-पढमा पिडेसणा । / / 142. अहावरा दोच्चा पिंडेसणा-संसटे हत्थे संसटे मत्ते --- तहप्पगारेण संसट्रेण हत्थेण वा, मत्तेण वा असणं वा पाणं वा खाइमं वा साइम वा सयं वा ण जाएज्जा, परो वा से देज्जा-फासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा--दोच्चा पिंडेसणा ॥ 543. अहावरा तच्चा पिंडेसणा-इह खलु पाईणं वा, पडीणं वा, दाहिणं वा, उदीण वा संतेगैया सड्ढा भवंति-गाहावई वा', 'गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहावै-धूयाओ वा, गाहावै-सुण्हाओ वा, धाईओ वा, दासा वा, दासीओ वा, कम्मकरा वादेग्, कम्मकरीओ वा। तेसि च णं अण्णतरेसु विरूवरूवेसु भायण-जाएसु उवणिक्खित्तपुव्वे सिया, तं जहा-थालसि वा, पिढरंसि' वा, सरगसि वा, परगंसि वा, वरगंसि वा। अह पणेवं जाणेज्जा-असंसट्रे हत्थे संसट्रे मत्ते, संसट्रे वा हत्थे असंसटे मते । से य पडिग्गहधारी सिया पाणिपडिग्गहए" वा, से पुन्या मेव आलोएज्जाआउसो ! ति वा भगिणि ! त्ति वा एएणं तुमं असंस?ण हत्थेण संसट्रेण मत्तेण, 1. आहारज्जासि (a, घ, छ, ब); आहारेज्जा वा साइमं वा' इति पाठा नापेक्षिताः स्न्ति। 6. saM0 pA0-फासुयं प्द्दिगाहेज्जा। 2. इमे (a, क, च, छ, b)| 7. saM0 pA0--मत्ते तहेव दोच्चा प्द्दिमा। 3. इच्चेइयाई (क, छ, ब) / 8. sa0 pA0--गाहावई वा जाव क्म्म्क्रीओ। 4. मत्तएण (a, छ, b)| 6. पिढरगसि (a, च); पिठरगसि (घ); पिठ5. पिण्डषणायां 'पाणं वा' इति पाठो नापे- रसि (b)| क्षितोस्ति । असौ प्रवाहपाती एव बोध्यः । 10. असंसट्र वा (क, c)| एवमेव पानेषणायामपि 'असणं वा खाइमं 11. पडिग्गहिए (छ, b)| Page #194 -------------------------------------------------------------------------- ________________ 118 आयारचूला संसद्वेण वा हत्थेण असंसट्टण मत्तेण, अस्सि पडिग्गहगंसि वा पाणिसि वा free उवित्तु दयाहि । तहप्पगारं भोयण-जायं सयं वा णं जाएज्जा, परो वा से देज्जा - फासूयं एसपिज्ज' "ति मण्णमाणे " लाभे संते पडिगाहेज्जातच्चा पिंडेसणा ॥ 144. अहावरा चउत्था पिंडेसणा-से भिक्खू वा', 'भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविट्टे समाणे सेज्जं पुण जाणेज्जा - पिहूयं वा " बहुरजं वा, भुज्जियं वा, मंथुं वा, चाउलं दा, चाउल पलंबं वा । अस्सि खलु डिगहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए, तहप्पगारं पिहूयं वा जाव चाउल-पलंबं वा सयं वा णं जाएज्जा, परो वा से देज्जा --- "फासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा - - चउत्था पिंडेसणा ॥ 145. अहावरा पंचमा पिंडेसणा-से भिक्खू वा भिक्खुणी वा गाहावै- कुलं पिडवायपडियाए अणुपविट्टे * समाणे उवहितमेव भोयण-जायं जाणेज्जा, तं जहासरावंसि वा, डिंडिमंसि वा, कोसगंसि वा । अह पुण एवं जाणेज्जा - बहुपरियावन्ते पाणीसु दगलेवे । तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा सयं वा णं जाएज्जा" "परो वा से देज्जा -- फासूयं एसणिज्जं तिमण्णमाणे लाभे संते * पडिगाहेज्जा - पंचमा पिंडेसणा ॥ 146. अहावरा छुट्ठा पिडेसणा से भिक्खू वा" "भिक्खुणी वा गावै-कुलं पिंडवाय-पडिया अणुपविट्ठे समाणे पग्गहियमेव भोयण-जायं जाणेज्जा-z2अं च सयद्वाए पग्गहियं, जं च परट्ठाए पग्गहियं तं पाय-परियावन्न, तं पाणिपरियावणं- फासूयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा-छट्ठा पिंडेसणा ॥ ओ 0 147. अहावरा सत्तमा पिडेसणा - से भिक्खू वा" "भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडिया अणुपविट्ठे समाणे बहूज्झिय- धम्मियं भोयण जाय जाणेज्जा - जं चण्णे बहवे दुपय- चउप्पय-समण माहण अतिहि किवण वणीमगा णावकखंति, तहप्पगारं उज्भिय-धम्मियं भोयण-जायं सयं वा ण जाएज्जा परो वा से देज्जा - फासूयं एसणिज्जं ति मण्णमाणे लाभे संते 0 पडिगाहेज्जासत्तमा पिंडेसणा । इच्चेयाओ सत्त पिंडेसणाओ ॥ 1. saM0 pA0 - एसणिज्जं जाव लाभे । 2. saM0 pA0 - भिक्खू वा सेज्जं ! 3. sa0 pA0-पिहूयं वा जाव चाउलपलंबं । 4. saM0 pA0 - देज्जा जाव पडिगाहेज्जा । 5. saM0 pA0 - भिक्खु वा जाव समाणे । 6. उग्गहियदेग् (घ) / 0 7. saM0 pA0 जाएज्जा जाव पडिगाहेज्जा । 5. saM0 pA0 - भिक्खु वा जाव परमहिय । 6. उग्गहय ( a, क,च); उग्गहितं पग्गहितं (चू) 1 10. saM0 pA0 फासूयं जाव पडिगाहेज्जा । 11. saM0 pA0 --- भिक्खू वा जाव समाणे । 12. saM0 pA0 - देज्जा जाव फासूयं पडिगाहेज्जा । Page #195 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं (पिंडेसणा - एगारसमो उद्देसो) 116 148. अहावराओ सत्त पाणेसणाओ । तत्थ खलु इमा पढमा पाणेसणा - असंसट्टे हत्थे असं मत्ते' ॥ 146. अहावरा दोच्चा पाणेसणा-संसद्वे हत्थे संसट्टे मत्ते ॥ 150. अहावरा तच्चा पाणेसणा - इह खलु पाईणं वा, पडीणं वा, दाहिणं वा, उदीर्ण वा संतेगैया सड्डा भवंति ॥ 151. अहावरा चउत्था पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावै कुलं पिंडवायपडिया अणुपविट्ठे समाणे सेज्जं पुण पाणग-जायं जाणेज्जा, तं जहा -- तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्धवियडं वा । अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए । तहपगारं तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्धवियडं वा सयं वा णं जाज्जा, परो वा से देज्जा - फासूयं एसणिज्जं ति मण्णमाणे लाभे संते डिगाज्जा । 152. अहावरा पंचमा पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावै- कुलं पिंडवायपडिया अणुपविट्ठे समाणे उवहितमेव पाणग-जायं जाणेज्जा । 153. अहावरा छट्ठा पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावै- कुलं पिंडवायडिया अणुपविट्ठे समाणे पग्गहियमेव पाणग-जायं जाणेज्जा । / 0 154. अहावरा सत्तमा पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावै- कुलं पिंडवायपडियाए अणुपविट्टे समाणे बहूज्भिय- धम्मिय पाणग जायं जाणेज्जा । / 155. इच्चेयासि सत्तण्हं पिंडेसणाणं, सत्तण्हं पाणेसणाणं अण्णतरं पडिमं पडिवज्जमाणे णो एवं बज्जा - मिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्म पविन्ने । जे ते भयंता एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सब्वे वे ते उ जिणाणाए उवट्टिया, अण्णोष्णसमाहीए एवं च णं विहरति ॥ 156. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वट्टेहि समिए सहिए या जए । -- ति बेमि ॥ 1. अतः 154 सूत्रपर्यन्तं पूर्णपाठार्थं द्रष्टव्यं 1 / 141-147 सूत्राणि saM0 pA0 तं चैव भाणियव्वं णवरं चउत्थाए णाणत्तं से भिक्खु वा जाव समाणे सेज्जं पुण पाणग-जायं जाणेज्जा तं जहा तिलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वा सुद्धवियर्ड वा अस्सं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तव पडिगाज्जा । Page #196 -------------------------------------------------------------------------- ________________ बोयं अजभयणं सेज्जा पढमो उद्देस उस्सएसणा-पदं 1. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा उवस्सयं एसितए', अणुपविसित्.. गामं वा', 'गरं वा, खेडं वा, कव्वडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, निगमं वा आसमं वा, सण्णिवेसं वा, रायहाणि वा, सेज्जं पुण उवस्सयं जाणेज्जा - सांडं' 'सपाणं सबीयं सहरियं सौसे सौदयं सौत्तिंग पणगद- मट्टिय-मक्कडा संताणयं । तहप्पगारे उवस्सए णो ऽठाणं वा, सेज्जं वा, निसीहियं वा चेतेज्जा" !! 2. ओ सेभिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - अप्पंड अप्पपाणं' * अप्पीय अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग- पणगदग मट्टिय-मक्कडा' संताणगं । तहृप्पगारे उवस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, निसीहियं वा चेतेज्जा ॥ ] अस्सिपडियाए - उवस्सय-पदं 3. सेज्जं पुण उवस्सयं जाणेज्जा - अस्सिपडियाए एवं साहम्मियं समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्वं अच्छेज्जं अणिस ट्टु चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतर कडे afras 1. एसिसए से ( a, ब ) | 2. saM0 pA0- गामं वा जाव रायहाणि । 3. saM0 pA0 - साडं जाव संताणयं । 4. स्थानं - कायोत्सर्गः, शय्या - संस्तारकः, 120 निधिका - स्वाध्यायभूमिः, 'नो चेइज्ज' त्ति नो चेतयेत् -नो कुर्यात् इत्यर्थः (वृ) / 5. saM0 pA0-अप्पपाणं जाव संताणगं । Page #197 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (सेज्जा---पढमो उद्देसो) 121 वा', 'अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसे विते वादेग् अणासेविते वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / "सेज्ज पुण उवस्सयं जाणेज्जा -अस्सिपडियाए बहवे साहम्मिया समुद्दिस्स पाणाइं भूयाई जीवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहड आहट्ट चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा। 5. सेज्जं पुण उवस्सयं जाणेज्जा-अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स पाणाई भूयाई जीवाइं सत्ताइ समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगारे उबस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा सेज्ज वा, णिसीहियं वा चेतेज्जा॥ सेज्ज पुण उवस्सयं जाणेज्जा-अस्सिपडियाए बवे साहम्मिणीओ समुहिस्स पाणाई भ्याइं जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेतेति। तहप्पगारे उवस्सए पुरिसंत रकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसे विते वा अणासे विते वा णो ठाणं वा, सेज्जं वा णिसीहियं वा चेतेज्जा ॥ समण-माहणाइ-समुद्दिस्स-उवस्सय-पदं 7. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा-बहवे समण-माहण अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स' पाणाइं भूयाइं जीवाई सत्ताई 'समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविए वा अणासेविए वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / / 8. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा-बहवे समण-माहण अतिहि-किवण-वणीमए समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ समुहिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेएइ । तहप्पगारे 1. saM0 pA0-अपुरिसंतरकडे वा जाव अणा- 2. saM0 pA0--एवं बहवे साहम्मिया एग साह सेविते: 1112 सूत्रे 'अपुरिसंतरकडं वा' इति म्मिणि बहवे साह्म्मिन्नोओ। पदानन्तरं 'बहिया णीहडं वा अणीहडं वा' 3. समुद्दिस्स तं चेव भाणियव्वं (घ, c)| इति पाठो विद्यते, तथापि उपाश्रयप्रकरणे 4. saM0 पाओ-सत्ताई जाव चेएइ तहप्पगारे तेष प्राप्तोस्ति, तेन नासी ग्राह्यः । उवस्सए अपुरिसंतरकडे जाव अन्नासेविए। Page #198 -------------------------------------------------------------------------- ________________ 122 आयारचूला उवस्सए अपुरिसंतरकडे, अणत्तट्ठिए, अपरिभुत्ते', अणासेविए णो ठाणं वा सेज्ज वाणिसीहियं वा चेतेज्जा। 6. अह पुणेवं जाणेज्जा-पुरिसंतरकडे', 'अत्तट्टिए, परिभुत्ते , आसेविए पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / परिकम्मिय-उवस्सय-पदं 10. से भिक्खू वा भिक्खुणी वा सेज्ज पुण उवस्सयं जाणेज्जा-अस्संजए भिक्खु पडियाए कडिए वा, उक्कबिए' वा, छन्ने वा, लित्ते वा, घटे वा, मटे वा, संम? वा, संपधूमिए वा। तहप्पगारे उवस्सए अपुरिसंतरकडे', 'अणत्तट्ठिए, अपरि भुत्ते , अणासेविए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / 11. अह पुणेवं जाणेज्जा-पुरिसंतरकडे', 'अत्तट्ठिए, परिभुत्ते देग्, आसेविए पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं बा, सेज्ज वा, णिसोहियं वा चेतेज्जा। 12. से भिक्खु वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा-अस्संजए भिक्खु पडियाए खुड्डियाओ दुवारियाओ महल्लियाओ कुज्जा, "महल्लियाओ दुवारियाओ खुड्डियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ णिवायाओ कुज्जा, णिवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहि वा उवस्सयस्स हरियाणि छिदियछिदिय, दालिय-दालियदेग् संथारगं संथारेज्जा', बहिया वा णिण्णक्खु', तहप्पगारे उवस्सए अपुरिसंत रकडे', 'अणत्तट्ठिए, अपरिभुत्ते देग्, अणासेविते णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा ॥ 13. अह पुणेवं जाणेज्जा-पुरिसतरकडे', 'अत्तट्टिए, परिभुत्ते देग्, आसेविए पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज वा, णिसीहियं वा चेतेज्जा । / बहिया निस्सारिय-उवस्सय-पदं 14. से भिक्खू वा भिक्खुणी वा सेज्ज पुण [उवस्सयं ?] जाणेज्जा-अस्संजए भिक्खु-पडियाए उदगप्पसूयाणि कंदाणि वा, मूलाणि वा, [तयाणि वा ? ] %, पत्ताणि वा, पुप्फाणि वा, फलाणि वा, बीयाणि वा, हरियाणि वा ठाणाओ ठाणं साहरति, बहिया वा णिण्णक्खु, तहप्पगारे उवस्सए अपुरिसंतरकडे", 1. saM0 pA0 -पुरिसतरकडे जाव आसेविए। 7. णिणक्खु (क, छ) / 2. उक्कंपिए (क, घ, च, b)| 8. saM0 pA0-अपुरिसंतरकडे जाव अणासेविते । 3. saM0 pA0-अपुरिसंतरकडे जाव अन्नासेविए। 6. सं. pA0-पूरिसतरकडे जाव आसेविए । 4. saM0 pA0-पुरिसंतरकडे जाव आसेविए। 10. यद्यप्ययमत्र प्रतिषु नोपलभ्यते, तथापि 5. saM0 pA0.-जहा पिंडेसणाए जाव संथारगं । 313155 सूत्रमनुसृत्यासावत्र युज्यते । 6. सथारेज्जा (a, के, घ, च, b)| 11. saM0 pA0- अपरिसंतरकडे जाव हो। Page #199 -------------------------------------------------------------------------- ________________ 123 बारं अज्झयणं (सेज्जा-पढमो उद्देसो) 'अणत्तदिए, अपरिभुत्ते, अणासेविते * णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । 15. अह पुणेवं जाणेज्जा-पुरिसंतरकडे', अत्तट्ठिए, परिभुत्ते, आसेविए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ 16. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा-अस्संजए भिक्खु पडियाए पीढं वा, फलगं वा, णिस्सेणि वा, उदूहलं वा ठाणाओ ठाणं साहरै, बहिया वा णिण्णक्खु, तहप्पगारे उवस्सए अपुरिसंतरकडे', 'अणत्तट्टिए, अपरि भुत्ते, अणासेविए देग् णो ठाणं वा सेज्जं वा, णिसीहियं वा चेतेज्जा । / 17. अह पुणेयं जाणेज्जा-पुरिसंतरकडे ऽअत्तट्ठिए, परिभुत्ते, आसेविए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / अंतलिक्ख-जाय-उवस्सय-पदं 18. से भिक्खू वा भिक्खुणी वा सेज्ज पुण उवस्सयं जाणेज्जा-तं जहा-खंधंसि वा, मंचंसि वा, मालसि वा, पासायंसि वा, हम्मियतलंसि वा, अण्णतरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, णण्णत्थ आगाढाणागाढेहि कारणेहि ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा। से य आहच्च चेतिते सिया णो तत्थ सीओदग-वियडेण वा, उसिणोदगवियडेण वा हत्थाणि वा, पादाणि वा, अच्छीणि वा, दंताणि वा, मुहं वा उच्छोलेज्ज वा, पहोएज्ज वा । णो तत्थ ऊसढं' पगरेज्जा, तं जहा-उच्चारं वा, पासवणं वा, खेल वा, सिंघाण वा, वंतं वा, पित्तं वा, पूर्ति वा, सोणियं वा, अण्णयरं वा सरोरावयवं ॥ 19. केवली बूया आयाणमेयं-से तत्थ ऊसढं पगरेमाणे पयलेज्ज वा पवडेज्ज वा। से तत्थ पयलमाणे' वा पवडमाणे वा हत्थं वा', 'पायं वा, बाहुं वा, ऊरुवा, देग् उदरं वा, सीसं वा, अण्णतरं वा कायंसि इंदिय-जातं लूसेज्ज वा, पाणाणि वा भूयाणि वा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा', 'वत्तेज्ज वा, लेसेज्ज वा, संघंसेज्ज वा, संघट्टेज्ज वा, परियावेज्ज वा, किलामेज्ज वा ठाणाओ ठाणं संकामेज्ज वा, जीविआओ देग् ववरोवेज्ज वा। अह भिक्खूणं पुवोवदिट्ठा एस पइण्णा, "एस हेऊ, एस कारणं, एस उवएसो,' 1. saM0 pA0-पुरिसंतरकडे जाब चेतेज्जा । 2. saM0 pA0--अपुरिसंतरकडे जाव न्नो। 3. सं. पा.-.-पूरिसंतरकडे जाव चेतेज्जा। 4. गाढा (क, च, ब); आगाढावगाढेहि (घ); आगाढादीहिं (छ)1 5. 'उत्सृष्टम्' उत्सर्जनं त्यागमुच्चारादेः (वृ)| 6. पयले देग् (क, च, ch)| 7. पवडे (क, च, ch)| 8. saM0 pA0- हत्थं वा जाव सीसं । 6. saM0 pA0-अभिहणेज्ज वा जाव vvrovejj। 10. saM0 pA0-paiNNA jAva jN| Page #200 -------------------------------------------------------------------------- ________________ आयारचूला जं तहप्पगारे उवस्सए अंतलिक्नजाए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / सागारिय-उवस्सय-पदं 20. से भिक्खू वा भिक्खुणो वा सेज्जं पुण उवस्सयं जाणेज्जा-सइत्थियं, सखुटुं, सपसुभत्तपाणं । तहप्पगारे सागारिए उवस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ 21. आयाणमेयं भिक्खुस्स गाहावै-कुलेण सद्धि संवसमाणस्स-अलसगे वा, विसूइया वा, छड्डो वा उव्वाहेज्जा'| अण्णतरे वा से दुक्खे रोगातके' समुप्पज्जेज्जा । अस्संजए कलुण-पडियाए तं भिक्खुस्स गातं तेल्लेण वा, घएण वा, णवणोएण वा, वसाए वा, अब्भंगेज्ज वा, मक्खेज्ज वा । सिणाणेण वा, कक्केण वा, लोद्धण वा, वण्णेण वा, चुण्णेण वा, पउमेण वा, आघसेज्ज बा, पघसेज्ज वा, उव्वलेज्ज वा, उव्वट्टेज्ज वा । सीओदग-वियडेण वा, उसिणोदगवियडेण वा, 'उच्छोलेज्ज वा', पहोएज्ज वा, सिणावेज्ज वा, सिंचेज्ज वा। दारुणा वा दारुपरिणाम' कटु अगणिकायं उज्जालेज्ज वा, पज्जालेज्ज वा, उज्जालेत्ता पज्जालत्ता कायं आयावेज्ज वा, पयावेज्ज वा। अह भिक्खूणं पुत्वोवदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । 22. आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स--इह खलु गाहावई वा', 'गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहावै-धूयाओ वा, गाहावइसहाओवा, धाईओवा, दासा वा, दासोओ वा, कम्मकरा vA0,कम्मकरोओ वा अण्णमणं अक्कोसंति वा, बंधंति वा, रुभंति वा, उद्दवेंति" वा। अह भिक्खू णं उच्चावयं मणं णियच्छेज्जा-एते खलु अण्णमण्णं अक्कोसंतु वा मा वा अक्कोसंतु, बंधंतु वा मा वा बंधंतु, रुभंतु वा मा वा रुभंतु, उद्दवेंतु वा मा वा उद्द्व्तु। अह भिक्खूणं पुव्वोवदिट्ठा एस पइण्णा", "एस हेऊ, एस कारणं, एस उवएसो' 1. साकारिए (छ, b)| 2. उप्पा देग् (क, च, b)| 3. रोगे आयके (gh)| 4. लोद्देण (a, b)| 5. उच्छोलेज्ज पच्छोलेज्ज वा (b)| 6. दारुणं परि (a, च); दारुण देग् (k)| 7. वसमाणस्स (b)| 8. saM0 pA0-गाहावई वा जाव क्म्म्क्रीओ। 6. पहति (क); X (च, ब); वहंति (a)| 10. उद्दति वा उद्दति (घ); उदृवंति vA uddaveti (ch)| 11. saM0 pA0-paiNNA jAya / Page #201 -------------------------------------------------------------------------- ________________ 125 बीअं अज्झयणं (सज्जा-पढमो उद्दे सो) जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । 23. आयाणमेयं भिक्खुस्स गाहावईहिं सद्धि संवसमाणस्स'--इह खलु गाहावई अप्पणो साट्टाए अगणिकायं उज्जालेज्ज वा, पज्जालेज्ज वा, विज्झावेज्ज वा । अह भिक्खू उच्चावयं मणं णियच्छेज्जा-एते खलु अगणिकायं उज्जालेंतु वा मा वा उज्जालेंतु, पज्जालेंतु वा मा वा पज्जालेंतु, विज्झावेंतु वा मा वा विज्झातु । अह भिक्खूणं पुन्वोवदिट्ठा 'एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो', जं तहप्पगारे [सागारिए ? ] उवस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ 24. आयाणमेयं भिक्खुस्स गाहावईहिं सद्धि संवसमाणस्स-इह खलु गाहावैस्स कंडले वा, गुणे वा, मणी वा, मोत्तिए वा, 'हिरणे वा', 'सुवण्णे वा", कडगाणि वा, तुडियाणि वा, तिसरगाणि' वा, पालंबाणि वा, हारे वा, अद्धहारे वा, एगावलो वा, मुत्तावली वा, कणगावली वा, रयणावली वा, तरुणियं वा कुमारि अलंकिय-विभूसियं पेहाए, अह भिक्खू उच्चावयं मणं णियच्छेज्जा-एरिसिया वा सा णो वा एरिसिया-इति वा णं बूया, इति वा णं मणं साएज्जा। अह भिक्खूणं पुन्वोवदिट्ठा 'एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसोदेग्, जं तहप्पगारे [सागारिए ? ] उवस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / आयाणमेयं भिक्खुस्स गाहावईहिं सद्धि संवसमाणस्स-इह खलु गाहावइणीओ वा, गाहावै-धूयाओ वा, गाहावै-सुण्हाओ वा, गाहावै-धाईओ वा, गाहावै-दासीओ वा, गाहावै-कम्मकरीओ वा। तासि च णं एवं वृत्तपव्वं भवै-जे इमे भवंति समणा भगवंतो' सीलमंता वयमता गणमंता संजया संवुडा बंभचारी * उवरया मेहुणाओ धम्माओ, गो खलु एतेसिं कप्पइ मेहुणं धम्म परियारणाए आउत्त्त्तित्ते। जा य खलु एएहिं सद्धि मेहुणं धम्म परियारणाए आउट्टेज्जा, पुत्तं खलु सा 1. वस (a, घ, च, छ, b)| 2. saM0 pA0-पुन्वोवदिट्ठा जाव जं । 5. तिसराणि (c)| 6. saM0 pA0--पुव्वोवदिट्टा जाव जं । 7. saM0 pA0-भगवंतो जाव uvryaa। 4. x (ch)| Page #202 -------------------------------------------------------------------------- ________________ 126 आयारचूला लभेज्जा-ओयस्सि तेयरिंस वच्चस्सि जसस्सि संपराइयं आलोयणदरिसणिज्ज । एयप्पगारं णिग्धोसं सोच्चा णिसम्म तासि च णं अण्णयरी सड्ढी' तं तवस्सि भिक्खु मेहुणं धम्म परियारणाए आउत्त्त्तावेज्जा। अह भिक्खूणं पुन्वोवदिट्ठा' *एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसोदेग्, जं तहप्पगारे सागारिए उवस्सए गोठाणं वा,सेज्जवा, णिसीहियं वा चेतेज्जा ॥ 26. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय', 'जं सव्वद्धेहिं समिए सहिए सया जे। --ति बेमि ॥ बीओ उद्देसो 27. गाहावई णामेगे सुइ-समायारा भवंति, भिक्खू य असिणाणए' मोयसमायारे, 'से तग्गंधे" दुग्गंधे पडिकूले पडिलोमे यावि भवै । / जं पुव्वकम्मं तं पच्छाकम्म, जं पच्छाकम्मं तं पुवकम्मं । तं भिक्खु-पडियाए वट्टमाणे करेज्जा वा, नो ऽवा करेज्जा । अह भिक्खूणं पुव्वोवदिट्ठा "एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसोदेग्, जं तहप्पगारे उवस्सए णो ठाणं वा', 'सेज्ज वा, णिसीहियं वा चेतेज्जा॥ 28. आयाण मेयं भिक्खुस्स गाहावईहिं सद्धि संवसमाणस्स-इह खलु गाहावैस्स" अप्पणो साट्ठाए विरूवरूवे भोयण-जाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडेज्ज वा, उवकरेज्ज वा, तं च भिवख अभिकखेज्जा भोत्तए वा, पायए वा, वियट्टित्तए वा। अह भिक्खूणं पुवोवदिट्ठा" "एस पैष्णा, एस हेऊ, एस कारणं, एस उवएसोदेग्, जं तहप्पगारे उवस्सए णो ठाणं वा", सेज्ज वा, णिसीहियं वा चेतेज्जा । / 26. आयाणमेयं भिक्खुस्स गाहावइणा सद्धि संवसमाणस्स-इह खलु गाहावैस्स अप्पणो सयट्ठाए विरूवरूवाइं दारुयाई भिन्न-पुत्वाइं भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाइं दारुयाई भिदेज्ज बा, किणेज्ज वा, पामिच्चेज्ज वा, 1. संपहारियं (a)| 2. सहियं (a); सहितं (ch)| 3. saM0 pA0-मुब्वोवदिट्ठा जाव jN। 4. saM0 pA0--सामग्गियं । 5. असिणाणाए (a)| 6. से से गंधे (a, क, घ, च, छ, ब, चू)| 7. करेज्जा (a); करेज्जा वा (छ, b)| 8. saM0 pA0-पुव्वोवदिट्टा जाव jN। 6. saM0 pA0-ठाणं वा जाव चेतेज्जा । 10. तत्रैवाहारगृद्धया वित्तितुम् आसितुमाका क्षेत् (वृ)| 11 तृतीयार्थे षष्ठी (वृ)| 12. saM0 pA0--पुव्वोवदिट्ठा जाव jN। 13. saM0 pA0--काणं वा चेतेज्जा! Page #203 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (सेज्जा-बीओ उद्देसो) दारुणा वा दारुपरिणाम कटु अगणिकायं उज्जालेज्ज वा, पज्जालेज्ज वा। तत्थ भिक्खू अभिकखेज्जा आयावेत्तए वा, पयावेत्तए वा, वियट्टितए वा॥ अह भिक्खूणं पुवोवदिट्ठा' एस पइण्णा, एस हेऊ, एस कारणं, एस उवएंसो', जं तहप्पगारे उवस्सए णो ठाणं वा', 'सेज्जं वा, मिसीहियं वा चेतेज्जा ॥ 30. से भिक्खू वा भिक्खुणी वा उच्चार-पासवणेणं उध्वाहिज्जमाणे राओ वा विआले वा गाहावै-कुलस्स दुवारवाहं अवंगुणेज्जा, तेणे य तस्संधिचारी अन्नुप्विसेज्जा। तस्स भिक्खुस्स णो कप्पइ एवं वदत्तिए-अयं तेण पविसइ वा णो वा पविसइ, उवल्लियै वा णो वा उवल्लियै, ऐपतति' वा णो वा ऐपतति, वदति वा णो वा वदति, तेण हडं अण्णेण हडं, तस्स हडं अण्णस्स हडं, अयं तेणे अयं उवचरए, अयं हंता अयं एत्थमकासी तं तवस्सि भिक्खं अतेणं तेणं ति संकति । अह भिक्खूणं पुव्वोवदिट्ठा 'एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं तहप्पगारे उवस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / तण-पलालाच्छाइय-उवस्सय-पदं 31. से भिक्खू वा भिक्खुणी वा सेज्ज पुण उवस्सयं जाणेज्जा--तण-पुंजेसु वा, पलाल-पुजेसु वा,सांडे ऽसपाणे सबीए सहरिए सौस सौदए सौत्तिंग-पणग-दगमट्टिय-मक्कडा संताणए, तहप्पगारे उवस्सए णो ठाणं वा, सेज वा, णिसीहियं वा चेतेज्जा ॥ 32. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्वं जाणेज्जा-तण-पुंजेसु वा, पलाल-पुंजेसु वा, अप्पंडे ऽअप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पदए अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडासंताणए, तहप्पगारे उवस्सए पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / वज्जियव्व-उवस्सय-पदं 33. से आगंतारेसु वा, आरामागारेसु वा, गाहावै-कुलेसु वा, परियावसहेस वा ___ अभिक्खणं-अभिक्खणं साहम्मिएहिं ओवयमाणेहि णोवएज्जा । 1. दारुण देग् (घ, c)| 2. saM0 pA0--पुत्वोवदिट्ठा जाव ज । 3. saM0 पाओ-ठाणं वा चेतेज्जा। 4. उव्वलियति (च); उवलियत्ति (घ) 5. आवयति (घ, c)| 6. भिक्खुयं (a, ch)| 7. saM0 pA0 -पूवोवदिदा जाव चेतेज्जा। 8. चूर्णावत्र बहुवचनं लभ्यते--'संडेहिं': saM0 pA0-साडे जाव स्ण्तान्ने। है. चूर्णावत्र बहुवचनं लभ्यते-'अप्पंडेहि saM0 pA0-अप्पडेहिं जाव चेतेज्जा। 10. गोयवएज्जा (a); णो उवएज्जा (k,gh,c)| Page #204 -------------------------------------------------------------------------- ________________ 128 आयारचूला कालाइक्कंत-किरिया-पदं 34. से आगंतारेसु वा', 'आरामागारेसु वा, गाहावै-कुलेसु वादेग्, परियावसहेसु वा, जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणावित्ता तत्थेव भुज्जो' संवसंति, अयमाउसो ! कालाइक्कंत-किरिया वि भवै । / उवट्ठाण-किरिया-पदं 35. से आगंतारेसु वा', 'आरामागारेसु वा, गाहावै-कुलेसु वादेग्, परियावसहेसु वा, जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणावित्ता तं दुगुणा तिगुणेण' अपरिहरित्ता तत्थेव भुज्जो संवसंति, अयमाउसो' ! उवट्ठाण-किरिया वि भवै । अभिक्कंत-किरिया-पदं 36. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगैया सड्ढा भवंति, तं जहा-गाहावई वा', 'गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहावैधूयाओ वा, गाहावै-सुव्हाओ वा, धाईओ वा, दासा वा, दासीओ वा, कम्मकरा वादेग्, कम्मकरीओ वा । तेसि च णं आयार-गोयरे णो सूणिसंते भ्वी। तं सद्दहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहि बहवे समण-माहण-अतिहिकिवण-वणीमए समुद्दिस्स तत्थ-तत्थ अगारीहिं अगाराइं चेतिताई भवंति, तं जहा--आएसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओ वा पवाओ" बा, पणिय-गिहाणि वा, पणिय-सालाओ वा, जाण-गिहाणि वा, जाणसालाओ वा, सूहाकम्मताणि वा, दब्भ-कम्मंताणि वा, बद्ध कम्मंताणि वा. वक्क"-कम्मताणि वा, वण-कम्मंताणि वा, इंगाल-कम्मंताणि वा, कट्ठ-कम्मंताणि 1. saM0 पाओ----प्रागंतारेसु वा जाव परियाव- 7. या वि (a, ब) / shesu। 8. स. पा.-पाहावई वा जाव क्म्म्क्रीओ। :. तिणित्ता (a, क, ध, च, b)| 6. साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूतः, 3. भुज्जो-भुज्जो (gh)| इत्येवं न ज्ञातं भवतीत्यर्थः, प्रतिश्रयदानफलं 4. स. पा.---आगतारेसु बा जाब परियाव- च स्वर्गादिकं तैः कुतश्चिदवगतम् (d)| shesu। 10. सहाणि (क, घ, छ, b)| 5. दुगुणेण (a, क, घ, च, b)| स्वीकृतः पाठः 11. पवाणि (a, क, घ, छ, b)| वृत्त्यनुसारी वर्तते । 12. वस्थ देग् (ch)| 6. अयमाउसो ! इतरा (a, च, b)| 13. वल्कज (वृ)| Page #205 -------------------------------------------------------------------------- ________________ बी अभयणं (सेज्जा - बीओ उद्देसो) 126 वा, सुसाण-कम्मताणि वा, संति-कम्मताणि वा', गिरि-कम्मताणि वा, कंदरकम्मताणि वा, सेलोवट्ठाण - कम्मताणि वा भवणगिहाणि वा । जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि वा तेहि ओवयमाणेहिं ओवयंति, अयमाउसो ! अभिक्कंत-किरिया वि' भवै ॥ अभिक्कंत-किरिया - पदं 37. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगैया सड्ढा भवंति, तं जहा - गाहावई वा जाव कम्मकरीओ वा । तेसि च णं आयार गोयरे णो सुणिते भवै । तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहि बहवे समण - माहण - atihifafar अणीमए समुद्दिस्स तत्थ तत्थ अगारीहि अगाराई चेतिआई भवंति, तं जहा आएसणाणि वा जाव भवणगिहाणि वा । जे भयंतारी तह पगाराई आएसणाणि वा जाव भवणगिहाणि वा तेहि अणोवयमाहिं ओवयति, अयमाउसो ! अणभिक्कत - किरिया विभवति ॥ वज्ज-किरियापदं 38. इह खलु पाईणं वा पडीणं वा, दाहीणं वा, उदीणं वा, संतेगैया सड्ढा भवंति, तं जहा गाहावई वा जाव कम्मकरीओ वा । तेसि च णं एवं वृत्तपुब्वं भवै-इमे भवंति समणा भगवंतो सीलमंता" "वयमंता गुणमंता संजया संबुडा भचारी * उवरया मेहुणाओ धम्माओ, णो खलु एएसि भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए । 0 सेज्जाणिमाणि' अम्हं अप्पणी साट्ठाए" चेतिताई भवंति तं जहा आएसणाणि वा जाव भवणगिहाणि वा । सव्वाणि ताणि समणाणं णिसिरामो, अवियाई वयं पच्छा अप्पणी अट्ठाए चेतिस्सामो, तं जहा आएसणाणि वा जाब भवगिहाणि वा । एयप्पगारं णिग्घोसं सोच्चा जिसम्म जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहिं' पाहुडे हिं वति, अयमाउसो ! वज्ज-किरिया विभवै । 1. वा सुण्णागारकम्मताणि वा ( अ ) / 2. कंदरा (a) 1 3. वा सयण-गिहाणि वा (छ) 1 4. या वि ( a, क, घ, च, ब) 1 5. saM0 pA0 - सीलमंता जाव उवरया । 6. 0 इमाणि (च ) | 7. अट्टाए ( a, छ, ब ) / 8. इतरातिरेहिं (क, घ); इयरातरेहि ( a, च ) 1 Page #206 -------------------------------------------------------------------------- ________________ 130 आयारचूला महावज्ज-किरिया-पदं 36. इह खलु पाईणं वा, par3ईणं वा, दाहीणं वा, उदीणं वा, संलेगैया सड्ढा भवंति, तं जहा-गाहावई वा जाव कम्मकरीओ वा । तेसिं च णं आयार-गोयरे णो सुणिसते भवै । तं सदहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहि बहवे समण-माहण-अतिहिकिवण-वणीमए पगणिय-पगणिय समूहिस्स तत्थ-तत्थ अगारीहि अगाराइं चेतिताई भवति, तं जहा--आएसणाणि वा भवणगिहाणि वा। जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहि पाहुडेहिं वटुंति, अयमाउसो ! महावज्ज-किरिया वि भवै । / सावज्ज-किरिया-पदं 40. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगैया सड्ढा भवंति, तं जहा--गाहावई वा जाव कम्मकरीओ वा। तेसिं च णं आयार-गोयरे णो सुणिसंते भ्वि। तं सद्दहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहिं बहवे समण-माहण-अतिहिकिवण-वणीमए समुद्दिस्स तत्थ-तत्थ अगारीहिं अगाराइं चेतिआई भवंति, तं जहा--आएसणाणि वा जाव भवणगिहाणि वा। जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहि पाहुडेहिं वटुंति, अयमाउसो ! सावज्ज-किरिया वि भवै । / महासावज्ज-किरिया-पदं इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगैया सड्डा भवंति, तं जहा - गाहावई वा जाव कम्भकरीओ वा। तेसिं च णं आयार-गोयरे णो सुणिसंते भवै । तं सद्दहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहिं एगं समणजायं समुद्दिस्स तत्थ-तत्थ अगारीहि अगाराइं चेतिताई भवंति, तं जहा-आएसणाणि वा जाव भवणगिहाणि वा ! महया पुढविकाय-समारंभेणं, "महया आउकाय-समारंभेणं, महया तेउकाय-समारंभेणं, महया वाउकाय-समारंभेणं, महया वणस्सैकायसमारंभेणं देग्, महया तसकाय-समारंभेणं, महया संरंभेणं, महया समारंभेणं, महया आरंभेणं, महया विरूवरूवेहिं पावकम्म-किच्चेहि, तं जहा--छायणओ लेवणओ संथार-दुवार-पिहणओ । सीतोदए वा परिदृवियपुव्वे भवै, अगणिकाए वा उज्जालियपुव्वे भवै, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव 41. इहल' 1. इतरातरेहिं (a); इयराइयरेहिं (gh)| 2. saM0 pA0-एवं आउतेउवाउवणस्सइ । Page #207 -------------------------------------------------------------------------- ________________ बीअं अन्झयणं (सेज्जा-तइओ उद्देसो) 131 भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्म सेवंति, अयमाउसो ! महासावज्ज-किरिया वि भवै । / अप्पसावज्ज-किरिया-पदं 42. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा संतेगैया सड्डा भवंति, तं जहा---गाहावई वा जाव कम्मकरीओ वा। तेसिं च णं आयार-गोयरे णो सुणिसंते भवै । तं सद्दहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहि अप्पणो साढाए तत्थ-तत्थ अगारीहिं अगाराइं चेतिताइं भवंति, तं जहा-आएसणाणि वा जाव भवणगिहाणि वा। मया पुढविकाय-समारंभेणं' 'महया आउकायसमारंभेणं, मया तेउकाय-समारंभेणं, महया वाउकाय-समारंभेणं, महया वणस्सैकाय-समारंभेणं, महया तसकाय-समारंभेणं, मह्या संरंभेणं, महया समारंभेण, महया आरभेणं, महया विरूवरूवेहिं पावकम्म-किच्चेहि, तं जहाछायणओ लेवणओ स्ण्थार्-दुवार्-पिह्न्नो। सीतोदए वा परिट्ठवियपुव्वे भवै0 अगणिकाए वा उज्जालियपूव्वे भ्वाइ। जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्म सेवंति, अयमाउसो ! अप्पसावज्ज-किरिया वि भवै । / एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं', 'जं सव्वद्धेहि समिए सहिए सया जे। -त्ति बेमिदेग् ॥ तइओ उद्देसो उवस्सय-छलण-पदं 44. सिय' णो सुलभे फासुए उंछे अहेसणिज्जे, णो य खलु सुद्धे इमेहि पाहुडेहि, तं जहा-छायणओ, लेवणओ, संथार-दुवार-पिहणओं', पिण्द्द्वाएस्न्नाओ। से भिक्खू चरिया-रए, ठाण-रए, निसीहिया-रए, सेज्जा-स्ण्थार्-पिण्द्द्वाएस्न्नारे। संति भिक्खुणो एवमक्खाइणो उज्जुया' णियाग-पडिवन्ना अमायं कुव्वमाणा वियाहिया । संतेगैया पाहुडिया उक्खित्तपुन्वा भवै, एवं णिक्खित्तपुवा भवै, परिभाइय 2. saM0 pA0-सामग्गियं । 3. से य (क, घ, च, छ, b)| 4. पिहुणाओ (a); पिहाणओ (क, च, छ, b)| 5. मे य (a)| 6. उज्जुअडा (a, ch)| Page #208 -------------------------------------------------------------------------- ________________ 132 आयारचूला पुत्रा भवै, परिभुक्तपुण्वा भवै, परिट्ठवियपुव्वा भवै, एवं वियागरेमाणे समियाए' वियागरेति ? हंता भवै ॥ उवस्सय-जयण-पदं 45. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - खुड्डियाओ, khuDDaduvAfrayAo', नीयाओ' [ नीयाओ ? ] संनिरुद्धाओं भवति । तहप्पगारे उवस्सए राओ वा, विआले वा णिक्खममाणे वा, पविसमाणे वा, पुरा हत्थेण पच्छा पाएण तओ संजयामेव णिवखमेज्ज वा, पविसेज्ज वा ॥ 46. केवली बूया आयाणमेयं ओ तत्थ समणाण वा, माहणाण वा, छत्तए वा मत्तए वा, दंड वा, लट्ठिया वा, भिसिया वा 'नालिया वा, चेलं वा", चिलिमिली वा, चम्मए वा, चम्मकोसए वा, चम्म छेदणए वा दुब्बद्धे दुष्णिक्खित्ते अणिकंपे चलाचले - भिक्खू य राओ वा वियाले वा णिक्खममाणे वा, पविसमाणे वा पयलेज्ज वा, पवडेज्ज वा । से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा, पायं वा, "बाहुं वा, ऊरु वा, उदरं वा, सीसं वा अण्णयरं वा कायंसि इंदिय - जायं लूसेज्ज वा, पाणाणि वा भूयाणि वा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा", "वत्तेज्ज वा, लेसेज्ज वा संघसेज्ज वा, संघट्टेज्ज वा, परियावज्ज वा, किलामेज्ज वा, ठाणाओ ठाणं संकामेज्ज वा, जीवियाओ ववरोवेज्ज वा । अह भिक्खूर्ण पुव्वोवदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं तहप्पगारे उवस्सए पुरा हत्थेणं पच्छा पाएणं तओ संजयामेव णिक्खमेज्ज वा, पविसेज्ज वा ॥ उवस्य जायणा-पदं 47. आगंतारेसु वा आरामागारेसु वा गाहावै-कुलेसु वा परियात्रसहेसु वा अणुवीइ उवस्सयं जाएज्जा, जे तत्थ ईसरे, जे तत्थ समहिद्वाए,' ते उवस्सयं अणुण्णवेज्जा - कामं खलु आउसो ! अहालंदं अहापरिण्णातं वसिस्सामो जाव आउसंतो, जाव आउसंतस्स उवस्सए, जाव साम्मिया 'एत्ता, ताव" उवस्सयं गिहिस्सामा लेण परं विहरिस्सामो ॥ 1. समय (घ ); समिया (छ) / 2. दुवाराओ (घ ) / 3. नेरइयाओ ( अ ); निययाओ (घ) / 4. सनिरुद्विओ ( अ ) ! 5. नालिया वा चेले वा ( अ ); चेलं वा नालिया वा (घ, व); नालिया वा (छ) / saM0 pA0- पायं वा जाव इंदिय । saM0 pA0 - अभिहणेज्ज वा जाव ववरोवेज्ज । 8. समाहिट्टाए ( a, क, घ, छ); समाहिए ( ब ) / 6. एवाक्ता ( अ ) ; इत्ता त्ता ( क ); इत्ता वा (च); इं ताव (छ) / 6. 7. Page #209 -------------------------------------------------------------------------- ________________ बी अभय (सेज्जा -- तइओ उद्देसो) सेज्जायर - नाम - गोय-जायणा-पदं 48. से भिक्खू वा भिक्खुणी वा जस्सुवस्सए संवसेज्जा, तस्स पुव्वामेव णाम - गोयं जाणेज्जा । तओ पच्छा तस्स गिहे णिमंतेमाणस्स अणिमंतेमाणस्स वा असणं वा पाणं वा खाइमं वा साइमं वा - अफासुयं' 'अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ उवस्सय विसुद्धि-पदं 46. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - ससागारिथं सागणिय सौदयं णो पण्णस्स निक्खमण - पवेसाए, णो पण्णस्स वायण पुच्छणपरियट्टणाणुपेह-धम्माणुओग * चिंताए, तहप्पगारे उबस्सए जो ठाणं वा, सेज्जं वा, निसीहियं वा चेतेज्जा ॥ 50. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - गाहावै-कुलस्स मज्झमज्भेणं गंतुं पंथं पडिबद्ध वा', णो पण्णस्स' 'णिक्खमण-पवेसाए, णो पण्णस्स वायण- पुच्छण परियट्टणाणुपेह - धम्माणुओग - चिताए, तहप्पगारे उस्सए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ 51. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - इह खलु गाहावई अर्', "गाहावइणीओ वा, गाहावै- पुत्ता वा, गाहावै-धूयाओ वा, गाहावइसुहाओवा, धाईओवा, दासा वा, दासीओ वा, कम्मकरा वा., कम्मकरीओ TT ओणमण्णमक्को संति वा', 'बंधंति वा, रुभंति वा, उद्दवेंति वा, णो पण्णस्स *णिक्खमण-पवेसाए, णो पण्णस्स वायण- पुच्छण - परियट्टणाणुपेहधम्माणुओग * चिताए । सेवं गच्चा तहपगारे उवस्सए णो ठाणं वा', 'सज्ज वा. णिसीहियं वा चेतेज्जा ॥ 133 52. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा -- इह खलु गाहावई वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं तेल्लेण वा, घएण वा, णवणीएण वा, बसाए वा अब्भंगे [गें ? ] ति वा, मक्खे [खें ? ]ति वा, णो पण्णस्स' 'णिक्खमणपवेसाए, णो पण्णस्स वायण- पुच्छण परियट्टणाणुपेह धम्माणुओग चिंताए । तहपगारे उवस्सए णो ठाणं वा', "सेज्जं वा, णिसोहियं वा चेतेज्जा । / 53. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा -- इह खलु गाहावई वा जाव कम्मकरीओ वा, अण्णमण्णस्स गायं सिणाणेण वा, कक्केण वा, लोद्वेण 1. saM0 pA0 - अफासुयं जाव णो । 2. saM0 pA0-- वायण जाव चिताए । 3. X ( अ ) / 4. sa0 pA0 - पणस्स जाव चिताए । 5. saM0 pA0 गाहावई वा जाव कम्मकरीओ । 6. saM0 pA0-- अण्णमण्णमक्कोसंति वा जाव उद्दति । 7, C. saM0 pA0 - पष्णस्स जाव चिताए । 8, 10 saM0 pA0 - ठाणं वा जाव चेतेज्जा । Page #210 -------------------------------------------------------------------------- ________________ 134 आयारचूला वा, वण्णेण वा, चुण्णेण वा, पउमेण वा, आघसंति वा, पघंसंति वा, उव्वलेंति वा, उबट्टेति वा णो पण्णस्स' 'णिक्खमण-पवेसाए, गो पण्णस्स वायण- पुच्छणपरिणाणुपे - धम्माणुओग चिताए, तहप्पगारे उवस्सए जो ठाणं वा', "सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ 0 54. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा- इह खलु गाहावई वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीओदग-वियडेण वा, उसिणोदगवियडेण वा उच्छोलेंति वा, पधोवेंति वा सिंचति वा, सिणावेति वा, गो पण्णस्स' 'णिक्खमण-पवेसाए, णो पण्णस्स वायण- पुच्छण परियट्टणाणुपेहधमाणुओग चिताए, तहृप्पगारे उवस्सए णो ठाणं वा, सेज्जं वा, सीहियं वा चेतेज्जा ॥ 55. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - इह खलु गाहावई वा जावळ कम्मकरीओ वा णिगिणा ठिआ, णिगिणा उवल्लीणा मेहुणधम्मं विष्णवेति रहस्तियं वा मंतं मंतति, जो पण्णस्स' 'णिक्खमण-पवेसाए गो पण्णस्स वायण-पुच्छण परियट्टणाणुपेह-धम्माणुओग * चिताए, उवस्सए जो ठाणं वा', "सेज्जं वा, णिसीहियं वा चेतेज्जा । तहप्पगारे 1 56. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा -- आइष्णसंलेक्ख', णो पण्णस्स' 'णिक्खमण- पवेसाए णो पण्णस्स वायण- पुच्छण - परियट्टणाणुपेहधमाणुओग - चिताए, तहप्पगारे उवस्सए णो ठाणं वा, सेज्जं वा, पिसीहियं वा चेतेज्जा । संथारग-पदं 57. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा संथारगं एसित्तए । सेज्जं पुण संथारगं जाणेज्जा -- सांडं' 'सपाणं सबीअं सहरियं सौस सौदयं सौत्तिगपणगदग मट्टिय-मक्कडा * संताणगं, तहप्पगारं संथारगं" - "अफासुयं अणेस णिज्जं तिमण्णमाणे लाभे संते णो पडिगाहेज्जा । / 58. से भिक्खू वा भिक्खुणी वा सेज्जं पुण संथारगं जाणेज्जा - अप्पंड" अप्पपाण अप्पाति अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग- पण गदग मट्टिय-मक्कडा 0 संताणगं, गरुयं, तहप्पगारं संथारगं - अफासुयं अणेसणिज्जं ति मण्णमाणे 0 लाभे संते णो पडिगाहेज्जा ॥ 56. से भिक्खू वा भिक्खुणी वा सेज्जं पुण संथारगं जाणेज्जा - अप्पंड अप्पपाणं 1,3,5,8. saM0 pA0 - पण्णस्स जाव चिंताए । 2,4,6. saM0 pA0 - ठाणं वा जाव चेतेज्जा । 7. संलिखे (घ); * संलेखे (छ) / 6. saM0 pA0साहं जाव संताणगं 10,12. saM0 pA0 संधारगं लाभे । 11,13. saM0 pA0 अप्पंडं जाव संताणगं । Page #211 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (सेज्जा-तइओ उद्देसो) 135 अप्पबीअं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं, लहुयं अपाडिहारियं, तहप्पगारं संथारगं'- अफासुयं अणेसणिज्जं ति मण्णमाणेदेग् लाभे संते णो प्द्दिगाहेज्जा॥ 60. से भिक्खू वा भिक्खुणो वा सेज्जं पुण संथारगं जाणेज्जा-अप्पंड' 'अप्पपाणं अप्पबोअं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं, लहुयं पाडिहारियं णो अहाबद्धं, तहप्पगारं संथारगं'- अफासुयं अणेसणिज्ज ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा ॥ 61. से भिक्खू वा भिक्खुणी वा सेज्ज पुण संथारगं जाणेज्जा---अप्पंड अप्पपाणं अप्पबीअं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं, लहुयं पाडिहारियं अहाबद्धं, तहप्पगारं संथारयं' - 'फासुयं एसणिज्ज ति मण्णमाणेदेग् लाभे संते पडिगाहेज्जा । / संथारग-पडिमा-पदं 62. इच्चेयाइं आयतणाई उवाइक्कम्म अह भिक्खू जाणेज्जा, इमाहि चौहिं पडिमाहिं संथारगं एसित्तए । / 63. तत्थ खलु इमा पढमा पडिमासे भिक्खू वा भिक्खणी वा उद्दिसिय-उद्दिसिय संथारगं जाएज्जा, तं जहा-इक्कडं वा, कढिणं' वा, जंतुयं वा, परगं वा, मोरगं वा, तणं वा, कुसं वा, 'कुच्चगं वा", पिप्पलगं वा, पलालगं वा । से पुवामेव आलोएज्जा-आउसो ! त्ति वा भगिणि! त्ति वा दाहिसि मे एत्तो अण्णयरं संथारगं ? तहप्पगारं सयं वा णं जाएज्जा परो वा से देज्जा-फासुयं एसणिज्ज' ति मण्णमाणे * लाभे संते पडिगाहेज्जा-पढमा पडिमा । / 64. अहावरा दोच्चा पांडमा--से भिक्ख वा भिक्खणी वा पेहाए संथारंग जाएज्जा, तं जहा---गाहावई वा, गाहावै-भारियं वा, गाहावै-भगिणि वा, गाहावैपुत्तं वा, गाहावै-धूयं वा, सुण्डं वा, धाइं वा, दासं वा, दासिं वा, कम्मकरं वा, कम्मरि" वा । से पुवामेव आलोएज्जा--आउसो ! त्ति वा भगिणि ! 1. क्वचित 'सेज्जा संथारग' इति पाठोऽस्ति । 6. कठिणगं (gh)| तत्र 'सेज्जा' लिपिदोषेण प्रक्षिप्तः इति 7. पोरगं (gh)| सभाव्यते; saM0 pA0--संथारगं लाभे। 8. तणगं (क, च, छ, ब) / 2. saM0 pA0-अप्पड जाव संताणगं । 6. कुच्चग वा वच्चग वा (चू)| 3. saM0 pA0-संथारग लाभे । 10. saM0 pA0--एसणिज्जं जाव लाभे । 4. saM0 pA0-अप्पंडं जाव संताणगं । 11. कम्मकरी (a,घ,ब); कम्मकरीयं (c,ch)| 5. saM0 pA0--सथारयं जाव लाभे। Page #212 -------------------------------------------------------------------------- ________________ 136 आयारचूला त्ति वा दाहिसि मे एत्तो अण्णयरं संथारगं ? तहप्पगारं संथारगं सयं वाणं जाएज्जा परो वा से देज्जा -- फासूयं एसणिज्ज" "ति मण्णमाणे लाभे संते 0 पडिगाहेज्जा - दोच्चा पडिमा ॥ 65. अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा जस्सुवस्सए संवसेज्जा, ते तत्थ अहासमण्णागए, तं जहा - इक्कडे वा कढिणे वा, जंतुए vA, parage vA, morage vA, तणे वा, कुसे वा, कुच्चगे वा, पिप्पले वा, पलाले वा । तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा, सज्जिए वा विहरेज्जापडिमा ॥ -तच्चा 66. अहावरा चउत्था पडिमा - से भिक्खू वा भिक्खुणी वा अहासंथडमेव संथारगं जाज्जा, तं जहा -- पुढबिसिलं वा, कट्ठसिलं वा अहासंथडमेव । तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुर्3ae वा सज्जिए वा विहरेज्जा -- चउत्था पडिमा ॥ 67. इच्चेयाणं चउन्हं पडिमाणं अण्णयरं पडिमं पडिवज्जमाणे' णो एवं वएज्जा मिच्छा पडिवन्ना खलु एते भयंतारो, अमेगे सम्म पडिवन्ते । जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरति, जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सव्वे वे ते उ जिणाणाए उवट्टिया अण्णोष्णसमाहीए एवं च णं विहति ॥ संथारग-पच्चप्पण-पदं 68. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा संथारगं पञ्चप्पिणित्तिए । सेज्जं पुण संधारगं जाणेज्जा -- सांडं' 'सपाणं सबीअं सहरियं सौसे सौदयं सौत्तिंगपण दग - मट्टिय-मक्कडा * संताणगं, तहप्पगारं संथारगं णो पच्चपिणेज्जा ॥ 66. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा संथारगं पच्चप्पिणित्तए । सेज्जं पुण संथारगं जाणेज्जा -- अप्पंड अप्पपानं अप्पबीअं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्ति - पण-ग-मट्टिय-मक्कडा * संताणगं, तहप्पगारं संथारगं पडिले हियपडिले हिय, पमज्जिय- पमज्जिय, आयाविय-आयाविय, विणिद्धणियविद्धिणिय तओ संजयामेव पच्चष्पिणेज्जा ॥ उच्चार पासवण भूमि-पदं 70. 1. saM0 pA0 2. saM0 pA0 एसणिज्जं जाव पडिगाहेज्जा । इक्कडे वा जाव पलाले । 3. saM0 pA0 --- पष्ठिवज्जमाणे तं चैव जाव माहीए। , से भिक्खू वा भिक्खुणी वा समाणे वा, वसमाणे वा गामाणुगामं dRijjamANe वा पुव्वामेवणं पणस्स उच्चारपासवणभूमि पडिले हेज्जा । / 4. saM0 pA0 सांडं जाव संताणगं । 5. saM0 pA0 - अप्पंडं जाव संताणगं । 6. विहुणिय 2 (क, च); विद्धणिय 2 (घ, ब ) | 7. X (क, घ, च) / Page #213 -------------------------------------------------------------------------- ________________ बीअं अज्झयणं (सेज्जा-- तइओ उद्देसो) 137 71. केवली बूया आयाणमेयं - अपडिलेहियाएं उच्चारपासवणभूमीए, भिक्खू' अत् भिक्खुणी वा राओ वा विआले वा उच्चारपासवणं परिद्ववेमाणे पयलेज्ज वा पवडेज्ज वा । से तत्थ पयलमाणे वा पवडमाणे वा हृत्थं वा पायं वा "बाहुं वा, ऊरु वा, उदरं वा, सीसं वा अण्णयरं वा कार्यसि इंदिय जायं 0 लूसेज्ज वा पाणाणि वा' 'भूयाणि वा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा, वत्तेज्ज वा, लेसेज्ज वा संघसेज्ज वा, संघट्टेज्ज वा, परियावेज्ज वा, किलामेज्ज वा, ठाणाओ ठाणं संकामेज्ज वा, जीविआओ ववरोवेज्ज वा । अभिक्खू पुव्ववदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं पुव्वामेव पण्णस्स उच्चारपासवणभूमि पडिलेहेज्जा ॥ सण-विहि-पदं 72. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा सेज्जा - संथारग-भूमि पडिले हित्तए, गणत्थ आरिएण वा, उवज्झाएण वा", "पवत्तीए वा, थेरेण वा, गणिणा वा, गणहरेण वादेग्, गणावच्छेइएण वा, बालेण वा, बुड्ढेण वा, सेहेण वा, गिलाणेण वा, आएसेण वा, अंतेण' वा, मज्भेण वा, समेण वा विसमेण वा, पवाएण वा, णिवाएण वा 'तओ संजयामेव" पडिले हिय-पडिलेहिय, पमज्जिय- पमज्जिय बहु- फासूयं सेज्जा - संथारगं संथरेज्जा ॥ 73. से भिक्खू वा भिक्खुणी वा बहु-फासुयं सेज्जा- संथारगं संथरेत्ता अभिकखेज्जा बहु-फासुए सेज्जा-संथारए दुरुहित्तए, से भिक्खू वा भिक्खुणी वा बहु-फासुए सेज्जा- संथारए दुरुहमाणे, से पुव्वामेव ससीसोवरियं कार्य पाए य पमज्जियमज्जिय तओ संजयामेव बहु- फासुए सेज्जा - संथारगे दुरुहेज्जा, दुरुहेत्ता तओ संजयामेव बहु- फासुए सेज्जा - संथारए सएज्जा ॥ 74. से भिक्खू वा भिक्खुणी वा बहु- कासुए सेज्जा - संथारए सयमाणे, णो अण्णमणस्स हत्थे हत्थे, पाएण पायं काएण कार्य आसाएज्जा। से अणासायमाणे तओ संजयामेव बहु- फासुए सेज्जा- संथारए सएज्जा । 75. से भिक्खू वा भिक्खुणी वा उस्सासमाणे वा णीसासमाणे वा, कासमाणे वा 1. से भिक्खु ( छ, ब ) | 2. saM0 pA0 पायं वा जाव लूसेज्ज । 3. saM0 pA0 - पाणाणि वा जाव ववरोवेज्ज । 4. saM0 pA0-उवज्झाएण वा जाव गणावच्छेइएण । 5. गणावच्छेएण (च) / 6. अन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थे (वृ) 1 7. x (क, ध, च, ब) 1 8. मज्जिय तओ संजयामेव (क, घ, च, छ, ब ) 1 Page #214 -------------------------------------------------------------------------- ________________ 138 आयारचूला छीयमाणे वा, जंभायमाणे वा, उड्डुए वा, वायणिसम्गे वा करेमाणे, पुवामेव आसयं वा, पोसयं वा पाणिणा परिपिहित्ता तओ संजयामेव ऊससेज्ज' वा, णीससेज्ज वा, कासेज्ज वा, छीएज्ज वा, जंभाएज्ज वा, उड्डुयं वा, वायणिसम्गं वा करेज्जा ॥ 76. से भिक्ख वा भिक्खुणी वा-समा वेगया सेज्जा भवेज्जा, विसमा वेगया सेज्जा भवेज्जा, पवाता वेगया सेज्जा भवेज्जा, णिवाता वेगया सेज्जा भवेज्जा, ससरक्खा वेगया सेज्जा भवेज्जा, अप्प-ससरक्खा वेगया सेज्जा भवेज्जा, सदस-मसगा वेगया सेज्जा भवेज्जा, अप्प-दंस-मसगा वेगया सेज्जा भवेज्जा, सपरिसाडा वेगया सेज्जा भवेज्जा, अपरिसाडा वेगया सेज्जा भवेज्जा, सौवसग्गा वेगया सेज्जा भवेज्जा, णिरुवसग्गा बेगया सेज्जा भवेज्जा-तहप्पगाराहिं सेज्जाहिं संविज्जमाणाहि पगहिततरागं विहारं विहरेज्जा, णो किंचिवि गिलाएज्जा ॥ 77. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय, जं सव्वद्वेहिं समिए सहिए सया जएज्जासि । ----त्ति बेमि ॥ 1. उड्डोए (घ, च, ch)| 2. उसासेज्ज (ka, gha, ca, ch)| Page #215 -------------------------------------------------------------------------- ________________ तैयं अभयणं इरिया पढमो उद्देसो वासावास-पदं 1. अब्भुवगए खलु वासावासे अभिपट्टे, बहवे पाणा अभिसंभूया, बहवे बीया अहुणुब्भिन्ना', अंतरा से मग्गा बहुपाणा बहुबीया' ' बहुहरिया बहु-ओसा बहूदया बहु- उत्तिग- पणग दग-मट्टिय-मक्कडा संताणगा अणभिक्कता पंथा, णो विष्णाया मग्गा, सेवं णच्चा णो गामाणुगामं dRijjejjA, तओ संजयामेव वासावासं उवल्लिएज्जा । 2. से भिक्खू वा भिक्खुणी वा सेज्जं पुण जाणेज्जा - गामं वा', 'णगरं वा, खेड वा, कव्वडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, णिगमं वा, आसमं वा, सण्णवेसं वा 0 रायहाणि वा । इमंसि खलु गामंसि वा', 'णगरंसि वा, खेडंसि वा, कव्वडंसि वा, मडंबंसि वा, पट्टणंसि वा, दोणमुहंसि वा, आगरंसि वा, णिगमंसि वा, आसमंसि वा, सण्णिवेसंसि वा, रायहाणिसि वाणो महती विहारभूमी, णो महती वियारभूमी, णो सुलभे पीढ-फलग - सेज्जासंथारए, णो सुलभ फासुए उछे अहेसणिज्जे, बहवे जत्थ समण - माहण - अतिहिकिवण - वणीमगा उवागया उवागमिस्संति य, अच्चाइण्णा वित्ती- णो पण्णस्स निक्खमण-पवेसाए', 'णो पण्णस्स वायण-पुच्छण-परियट्टणाणुपेह - धम्माणुओग 1. ग्रहुणुभिया ( अ ); अहुणोन्भिन्ना (घ ) ; अणभिन्ना ( ब ) 1 2. saM0 pA0 - बहुबीया जाव संताणगा । 3. saM0 pA0 - गामं वा जाव रायहाणि । 4. saM0 pA0-- गामंसि वा जाव रायहाणिसि । 5. saM0pA0--निक्खमणपवेसाए जाव धम्माणु । 136 Page #216 -------------------------------------------------------------------------- ________________ 140 आयारचूला चिताए । सेवं णच्चा तहप्पगारं गामं वा नगरं वा जाव रायहाणि वा णो वासावासं उवल्लिएज्जा । 3. से भिक्खू वा भिक्खुणी वा सेज्जं पुण जाणेज्जा - गामं वा जाव रायहाणि वा । इमं स खलु गामंसि वा जाव रायहाणिसि वा - महती विहारभूमी, महती वियारभूमा, सुलभे जत्थ पीढ- फलग - सेज्जा-संथारए, सुलभे फासुए उछे अहेसपिज्जे, णो जत्थ बहवे समण'- 'माहण - अतिहि किवण-वणीमगा उवागया उवागमिस्संति य, अप्पाण्णा वित्तो पण्णस्स निक्खमण-पवेसाए, पण्णस्स वायण- पुच्छण-परियट्टणाणुपेह-धम्माणुओग चिताए । सेवं गच्चा तहप्पगारं गावा जाव रायहाणि वा, तओ संजयामेव वासावासं उवल्लिएज्जा । गामाणुगाम-विहार-पदं 4. अह पुणेव जाणेज्जा - चत्तारि मासा वासाणं वीइक्कता, हेमंताण य पंच-दसरायकप्पे परिवुसिए अंतरा से मग्गा बहुपाणा' 'बहुवीया बहुहरिया बहु-ओसा बहु-उदया बहु- उत्तिग- पणग-दंग-मट्टिय-मक्कडा * संताणगा, जो जत्थ बहवे समण-माहण अतिहि किवण वणीमगा उवागया उवागमिस्संति य । सेवं णच्चा णो गामाणुगामं dRijjejjA । 5. अह पुणेव जाणेज्जा -- चत्तारि मासा वासाणं वोइक्कंता, हेमंताण य पंच-दसरायकप्पे परिवसिए अंतरा से मग्गा अप्पंडा' 'अप्पपाणा अप्पबोआ अप्पहरिया अपोसा अया अप्पुत्तिग-पणगदग मट्टिय-मक्कडा 'संताणगा, बहवे जत्थ समण-माहण-अतिहि-किवण-वणीमगा उवागया उवागमिस्सति य । सेवं गच्चा तओ संजयामेव गामाणुगामं dRijjejjA । 6. से भिक्खू वा भिक्खुणी वा गामाणुगामं dRijjamANe पुरओ जुगमायं पेमाणे, दट्ठूण तसे पाणे उद्घट्टु पायं रीएज्जा, साहट्टु पायं रीएज्जा, उक्खिप्प पायं रोएज्जा, तिरिच्छ वा कट्टु पायं रीएज्जा । सति परक्कमे संजतामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा, तओ संजयामेव गामाणुगामं dRijjejjA । 19. भिक्खू वा भिक्खुणी वा गामाणुगामं dRijjamANe अंतरा से पाणाणि वा, बीयाणि वा, हरियाणि वा, उदए वा, मट्टिया वा अविद्धत्था । सति परक्कमे * संजतामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा, तओ संजयामेव गामाणुगामं इज्जेज्जा ॥ 1. saM0 pA0 समण जाव उवागया । 2. saM0 pA0 - वित्ती जाव रायहाणि । 3. सं pA0 - बहुपाणा जाव संताणगा । 4. saM0 pA0 समण जाव उवागया 5. saM0 pA0 अप्पंडा जात्र संताणगा । 6. वितिरिच्छं ( a, घ, च, व) / 7. saM0 pA0 परवकमे जाव णो । Page #217 -------------------------------------------------------------------------- ________________ 141 तैयं अज्झयणं (इरिया-पढमो उद्देसो) 8. से भिक्ख वा भिक्खणी वा गामाणगाम दूइज्जमाणे अंतरा से विरूवरूवाणि पच्चंतिकाणि दस्मुगायतणाणि मिलक्खूणि अणारियाणि दुस्सन्नप्पाणि दुप्पण्णवणिज्जाणि अकालपडिवोहीणि अकालपरिभोईणि, सति लाढे विहाराए, संथरमाणेहि जणवएहिं, णो विहार-वत्तियाए पवज्जेज्जा गमणाए । है. केवली बूया आयाणमेयं ते णं वाला 'अयं तेणे' 'अयं उवचरए' 'अयं तओ आगए' त्ति कटु तं भिक्खं अक्कोसेज्ज वा', 'बंधेज्ज वा, भेज्ज वा, उद्दवेज्ज' वा। वत्थं पडिग्गहं कंबलं पायपुंछणं 'अच्छिदेज्ज वा', अवहरेज्ज वा, परिभवेज्ज वा। अह भिक्खूणं पुवोवदिट्ठा "एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं णो तहप्पगाराणि विरूवरूवाणि पच्वंतियाणि दस्सुगायतणाणि "मिलक्खणि अणारियाणि दुस्सन्नप्पाणि दुप्पण्ण वणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि, सति लाढे विहाराए, संथरमाणेहिं जणवएहि देग्, विहार-वत्तियाए पवज्जेज्जा गमणाए, तओ संजयामेव गामाणुगाम दूइज्जेज्जा । / 10. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से अरायाणि वा, गणरायाणि वा, जुवरायाणि वा, दोरज्जाणि वा, वेरज्जाणि वा, विरुद्ध रज्जाणि वा सति लाढे विहाराए, संथरमाणेहि जणवएहि, णो विहार-वत्तियाए पवजेज्ज गमणाए । केवली व्या आयाण मेयं-ते णं बाला 'अयं तेणे" "अयं उवचरए' 'अयं तओ आगए' त्ति कटु तं भिक्खं अक्कोसेज्ज वा, बंधेज वा, रुंभेज्ज वा, उहवेज्ज वा। वत्थं पडिग्गहं कंवलं पायपुंछणं अच्छिदेज्ज वा, अवहरेज्ज वा, परिभवेज्ज वा। अह भिक्खूणं पुवोवदिट्ठा---एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं णो तहप्पगाराणि अरायाणि वा, गणरायाणि वा, जुवरायाणि वा, दोरज्जाणि वा, वेरज्जाणि वा, विरुद्धरज्जाणि वा सति लाढे विहाराए, संथरमाणेटि जवएहि. विहार-बत्तियाए पवज्जेज्जदेग् गमणाए, तओ संजयामेव गामाणगाम दूइज्जेज्जा । / 12. से भिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाणे अंतरा से विहं सिया। सेज्ज पूण विहं जाणेज्जा---एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण 1. सं. पा.----अकोसेज्ज वा जाव उद्दवेज्ज । 2. उववेज्ज (a, क, च, b)| 3. अच्छिदेज वा भिदेज्ज वा (च, छ, ब); ___ अच्छिदेज्ज वा अभिदेज्ज वा (a)| 4. परिवेज (घ, च, b)| 5. saM0 पा.---पुत्रोवदिट्ठा जाव jN। 6. saM0 pA0-दस्सुगायतणाणि जाव विहार वत्तियाए । 7. saM0 pA0-अयं तेणे तं चेव जाव ग्म्गाए। Page #218 -------------------------------------------------------------------------- ________________ 142 आधारचूला वा, पंचाहेण वा पाउणेज्ज वा, नो पाउणेज्ज वा । तहप्पगारं विहं अगाहमणिज्जं सति लाढे' "विहाराए, संथरमाणेहिं जणवएहिं णो विहार- वत्तियाए पवज्जेज्जा गमणाए ॥ , 13. केवली ब्रूया आयाणमेयं - अंतरा से वासे सिया पाणेसु वा, पणएसु वा, बीएस वा, हरिसुवा, उदसु वा, मट्टियासु वा अविद्धत्थाए । अह भिक्खू पुट्ठा' एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो., जं तहप्पगारं विहं अणेगाह - गमणिज्जं", "सति लाढे विहाराए, संथरमाणेहिं जणवएहि, णो विहार-वत्तियाए पवज्जेज्जा गमणाए, तओ संजयामेव गामा गामं दूइज्जेज्जा । नावा - विहार-पदं ओ 14. से भिक्खू वा भिक्खुणी वा गामाणुगामं dRijjamANe अंतरा से णावासंतारिने उदए सिया । सेज्जं पुण णावं जाणेज्जा -- अस्संजए भिक्खु-पडियाए किणेज्ज वा, पामिच्चेज्ज वा णावाए वा णाव'- परिणामं कट्टु थलाओ वा गावं जलंसि ओगाहेज्जा, जलाओ वा णावं थलंसि उक्कसेज्जा, पुष्णं वा णावं उरिसज्जा, सण्णं वा णावं उप्पीलावेज्जा । तहप्पगारं गावं उड्डगामिणि वा, अगामिण वा तिरियगामिणि वा, परं जोयणमेराए अद्धजोयणमेराए वा अप्पतरो वा भुज्जतरो वा णो दुरुहेज्ज गमणाए ॥ 15. से भिक्खू वा भिक्खुणी वा पुव्वामेव तिरिच्छ-संपातिमं णावं जाणेज्जा, जाणेत्ता सेत्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता मंडगं पडिलेहेज्जा", पडिलेहेत्ता एगाभोयं भंडगं करेज्जा, करेत्ता ससीसोवरियं कार्य पाए य पमज्जेज्जा, मज्जेत्ता सागारं भत्तं पच्चक्खाएज्जा, पच्चक्खाएता एगं पायं जले किच्चा, एगं पाय थले किच्चा, तओ संजयामेव णावं दुरुहेज्जा । 16. से भिक्खू वा भिक्खुणी वा णावं दुरूहमाणे णो णावाए पुरओ दुरुहेज्जा, णो णावाए मग्गओ दुरुहेज्जा, णो णावाए मज्झतो दुरुहेज्जा, जो बाहाओ परिज्भिय-पगिज्भिय, अंगुलिए' उवदंसिय उवदंसिय, ओणमिय-ओणमिय, उष्णमिय- उष्ण मिय णिज्झाएज्जा । / 1. saM0 pA0- लाटे जाव णो । 2. मट्टिसु ( क च ); मट्टियाएस (घ, छ) / 3. saM0 pA0 पुग्वोवदिट्ठा जात्र जं । 8. * भायं (a); * भोयण (छ) 1 4. saM0 pA0 - अमेगाहगमणिज्जं जाव गमणाए । 6. अंगुलियाए ( च, छ, ब ) / 5. दूइज्जेज्जा (क, घ, च, छ, ब) 1 6. गावं (क, घ, च, छ, ब) | 7. डिगाज्जा (घ, छ, ब ) / Page #219 -------------------------------------------------------------------------- ________________ 16. तैयं अज्झयण (इरिया-पढमो उद्देसो) 143 17. से णं परो णावा-गतो णावा-गयं वएज्जा -आउसंतो! समणा! एयं ता' तुमं णावं उक्कसाहि वा, वोक्कसाहि वा, खिवाहि वा, रज्जुयाए' वा गहाय आकसाहि । णो से तं परिण्णं परिजाणेज्जा', तुसिणीओ उवेहेज्जा । / .. 18. से णं परो णावा-गओ णावा-गयं वएज्जा-आउसंतो ! समणा! णो संचाएसि तुमं णावं उक्कसित्तए वा, वोक्कसित्तए वा, खिवित्तए वा, रज्जुयाए वा गहाय आक्सित्ते। आहर एतं णावाए रज्जयं, रायं चेव णं वयं णावं उक्कसिस्सामो वा, बोक्कसिस्सामो वा, खिविस्सामो वा, रज्जुयाए वा गहाय आक्सिस्सामो। णो से तं परिणं परिजाणेज्जा, तुराइणीओ उवेहेज्जा । / से णं परो णावा-गओ णावा-गयं वएज्जा-आउसंतो! समणा! एयं ता" तुम णावं अलित्तेण वा, पिहएण' वा, वसेण वा, वलएण वा, अवल्लएण वा वाडेहि णो से तं परिणं परिजाणेज्जा. तसिणीओ उवेहेज्जा । / 20. से णं परो णावा-गओ णावा-गयं वदेज्जा-आउसंतो ! समणा! एयं ता तुम णावाए उदयं हत्थेण वा, पाएण वा, मत्तेण वा, पडिग्गहेण वा, णावा-उस्सिच णेण वा उस्सिचाहि ! णो से तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा । / 21. से णं परो णावा-गओ णावा-गयं वएज्जा-आउसंतो! समणा ! एतं ता तुम णावाए उत्तिगं हत्येण वा, पाएण वा, बाहुणा वा, ऊरुणा वा, उदरेण वा, सीसेण वा, काएण वा, णावा-उस्सिचणेण वा, चेलेण वा, 'मट्टियाए वा, कुसपत्तएण वा", कुर्विदेण" वा पिहेहि । गो से तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा ॥ से भिक्खू वा भिक्खुणी वा णावाए उत्तिगेणं उदयं आसवमाणं पेहाए, उवरुवरि" णावं कज्जलावेमाणं पेहाए णो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावै ! एयं ते णावाए उदयं उत्तिगेणं आसवति, उवरुवरि वा णावा कज्जलावेति । एतप्पगारं मणं वा वायं वा णो पुरओ कटु विहरेज्जा, अप्पुस्सुए 22. 1. x (a, ch)| 8. अवल्लेण (c)| 2. रज्जू ए (a, क, घ, v)| 6. उरुणा (घ, च, छ, ब) / 3. जाणेज्जा (घ, b)| 10. निशीथ-णि, भाग 4, पृष्ठ 206 : 'मट्टि4. रज्जूए (च । याए वा कुसपत्तेण था' इत्यस्य स्थाने 5. X (ch)| 'कुसमट्टियाए वा' इति पाठोस्ति । 6. आलित्तेण (a, क, घ, च, छ, ) / 11. कुरुविदेण (a, क, ध, च, छ, ब) / अयं 7. पोढेण (a, क, घ, च, छ, b)| अयं पाठो पाठो निशीथस्य तथा अप्रयुक्ताचाराङ्गादर्शनिशीथस्य तथा अप्रयूक्ताचारालादर्शस्या- स्थानुसारेण स्वीकृतः । नुसारेण स्वीकृत्ः। 12. उवरुवरि (घ)1 Page #220 -------------------------------------------------------------------------- ________________ 144 आयारचूला अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज' समाहीए, तओ संजयामेव णावा संतारिमे उदए अहारिय रीएज्जा ॥ 23. एयं खलु तस्स भिक्खुस्स वा भिक्खुणोए वा सामग्गियं, जं सवढेहिं समिए सहिए सदा जएज्जासि । -त्ति बेमि । / बीओ उद्देसो नावा-विहार-पदं 24. से णं परो णावा-गओ णावा-गयं वदेज्जा-आउसंतो! समणा! एयं ता तुम छत्तगं बा', 'मत्तगं वा, दंडगं वा, लट्ठियं वा, भिसियं वा, नालियं वा, चेलं वा, चिलिमिलि वा, चम्मगंवा, चम्म-कोसगं वा, चम्म-छेयणगं वा सेण्डाहि, एयाणि तुमं विरूवरूवाणि सत्थ-जायाणि धारेहि, एवं ता तुमं दारगं वा 'दारिगं वा पज्जेहि । णो से तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा । / 25. से णं परो णावा-गए णावा-गयं वदेज्जा-आउसंतो! एस णं समणे णावाए भंडभारिए भवै । से णं बाहाए गहाय णावाओ उदगंसि प्क्खिव्ह्। एतप्पगारं णिग्घोसं सोच्चा णिसम्म से य चीवरधारी सिया, खिप्पामेव चीवराणि उव्वेड्विज्ज वा, णिव्वेड्डिज्ज वा, उप्फेसं वा करेज्जा । / 26. अह पुणेवं जाणेज्जा-अभिक्कंत-कूरकम्मा खलु बाला बाहाहिं गहाय नावाओ उदगंसि प्क्खिवेज्जा। से पुवामेव वएज्जा-आउसंतो! गाहावै ! मा मेत्तो बाहाए गहाय गावाओ उदगंसि पक्खिवह, सयं चेव णं अहं णावातो उदगंसि ओगाहिस्सामि । से णव वयत परो सहसा बलसा बाहाहि गहाय गावाओ उदगंसि पक्खिवेज्जा. तंणो सुमणे सिया, णो दुम्मणे" सिया, णो उच्चावयं मणं णियच्छेज्जा, णो तेसिं बालाणं घाताए वहाए समुद्रुज्जा, अप्पुस्सुए' 'अब हिलेस्से एगंतगएणं अप्पाणं त्रियोसेज्ज देग् समाहीए, तओ संजयामेव उदगंसि पवेज्जा । / 27. से भिक्खू वा भिक्खुणी वा उदगंसि पवमाणे णो हत्थेण हत्थं, पाएण पायं, काएण कार्य, आसाएज्जा । 'से अणासायमाणे" तओ संजयामेव उदगंसि पवेज्जा ॥ 1. विउसज्ज (k)| 2. saM0 pA0-छत्तगं वा जाव cmmcheynngN। 3. x (ka, gha, ca) 1 4. पक्खिवेज्जा (क, ग, च, छ, b)| 5. दुमणे (घ, छ, b)| 6. saM0 पा-अप्पुस्सुए जाव स्माहीए। 7. से अणासादए अणा (a)| Page #221 -------------------------------------------------------------------------- ________________ तैयं अज्झयणं (इरिया-त्रीओ उद्देसो) 145 28. से भिक्ख वा भिक्खुणी वा उदगंसि पवमाणे णो उम्मग्ग-णिमग्गियं क्रेज्जा। मामेयं उदगं कण्णंसु वा, अच्छोसुवा, पक्कसि वा, मुहंसि वा परियावज्जेज्जा, तओ संजयामेव उदगंसि पवेज्जा । / 26. से भिक्खू वा भिक्खुणी वा उदगंसि पवमाणे दोब्बलियं पाउन्नेज्जा। खिप्पामेव उहि विमिचेज्ज वा, विसोहेज्ज वा, णो चेव णं सातिज्जेज्जा । / 30. अह पुणेवं जाणेज्जा--पारए सिया उदगाओ तीरं पाउणित्तए तओ संजयामेव उदउल्लेण वा, ससिणिद्धेण वा कारण उदगतीरे चिट्ठज्जा । / / 31. से भिक्खू वा भिक्खुणी वा उदउल्लं वा ससिणिद्धं वा कायं णो आमज्जेज्ज वा, पमज्जेज्ज वा, संलिहज्ज वा, णिल्लिहेज्ज वा, उव्वलेज्ज वा, उव्वट्टेज्ज वा, आयावेज्ज वा, पयावेज्ज वा । / 32. अह पुण एवं जाणेज्जा-विगओदए मे काए, वोच्छिन्न सिणेहे' मे काए । तहप्पगारं कायं आमज्जेज्ज वा जाब पयावेज्ज वा, तओ संजयामेव गामाणुगाम दुइज्जेज्जा । / 33. से भिक्ख वा भिक्खणो वा गामाणगाम दुइज्जमाणे णो परेहिं सद्धि परिजबिय परिजविय गामाणुगामं दूइज्जेज्जा, तओ संजयामेव गामाणुगामं दूइज्जेज्जा । / जंघासंतारिम-उदग-पदं 34. से भिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाणे अंतरा से जंघासंतारिमे उदए सिया। से पुवामेव ससीसोवरियं कायं पादे य पमज्जेज्जा, पमज्जेत्ता *सागार भत्तं पच्चक्खाएज्जा, पच्चक्खाएत्ता देग् एगं पायं जले किच्चा, एग पायं थले किच्चा, तओ संजयामेव जंघासंतारिमे उदए' अहारियं रीएज्जा । 35. से भिक्ख वा भिक्खुणी वा जंघामंतारिमे उदगे अहारियं रीयमाणे, णो 'हत्थेण इत्थं पाएण पायं, काएण' कायं, आसाएज्जा। 'से अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा । / 36. से भिक्खु वा भिक्खुणी वा जंघासतारिमे उदए अहारियं रीयमाणे णो साय वडियाए, णो परदाह-वडियाए, महैमहालयंसि उदगसि कायं विउसेज्जा, तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा । / 1. उम्मुग्ग (घ, च, ब) ! 2. णिम्मुग्गियं (ध, c)| 3. सातिज्जेज्ज वा (ch)| 4. छिन्न (क, घ, च. b)| 5. saM0 पात-पमज्जेता जाव एगं । 6. उदगसि (क, घ, c)| 7. हत्थेण वा हत्थं (a) (सर्वत्र) / 8. से अणासादए अणा (a)| 9. साया (a)| Page #222 -------------------------------------------------------------------------- ________________ आयारचूला 37. अह पुणेवं जाणेज्जा-पारए सिया उदगाओ तीरं पाउणित्तए तओ संजयामेव उदउल्लेण वा ससणिद्धेण' वा कारण दगतीरए' चिट्ठज्जा ॥ 38. से भिक्खू वा भिक्खुणी वा उदउल्लं वा कायं, ससणिद्धं वा कायं णो आमज्जेज्ज वा पमज्जेज्ज वा ॥ 36. अह पुणेवं जाणेज्जा-विगतोदए मे काए, छिण्णसिणेहे मे काए, तहप्पगारं कायं आमज्जेज्ज वा पमज्जेज्ज वा संलिहेज्ज वा णिल्लिहेज्ज वा उव्वलेज्ज वा उबट्टेज्ज वा आयावेज्ज वा पयावेज्ज वा, तओ संजयामेव गामाणुगाम दूइज्जेज्जा । / से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे णो मट्टियामएहिं पाएहिं हरियाणि छिदिय-छिदिय, विकुज्जिय-विकुज्जिय, विफालिय-विफालिय, उम्मग्गेणं हरिय-वहाए गच्छेज्जा । "जहेयं पाएहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु" ! माइट्ठाणं संफासे, णो एवं क्रेज्जा। से पुवामेव अप्पहरियं मग्गं पडिलेहेज्जा, तओ संजयामेव गामाणुगामं दूइज्जेज्जा। विसमट्ठाण-परक्कम-पदं 41. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गल-पासमाणि वा, गड्डाओ वा, दरीओ वा। सइ परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा । / 42. केवली बूया आयाणमेयं से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा । से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा, गुच्छाणि वा, गुम्माणि वा, लयाओ वा, वल्लीओ वा, तणाणि वा गहणाणि वा, हरियाणि वा, अवलंबियावलंबिय उत्तरेज्जा', जे तत्थ पाडिपहिया' उवागच्छंति, ते पाणी जाएज्जा, तओ संजयामेव अवलंबिय-अवलंबिय उत्तरेज्जा , तओ गामाणुगामं दुइज्जेज्जा॥ 43. से भिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाणे अंतरा से जवसाणि वा, सगडाणि वा, रहाणि वा, सचक्काणि वा, परचक्काणि वा, सेणं वा विरूवरूवं सणिविटुं पेहाए, सइ परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छज्जा ॥ 1. समिणिद्धेण (c)| 6. पाडिवधेया (क); पाडिवाहेया (घ); पाडि2. उदगतीरए (gh)| पडिया (ch)| 3. saM0 pA0-आमज्जेज्ज वा जाव प्यावेज्ज्। 7. उत्तारेज्जा (a)| 4. जमेतं (छ) 1 8. सणिरुद्धं (b)| 5. उत्तारेज्जा (a)| Page #223 -------------------------------------------------------------------------- ________________ तैयं अभय (इरिया - तइओ उद्देसो) अभिणिचारिय-पदं 44. से णं परो सेणागओ वएज्जा--आउसंतो ! एस णं समणे सेणाए अभिणिचारिय करेन्द्र । से णं वाहाए गहाय ग्रागसह । से णं परो बाहाहिं गहाय आगसेज्जा । तं णो सुमणेसिया, 'णो दुम्मणे सिया, गो उच्चावयं मणं नियच्छेज्जा, णो तेसि वालाण घाताए वहाए समुज्जा । अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाण वियोसेज्ज * समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेज्जा । पाडिपहिय-पदं 45. से भिक्खू वा भिक्खुणी वा अंतरा से पाडिपहिया उवागच्छेज्जा । तेणं पाडिपहिया एवं वदेज्जा आउसंतो ! समणा ! केवइए एस गामे वा', "जगरे वा, खेडे वा, कवडे ना, मडंबे वा, पट्टणे वा, दोणमुहे वा, आगरे वा, णिगमे वा, आसमे वा, सण्णिवेसे वा, रायहाणी वा ? केवैया एत्थ आसा हत्थी गामपिडोलगा मगुस्सा परिवर्तति ? से बहुभत्ते बहूदए बहुजणे बहुजबसे ? से अप्पभत्ते अप्पुदए अप्पजणे अप्प - जवसे ? 'एयप्पगाराणि परिणाणि पुट्ठो नो आइक्खेज्जा, एयप्पगाराणि परिणाणि नो पुच्छेज्जा" | 46. एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियों, "जं सव्वट्ठेहि समिए सहिए सया जज्जासि । 1. अभिनिवारिय ( a, क, घ. च, ब) 2. saM0 pA0 - सिया जाव ममाहीए । 3. saM0 pA0-गामे वा जाव रायहाणी । x. X ( ब ) ; एषपगाराणि परिणाणि नो पुच्छेज्जा एवपगाराणि परिणाणि पुट्ठो वा अवाको वागरेज्जा (क, च, छ); 147 तइओ उद्देस अंगचेट्ठापुव्वं निज्झाण-पदं 47. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा', 'तोरणाणि वा, अग्गलाणि वा, अग्गल - पासगाणि वा, गड्डाओ vA0, दरीओ वा, कूडागाराणि वा, पासादाणि वा णूम-गिहाणि वा, रुख-गिहाणि वा मन्त्रय-गिहाणि वा, रुक्खं वा चेइय-कडं, थूभं वा चेइयकडं, आएसणाणि वा', 'आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाओ - त्ति बेमि ॥ O एयपगाराणि परिणाणि नो पुच्छेज्जा एय पुट्ठो वा पुट्टो वा णो वागरेज्जा (घ) / 5. saM0 pA0 सामग्गियं । 6. saM0 pA0 - पागाराणि वा जाव दरीओ । 7. muM0 pA0 - आएसणाणि वा जाव भवणगिहाणि । Page #224 -------------------------------------------------------------------------- ________________ 148 आयारचूला दा, पणिय-गिहाणि वा, पणिय-सालाओवा, जाण-गिहाणि वा, जाण-सालाओ वा, सुहा-कम्मंताणि वा, दब्भ-कम्मंताणि वा, बद्ध-कम्मंताणि वा, वक्क-कमताणि वा, वण-कम्मंताणि वा, इंगाल-कम्मंताणि वा, कट्ठ-कम्मंताणि वा, सुसाण-कम्मताणि वा, संति-कम्मंताणि वा, गिरि-कम्मंताणि वा, कंदर-कम्मताणि वा, सेलोवट्ठाण-कम्मंताणि वादेग्, भवणगिहाणि वा णो बाहाओ पगिज्झिय-पगिज्झिय, अंगुलियाए उद्दिसिय-उद्दिसिय, ओणमिय-ओणमिय, उण्णमिय-उण्णमिय णिज्झाएज्जा, तओ संजयामेव गामाणुगामं दूइज्जेज्जा ॥ 48. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से कच्छाणि वा दवियाणि वा, णूमाणि वा, वलयाणि वा, गहणाणि वा, गहण-विदुग्गाणि वा, वणाणि वा, वण-विदुग्गाणि वा, पव्वयाणि वा, पव्वय-विदुग्गाणि वा, अगडाणि वा, तलागाणि वा, दहाणि वा, णदीओ वा, वावीओ वा, पोक्खरिणीओ वा, दीहियाओ वा, गुंजालियाओ वा, सराणि वा, सर-पंतियाणि वा, सर-सरपंतियाणि वा णो बाहाओ पगिभिय-पगिझिय', 'अंगुलियाए उद्दिसियौद्दिसिय, ओणमिय-ओणमिय, उण्णमिय-उण्णमिय, णिज्झाएज्जा, तओ संजयामेव गामाणुगामं दूइज्जेज्जा ! 46. केवली बूया आयाणमेयं--जे तत्थ मिगा वा, पसुया वा, पक्खी वा सरीसिवा' वा, सीहा वा, जलचरा वा, थलचरा वा, खहचरा वा सत्ता, ते उत्तसेज्ज वा, वित्तसेज्ज वा, वाडं वा सरणं वा कखेज्जा । चारे त्ति मे अयं समणे । अह भिक्खणं पुवोवदिट्ठा' 'एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं जो बाहाओ पगिज्झिय-पगिज्झिय', 'अंगुलियाए उद्दिसिय-उद्दिसिय, ओणमिय-ओणमिय, उण्ण मिय-उण्णमियदेग्, णिज्झाएज्जा, तओ संजयामेव आयरिय-उवज्झाएहिं सद्धि गामाणुगामं दूइज्जेज्जा । / आयरिय-उवज्झाय-सद्धि-विहार-पदं 50. से भिक्ख वा भिक्खुणी वा आयरिय-उवज्झाएहिं सद्धि गामाणुगामं दूइज्जमाणे णो आयरिय-उवज्झायस्स हत्थेण हत्थं', 'पाएण पायं, कारण काय आसाएज्जा । से देग् अणासायमाणे तओ संजयामेव आयरिय-उवज्झाएहि सद्धि गामाणुगाम दूइज्जेज्जा । / 51. से भिक्खू वा भिक्खुणी वा आयरिय-उवज्झाएहिं सद्धि दूइज्जमाणे अंतरा से 1. सं. पा.--पगिझिय जाव न्निज्झाएज्जा। 4. saM0 pA0--पुव्वोवदिट्टा जाव । 2. पसू (a)| 5. saM0 pA0--पगिझिय जाव न्निज्झाएज्जा। 3. सिरीसिवा (a, घ, c)| 6, sa0 pA0-हत्थं जाव अन्नासाय्मान्ने। Page #225 -------------------------------------------------------------------------- ________________ तैयं अज्झयण (इरिया - तइओ उद्देसो) 146 पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वएज्जा-आउसंतो ! समणा ! के तुब्भे ? कओ वा एह ? कहिं वा गच्छिहिह ? जे तत्थ आयरिए वा उवज्झाए वा से भासेज्ज वा, वियागरेज्जा वा। आरिय-उवज्झायस्स भासमाणस्स वा, वियागरेमाणस्स वा णो अंतराभासं करेज्जा, तओ संजयामेव आहारातिणिए' दुइज्जेज्जा ॥ आहारातिणिय-सद्धि-विहार-पदं 52. से भिक्खू वा भिक्खुणी वा आहारातिणियं गामाणुगाम दुइज्जमाणे णो रातिणियस्स हत्थेण हत्थं, 'पाएण पायं, काएण कायं आसाएज्जा । से अणासायमाणे तओ संजयामेव आहारातिणियं गामाणुगाम दूइज्जेज्जा । / 53. से भिक्खू वा भिक्खुणी वा आहारातिणियं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा 1 ते णं पाडिपहिया एवं वदेज्जा-आउसतो ! समणा ! के तुब्भे ? कओ वा एह ? कहिं वा गछिहिह ? जे तत्थ सव्व रातिणिए' से भासेज्ज वा, वियागरेज्ज वा । रातिणियस्स भासमाणस्स वा, वियागरेमाणस्स वा णो अंतराभासं भासेज्जा, तओ संजयामेव गामाणुगाम दूइज्जेज्जा । / पाडिपहिय-पदं 54. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा ! ते णं पाडिपहिया एवं वदेज्जा आउसंतो ! समणा ! अवियाई एत्तो पडिपहे पासह, तं जहा--मणुस्सं वा, गोणं वा, महिसं वा, पसं वा, पक्खि वा, सरीसिव वा, जलयरं वा ? से आइक्खह, दंसेह । तं णो आइवखेज्जा, णो दसेज्जा, णो तेसि तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा, जाणं वा णो जाणंति वएज्जा, तओ संजयामेव गामाणुगामं दूइज्जज्जा ॥ से भिक्खू वा भिक्खुणो वा गामाणुगामं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छज्जा' / ते णं पाडिपहिया एवं वएज्जा-आउसंतो! समणा ! अवियाई एत्तो पडिपहे पासह--उदगपसूयाणि कंदाणि वा. मूलाणि वा, 'तयाणि वा पत्ताणि वा, पुप्फाणि वा, फलाणि वा, बीयाणि वा, हरियाणि वा", उदगं वा 55. 1. 0राइगियाए (a, ब); अहादेग् (घ, c)| 2. saM0 पा.-हत्थं जाव अन्नासाय्मान्ने। 3. रातिणिए (gh)| 4 आगच्छेज्जा (a, च, छ) / 5. सिरीसिवं (a, छ, ब); सिरीसवं (c)| 6. तस्स (क, च, ch)| 7. आगच्छेज्जा (a, छ) / 8. तया पत्ता पुप्फा फला बीया हरिया (a, के, ध, च, छ, b)| Page #226 -------------------------------------------------------------------------- ________________ आयारचूला संणिहियं, अगणि वा संणिक्खित्तं ? से आइक्खह', 'दंसेह । तं णो आइक्खेज्जा, णो दंसेज्जा, णो तेसि तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा, जाणं वा णो जाणंति वएज्जा, तओ संजयामेव गामाणुगाम दूइज्जेज्जा । / / से भिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाण अतरा से पाडिपहिया उवाग्च्छेज्जा। ते णं पाडिपहिया एवं वएज्जा-आउसंतो! समणा! अवियाइं एत्तो पडिपहे पासह-जवसाणि वा', 'सगडाणि वा, रहाणि वा, सचक्काणि वा, परचक्काणि वा, सेणं वा विरूवरूवं संणिविट्ठ ? से आइक्खह, दंसेह । तं णो आइक्खेज्जा, णो दसेज्जा, णो तेसिं तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा, जाणं वा णो जाणति वएज्जा, तओ संजयामेव गामाणुगाम दूइज्जेज्जा ॥ 57. से भिक्खू वा भिक्खुणो वा गामाणुगामं दूइज्जमाणे अतरा से पाडिपहिया "उवाग्च्छेज्जा। तेणं पाडिपहिया एवं वदेज्जा-आउसइंतो ! समणा ! केवइए एत्तो गामे वा', 'णगरे वा, खेडे वा, कव्वड वा मडंवे वा, पट्टणे वा, दोणमुहे वा, आगरे वा, णिगमे वा, आसमे वा, सण्णिवेसे वादेग्, रायहाणी वा ? से आइक्खह, दंसेह । तं णो आइक्खेज्जा, णो दंसेज्जा, णो तेसि तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा, जाणं वा णो जाणंति वएज्जा, तओ संजयामेव गामाणुगाम दूइज्जेज्जा । / से भिक्खू वा भिवखुणी वा गामाणुगाम दुइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा । ते णं पाडिपहिया एवं वदेज्जा-आउसंतो ! समणा ! केवइए एत्तो गामस्स वा, णगरस्स वा', 'खेडस्स वा, कव्वडस्स वा, मडंबस्स वा, पट्टणस्स वा, दोणमुहस्स वा, आगरस्स वा, णिगमस्स वा, आसमस्स वा, सण्णिवेसस्स वा रायहाणीए वा मग्गे ? से आइक्खह, दंसेह । तं णो आइक्वेज्जा, णो दसेज्जा, णो तेसि तं परिण्णं परिजाणज्जा, तुसिणीओ उवेहेज्जा, जाणं वा णो जाणंति वएज्जा, तओ संजयामेव गामाणुगाणं दूइज्जेज्जा ॥ वियाल-पदं 56. से भिक्खू वा भिक्खुणी वा गामाणुगाणं दूइज्जमाणे अंतरा से गोणं वियालं पडिपहे पेहाए', 'महिसं वियाल पडिपहे पहाए, एवं-मणुस्स, आसं, हथि, सीहं, वग्छ, विगं, दीवियं, अच्छ, तरच्छं, परिसरं, सियालं, विरालं, सुणयं, 58. 1. saM0 pA0-आइक्खह जाव दूइज्जेज्जा। 2. saM0 pA0--जवसाणि वा जाव सेन्न्ण्। 3. saM0 पा.--पाडिपहिया जाव आउस्तो। 4. saM0 pA0-गाम वा जाव राय्हान्नी। 5. saM0 pA0--णगररस वा जाव राय्हान्नीए। 6. saM0 pA0--पहाए जाव cittaacillddN। Page #227 -------------------------------------------------------------------------- ________________ तैथं अज्भ.यणं (इरिया-तइओ उद्देसो) 151 कोल-सुणयं, कोकंतियं, चित्ताचिल्लड-वियालं पडिपहे पहाए, णो तेसि भीओ उम्मग्गेणं गच्छेज्जा, णो मग्गाओ मग्गं संकमज्जा, गो गहणं.वा, वणं वा, दुग्गं वा अणुपविसेज्जा, णो रुक्खंसि दुरुहज्जा, णो महैमहालयंसि उदयंसि कायं वि उसेज्जा, गो वाडं वा, सरणं वा, सेणं वा, सत्थं वा कंखेज्जा, अप्पुस्सुए' 'अबहिलेस्से एगंतएणं अप्पाणं वियोसेज्जदेग् समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेज्जा । / आमोसग-पदं 60. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया। सेज्जं पुण विहं जाणेज्जा-इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए. संपिडिया मच्छेज्जा, णोतेसि भीओ उम्मग्गेणं गच्छेज्जा, णो मग्गाओ मग्गं संक मेज्जा, णो गहणं वा, वणं वा, दुग्गं वा अणुपविसेज्जा, णो रुक्वंसि दुरुहज्जा, णो महैमहालयसि उदास कायं विउसेज्जा, णो वाडं वा. सरणं वा, सेणं वा, सत्थं वा कंखेज्जा, अप्पुस्सुए अहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेजा||| से भिक्खू वा भिक्खुणी वा गाभाणगामं दूइज्जमाणे अंतरा से आमोसगा संपिडिया ग्च्छेज्जा। ते णं आमोसगा एवं वदेज्जा-आउसंतो! समणा ! 'आहर एयं" वत्थं वा, पायं वा, कंबलं वा, पायपुछणं वा--देहि, न्न्विख्वाहि। तं णो देज्जा, णो णिक्खिवेज्जा, णो वंदिय-वंदिय जाएज्जा, णो अंजलि कट्ट जाएज्जा, णो कलुण-पडियाए जाएज्जा, धम्मियाए जायणाए जाएज्जा, तुसिणीय-भावेण वा उवेहेज्जा । तण आमोसगा 'सयं करणिज्ज'' ति कटु अक्कोसंति वा', 'बंधति वा. रुभंति वादेग्, उद्दवंति वा। वत्थं वा, पायं वा, कबल वा, पायपूछणं वा अच्छिदेज्ज वा, अवहरेज्ज वा, परिभवेज्ज' वा । तं णो गामसंसारियं कूज्जा, णो रायसंसारियं कुज्जा, णो परं उवसंकमित्तु बूया-आउसंतो ! गाहावै ! एए खलु आमोसगा उवगरण-पडियाए सयं कणिज्ज ति कटु अक्कोसंति वा जाव परिभवेति वा । एयप्पगारं मणं वा वैं' वा णो पुरओ कटु, विहरेज्जा, 1. saM0 pA0-अप्पुस्सुए जाव समाहीए । 2. आहारं एवं (छ); आहर एत्थ (a,क,ब)! 3. सयं करणिज्जा कणिज्ज (c)| 4. saM0 pA0-अक्कोसति वा जाव उद्दवति । 5. परिद्र (अक, घ, च. छ. b)| 6. परि? देग् (a, क, घ, च, छ, ब) / 7. वायं (च); वयं (छ, ग) 1 Page #228 -------------------------------------------------------------------------- ________________ 152 आयारचूला अप्पुस्सुए' 'अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज देग् समाहीए, तओ संजयामेव गामाणगाम दिज्जेज्जा॥ 62. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वढेहि समिते सहिए सया जएज्जासि । --त्ति बेमि । / 1. saM0 pA0-अप्पुस्सुए जाव स्माहीए। Page #229 -------------------------------------------------------------------------- ________________ उत्थं अभयणं भासज्जातं पढमो उद्देसो अस् - अणायार- पदं 1. से भिक्खू वा भिक्खुणी वा इमाई वै आयाराई सोच्चा णिसम्म इमाई अणा याराई अणायरियपुव्वाइं जाणेज्जा - जे कोहा वा वायं विउंजंति, जे माणा वा वायं विउजति, जे मायाए वा वायं विजंजंति, जे लोभा वा वायं विउंजंति, जाओ वा फरुसं वयंति, अजाणओ वा फरुसं वयंति, सव्वमेयं' सावज्जं वज्जेज्जा विवेगमायाए ॥ 2. धुवं चेयं जाणेज्जा, अधुवं चेयं जाणेज्जा -- असणं वा पाणं वा खाइमं वा साइम वालभिय गोलभिय, भुजिय णो भुंजिय, अदुवा आगए अदुवा जो आगए, अदुवा एइ अदुवा णो एइ, अदुवा एहिति अदुवा जो एहिति, एत्थवि आगए एत्थवि णो आगए, एत्थवि एइ एत्थवि णो एइ, एत्थवि एहिति एत्थवि णो एहिति ॥ सोडस- वयण-पदं 3. अणुवीइ गिट्ठाभासी, समियाए संजए भासं भासेज्जा, तं जहा - एगवयणं, दुवयणं, बहुवयणं, इत्थीवयणं, पुरिसवयणं, णपुंसगवयणं, अज्झत्थवयणं, उवणीयवयणं, अवणीयवयणं, उवणीय अवणीयवयणं, अवणीय-उवणीयवयणं तीयवयणं, पडुप्पन्नवयणं, अणारायवयणं, उच्चक्खवयणं, परोक्खवयणं ॥ 3. इत्थि 0 ( अ ) / 1. सव्वं वेयं (क, च, ब ) ; सव्वं चेयं (घ ) / 2. अणुवीय (छ) / 153 Page #230 -------------------------------------------------------------------------- ________________ आयारचूला 4. से 1. एगवयणं वदिस्सामीति एगवयणं वएज्जा', 2. 'दुवयणं वदिस्सामीति दुवयणं वएज्जा, 3. बहुवयणं वदिस्सामीति वहुवयण बएज्जा, 4. इत्थीवयणं वदिस्सामीति इत्थीवयणं वएज्जा, 5. पुरिसवयण वदिस्सामीति पुरिसवयणं वएज्जा, 6. णपुंसगवयण वदिस्सामीति णपुंसगवयण वएज्जा, 7. अज्झत्थवयणं वदिस्सामीति अज्भत्थवयणं वएज्जा, 8. उवणोयववणं वदिस्सामीति उवणीयवयण वएज्जा, 6. अवर्णीयवयणं वदिस्सामीति अवणीयवयण वएज्जा, 10. उवणीय-अवणीयवयण वांदस्सामीति उवणीय-अवणीयवयण वएज्जा, 11. अवणीय-उवणीयवयणं वदिस्सामीति अवणीय-उवणीयवयणं वएज्जा, 12. तीयवयणं वदिस्सामीति तोयवयण वएज्जा, 13. पडुप्पन्नक्यण वदिस्सामोति par3अप्पन्नवयणं वएज्जा, 14. अणागयवयण वदिस्सामीति अणागयवयण वएज्जा, 15. पच्चक्खवयणं वदिस्सामीति पच्चक्खवयण वएज्जा, 16. परोक्खवयणं वदिस्सामीति परोक्खवयणं वएज्जा । / अणुवीइ णिहाभासि-पदं 5. 'इत्थी वेस, पुरिस वेस, णपुंसग वेस", एवं' वा चेयं, अण्णं वा चेयं अणुवीइ __णिट्राभासी समियाए संजए भासं भासेज्जा, इच्चेयाई आयतणाई उवाति कम्मा भासज्जात-पदं 6. अह भिक्खू जाणेज्जा चत्तारि भासज्जायाइ, तं जहा--सच्चमेग" पढम भासजायं, वीयं मोसं, तैयं सच्चामोसं, जणेव सच्चं वमोसं णव सच्चामोसं-असच्चा मोस णाम तं च उत्थं भासज्जात ॥ 7. से बेमि--जे अतीता जे य पडुप्पन्ना जे य अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाइं भासिंसु वा, भासंति वा, भासिस्संति वा, पण्णविसु वा, पण्णवति वा, पण्णविस्सति वा । / 8. सव्वाइं च णं एयाणि अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फास मंताणि चयोवचइयाई विपरिणामधम्माई भवंतीति अक्खायाई॥ 6. से भिक्खू वा भिक्खुणी वा सेज्ज पुण जाणेज्जा--पुथ्वं भासा अभासा, भासि___ जमाणी भासा भासा, भासासमयवीक्कंता भासिया भासा अभासा । / 1. saM0 pA0--वएज्जा जाव परोक्खवयणं । 2. इत्थीवेद पुंवेय णपुंसगवेय (घ, छ, b)| 3. एय (घ, ch)| 4. अण्णहा (a, च, छ, b)| 5. मेय (a, घ, छ); देग्मेत (क) / 6. चओवए (a); चयोवचयाई (छ); चयो वचयमंताणि (b)| 7. विविहपरिणाम देग् (च, छ) / 8. समक्खयाइं (a)| है. वीक्कंतं च णं (ka, gha, ca, ch)| Page #231 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं (भासज्जातं-पढमो उसो) 155 सावज्ज-भासा-पदं 10. से भिक्खू वा भिक्खुणी वा सेज्जं पुण जाणेज्जा-जा य भासा सच्चा, जा य भासा मोसा, जा य भासा सच्चामोसा, जा य भासा असच्चामोसा, तहप्पगारं भासं सावज्ज सकिरियं कक्कसं कड्यं निरं फरुसं अण्यकरि छयणकरि भेयणकरि परितावणकरि उद्दवणकरि भूतोवधाइयं अभिकंख 'णो भासेज्जा" / / असावज्ज-भासा-पदं 11. से भिक्खू वा भिक्खुणो वा सेज्ज पुण जाणेज्जा-जा य भासा सच्चा सुहुमा, जा य भासा असच्चामोसा, तहप्पगारं भासं असावज्ज अकिरिय' 'अकक्कसं अकडुयं अनिट्ठरं अफरुसं अणण्यकरि अछेयणकरि अभेयणकरि अपरितावण करि अणुद्दवणकरिदेग् अभूतोवघाइयं अभिकख' भासेज्जा । आमंतणी-भासा-पदं 12. से भिक्खू वा भिक्खुणी वा पुमं आमंतेमाणे आमंतिते वा अपडिसुणेमाणे णो एवं वएज्जा-'होले ति वा, गोले ति वा", वसुले ति वा, कुपक्खे ति वा घडदासे ति वा, साण ति वा, तेणे ति वा, चारिए ति वा, माई ति वा, मुसावाई ति वा 'इच्चयाइं तुम एयाई ते जणगा वा-एतप्पगारं' भासं सावज्जं सकिरियं जाव भूतोवघाइयं अभिकख नो भासेज्जा। 13. से भिक्खू वा भिक्खुणी वा पुमं आमतेमाणे आमंतिए वा अपडिसुणेमाणे एवं वएज्जा-अमुगे ति वा, आउसो ति वा, आउसंतो ति वा, सावगे ति वा, उपासग ति वा, धम्मिए ति वा, धम्मपिये ति वा-एयप्पगारं भासं असावज्ज जाव अभूतोवघाइयं अभिकख भासेज्जा ॥ 14. से भिक्खू वा भिक्खुणी वा इत्थि आमंतेमाणे आमंतिए य अपडिसुणेमाणी नो एवं वएज्जा होले ति वा, गोले ति वा', 'वसुले ति वा, कुपक्खे ति वा, घडदासी ति वा, साण ति वा, तेण ति वा, चारिए ति वा, माई ति वा, मुसावाई ति वा, इच्चेयाइं तुमं एयाई ते जणगा वा-एतप्पगारं भासं सावज्ज जाव भूतोवघाइयं अभिकख णो भासेज्जा ॥ 1. णो भासं भासज्जा (a, ब); भासं णो 5. इतियाइं तुम इतियाइं (a); एयाई तुम * ___ भासेज्जा (gh)| (क, च) एतिया तुम देग् (b)| 2. saM0 pA0-अकिरियं जाव अभूतोवधाइयं । 6. तहप्पगार (ch)| 3. अभिकख भासं (a, ध, ch)| 7. आउसतारो (क, घ, ch)| 4. डोले इबा गोले इ वा (घ); होलि त्ति वा 8. saM0 पा.---गोले ति वा इत्थीगमेण तवं । goli tti vA (ch)| Page #232 -------------------------------------------------------------------------- ________________ आयारचूला 15. से भिक्खू वा भिक्खणी वा इथियं आमंतेमाणे आमंतिए य अपडिसुणेमाणी एवं वएज्जा-आउसो ति वा, 'भगिणी ति वा", भगवई ति वा, साविगे ति वा, उवासिए ति वा, धम्मिए ति वा, धम्मपिये ति वा-एतप्पगारं भासं असावज्ज जाव अभूतोवघाइय अभिकंख भासेज्जा । / विधि-निसिद्ध-भासा-पदं 16. से भिक्खू बा भिक्खुणी वा NA एवं वएज्जा-णभोदेवेति वा, गज्जदेवे ति वा, विज्जुदेवे ति वा, पट्टदेवे ति वा, निवुटुदेवे ति वा, पडौ वा वासं मा वा पडौ, णिप्फज्जौ वा सस्सं मा वा णिप्फज्जौ, विभाउ वा रयणी मा वा विभाउ, उदेउ वा सूरिए मा वा उदेउ, सो वा राया जयौ मा वा जयौ--णो एतप्पगार भासं भासेज्जा पण्णवं । / 17. से भिक्खू वा भिक्खुणी वा अंतलिक्खे ति वा, गुज्झाणुचरिए ति वा, संमुच्छिए ति वा, णिवइए ति वा 'पओए, वएज्ज" वा वुटुबलाहगे ति वा । / 18. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, ज सव्वट्ठहि समिए सहिए सया जएज्जासि । --त्ति बेमि । / बीओ उद्देसो कक्कस-भासा-पदं 16. से भिक्खू वा भिक्खुणो वा जहा वेगैयाई रूवाई पासेज्जा तहावि ताई गो एवं वएज्जा, तं जहा-गंडी गंडी ति वा, कुट्टी कुट्ठी ति वा, 'रायसी रायंसी ति वा, अवमारियं अवमारिए ति वा, काणियं काणिए ति वा, झिमियं झिमिए ति वा, कुणियं कुणिए ति वा, खुज्जियं खुज्जिए ति वा, उदरी उदरी ति वा, भूयं मूए ति वा, सूणियं सूणिए ति वा, गिलासिणी गिलासिणी ति वा, वेवई वेवई ति वा, पीढसप्पी पीढसप्पी ति वा, सिलिवयं सिलिवए ति वा, महमेहणी महुमेहणी" ति वा, हत्थछिन्नं हत्थछिन्ने ति वा, पादछिन्नं पादछिन्ने ति वा, नक्कछिन्नं नक्कछिन्ने ति वा, कण्णछिन्नं कण्णछिन्ने ति वा, ओटु 1. भगिण ति वा भोई ति वा (क, घ, c)| 2. धम्मिणिए (k)| 3. णभं देवे (gh)| 4. गज्ज देव (b)| 5. पवुटो (a)| 6. सास (a, b)| 7. णिवडिए (c)| 8. तओ एवं वदेज्जा (ch)| 6. saM0 pA0..-कुट्टी ति वा जाव महुमेहणो । 10. महुमेही (ch)| 11. saM0 pA0---एवं पादणक्ककण्णउच्छिन्नेति वा। Page #233 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं (भासज्जातं-बीओ उद्देसो) 157 छिन्नं 0 ओछिन्ने ति वा" जे यावण्णे तहप्पगारे तहप्पगाराहि भासाहिं बुइया बुइया' कुप्पंति माणवा । ते यावि तहप्पगाराहिं भासाहि अभिकख णो भासेज्जा॥ अकक्कस-भासा-पदं 20. से भिक्खू वा भिक्खुणी वा जहा वेगैयाइं रूवाइं पासेज्जा तहावि ताइं एवं वएज्जा' तं जहा -ओयंसी ओयंसी ति वा, तेयंसो तेयंसी ति वा, बच्चसी वच्चंसी ति वा, जसंसी जसंसी ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा, पासाइयं पासाइए ति वा, दरिसणिज्जं दरिसणीए ति वा, जे यावण्णे तहप्पगारा तहापगाराहि भासाहि बुझ्या-बुइया णो कुष्पंति माणवा । ते यावि तहप्पगारा एयप्पगाराहि भासाहिं अभिकख भासेज्जा' / सावज्ज-असावज्ज-भासा-पदं 21. से भिक्खू वा भिक्खुणी वा जहा वेगैयाई रूवाइं पासेज्जा, तं जहा-वप्पाणि वा', 'फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गलपासगाणि वा, गड्डाओ वा, दरीओ वा, कूडागाराणि वा, पासादाणि वा, णूमगिहाणि वा, रुक्ख-गिहाणि वा, पव्वय-गिहाणि वा, रुक्खं वा चेइय-कडं, थूभं वा चेइय-कडं, आएसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाओ वा, पणिय-गिहाणि वा, पणिय-सालाओ वा, जाण-गिहाणि वा, जाणसालाओ वा, सुहा-कम्मंताणि वा, दब्भ-कम्मंताणि वा, वद्ध-कम्मंताणि वा, वक्क-कम्मंताणि वा, वण-कम्मंताणि वा, इंगाल- कम्मताणि वा, कट्ठ-कम्मंताणि वा, सुसाण-कम्मंताणि वा, संति-कम्मताणि वा, गिरि-कम्मंताणि वा, कंदरकम्मंताणि वा, सेलोवट्ठाण-कम्मंताणि वा,देग् भवणगिहाणि वा-तहावि ताई णो एवं वएज्जा, तं जहा-सुकडे ति वा, सुठुकडे ति वा, 'साहुकडे ति वा, कल्लाणे ति वा", करणिज्जे ति वा-एयप्पगारं भासं सावज्ज सकिरियं कक्कसं कडुयं निठुरं फरुसं अण्यकरि छेयणकरि भेयणकरि परितावणकरि उद्दवणकरि भूतोवघाइयं अभिकंख देग् णो भासेज्जा । / 22. से भिक्खू वा भिक्खुणी वा जहा वेगैयाई रूवाई पासेज्जा, तं जहा-- 1. एवं पाद नक्क कण ओटुदेग् (a); एवं जद कण्ण नक्कदेग् (छ, b)| 2. एयप्पदेग् (क, ch)| 3. x (a)| 4. भायेज्जा (ch)| 5. एयप्पदेग् (a, घ, च) / 6. पूर्व सूत्रे ऽतहप्पगाराहि विद्यते, किन्तु अत्र प्रतिषु तथा नास्ति । 7. भासेज्जा । तहप्पगारं भासं असावज्जं जाव भासेज्जा (a, b)| 8. saM0 pA0-वप्पाणि वा जाव भवणगिहाणि । 6. साहुकल्लाणं ति वा (a, छ) / 10. saM0 pA0--सावज्जं जाव न्नो। Page #234 -------------------------------------------------------------------------- ________________ 158 आयारचूला वप्पाणि वा जाव भवणगिहाणि वा-तहावि ताइं एवं वएज्जा, तं जहाआरंभकडे ति वा, सावज्जकडे ति वा, पयत्तकडे ति वा, पासादियं पासादिए ति वा, दरिसणीयं दरिसणीए ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा- एयप्पगारं भासं असावज्ज' 'अकिरिय अकक्कसं अकडुयं अनिठुरं अफरुसं अणण्यकरि अछेयणकरि अभेयणकरि अपरितावणकरि अणुद्दवणकरि अभूतोवघाइयं अभिकंख देग् भासेज्जा । 23. से भिक्खू वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडियं पहाए तहावि तं गो एवं वएज्जा, तं जहा-सुकडे ति वा, सुठ्ठकडे ति वा, साहुकडे ति वा, कल्लाणे ति वा, करणिज्जे ति वा - एयप्पगारं भासं सावज्ज जाव भूतोवघाइयं अभिकख णो भासेज्जा ॥ 24. से भिक्खू वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडियं पेहाए एवं वएज्जा, तं जहा-आरंभकडे ति वा, सावज्जकडे ति वा, पयत्तकडे ति वा, भद्दयं भद्दए ति वा, ऊसढं ऊसढे ति वा, रसियं रसिए ति वा, मणुण्णं मणुण्णे ति वा-एयप्पगारं' भासं असावज्ज जाव अभूतोवघाइयं अभिकंख भासेज्जा ॥ 25. से भिक्ख वा भिक्खुणी वा मणुस्सं वा, गोणं वा, महिसं वा, मिगं वा, पसं वा, पक्खि वा, सरीसिवं वा, जलयरं वा, से तं परिवढकायं पहाए णो एवं वाज्जा-थूले ति वा, पमेइले ति वा, वट्टे ति वा, वझे ति वा, पाइमे ति वा--एयप्पगारं भासं सावज्जं जाव भूतोवघाइयं अभिकंख णो भासेज्जा । / 26. से भिक्खु वा भिक्खुणी वा मणुस्सं* *वा, गोणं वा, महिसं वा, मिगं वा, पसुं वा, पक्खि वा, सरीसिवं वा, जलयरं वा, से तं परिवूढकायं पहाए एवं वएज्जा, तं जहा -परिवूढकाए ति वा, उवचियकाए ति वा, थिरसंघयणे ति वा, चियनंससोणिए ति वा, वहुपडिपुण्णइंदिए ति वा एयप्पगारं भासं असावज्ज जाव अभूतोवधाइयं अभिकंख भासेजा॥ 27. से भिक्ख वा भिक्खुणो वा विरूबरूवाओ गाओ पेहाए णो एवं वएज्जा, तं जहा-गाओ दोज्झाओ ति वा, दम्मे ति वा, गोरहे ति वा, 'वाहिमा ति वा ------------- - - 1. saM0 pA0 असावज्ज जाव भासेज्जा। 2. तहाविहं (घ, 4) / 3. तहप्प देग् (a, c। 4. माणुस्सं (घ, ch)| 5. तं (ch)| 6. थुल्ले (a, क, च, ch)| 7. saM0 pA0-मणुस्सं जाव jlyr। 8. दोज्झा (a, क, च, छ, b)| 6. दम्मा (a, च, b)| 10. गोरहा (a, च, b)| Page #235 -------------------------------------------------------------------------- ________________ 30. चउत्थं अज्झयणं (भासज्जातं-बीओ उद्देसो) 156 रहजोग्गाति वा"-एयप्पगारं भासं सावज्जं जाव भूतोवघाइयं अभिकंख णो भासेज्जा ॥ 28. से भिक्खू वा भिक्खुणी वा विरूवरूवाओ गाओ पेहाए एवं वएज्जा, तं जहा-- जुवंगवे ति वा, घेणू ति वा, रसवती ति वा, हस्से ति वा, महल्लए' ति वा, महव्वए ति वा संवहणे ति वा-एयप्पगारं भासं असावज्ज जाव अभूतोवघाइयं अभिकंख भासेज्जा॥ 26. से भिक्खू वा भिक्खुणी वा तहेव गंतुमुज्जाणाई यन्वयाइं वणागि य रुक्खा महल्ला पेहाए णो एवं वएज्जा, तं जहा-पासायजोग्गा नि बा, 'गिहजोग्गा ति वा, तोरणजोग्गा ति वा, 'फलिहजोग्गा ति वा, अग्गल-नावा-उदगदोणिपीढ-चंगबेर - णंगल-कुलिय-जंतलट्ठी-णाभि-गंडी-आसण-सयण-जाण-उवस्सयजोग्गा ति वा-एयप्पगारं भासं सावज्जं जाव भूतोवधाइयं अभिकख णो भासेज्जा । / से भिक्ख वा भिक्खुणी वा तहेव गंतुमुज्जाणाई पव्वयाणि वणाणि य रुक्खा महल्ला पेहाए एवं वएज्जा, तं जहा-जातिमंता ति वा, दोहबट्टा ति वा, महालया ति वा, पयायसाला ति वा, विडिभसाला ति वा, पासाइया ति वा, दरिसणीयाति वा, अभिरूवा ति वा, पडिरूवा ति वा-एयप्पगारं भासं असावज्जं जाव अभूतोवधाइयं अभिकंख भासेज्जा। 31. से भिक्खू वा भिक्खुणी वा बहुसंभूया वणफला [अंबा ?} पेहाए तहावि ते णो एवं वएज्जा, तं जहा~-पक्का ति वा, पायजा ति वा, वेलोचिया ति वा, टाला ति वा, वेहिया ति वा-एयप्पगारं भासं सावज्ज जाव भूतोवघाइयं अभिकंख णो भासेज्जा॥ 32. से भिक्ख वा भिवखुणी वा बहुसंभूया 'वणफला अंबा" पेहाए एवं वएज्जा, तं जहा--- असंथडा इ वा, बहुणिवट्टिमफला ति वा, बहुसंभूया इ वा, भूयरूवा ति वा--एयप्पगारं भासं असावज्जं जाव अभूतोवघाइयं अभिकख भासेज्जा । / 33. से भिक्ख वा भिक्खु NI वा वहुमभूयाओ ओसहीओ पहाए तहावि ताओ णो एवं वएज्जा, तं जहा--पक्का ति वा, नोलिया ति वा, छवीया ति वा, लाइमा ति वा, भज्जिमा ति वा, बहुखज्जा ति वा-एयप्पगारं भासं सावज जाव भूतोवघाइयं अभिकंख णो भासेज्जा। 1. वाहनयोग्यो रथयोग्यः (वृ) / 2. हस्से (घ, छ); रहस्से (b)| 3. महल्ले (छ, b)| 4. वा (च, b)| 5. तोरणजोग्गा ति वा गिहजोग्गा (a, b)| 6. अग्गल जोग्गा ति वा फलिहदेग् (c)| 7. सिंगबेर (a. b)| 8. वेलोविगा (a); वेलोतिया (क, घ, च); वेलोविया (b)| 6. वणफणा (क, च, ब); फलांबा (v)| 10. छवी (a)| Page #236 -------------------------------------------------------------------------- ________________ 160 आयारचूला 34. से भिक्खू वा भिक्खुणी वा बहुसंभूयाओ ओसहीओ पहाए एवं वएज्जा, तं जहा-रूढा ति वा, वहुसंभूया ति वा, थिरा ति वा, असहा ति वा, गम्भिया ति वा, पसूया ति वा ससारा ति वा-एयप्पगारं भासं असावज्ज जाव अभूतोवघाइयं अभिकख भासेज्जा । / 35. से भिक्ख वा भिक्खुणी वा जहा वेगैयाइं सद्दाइं सुणेज्जा, तहावि ताई णो एवं वएज्जा, तं जहा--सुसद्दे ति वा, 'दुसद्दे ति वा --एयप्पगारं भासं सावज्ज जाव भूतोवघाइय अभिकख णो भासेज्जा ॥ 36. 'से भिक्खू वा भिक्खुणी वा जहा वेगैयाई सद्दाइं सुणेज्जा", ताई एवं वएज्जा, तं जहा- सुसई सुसद्दे ति वा, 'दुसदं दुसद्दे ति वा"-एयप्पगारं भासं असावज्जं जाव अभूतोवघाइयं अभिकख भासेज्जा ॥ 37. एवं रूवाइं--कण्हे ति वा, गीले ति बा, लोहिए ति वा, हालिद्दे ति वा, सुकिल्ले ति वा, गंधाइं--सुबिभगंधे ति वा, दुब्भिगंधे ति वा, रसाई--तित्ताणि वा, कडुयाणि वा, कसायाणि वा, अंबिलाणि वा, महुराणि वा, फासाइं--कक्खडाणि वा, मौयाणि वा, गुरुयाणि वा, लहुयाणि वा, सीयाणि वा, उसिणाणि वा, णिद्धाणि वा, रुक्खाणि वा । / अणुवीइ पिट्ठाभासि-पदं 38. से भिक्खू वा भिवखुणी वा वंता 'कोहं च माणं च मायं च लोभं च", अणुवीइ णिद्वाभासी णिसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भास भासेज्जा॥ 36. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वदेहि समिए सहिए सया जएज्जासि । --त्ति बेमि ॥ 1. मसारा (a, ch)| 2. 4 (च, ch)| 3. X (a, क, च, छ, b)| 4. 4 (च, ch)| 5. कोहवयणं माणं वा 4 (क, घ, च, b)| Page #237 -------------------------------------------------------------------------- ________________ पंचमं अज्झयणं वत्थेसणा पढमो उद्देसो वत्थजाय-पदं 1. से भिक्खू वा भिक्खुणी वा अभिकंखेज्जा वत्थं एसित्तए, सेज्ज पुण वत्थं जाणेज्जा, तं जहा--जंगियं वा, भंगियं वा, साणयं वा, पोत्तगं वा, खोमियं वा, तूलकडं वा, तहप्पगारं वत्थं'2. जे णिग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे, से एगं वत्थं धारेज्जा, णो बितियं । / 3. जाणिग्गंथो, सा चत्तारि संघाडीओ धारेज्जा-एगं दुहत्थवित्थारं, दो तिहत्थवित्थाराओ, एगं चौहत्यवित्थारं, तहप्पगारेहि' वत्थेहि असंविज्ज माणेहि अह पच्छा एगमेगं संसीवेज्जा ॥ अद्धजोयण-मेरा-पदं 4. से भिक्ख वा भिक्खुणी बा परं अद्धजोयण-मेराए वत्थ-पडियाए नो अभिसंधारेज्जा गमणाए । अस्सिपडियाए वत्थ-पदं 5. से भिक्ख वा भिक्खुणो वा सेज्ज पुण वत्थं जाणेज्जा-अस्सिपडिया साहम्मियं समुद्दिस्स पाणाई 'भूयाइं जीवाइं सत्ताइं समारब्भ समूहिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेएति । तं तहप्पगारं वत्थं 1. धारयेदित्युत्तरेण सम्बन्धः (वृ)| 2. जुववं (gh)| 3. एएहिं (a, च, b)| 4. अविज्ज (a, b)| 5. saM0 pA0--पाणाई जहा पिंडेसणाए ! Page #238 -------------------------------------------------------------------------- ________________ आयारचूला पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णोहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्टियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफासुय अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ "से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा-अस्सिपडियाए बहवे साहम्मिया समुद्दिस्स पाणाई भूयाइं जोवाइं सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहड आहटु चेएति । तं तहप्पगारं वत्थं पुरिसंतरकर्ड वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणोहडं वा, अत्तट्टियं वा अणत्तट्ठियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वा-~अफासयं अणेसणिज्जं ति मण्णमाणे लाभे संते णोपडिगाहेज्जा । से भिक्खू वा भिक्खुणी वा सेज्जं पण वत्थं जाणेज्जा अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स पाणाइं भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेएति । तं तहप्पगारं वत्थं पुरिसंतरकड वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्टियं वा अणत्तट्ठियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा-अस्सिपडियाए बहवे साहम्मिणीओ समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेएति । तं तहप्पगारं वत्थं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तद्वियं वा अणत्तट्ठिय वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वा अफासूयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / समण-माहणाइ-समुद्दिस्स-वत्थ-पदं से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा-बहवे समण-माहणातिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्च अच्छेज्ज अणिसट्ठ अभिहडं आहट्ट चेएइ । तं तहप्पगारं वत्थं पुरिसंतरकड वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहड वा अत्तट्टियं वा अणत्तट्टियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वा-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ 10 से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा--बहवे समण-माहण 1. saM0 pA0-एवं बहवे साहम्मिया एग साहम्मिणि बहवे साहम्मिणीओ बहवे समणमाहणस्स तहेव, पुरिसंतरं जहा पिण्द्देस्न्नाए। Page #239 -------------------------------------------------------------------------- ________________ पंचमं अज्झयणं (वत्थेसणा-पढमो उद्देसो) अतिहि-किवण-वणीमए समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेएइ । तं तहप्पगारं वत्थं अपुरिसंतरकडं, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणासेवितं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / 11. अह पुण एवं जाणेज्जा-पुरिसंतरकडं, बहिया णीहडं, अत्तट्टियं, परिभुत्तं, आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा । / भिक्खु-पडियाए-कीयमाइ-वत्थ-पदं 12. से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा-असंजए भिक्खु-पडियाए कीयं वा, धोयं वा, रत्तं वा, घटुं वा, मटुं वा, संमटुं' वा, संपधूमिय' वा, तहप्पगारं वत्थं अपुरिसंतरकडं', 'अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणासेवितं- अफासुर्य अणेस णिज्जं ति मण्णमाणे लाभे संतेदेग् णो पडिगा हेज्जा ॥ 13. अह पुणेवं जाणेज्जा--पुरिसंतरकड', 'बहिया णीहडं, अत्तट्ठियं, परिभुत्तं, आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते प्द्दिगाहेज्जा॥ महद्धणमुल्लवत्थ-पदं 14. से भिक्ख वा भिक्खुणी वा सेज्जाई पुण वत्थाई जाणेज्जा विरूवरूवाइं महद्धण भोल्लाइं तं जहा-आजिणगाणि वा, सहिणाणि' वा, सहिण-कल्लाणाणि वा, आयकाणि वा, कायकाणि वा, खोमयाणि वा, दुगुल्लाणि वा, मलयाणि वा, पत्तण्णाणि वा, अंसुयाणि वा, चीणंसुयाणि वा, देसरागाणि वा, अमिलाणि वा, गज्जलाणि वा, फालियाणि वा, कोयहा[वा? ] णि" वा, कंबलगाणि वा, पावाराणि वा-अण्णयराणि वा तहप्पगाराइं वत्थाई महद्धणमोल्लाई *अफासुयाइं अणेस णिज्जाइं ति मण्णमाणे . लाभे संते णो पडिगाहेज्जा ॥ अजिणवत्थ-पदं 15. से भिक्खू वा भिक्खुणी वा सेज्ज पुण आईणपाउरणाणि वत्थाणि जाणेज्जा, 1. समर्ल्ड (k)| 1. वेसरागाणि (a); देस राणि (छ); वेसराणि 2. देग्धूवितं (a, छ) 1 3. saM0 pA0-अरिसंतरकर्ड जाव अन्नासेवित्ण्। 10. फलियाणि (क, च, छ, b)| 4. saM0 pA0--पूरिसंतरकर्ड जाव प्द्दिगाहेज्जा। 11. कायहाणि (a); कोहयाणि (घ); निशीथस्य 5. आतिणाणि (a); अजिणमाणि (क, c)| 17 उद्देशकस्य चूर्णी 'कोतवाणि' इति पाठो 6. सहणाणि (ch)| ल्भ्य्ते। 7. आयाणाणि (a, क, घ, च); आयाण (b)| 12. saM0 paa0---mddhnnmollaaiN"laabhe| 8. कायाणाणि (घ, v)| 13. वा वत्थाणि vA (ka, ch)| Page #240 -------------------------------------------------------------------------- ________________ 164 आयारचूला तं जहा-उद्दाणिवा, पेसाणि' वा, पेसलेसाणि वा, किण्हमिगाईणगाणि वा, णील मिगाईणगाणि वा, गोरमिगाईणगाणि वा, कणगाणि वा, कणगकताणि' वा, कणगपट्टाणि वा, कणगखइयाणि वा, कणगफुसियाणि वा, वग्धाणि वा, विवग्याणि वा, आभरणाणि वा, आभरणविचित्ताणि वा-अण्णयराणि वा तहप्पगाराइं आईणपाउरणाणि वत्थाणि - अफासुयाइं अणेसणिज्जाइं ति मण्णमाणे देग् लाभे संते णो पडिगाहेज्जा ॥ वत्थपडिमा-पदं 16. इच्चेयाइं आयतणाई उवाइकम्म, अह भिक्खू जाणेज्जा चौहिं पडिमाहिं वत्थं एसित्तए । 17. तत्थ खलु इमा पढमा पडिमा से भिक्खू वा भिवखुणी वा उद्दिसिय-उद्दिसिय वत्थं जाएज्जा, तं जहा-जगियं वा, भंगियं वा, साणयं वा, पोत्तयं वा, खोमियं वा, तुलकर्ड वा-तहप्पगार वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा फासुयं एसणिज्जति मण्णमाणे लाभे संते पडिगाहेज्जा--पढमा पडिमा । 18. अहावरा दोच्चा पडिमा से भिक्खू वा भिक्खुणी वा पेहाए वत्थं जाएज्जा, तं जहा-गाहावई वा', 'गाहावै-भारियं वा, गाहावै-भगिणि वा, गाहावै-पुत्तं वा, गाहावै-धूयं वा, सुण्हं वा, धाइं वा, दासं बा, दासि वा, कम्मकरं वादेग्, कम्मरि वा। से पुवामेव आलोएज्जा-आउसो ! त्ति वा भगिणि! त्ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा-फासुयं 'एसणिज्जं ति मण्णमाणे देग् लाभे संते पडिगाहेज्जा-----दोच्चा पडिमा । / / 16. अहावरा तच्चा पडिमासे भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा, तं जहा-अंतरिज्जग वा उत्तरिज्जगं वा-तहप्पगारं वत्थं सयं वा णं जाएज्जा' परो वा से देज्जा--फासुयं एसणिज्जं ति मण्णमाणे लाभे संतेदेग् पडिगाहेज्जा--- तच्चा पडिमा । / 20. अहावरा चउत्था पडिमा--से भिक्खू वा भिक्खुणी वा उज्झिय-धम्मियं वत्थं जाएज्जा, ज ca'gNe बहवे समण-माण-अतिहि-किवण-वणीमगा णावखंति, तहप्पगारं उझिय-धम्मियं वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा-- 1. उद्दवाणि (घ); ओडाणि (ch)| 2. पेसणाणि (ch)| 3. कणगकताणि ( a, क, घ, च, छ, ब ); कनककान्तीनि (वृ)| 3. saM0 pA0-वत्थाणि "लाभे। 5. saM0 pA0-गाहावई वा जाव क्म्म्क्रि। 6. saM0 pA0--phAsuyaM"lAbhe संते जाव पडिगा हेज्जा ! 7. saM0 pA0 -जाएज्जा जाव पडिगाहेज्जा । क. णं (a, b)| Page #241 -------------------------------------------------------------------------- ________________ पचमं अज्झयणं ( वत्थेसाणा -- पढमो उद्देसो) 165 फासुय' "एसणिज्जं ति मण्णमाणे लाभे संते * पडिगाहेज्जा- -- चउत्था पडिमा ॥ 21. इच्चेयाणं उन्हं परिमाणं' 'अण्णय रं पडिमं पडिवज्जमाणे णो एवं वएज्जामिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्मं पडिवन्ने । जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरति, जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सव्वे वे ते उ जिणाणाए उबट्ठिया, अण्णोणस माहीए एवं च णं विहरति ॥ संगार-वयणपुब्वं वत्थ-पदं 22. सिया णं एयाए एसणाए एसभाणं परो वएज्जा - आउसंतो ! समणा ! जाहि तुमं मासेण वा, दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा, तो ते वयं आउसो ! अण्णयरं वत्थं दाहामो । एयप्पगारं णिग्वोस सोच्चा जिसम्म से पुव्वामेव आलोएज्जा - आउसो ! त्ति वा भइणि! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिणित्तए, अभिकखसि मे दाउ ? इणिमेव दयाहि । से सेव' वयंतं परो वएज्जा - आउसंतो ! समणा ! अणुगच्छाहि, तो ते वयं अण्णतरं वत्थं दाहामो । से पुव्वामेव आलोएज्जा - आउसो ! त्ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार - वयणे पडिसुणेत्तए, अभिकंखसि मे दाउ ? इयाणिमेव दलयाहि । से सेवं वयंतं परो णेत्ता वदेज्जा - आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं वत्थं समणस्स दाहामो । अवियाई वयं पच्छावि अप्पणी सयट्ठाए पाणाई भूयाइं जीवाई सत्ताई समारम्भ समुद्दिस्त वत्थं चेइस्सामो । एयप्पगारं जिग्घोस सोच्चा णिसम्म तहप्पगारं वत्थं अफासु" "अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / वत्थ- आघंसण-पदं 23. सिया णं परो णेत्ता वएज्जा - "आउसो ! त्ति वा भइणि! त्ति वा आहरेय वत्थं - सिणाणेण वा", "कक्केण वा, लोद्वेण वा, वण्णेण वा, चुण्णेण वा, 1. saM0 pA0 - फासूयं पडिगाहेज्जा । 2. 0यं (a) 1 3. sa0 pA0 - पडिमाणं जहा पिंडेसणाए । 4. देग्तराए (घ, च, छ, ब) 1 5. दासामो ( a, च, ब) 1 6. तहप्प (a) | 7. 0गारं (छ) / 8. णेवं (क, घ, च, छ ) ; एवं ( ब ) / 6. जाव ( a, क, घ, च, छ, ब) 1 10. saM0 pA0 - अफासुयं जाव णो । 11. saM0 pA0 - सिणाणेण वा जाव आघसिता । Page #242 -------------------------------------------------------------------------- ________________ आयारचूला पउमेण वा आघंसित्ता वा, पघंसित्ता वा समणस्सणं दासामो|" एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुमं वत्थं सिणाणेण वा जाव आघसाहि वा पघंसाहि वा, अभिकखसि मे दाउं ? एमेव दलयाहि । " से सेवं वयंतस्स परो सिणाणेण वा जाव आघंसित्ता वा पघंसित्ता वा दलएज्जा, तहप्पगारं वत्थं-अफासुर्य' 'अणेसणिज्जे ति मण्णमाणे लाभे संते देग् गो पडिगाहेज्जा वत्थ-उच्छोलण-पदं 24. से णं परो णेत्ता वएज्जा-"आउसो ! त्ति वा भइणि ! ति वा आहरेयं वत्थं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेत्ता वा', पधोवेत्ता वा समणस्स णं दासामो|" एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा--"आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुम वत्थं सिओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेहि वा पधोवेहि वा, अभिकंखसि* *मे दाउं ? एमेव दलयाहि । " से सेवं वयंतस्स परो सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेत्ता वा पधोवेत्ता वा दल एज्जा, तहप्पगारं वत्थं--अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते ' णो पडिगाहेज्जा । / वत्थ-विसोहण-पदं 25. से णं परो णेत्ता वएज्जा- "आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं वत्थं-- कंदाणि वा', 'मूलाणि वा, [तयाणि वा ? ], पत्ताणि वा, पुष्पाणि वा, फलाणि वा, बीयाणि वा', हरियाणि वा विसोहित्ता समणस्स णं दासामो|" एयप्पगारं णिग्धोसं सोचा णिसम्म से पुवामेव आलोएज्जा--"आउसो ! त्ति वा भइणि ! त्ति वा मा एयाणि तुमं कंदाणि वा जाव हरियाणि वा विसोहेहि, णो खलु मे कप्पइ एयप्पगारे वत्थे प्द्दिगाहित्ते|" से सेवं वयंतस्स परो कंदाणि वा जाव हरियाणि वा विसोहित्ता दलएज्जा, तहप्पगारं वत्थं-अफासुर्य' 'अणेसणिज्ज ति मण्णमाणे लाभे संते देग् णो प्द्दिगाहेज्जा। वत्थ-पडिलेहण-पदं 26. सिया से परो णेत्ता वत्थं न्निसिरेज्जा। से पुवामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! त्ति वा तुमं चेव णं संतियं वत्थं अंतोअतेणं पडिले हिस्सामि । / 1. saM0 pA0-अफासुयं जाव न्नो। 4. saM0 pA0-अभिकखसि सेसं तहेव जाव न्नो। 2. 4 (ch)| 5. saM0 pA0--कंदाणि वा जाव हरियाणि । 3. पच्छोलेत्ता (ch)| 6. saM0 pA0-अफासुयं जाव न्नो। Page #243 -------------------------------------------------------------------------- ________________ पंचम अज्झयणं (वत्थेसणा-पढमो उद्देसो) 167 27. केवली बूया आयाणमेयं--'वत्थंतेण u" बद्धे सिया कुंडले वा, गुणे वा, मणी वा', 'मोत्तिए वा, हिरण्णे वा, सुवण्णे वा, कडगाणि वा, तुडयाणि वा, तिसरगाणि वा, पालंबाणि वा, हारे वा, अद्धहारे वा, एगावली वा, मुत्तावली वा, कणगावली वा देग् रयणावली वा, पाणे वा, बीए वा, हरिए वा । अह भिक्खूणं पुवोव दिट्ठा' 'एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसोदेग्, जं पुवामेव वत्थं अंतोअंतेण पडिले हिज्जा । / सांडाइ-वत्थ-पदं 28. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा-सांड' 'सपाणं सबीयं ___ सहरियं सौसं सौदयं सौत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं, तहप्पगारं वत्थं-अफासुय' 'अणेसणिज्ज ति मण्णमाणे लाभे सते देग् णो पडिगाहेज्जा । / अप्पंडाइ-वत्थ-पदं 26. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा--अप्पंड अप्पपाणं अप्पबीयं अपहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा ___संताणगं, अणलं अथिरं अधुवं अधारणिज्ज, रोइज्जतं ण रुच्चै, तहप्पगारं वत्थं-अफासुयं 'अणेसणिज्ज ति मण्णमाणे लाभे संते ' णो पडिगाहेज्जा ॥ 30. से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा-अप्पंडं 'अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-मक्कडा संताणगं, अलं थिरं धुवं धारणिज्ज, रोइज्जतं रुच्चै, तहप्पगारं वत्थं फासुयं 'एसणिज्ज ति मण्णमाणे लाभे संतेदेग् पडिगाहेज्जा । / वत्थ-परिकम्म-पदं 31. से भिक्खू वा भिक्खुणी वा "णो णवए मे वत्थे" त्ति कटु णो बहुदेसिएण" सिणाणण वा", 'कक्केण वा, लोद्धेण वा, वण्णण वा, चुण्णण वा, पउमेण वा आघंसेज्ज वादेग्, पघंसेज्ज वा॥ 32. से भिक्खू वा भिक्खुणी वा "णो णवए मे वत्थे" त्ति कटु णो बहुदेसिएण 1. वत्थे ते उ (च); वत्थेण उ (घ, b)| 10. निशीथे (14:15) 'बहुदेवसिएण' पाओ 2. saM0 pA0--मणी वा जाव र्य्न्नाव्ली। लभ्यते । आचारांगस्य चूर्णावपि (pR0 364) 3. saM0 pA0--पुवोवदिट्ठा जाव जं । 'बहदेवसिएण' पाठोस्ति, किन्तु तस्य वृत्ती 4. saM0 pA0-सांडं जाव संताणगं । (pR0 364) 'बहुदेसिएण' पाठो व्याख्या5. saM0 pA0-अफासु जाव न्नो। तोस्ति । प्रतिषु चापि एष एव लभ्यते तेनात्र 6,8. saM0 pA0-अप्पंडं जाद संताणगं । अयमेव पाठः स्वीकृतः । 7. saM0 pA0-अफासुयं जाव न्नो। 11. saM0 pA0--सिणाणेण वा जाव प्घ्ण्सेज्ज्। है. saM0 pA0-फासुयं जाव पडिगाहेज्जा । Page #244 -------------------------------------------------------------------------- ________________ आयारचूला सीओदग-वियडेण वा', 'उसिणोदग-वियडेण वा उच्छोलेज्ज वा , पधोएज्ज वा । / 33. से भिक्खू वा भिक्खुणी वा "दुन्भिगंधे मे वत्थे" त्ति कटु णो बहुदेसिएण सिणाणण वा', 'कक्केण वा, लोद्धेण वा, वण्णेण वा, चुणेण वा, पउमेण वा आघसेज्ज वा, पघंसेज्ज वा । / 34. से भिक्खू वा भिक्खुणी वा "दुब्भिगंधे मे वत्थे" त्ति कटु णो बहुदेसिएण सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा ॥ वत्थ-आयावण-पदं 35. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा वत्थं आयावेत्तए वा, पयावेत्तए वा, तहप्पगारं वत्थं णो अणंत रहियाए पुढवीए, णो ससणिद्धाए' पुढवीए", *णो सस रक्खाए पुढवीए, णो चित्तमंताए सिलाए, गो चित्तमंताए लेलुए, कोलावासंसि वा दारुए जीवपैदिए सांडे सपाणे सवीए सहरिए सौसे सौदए सौत्तिग-पणग-दग-मदिय-मक्कर्3A संताणए आयावेज्ज वा. पयावेज्ज वा 36. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा वत्थं आयावेत्तए वा, पयावेत्तए दा, तहप्पगारं वत्थं थूणंसि वा, गिहेलुगंसि वा, उसुयाल सिवा, कामजलंसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकपे चलाचले णो आयावेज्ज वा, णो पयावेज्ज वा । / 37. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा वत्थं आयावेत्तए वा, पयावेत्तए वा, तहप्पगारं वत्थं कुलियंसि वा, भित्तिसि वा, सिलंसि वा, 'लेलुसि वा', अण्णतरे वा तहप्पगारे अंतलिक्खजाए ऽदुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले णो आयावेज्ज वादेग्, णो पयावेज्ज वा॥ से भिक्ख वा भिक्खुणी वा अभिकखेज्जा वत्थं आयावेत्तए बा, पयावेत्तए वा, तहप्पगारं वत्थं खंधंसि वा, मंचंसि वा, मालसि वा, पासायंसि वा, हम्मियतलंसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए ऽदुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले णो आयावेज्ज vA0, णो पयावेज्ज वा ॥ 1. सं. पा.-सीओदग-वियडेण वा जाव पधो- 4. saM0 pA0--पुढवीए जाव संताणए । एज्जा । 2. saM0 पा--- सिणाणेण वा तहेव सीओदग- 6. जाव (a);x (ch)| वियडेण वा उसिणोदग-वियडेण वा आला- 7. saM0 pA0----अंतलिक्खजाए जाव न्नो। वो। 8. saM0 pA0---अंतलिक्खजाए जाव न्नो। 3. ससिणि deg (ka, c)| Page #245 -------------------------------------------------------------------------- ________________ pacama अज्झयणं (वत्थेसणा-वीओ उद्देसो) 36. से तमादाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अहे झामर्थंडिलंसि वा', अद्विरासिसि किट्टरासिसि वा, तुसरासिसि वा, गोमय रासिसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलं सि पडिलेहिय-पडिलेहिय, पमज्जिय पमज्जिय तओ संजयामेव वत्थं आयावेज्ज वा, पयावेज्ज वा । / 40. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय', 'जं सव्वदेऽहिं समिए सहिए सया जेज्जासि। -त्ति बेमि ॥ बीओ उद्देसो णो धोएज्जा रएज्जा-पदं 41. से भिक्खू वा भिक्खुणी वा अहेसणिज्जाइं वत्थाई जाएज्जा, अहापरिग्गहियाई वत्थाई धारेज्जा, णो धोएज्जा णो रएज्जा, णो धोयरत्ताई वत्थाई धारेज्जा, अपलिउंचमाणे गामंतरेसु ओमचेलिए । एयं खलु वत्थधारिस्स सामग्गियं । / सव्वचीवरमायाए-पदं 42. से भिक्ख वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए पविसिउकामे सव्वं चीवरमायाए गाहावै-कुलं पिंडवाय-पडियाए णिक्खमेज्ज वा, पविसेज्ज वा । / 43. "से भिक्खू वा भिक्खुणी वा बहिया वियार-भूमि वा, विहार-भूमि वा णिक्खम__माणे वा, पविसमाणे वा सव्वं चीवरमायाए बहिया वियार-भूमि वा विहार भूमि वा णिक्खमेज्ज वा, पविसेज्ज वा ॥ 44. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे सव्वं चीवरमायाए गामाणुगाम दूइज्जेज्जा॥ अह पुणेवं जाणेज्जा -तिव्वदेसियं वा वासं वासमाणं पहाए, तिव्वदेसियं वा महियं सण्णिवयमाणि पेहाए, महावाएण वा रयं समुद्धयं पेहाए, तिरिच्छं संपाइमा वा तसा-पाणा संथडा सन्निवयमाणा पेहाए, से एवं णच्चा णो सवं चीवरमायाए गाहावै-कुलं पिंडवाय-पडियाए णिक्खमेज्ज वा, पविसेज्ज वा, बहिया वियार-भूमि वा विहार-भूमि वा णिक्खमेज्ज वा पविसेज्ज वा, गामाणुगामं वा दूइज्जेज्जा ॥ 1. saM0 pA0--झामथंडिलंमि वा जाव अण्ण yrNsi। 2. saM0 पाओ---सामग्गियं । 3. saM0 pA0-एवं बहिया विचारभूमि वा विहारभूमि वा गामाणुगाम दूइज्जेजा अह पुणेवं जाणेज्जा तिब्वदेसियं वा वासं वास. माणं पेहाए जहा पिंडेसणाए णवरं सव्वं चीव्र्मायाए। Page #246 -------------------------------------------------------------------------- ________________ 170 पासिहारिय-वत्थ- पर्द 46. से भिक्खू वा भिक्खुणी वा एगइओ ऽमुहुत्तगं- मुहुत्तगं" पाडिहारियं वत्थं जाज्जा -- एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाण वा farafar - विपवसिय उवागच्छेज्जा, तहृप्पगारं वत्थं जो अप्पणा गिण्हेज्जा, जो अण्णमण्णस्स देज्जा, जो पामिच्चं कुज्जा, णो वत्थेण वत्थ- परिणामं करेज्जा, णो परं उवसंकमित्तु एवं वदेज्जा -- " आउसंतो ! समणा ! अभिसि वत्थं धारेत्तए वा परिहरितए वा ?" थिरं वा णं संतं णो पलिच्छिदिय-पलिच्छिदिय परिटुवेज्जा । तहपगारं 'वत्थं ससंधियं तस्स चेव णिसिरेज्जा, ' णो णं" साइज्जेज्जा । 47. से एगइओ एप्पगार' णिग्घोसं सोच्चा जिसम्म जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि 'मुहुत्तगं- मुहुत्तगं" जाइत्ता' एमाहेण वा दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छंति, तहप्पगाराणि वत्थाणि णो अप्पणा गिव्हंति, णो अण्णमण्णस्स अणुवयंति", "णो पामिच्च करेंति, णो वत्थेण वत्थ- परिणामं करेंति, णो परं उवसंकमित्तु एवं वदति---"आउसंतो ! समणा ! अभिकखसि वत्थं धारेत्तए वा, परिहरेत्तए वा ?" थिरं वा णं संतं णो पलिच्छिदिय-पलिच्छिदिय परिवेति । तहप्पगाराणि वत्थाणि ससंधियाणि तस्स चेव णिसिरेंति, णो णं सातिज्जति, 'से हंता' अवि मुत्तगं" पाडिहारियं वत्थं जाइत्ता एगाहेण "वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा पंचाहेण वा विप्पवसिय- विप्पवसिय उवागच्छित्सामि । अवियाई एवं ममेव सिया । माइट्ठाणं संफासे, गो एवं करेज्जा ॥ वत्थविक्किया-पदं 48. से भिक्खू वा भिक्खुणी वा णो वण्णमंताई वत्थाई विवण्णाई करेज्जा, विवण्णाई 1. मुहुत्तगं (घ, च, छ, ब ) / 2. जाव एगाहेण ( a, क, घ, च, छ, ब) 1 3. 0मित्ता (घ, च, छ, ब) 4. संधियं वत्थं ( अ ) ; वत्थं ससंधियं वत्थं ( च, छ) / 5. जो अत्ताणं ( a, क, छ); न अत्ताणं ( ब ) 6. तहदेग् ( ब ) / 7. मुहुत्तगं (छ) / आयारचूला 8. जाएजा (छ) / 8. जाव एग हिण ( a, क, ध. च, छ, ब) / 10. तं चैव जाव णो साइज्जति बहुवयजेण भासियाइ ( क च छ); तं चैव जाव णो साइज्जति बहुमाणोए भासियव्वं (a); तं चेव जाव णो साइज्जति बहुवयणेण भाषियव्वं (ध); तं चैव जाव णो साइज्जंति बहुमाणेणं भासियव्वं ( ब ) ; saM0 pA0 अणुवयंति तं चैव जाव णो सातिज्जति बहुअर्दि भाणियव्वं । 11. मुहुत्तं ( a, छ, ब) 1 12. जाव एगाहेण ( a, क, ध, च, छ, ब) 1 Page #247 -------------------------------------------------------------------------- ________________ पंचम अज्झयणं (वत्थेसणा-बीओ उद्देसो) जो वण्णमंताई करेज्जा, "अण्णं वा वत्थं लभिस्सामि" त्ति कटु णो अण्णमण्णस्स देज्जा, णो पामिच्चं कुज्जा, णो वत्थेण वत्थ-परिणामं करेज्जा, णो परं उवसंकमित्तु एवं वदेज्जा--"आउसंतो! समणा ! अभिकखसि मे वत्थं धारेत्तए वा, परिहरेत्तए वा ?" थिरं वा णं संत गो पलिच्छिदिय-पलिच्छिदिय परिदवेज्जा, जहा चेयं वत्थं पावगं परो म्न्नि॥ परं च णं अदत्तहार पडिपहे पेहाए तस्स वत्थस्स णिदाणाए णो तेसि भीओ उम्मग्गेणं गच्छेज्जा', 'णो मग्गाओ मग्गं संकमेज्जा, णो गहणं वा, वणं वा, दुग्गं वा अणुपविसेज्जा, णो रुक्खंसि दुरुहेज्जा, णो महैमहालयंसि उदयसि कायं विउसेज्जा, णो वार्ड वा सरणं वा सेणं वा सत्थं वा कंखेज्जा, अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए देग्, तओ संजयामेव गामाणु गामं दूइज्जेज्जा । / आमोसग-पदं 46. से भिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाणे अंतरा से विहं सिया । सेज्जं पुण विहं जाणेज्जा * इमंसि खलु विहंसि बहवे आमोसगा वत्थ-पडियाए संपिडिया गच्छेज्जा', 'णो तेसि भीओ उम्मग्गेणं गच्छेज्जा, णो मग्गाओ मग्गं संकज्जा , जो गहणं वा, वणं वा, दम्ग वा अणपविसेज्जा. णो रुक्खंसि दुरुहेज्जा, णो महैमहालयंसि उदयसि कायं विउसेज्जा, णो वाडं वा, सरणं वा, सेणं वा, सत्थं वा कखेज्जा, अप्पुस्सुए अवहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए, तओ संजयामेव गामाणुगाम दूइज्जेज्जा॥ 50. से भिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाणे अंतरा से आमोसगा संपिडिया' गच्छेज्जा । तेणं आमोसगा एवं वदेज्जा--आउसंतो! समणा ! आहरेयं वत्थं, देहि, निक्खिवाहि' / 'तं णो देज्जा, णो णिक्खिवेज्जा, णो वंदियवंदिय जाएज्जा, णो अंजलि कटु जाएज्जा, णो कलुण-पडियाए जाएज्जा, धम्मियाए जायणाए जाएज्जा, तुसिणीय-भावेण वा उवेहेज्जा। ते णं आमोसगा सयं करणिज्ज ति कट्ट अक्कोसंति वा, बंधति वा, रुंभंति वा, उद्दवंति वा, वत्थं अच्छिदेज्ज वा, अवहरेज्ज वा, परिभवेज्ज वा । तं णो गामसंसारियं कुज्जा, णो रायसंसारियं कुज्जा, णो परं उवसंकमित्तु बूया 5. saM0 pA0---गच्छेज्जा जाव गामान्नुगाम्। 6. पडिया (a); संपडिया (क,घ, च); संपडिया 1. कुज्जा (c)| 2. वेयं (a, च); मेयं (क, घ, b)| 3. सं. pA0-गच्छेज्जा जाव अप्पुस्सुए" तो। 4. संपडिया (क, च, b)| जहा इरियाए 7. saM0 pA0---निक्खिवाहि णाणत्तं vtthpddiyaae। Page #248 -------------------------------------------------------------------------- ________________ 172 आयारचूला आउसंतो ! गाहावै ! एए खलु आमोसगा वत्थ-पडियाए सयं करणिज्जं ति कट्टु अक्कोति वा, बंधंति वा, संभंति वा, उद्दवंति वा, वत्थं अच्छिदेति वा, अवहति वा परिभवेति वा । एयप्पगारं मणं वा, वई वा णो पुरओ कट्टु विहरेज्जा, अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए, तभ संजयामेव गामाणुगामं दूइज्जेज्जा* ॥ 51. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं', 'जं सव्वद्वेहिं समिए सहिए सया जज्जासि - त्ति बेमि ॥ 1. saM0 pA0 सामग्गियं । Page #249 -------------------------------------------------------------------------- ________________ छट्ठ अज्झयणं पाएसणा पढमो उद्देसो पायजाय-पदं 1. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा पायं एसित्तए, सेज्जं पुण पाय जाणेज्जा, तं जहा -- अलाउपाय' वा, दारुपायं वा, मट्टियापायं वा तहप्पगारं पायं एगपाय-पदं 2. जे निग्गंथे तरुणे जुगवं वलवं अप्पायंके थिरसंघयणे, से एगं पायं धारेज्जा, गो बीयं ॥ अद्धजोयण- मेरा-पदं 3. से भिक्खू वा भिक्खुणी वा परं अद्धजोयण - मेराए पाय-पडियाए णो अभिसंधारेज्जा गमणाए । अस्सिपडियाए पाय-पदं 4. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाई' "भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं प्रहट्टु चेएति । तं सहत्पगारं पायं 1. लाउयपाय (क, च, छ ) : अलाउयपायं (घ ) / 2. बितियं (च, छ. ब) / 3. saM0 pA0-- पाणाई जहा पिंडेसणाए चत्तारि आलावगा । पंचमे बहवे समणमाहणा 173 पगणिय-पगणिय तहेव से भिक्खू वा 2 अस्संजए भिक्खुपडियाए बहवे समणमाहणा वत्सणाला । Page #250 -------------------------------------------------------------------------- ________________ 174 आयारचूला पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफा असणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । 5. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - अस्सिपडियाए बहवे साहम्मिया समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं आहट्टु चेएति । तं तहप्पगारं पाय पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अत्तट्ठियं वा परिभुत्तं वा अपरिभुक्तं वा, आसेवियं वा अणासेवियं वा-अफा अणेस णिज्जं ति मण्णमाणं लाभे संते जो पडिगाहेज्जा । 6. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पाये जाणेज्जा -- अस्सिपडियाए एवं साहम्मिणि समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं आहट्टु चेति । तं तहपगार पाय पुरिसंतरकर्ड वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्टियं वा परिभुक्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफासूयं असणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । 7. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पाये जाणेज्जा - अस्सिपडियाए बहवे साहमणीओ समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कोय पामिच्चं अच्छेज्जं अणिसद्वं अभिहडं आहट्टु चेएति । तं तहृप्पगारं पाय पुरिसंतरकर्ड वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्टियं वा परिभुत्तं वा अपरिभुक्तं वा, आसेवियं वा अणासेवियं वाअफा अणणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । समण माहणाइ समुद्दिस्स पाय-पदं 8. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - बहवे समण - माहणातिहि- किवण-वणीमए पगणिय- पगणिय समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठे अभिहडं आहट्टु चेएइ । तं तहप्पगारं पायं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया पीहड वाणी वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुक्तं वा, आसेवियं वा अणासेवियं वा -- अफासुयं अणेस णिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । 6. से' भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - बहवे समण-माहण 1. यद्यपि प्राप्तप्रतिषु 'बहवे समणमाहण' इति सूत्रात् पूर्वं 'अस्संजए भिक्खु पडियाएं एतत् सूत्रं लभ्यते, किन्तु वस्त्रेषणायाः ( 10-13) क्रमेण पूर्व 'वहवे समण Page #251 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं (पाएसणा-पढमो उद्देसो) 175 अतिहि-किवण-वणीमए समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चएति । तं तहप्पगारं पायं अपुरिसंतरकड, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणा सेवियं-अफासुयं अणेसणिज्जं ति भण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ 10. अह पुणेवं जाणेज्जा-परिसंतरकडं, बहिया णीहडं, अत्तट्टियं, परिभत्तं, आसे वियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा । / भिक्खु-पडियाए कीयमाइ-पदं 11. से भिक्खू वा भिक्खुणी वा सेज्ज पुण पायं जाणेज्जा--अस्संजए भिक्खु-पडियाए कीयं वा, धोयं वा, रत्तं वा, घटुं वा, मटुं वा, संमटुं वा, संपधूमियं वातहप्पगारं पायं अपरिसंतरकडं, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणासेवियं-अफासुयं अणेसणिज्जति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 12. अह पण एवं जाणेज्जा-परिसंतरकडं, बहिया णीहडं, अत्तट्रियं, परिभत्तं, आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा ॥ महद्धणमुल्लपाय-पदं 13. से भिक्खू वा भिक्खुणो वा सेज्जाइं पुण पायाइं जाणेज्जा विरूवरूवाइं महद्धण मुल्लाई, तं जहा-अय-पायाणि वा, तौ'-पायाणि वा, तंब-पायाणि वा, सीसग-पायाणि वा, हिरण्ण-पायाणि वा, सुवण्ण-पायाणि वा, रीरिय-पायाणि वा, हारपुड-पायाणि वा, मणि-काय-कंस-पायाणि वा, संख-सिंग-पायाणि वा, दंत-चेल-सेल-पायाणि वा, चम्म-पायाणि वा-अण्णयराइं वा तहप्पगाराई विरूवरूवाइं महद्धणमुल्लाइं पायाई-अफासुयाई 'अणेस णिज्जाइं ति मण्ण माणे लाभे संते देग् णो पडिगाहेज्जा !! पाय-बंधण-पदं 14. से भिक्खू वा भिक्खुणी वा सेज्जाइं पुण पायाइं जाणिज्जा विरूवरूवाइं महद्धण बंधणाइं तं जहा-अयबंधणाणि वा', 'तौबंधणाणि वा, तंबबंधणाणि वा, सीसगबंधणाणि वा, हिरण्णबंधणाणि वा, सुवण्णबंधणाणि वा, रीरियबंधणाणि माहण ' सूत्र तत्पश्चात् 'अस्संजए भिक्खु- संकेतितम् । पडियाए' एतत् सूत्रं युज्यते, अतः एष एव 1. तौय (gh)| क्रमोत्र स्वीकृतः । सूत्रस्य विपर्ययो लिपि- 2. sa0 pA0- अफासूयाइं जाव न्नो। दोषेण जात इति प्रतीयते । चुर्णी वृत्तौ च न 3. saM0 pA0-अयबंधणाणि वा जाव चम्मव्याख्याते इमे सूत्रे । प्राप्तविपर्ययं परिलक्ष्येव बंधणाणि । जयाचार्येण सूत्रस्य विचित्रा गतिरिति Page #252 -------------------------------------------------------------------------- ________________ 176 . आयारचूला वा, हारपुडबंधणाणि वा, मणि-काय-कंस-बंधणाणि वा, संख-सिंग-बंधणाणि वा, दंत-चेल-सेल-बंधणाणि वादेग्, चम्मबंधणाणि वा अण्णयराई वा तहप्पगाराई मद्धणबंधणाई---अफासुयाई 'अणेसणिज्जाई ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / पाय-पडिमा-पदं 15. इच्चेयाइं आयतणाई उवातिकम्म अह भिक्खू जाणेज्जा चहि पडिमाहिं पायं एसित्तए । 16. तत्थ खलु इमा पढमा पडिमा से भिक्ख वा भिक्खणी वा उद्दिसिय-उद्दिसिय पायं जाएज्जा. तं जहा--लाउय-पायं वा, दारु-पायं वा, मट्रिया-पायं वा - तहप्पगारं पायं सयं वा णं जाएज्जा', 'परो वा से देज्जा-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा-पढमा पडिमा । / 17. अहावरा दोच्चा पडिमा से भिक्खू बा भिक्खुणी वा पेहाए पायं जाएज्जा, तं जहा-गाहावई वा', 'गाहावै-भारियं वा, गाहावै-भगिणिं वा, गाहावैपुत्तं वा, गाहावै-धूयं वा, सुग्रहं वा, धाई वा, दासं वा, दासिं वा, कम्मकरं वा, कम्मकरि वा । से पुवामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! त्ति वा दाहिसि मे एत्तो अण्णयरं पायं, तं जहा--लाउय-पायं वा, दारु-पायं वा मट्टिया-पायं वा ? तहप्पगारं पायं सयं वा णं जाएज्जा', 'परो वा से देज्जा फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा--दोच्चा प्द्दिमा॥ 18. अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा, संगतियं वा, वेजयंतियं वा-तहप्पगारं पायं सयं वा 'णं जाएज्जा, परो वा से देज्जा--फासुयं एसणिज्जं ति मग्ण माणे लाभे संते पडिगाहेज्जातच्चा पडिमा । / 16. अहावरा चउत्था पडिमा से भिक्खू वा भिक्खुणी वा उज्झिय-म्मियं पायं जाएज्जा, जं ca'NNa बहवे समण-माहण-अतिहि-किवण-वणीमगा णावकखंति, तहप्पगारं उभिय-धम्मियं पायं सयं वा णं' 'जाएज्जा, परो वा से देज्जाफासुयं एसणिज्ज ति मण्णमाणे लाभे संतेदेग् पडिगाहेज्जा--चउत्था पडिमा ॥ इच्चेयाणं चउण्हं पडिमाणं अण्णयरं पडिम' 'पडिवज्जमाणे णो एवं वएज्जामिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्म पडिवन्ने । 20. 1. saM0 pA0--अफासुयाईजाव न्नो। 2. आयादेग् (gh)| 3. saM0 pA0--जाएज्जा जाब प्द्दिगाहेज्जा। 4. saM0 pA0 गाहावई वा जाव कम्मकरि । 5. स. पा--जाएज्जा जाद प्द्दिगाहेज्जा। 6. वेजयंति (a, ब, क, घ, च, ch)| 7. सं. पा.---सयं वा जाव प्द्दिगाहेज्जा। 8. saM0 pA0 -- मयं वा म जाव प्द्दिगाहेज्जा। 6. saM0 pA0-पडिमं जहा पिण्द्देस्न्नाए। Page #253 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं (पाएसणा-पढमो उद्देसो) 177 जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमंसि एवं पडिम पडिवज्जित्ताणं विहरामि, सव्वे वे ते उ जिणाणाए उवट्टिया, अण्णोण्णसमाहीए एवं च णं विहरंति । / संगार-वयणपुव्वं पाय-पदं 21. से णं एताए एसणाए एसमाणं परो पासित्ता वएज्जा-आउसंतो! समणा ! एज्जासि तुमं मासेण वा,' 'दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा तो ते वयं आउसो ! अण्णयरं पायं दाहामो। एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा आउसो ! त्ति वा भइणि ! त्ति वा णो खलु में कप्पइ एयप्पगारे संगार-वयणे पडिसुणित्तए, अभिकखसि मे दाउं ? इयाणिमेव दलयाहि । से सेवं वयंतं परो वएज्जा आउसंतो! समणा ! अणुगच्छाहि तो ते वयं अण्णतरं पायं दाहामो । से पुत्वामेव आलोएज्जा--आउसो ! ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणेत्तए, अभिकखसि मे दाउं? इयाणिमेव दलयाहि । से सेवं वयंतं परोणेत्ता बदेज्जा आउसो ! त्ति वा, भइणि ! त्ति वा आहरेयं पायं समणस्स दाहामो। अवियाई वयं पच्छावि अप्पणो सयट्ठाए पाणाई भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स पायं' चेइस्सामो । एयप्पगारं णिग्धोसं सोच्चा णिसम्म तहप्पगार पायं-अफासुयं अणसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ पाय-अब्भंगण-पदं 22. से णं परो णेत्ता वएज्जा--"आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं.. तेल्लेण वा, घएण वा, णवणीएण वा, 'वसाए वा" अब्भंगेत्ता वा', 'मक्खेत्ता वा समणस्स णं दासामो|" एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुम पार्य तेल्लेण वा जाव अभंगाहि वा मक्खाहि वा, अभिकंखसि मे दाउ ? एमेव दलयाहि । " से सेव वयतस्स परो तेल्लेण वा जाव अभंगेत्ता वा मक्खेत्ता वा दलएज्जा, तहप्पगारं पायं-अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ पाय-आघंसण-पदं 23. से णं परोणेत्ता वएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं 1. संपा0 -- मासेण वा जहा व्स्थेस्न्नाए। 2. जाव (a, क, घ, च, छ, b)| 3, 4 (क, च, b)| 4. saM0 pA0-अन्भंगेत्ता वा तहेव सिणाणाह तहेव सीओदगादि कंदादि तहेव । Page #254 -------------------------------------------------------------------------- ________________ 178 आयारचूला सिणाणेण वा, कक्केण वा, लोद्धेण वा, वण्णण वा, चुप्णेण वा, पउमेण वा आघंसित्ता वा, पघंसित्ता वा समणस्स णं दासामो|" एयप्पगार णिग्धोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुमं पायं सिणाणेण वा जाव आघसाहि वा पघंसाहि वा, अभिकंखसि मे दाउं ? एमेव दलयाहि । " से सेवं वयंतस्स परो सिणाणेव वा जाव आघंसित्ता वा पघंसित्ता वा दलएज्जा, तहप्पगारं पायं-अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । पाय-उच्छोलण-पदं 24. से णं परोणेत्ता वएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं सीओदग-वियडण वा. उसिणोदग-वियडेण वा उच्छोलेत्ता वा. पधोवेत्ता वा समणस्स ण दासामो|" एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुम पायं सीओदगवियडेण वा, उसिणोदग-वियडेण वा उच्छोलेहि वा, पधोवेहि वा, अभिकखसि मे दाउं? एमेव दलयाहि । / से सेवं वयंतस्स परो सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेत्ता वा, पधोवेत्ता वा दलएज्जा, तहप्पगारं पायं-अफासुर्य अणेसणिज्ज ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। पाय-विसोहण-पदं 25. से णं परो णेत्ता वएज्जा-"आउसो ! त्ति वा भइणि ! त्तिया आहरेयं पायं कंदाणि वा, मूलाणि वा [तयाणि वा? ] पत्ताणि वा, पुष्फाणि वा, फलाणि वा, बीयाणि वा, हरियाणि वा विसोहित्ता समणस्स णं दासामो|" एयप्पगारं णिग्धोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा मा एयाणि तुम कंदाणि वा जाव हरियाणि वा विसोहेहि, णो खलु मे कप्पइ एयप्पगारे पाये प्द्दिगाहित्ते|" से सेवं वयंतस्स परो कंदाणि वा जाव हरियाणि वा विसोहित्ता दलएज्जा, तहप्पगारं पायं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । सपाण-भोयण-पडिग्गह-पदं से णं परो णेत्ता वएज्जा-आउसंतो! समणा ! मुहत्तगं-मुहुत्तगं अच्छाहि जाव ताव अम्हे असणं वा पाणं वा खाइम वा साइमं वा उवकरेंसु वा, उवक्ख डेसु वा, तो ते वयं आउसो! सपाणं सभोयणं पडिग्गहगं दासामो, 26. सण पर Page #255 -------------------------------------------------------------------------- ________________ छुटुं अज्झयणं (पाएसणा-पढमो उद्देसो) 176 तुच्छए पडिग्गहए दिण्णे समणस्स णो सुठु साहु भवै । से पुवामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! ति वा णो खलु मे कप्पइ आहाकम्मिए असणे वा पाणे वा खाइमे वा साइमे वा भोत्तए वा, पायए वा, मा उवकरेहि, मा उवक्खडेहि, अभिकखसि मे दाउं ? एमेव दलयाहि । से सेवं वयंतस्स परो असणं वा पाणं वा खाइमं वा साइमं वा उवकरेत्ता उवक्खडेत्ता सपाणगं सभोयणं पडिग्गहगं दलएज्जा, तह पगारं पडिग्गहगं--- अफासुयं 'अणेसणिज्जं ति मण्णमाणे लाभे संते ' णो पडिगाहेज्जा ॥ पडिग्गह-पडिलेहण-पदं 27. सिया से परोणेत्ता पडिग्गहं णिसिरेज्जा, से पुवामेव आलोएज्जा आउसो ! त्ति वा भइणि ! त्ति वा तुमं चेव णं संतियं पडिग्गहगं अतोअंतेणं पडिलेहिस्सामि । / 28. केवली बूया आयाणमेयं--अंतो पडिग्गहंसि पाणाणि वा, बीयाणि वा, हरियाणि वा। अह भिक्खूणं पुवोवदिट्ठा एस पइण्णा', 'एस हेऊ, एस कारणं, एस उवएसो. जं पुवामेव पडिग्गहगं अंतोअंतेणं पडिलहिज्जा । / सांडाइ-पाय-पदं 26. से भिक्ख वा भिक्खुणी वा सेज्ज पुण पायं जाणेज्जा-सांड' 'सपाणं सबीयं सहरियं सौसं सौदयं सौत्तिंग-पणग-दग-मट्टिय-मक्क डासंताणगं, तहप्पगारं पायं-अफासुयं अणेसणिज्ज ति मग्णमाणे लाभे संते णो पडिगाहेज्जा । / अप्पंडाइ-पाय-पदं 30. से भिक्खु वा भिक्खुणी वा सेज्ज पुण पायं जाणेज्जा-अप्पंडं अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पत्तिग-पण ग-दग-मट्टिय-मक्कडासंताणगं, अणलं अथिरं अधवं अधारणिज्ज, रोइज्जंतं ण रुच्चै, तहप्पगारं पायं---अफासुर्य अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहज्जा । / 31. से भिक्ख वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा--अप्पंडं अप्पपाणं अप्पवीयं अपहरियं अप्पोसं अप्पुदयं अप्पत्तिग-पणग-दग-मट्टिय-मक्कडासंताणगं, अलं थिरं धवं धारणिज्ज, रोइज्जंतं रुच्चाइ, तहप्पगारं पायं--फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा ॥ 1. saM0 pA0-अफासुयं जाव न्नो। 2. उवणेत्ता (घ, च, b)| 3. saM0 pA0---पइण्णा जाव जं । 4, saM0 pA0-सांडादि सब्वे आलावगा जहा वस्थेसणाए जाणत्तं तेल्लेण वा घएण वा णवणीएण वा वसाए वा मिणाणादि जाव अण्णयरसि वा 1 Page #256 -------------------------------------------------------------------------- ________________ 180 आयारचूला पाय-परिकम्म-पदं 32 से भिक्खू वा भिक्खुणो वा "णो णवए मे पाये" त्ति कटु णो बहुदेसिएण तेल्लेण वा, घएणवा, णवणी एणवा, वसाए वा अन्भगंज्ज वा, मक्खेज्ज वा ॥ 33. से भिक्खू वा भिक्खुणी वा "णो णवए मे पाये" त्ति कटु णो बहुदेसिएण सिणाणेण वा, कक्केण वा, लोद्धेण वा, वण्णेण वा, चुण्णेण वा, पउमेण वा आघसेज्ज वा, पघंसेज्ज वा । / 34. से भिक्खू वा भिक्खुणो वा "णो णवए मे पाये' त्ति कटु णो बहुदेसिएण सोतोदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा । / 35. से भिक्खू वा भिक्खुणो वा "दुखिभगंधे मे पाये" त्ति कटु गो बहुदेसिएण तेल्लेण वा, घएण वा, णवणीएण वा, वसाए वा अभंगेज्ज वा, मक्खेज्ज वा । / 36. से भिक्खू वा भिक्खुणी वा "दुब्भिगंधे मे पाये" त्ति कटु णो बहुदेसिएण सिणाणेण वा, कक्केण वा, लोद्धेण वा, वण्णेण वा, चुण्णण वा, पउमेण वा आघसेज्ज वा, पघंसेज्ज वा । / 37. से भिक्खू वा भिक्खुणी वा "दुब्भिगंधे मे पाये" त्ति कटु णो बहुदेसिएण सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा । / पाय-आयावण-पदं 38. से भिक्खू वा भिक्खुणी वा अभिकखेज्ज पायं आयावेत्तए वा, पयावेत्तए वा, तहप्पगारं पायं णो अणंतरहियाए पुढवीए, णो ससिणिद्धाए पुढवीए, गो सस रक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलुए, कोलावासंसि वा दारुए अण्णयरे ?] जीवपइट्ठिए सांडे सपाणे सबीए सहरिए सौसे सौदए सौत्तिग-पणग-दग-मट्टिय-मक्कडासंताणए आयावेज्ज वा, पयावेज्ज वा॥ 36. से भिक्ख वा भिक्खुणी वा अभिकखेज्जा पायं आयावेत्तए वा, पयावेत्तए वा, तहप्पगारं पायं थूणसि वा, गिहेलुगंसि वा, उसुयालंसि वा, कामजलंसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुबद्धे दुन्निक्खित्ते अणिकंपे चलाचले णो आयावेज्ज वा, णो पयावेज्ज वा । / 40. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा पायं आयावेत्तए वा, पयावेत्तए वा, तहप्पगारं पायं कूलियंसि वा, भित्तिसि वा, सिलसि वा. लेलसि वा. अण्णतरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले णो आयावेज्ज वा, णो पयावेज्ज वा ॥ 41. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा पायं आयावेत्तए वा, पयावेत्तए वा, तहप्पगारं पायं खंधसि वा, मंचंसि वा, मालंसि वा, पासायंसि वा, Page #257 -------------------------------------------------------------------------- ________________ cha8 अज्झयण (पाएसणा-वीओ उद्देसो) हम्मियतलंसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले णो आयावेज्ज वा, णो पयावेज्ज वा । / 42. से तमादाए एगतमवक्कमेज्जा, एगंतवमक्क मेत्ता अहे झामथंडिलंसि वा, अट्टिरासिसि वा, किट्टरासिसि वा, तुसरासिसि वा, गोमयरासिसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय-पडिलेहिय, पमज्जिय पमज्जिय तओ संजयामेव पायं आया वेज्ज वा, पयावेज्ज वा । / 43. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वदेहिं समिए सहिए सया जएज्जासि । -त्ति बेमि ॥ बीओ उद्देसो पडिग्गह-पेहा-पदं 44. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए पविसमाणे पुवामेव पहाए पडिग्गहगं, अवहट्ट पाणे, पमज्जिय रयं, ततो संजयामेव गाहावै-कुलं पिंडवाय-पडियाए णिक्खमेज्ज वा, पविसेज्ज वा । / 45. केवली बूया आयाणमेयं-अंतो पडिग्गहगंसि पाणे वा, बोए वा, रए वा प्रियाव्ज्जेज्जा। अह भिक्खूणं पुव्वोवदिट्ठा एस पइण्णा', 'एस हेऊ, एस कारणं, एस उवएसो जं पुवामेव पहाए पडिग्गह, अवहटु पाणे, पमज्जिय रयं तओ संजयामेव गाहावै-कुलं पिंडवाय-पडियाए पविसेज्ज वा, णिक्खमेज्ज वा !! सीओदगादिसंजुत्तपाय-पदं 46. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए अणुपविष्टुं समाणे सिया से परो आह?' अंतो पडिग्गहगंसि सीओदगं परिभाएत्ता णोहट्ट दलएज्जा, तहप्वगारं पडिग्गहगं परहत्थंसि वा, परपायसि वा-अफासुयं *अणेसणिज्ज ति मण्णमाणे लाभे संतेदेग् णो पडिगाहेज्जा । / 47. से य आहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरेज्जा', सपडिग्गहमा याए पाणं परिवेज्जा, ससणिद्धाए ऽवाणंभमीए णियमेज्जा ॥ 48. से भिक्खू वा भिक्खुणी वा उदउल्लं वा, ससणिद्धं वा पडिग्गहं णो आमज्जेज्ज 1. पवि? देग् (क, च, चू)| 2. saM0 pA0---पइण्णा जाव jN। 3. अभिटु (a, क, च, छ, b)| 4. saM0 pA0-अफासुय जाव को। 5. सिया से (a) 6. आहरेज्जा (c)| 7. वणं (a); एवं (ch)| 8. वण (घ, च); च णं (ch)| Page #258 -------------------------------------------------------------------------- ________________ 182 आयारचूला वा', 'पमज्जेज्ज वा, संलिहेज्ज वा, णिल्लिहेज्ज वा, उव्वलेज्ज वा, उवट्टेज्ज वा, आयावेज्ज वा पयावेज्ज वा ॥ 46. अह पुण एवं जाणेज्जा--विगतोदए मे पडिग्गहए, छिण्ण-सिणेहे मे पडिग्गहए, तहप्पगारं पडिग्गहं तओ संजयामेव आमज्जेज्ज वा जाव पयावेज्ज वा ॥ सपडिग्गहमायाए-पदं 50. से भिक्खू वा भिक्खुणी वा गाहावै-कुलं पिंडवाय-पडियाए पविसिउकामे सपडिग्गहमायाए गाहावै-कुलं पिंडवाय-पडियाए पविसेज्ज वा, णिक्खमेज्ज वा । / 51. "से भिक्खू वा भिक्खुणी वा बहिया वियार-भूमि वा विहार-भूमि वा णिक्खम माणे वा पविसमाणे वा सपडिग्गहमायाए बहिया वियार-भूमि वा विहार-भूमि वा णिक्ख मेज्ज वा पविसेज्ज वा । / 52. से भिक्खू वा भिक्खुणी वा गामाणुगाम दुइज्जमाणे सपडिग्गहमायाए गामाणु गामं दूइज्जेज्जा । / 53. अह पुणेवं जाणेज्जा - तिव्वदेसियं वासं वासमाणं पहाए, तिव्वदेसियं वा महियं सण्णिवयमाणि पेहाए, महावारण वा रयं समुद्धयं पेहाए, तिरिच्छं संपाइमा वा तसा-पाणा संथडा सन्निवयमाणा पहाए, से एवं णच्चा णो सपडिग्गहमायाए गाहावै-कुलं पिंडवाय-पडियाए णिक्खमेज्ज वा, पविसेज्ज वा, वहिया वियार-भूमि वा, विहार-भूमि वा णिक्खमेज्ज वा, पविसेज्ज वा, गामाणुगाम वा दुइज्जेज्जा । पाडिहारिय-पडिग्गह-पदं 54. से भिक्खू वा भिक्खुणी वा एगइओ मुहुत्तगं-मुहुत्तगं पाडिहारियं पडिग्गहं जाएज्जा, एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा विप्पवसिय-विप्पवसिय उवागच्छेज्जा,तहप्पगारं पडिग्गहं णो अप्पणा गिण्हेज्जा, णो अण्णमण्णस्स देज्जा, गो पामिच्चं कुज्जा, णो पडिग्गहेण पडिग्गह-परिणाम करेज्जा, णो परं उसंकमित्तु एवं वदेज्जा-"आउसंतो! समणा! अभिकखसि पडिग्गहं धारेत्तए वा, परिहरेत्तए वा ?" थिरं वा गं संतं णो पलिच्छिदिय-पलिच्छिदिय प्रिवेज्जा। तहप्पगारं पडिग्गहं ससंधियं तस्स चेव णिसि रेज्जा, णो णं साइज्जेज्जा । 55. से एगइओ एयप्पगारं णिग्घोसं सोच्चा णिसम्म जे भयंतारो तहप्पगाराणि 1. saM0 pA0--आमज्जेज्ज वा जाव प्यावेज्ज्। 2. saM0 pA0----11वं वहिया वियारभूमि वा विहारभूमि वा गामाणुगाम दूइज्जेज्जा । तिव्वदेसियादि जहा वीयाए वत्थेसणाए णवरं एत्थ प्द्दिग्घे। Page #259 -------------------------------------------------------------------------- ________________ घट्ट अभय ( पाएसणा -- बीओ उद्देसो) 183 परिग्गहाणि ससंधियाणि मुहुत्तगं-मुहुत्तगं जाइत्ता एगाहेण वा, दुयाहेण वा, तियाहेण वा चउयाहेण वा, पंचाण वा विप्पवसिय विप्पवसिय उवागच्छंति, तहप्पगाराणि परियहाणि णो अप्पणा गिव्हंति णो अण्णमण्णस्स अणुवयंति, णो पामिच्च करेंति णो पडिग्गहेण पडिग्गह परिणाम करेंति, णो परं उवसंकमित्तु एवं वदति - "आउसंतो ! समणा ! अभिकखसि पडिग्गहं धारेत्तए वा, परिहरेत्तए वा ?" थिरं वा णं संतं णो पलिच्छिदिय-पलिच्छिदिय परिवेति । तहप्पगाराणि पडिग्गहाणि ससंधियाणि तस्स चंव णिसिरेंति, णो णं सातिज्जंति, 'से हंता' अहमवि मुहुत्तगं पाडिहारियं पडिग्गहं जाइत्ता एगाहेण वा दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छिस्सामि । आवियाई एयं ममेव सिया । माइट्ठाणं संफासे, जो एवं करेज्जा । / पायविविकया-पदं 56. से भिक्खू वा भिक्खुणी वा णो वण्णमंताई पडिगहाई विवण्णाई करेज्जा, विवण्णाई णो वण्णताई करेज्जा, "अण्णं वा पडिग्गहगं लभिस्सामि" त्ति कट्टु णो अण्णमण्णस्स देज्जा, णो पामिच्च कुज्जा, णो पडिग्गहेण पडिग्गहपरिणामं करेज्जा, णो परं उवसंकमित्तु एवं वदेज्जा - "आउसंतो ! समणा ! अभिकखसि मे पडिग्गहं धारेत्तए वा, परिहरेत्तए वा ?" थिरं वा णं संतं णो पलिच्छिदिय-पलिच्छिदिय परिद्ववेज्जा, जहा चेयं पडिग्गहं पावगं परो मन्नै । परं च गं अदत्तहारि पडिप पेहाए तस्स पडिग्गहस्स णिदाणाए णो तेसि भीओ उम्मग्गेणं गच्छेज्जा, णो मग्गाओ मग्गं संकमेज्जा, णो गहणं वा, वणं वा, दुग्गं वा अणुपविसेज्जा, गोरुक्खसि दुरुहेज्जा, णो महैमहालयंसि उदयंसि कार्य विउसेज्जा, णो वार्ड वा सरणं वा सेणं वा सत्थं वा कंखेज्जा, अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए, तओ संजयामेव गामाणुगामं इज्जेज्जा । आमोसग पदं 57. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से विहंसिया । सेज्जं पुण विहं जाणेज्जा - इमंसि खलु विहंसि बहवे आमोसगा पडिग्गहपडियाए संपिंडिया गच्छेज्जा, णो तेसि भीओ उम्मग्गेणं गच्छेज्जा, णो मग्गाओ मग्गं संकमेज्जा, णो गहणं वा, वणं वा, दुग्गं वा अणुपविसेज्जा, णो रुक्खंसि दुरुहेज्जा, णो महैमहालयंसि उदयंसि कार्य विउसेज्जा, णो वार्ड वा, सरणं वा, सेणं वा, सत्यं वा कखेज्जा, अप्पुस्सुए अवहिलेस्से एगंतगएणं अप्पाण वियोसेज्ज समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेज्जा ॥ 58. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से आमोसगा संपिडिया गच्छेज्जा । ते णं आमोसगा एवं वदेज्जा -- " आउसंतो ! समणा ! Page #260 -------------------------------------------------------------------------- ________________ आधारचूला आहरेयं पडिग्गहं देहि, निक्खिवाहि|" तं णो देज्जा, णो णिक्खिवेज्जा, णो वंदिय-वंदिय जाएज्जा, णो अंजलि कटु जाएज्जा, णो कलुण-पडियाए जाएज्जा, धम्मियाए जायणाए जाएज्जा, तुसिणीय-भावेण वा उवेहेज्जा । ते णं आमोसगा सयं करणिज्जं ति कटु अक्कोसंति वा, बंधति वा, रुंभंति वा, उद्दवति वा, पडिम्गहं अच्छिदेज्ज वा, अवहरेज्ज वा, परिभवेज्ज बा । तं णो गामसंसारियं कुज्जा, णो रायसंसारियं कुज्जा, णो परं उवसंकमित्तु बूयाआउसंतो! गाहावै ! एए खलु आमोसगा पडिग्गह-पडियाए सयं करणिज्जं ति कटु अक्कोसंति वा, बंधंति वा, रुभंति वा, उद्दवंति वा, पडिग्गहं अच्छिदेति वा, अवहरेंति वा, परिभवेति वा ! एयरपगारं मणं वा, वई वा णो पुरओ कटु विहरेज्जा । अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए, तओ संजयामव गामाणुगामं दूइज्जेज्जा । 56. एयं खलु तरस भिखुरस वा भिक्षुणीए वा सामगियं, जं सम्वहि समिए सहिए सया जएज्जासि । -त्ति बेमि । / Page #261 -------------------------------------------------------------------------- ________________ अदिन्नादाण - पच्चक्खाण - पदं 1. समणे भविस्सामि अणगारे अकिंचणे अपुते अपसू परदत्तभोई पावं कम्मं णो करिस्सामित्ति समुट्ठाए सव्वं भंते ! अदिष्णादाणं पच्चक्खामि ॥ 2. से अणुपविसित्ता गामं वा', 'णगरं वा, खेडं वा, कव्वडं वा, डबवा, पट्ट वा, दोणमुहं वा, आगरं वा, णिगमं वा, आसमं वा सष्णिवेसं वा, रायहाणि वा 0 --- णेव सयं अदिन्नं गिण्हेज्जा, जेवणेणं अदिण्णं गिण्हावेज्जा, णेवण्णं अदितिंपि समणुजाणेज्जा । सत्तमं अभयणं ओग्गह-पडिमा पढमो उद्देसो ओग्गह-पदं 3. जेहिं विसद्धि संपव्वइए, तेसि पि याई भिक्खू छत्तयं' वा, मत्तयं वा, दंडगं वा", * लट्ठियं वा, भिसियं वा, नालियं वा, चेलं वा, चिलमिलि वा, चम्मयं वा, चम्मकोसयं वा", चम्मछेदणगं वा - तेसिं पुव्वामेव ओग्गहं अणणुण्णविय अपडिलेहिय अपमज्जिय णो गिण्हेज्ज वा, पगिण्हेज्ज' वा । तेसि पुव्वामेव ओहं अणुवि पडलेहिय पमज्जिय तओ संजयामेव ओगिव्हेज्ज' वा, परहेज्ज वा ॥ 4. से आगंतारेसु वा, आरामागारेसु वा गाहावै- कुलेसु वा परियावसहेसु वा अणुवी ओहं जाज्जा, जे तत्थ ईसरे, जे तत्थ समहिद्वाए, ते ओग्यहं अणुण्णवेज्जा । कामं खलु आउसो ! अहालंद अहापरिण्णातं वसामो, जाव आउसो, 1. saM0 pA0 गामं वा जाव 2. वण्णेहिं (घ, छ) / 3. छत्तं (घ, च) / 4. saM0 pA0 दंडगं वा जाव चम्मछेदणगं । 5. परिगिव्हेज्ज ( अ ) 1 6. u0 (घ ) ; उवदेग् (छ) / 185 Page #262 -------------------------------------------------------------------------- ________________ आयारचूला जाव आउसंतस्स ओहे, जाव साहम्मिया 'एत्ता, ताव" ओग्गहं ओगिहिसामो, तेण परं विहरिस्सामो ॥ 5. से किं पुण तत्थोग्गहंसि एवोग् गहियंसि ? जे तत्थ साहम्मिया संभोइया समगुण्णा उवागच्छेज्जा, जे तेण सयमेसियाए' असणं वा पाणं वा खाइमं वा साइमं वा तेण ते साहम्मिया संभोइया समणुण्णा उवणिमंतेज्जा, गो चैव णं पर-पडियाए उगिज्झिय-उगिज्झिय उवणिमंतेज्जा । 186 6. ओ से आगतारेसु वा', 'आरामागारेसु वा गाहावै - कुलेसु वा परियावसहेसु वा अणुवीर ओग्गहं जाएज्जा, जे तत्थ ईसरे, जे तत्थ समहिट्ठाए, ते ओम्हं अणुण्णवेज्जा । कामं खलु आउसो ! अहालद अहापरिण्णातं वसामो जाव आउसो, जाव आउसंतस्स ओग्गहे, जाव साहम्मिया एत्ता, ताव ओग्गहं ओगिव्हिसामो, तेण परं विरिस्सामो ॥ 7. से किं पुण तत्थोग्गहसि एवोग् गहियंसि ? जे तत्थ साहम्मिया अण्णसंभोइया समण्णा उवागच्छेज्जा, जे तेणं सयमेसियाए पोढे वा, फलए वा, सेज्जासंथारए वा तेण ते साहम्मिए अण्णसंभोइए समणुष्णे उवणिमंतेज्जा, णो चेव णं पर-वडियाए उगिज्झिय उगिज्भिय उवणिमंतेज्जा । 8. से आगंतारेसु वा, आरामागारेसु वा, गाहावै-कुलेसु वा परियावसहेसु वा अणुवी ओग्गह जाएज्जा, जे तत्थ ईसरे, जे तत्थ समहिद्वार, ते ओग्गहं अवेज्जा । कामं खलु आउसो ! अहालद अहापरिणात वसामो, जाव आउसो, जाव आउसंतस्स ओग्गहे, जाव साम्मिया एत्ता, ताव ओग्गहं ओगिहिस्सामो, तेण परं विहरिस्ताम ॥ 0 9. से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? जे तत्थ गाहावईण वा, गाहावैपुत्ताण वा सूई वा, पिप्पलए वा, कण्णसोहणए वा, महच्छेयणए वा, तं अप्पणी एगस्स अट्ठाए पाडिहारियं जाइत्ता णो अण्णमण्णस्स देज्ज वा अणुपदेज्ज वा, सयं करणिज्जं ति कट्टु से तमादाएं तत्थ गच्छेज्जा, गच्छत्ता पुव्वामेव उताणए हत्थे कट्टु भूमीए वा ठवेत्ता 'इमं खलु त्ति आलोएज्जा, णो चेव णं सयं पाणिणा परपाणिसि पच्चपिणेज्जा । / 770 10. से भिक्खू वा भिक्खुणी वा सेज्जं पुण ओग्गहं जाणिज्जा - अनंत रहियाए पुढवीए, ससणिद्धा पुढवीए", "ससरक्खाए पुढवीए, चित्तमंताए सिलाए, 1. एतावता ( a, क, घ, च, छ व ) / 2, 4. 0 सित्तए ( a, क, घ, च, छ ) / 35. saM0 pA0 - से आगंतारेसु वा जाव । 8. ताए (छ) / 6. हत्थेति (छ) / 10. इमं खलु इमं खलु ( a, ब ) / 6. सूती (a); भूयी (च); सुई (छ); सुयी ( ब ) / 11. saM0 pA0 पुढवीए जाव संताणए । 7. पडि 0 ( a, छ, ब ) / Page #263 -------------------------------------------------------------------------- ________________ 187 सत्तमं अन्झयणं (ओग्गह-पडिमा-पढमो उद्देसो) चित्तमंताए लेलुए, कोलावासंसि वा दारुए जीवपइट्ठिए सांडे सपाणे सबीए सहरिए सौसे सौदए सौत्तिंग-पणग-दग-मट्टिय-मक्कडा संताणए, तहप्पगारं ओग्गहं णो ओगिण्हेज्ज' वा, पगिण्हेज्ज वा । / 11. से भिक्खू वा भिक्खुणी वा सेज्ज पुण ओग्गहं जाणिज्जा-थूणसि वा, गिहेलुगंसि वा, उसुयालंसि वा, कामजलंसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे' 'दुन्निक्खित्ते अणिकपे चलाचले देग् णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा ॥ 12. से भिक्खू वा भिक्खुणी वा सेज्ज पुण ओग्गहं जाणेज्जा--कुलियंसि वा', 'भित्तिसि वा, सिलसि वा, लेलुसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकपे चलाचले देग् णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा ॥ 13. से भिक्खू वा भिक्खुणी वा सेज्ज पण ओग्गहं जाणेज्जा-खंधसि वा, मंचंसि वा, मालसि वा, पासायंसि वा, हम्मियतलंसि वा, अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकपे चलाचले' णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा ॥ 14. से भिक्खू वा भिक्खुणी वा सेज्ज पुण ओग्गहं जाणेज्जा-ससागारियं सागणियं सौदयं सइत्थि सखुटुं सपसु सभत्तपाणं, गो पण्णस्स णिक्खमण-पवेसाए' णो पण्णस्स वाय्न्न्-पुच्छ्न्न्-प्रिय्त्त्त्त्न्नाप्युपेः-ध्म्मान्नुओग्चिताए। सेवं णच्चा तहप्पगारे उवस्सए ससागारिए जाव सखुड्ड-पसु-भत्तपाणे णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा॥ 15. से भिक्ख वा भिक्खुणी वा सेज्जं पुण ओग्गहं जाणेज्जा--गाहावै-कुलस्स मज्झमझेणं गंतुं पंथे पडिबद्धं वा णो पण्णस्स "णिक्खमण-पवेसाए णो पण्णस्स वायण-पुच्छण-परिट्टणाणुपेह-धम्माणुओगदेग् चिताए। सेवं णच्चा तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा ॥ 16. से भिक्खू वा भिक्खुणी वा सेज्जं पुण ओग्गहं जाणेज्जा-इह खलु गाहावई वा", *गाहावइणीओ वा, गाहावै-पुत्ता वा, गाहावै-धूयाओ वा, गाहावै-सुण्हाओ वा, धाईओ वा, दासा वा, दासीओ वा, कम्मकरा वा , कम्मकरीओ वा अण्ण 1. गिण्हेज्ज (च, छ, b)| 2. saM0 pA0-दुब्बद्धे जाव णो । 3. saM0 पाओ--कुलियसि वा जाव न्नो। 4. saM0 pA0-खंधसि वा अण्णयरे वा तहप्प- गारे जाव न्नो। 5. saM0 pA0---णिक्खमण-पवेसाए जाव धम्मा____णुओम ! 6. saM0 pA0--पण्णस्स जाव चिण्ताए। 7. saM0 pA0-गाहावई वा जाव क्म्म्क्रीओ। Page #264 -------------------------------------------------------------------------- ________________ 188 आयारचूला मण्णं अक्कोसंति वा', 'बंधंति वा, रुभति वा, उद्दवेंति वा, णो पण्णस्स णिक्खमण-पवेसाए णो पण्णस्स वाय्न्न्-पुच्छ्न्न्-प्रिय्त्त्त्त्न्नान्नुपेः-ध्म्मान्नुओग्चिताए। सेवं णच्चा तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा ॥ से भिक्खू वा भिक्खुणी वा सेज्ज पुण ओग्गहं जाणेज्जा-इह खलु गाहावई वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं तेल्लेण वा, घएण वा, णवणीएण वा, वसाए वा अभंगेति वा, मक्खेति वा, णो पण्णस्स णिक्खमण-पवेसाए णो पण्णस्स वाय्न्न्-पुच्छ्न्न्-प्रिय्त्त्त्त्न्नान्नुपेः-ध्म्मान्नुओग्-चिताए। सेवं णच्चा तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा । / 18. से भिक्खू वा भिक्खुणी वा सेज्ज पुण ओग्गहं जाणेज्जा- इह खलु गाहावई वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सिणाणेण वा, कक्केण वा, लोद्धेण वा, वण्णण वा, चुण्णेण वा पउमण वा आघसंति वा, पघसंति वा, उबलेति वा, उव्वदृति वा, णो पण्णस्स णिवखमण-पवेसाए णो पण्णस्स वाय्न्न्-पुच्छ्न्न्प्रिय्त्त्त्त्न्नान्नुपेः-ध्म्मान्नुओग्-चिताए। सेवं णच्चा तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा ॥ 16. से भिक्खू वा भिक्खुणी वा सेज्ज पुण ओग्गहं जाणेज्जा-इह खलु गाहावई वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीओदग-वियडेण वा, उसिणोदगवियडेण वा उच्छोलेंति वा, पधोवेति वा, सिंचंति वा, सिणावेंति वा, णो पण्णस्स णिक्खमण-पवेसाए णो पण्णस्स वाय्न्न्-पुच्छ्न्न्-प्रिय्त्त्त्त्न्नान्नुफ्-ध्म्मान्नुओग्चिताए। सेवं गच्चा तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा॥ 20. से भिक्ख वा भिक्खणी वा सेज्ज पूण ओग्गहं जाणेज्जा-इह खल गाहावई वा जाव कम्मकरीओ वा णिगिणा ठिआ णिगिणा उवल्लीणा मेहुणधम्म विष्णवेंति रहस्सियं वा मंतं मंतति, णो पण्णस्स णिक्खमण-पवेसाए णो पण्णस्स वायणपुच्छण-परियट्टणाणुपेह-धम्माणुओग-चिताए । सेवं णच्चा तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा । 21. से भिक्खू वा भिक्खुणी वा सेज पुण ओग्गहं जाणेज्जा-आइण्णसंलेक्खं, णो पण्णस्स "णिक्खमण-पवेसाए णो पणस्स वाय्न्न्-पुच्छ्न्न्-प्रिय्त्त्त्त्न्नान्नुपेः-ध्म्मान्नुओग्-चिण्ताए। [सेवं णच्चा ? ] तहप्पगारे उवस्सए णो ओग्गहं ओगिण्हेज्ज वा, पगिण्हेज्ज वा । / 1. saM0 पा.--अक्कोसति वा तहेव तेल्लादि व्त्त्व्व्या। सिणाणादि सीओदगवियडादि णिगिणाइ य 2. saM0 pA0---पण्णस्स जाव चिताए। जहा सिज्जाए आलावगा णवरं ओग्गह Page #265 -------------------------------------------------------------------------- ________________ सतम अझयणं (ओण्ग्गह-पडिमा -बीओ उद्देसो) 186 22. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं' ज सव्वढेहिं समिए सहिए सया जेज्जासि। त्ति बेमि ॥ बीओ उद्देसो 23. से आगंतारेसु वा, आरामागारेसु वा, गाहावै-कुलेसु वा, परियावसहेसु वा, अणुवीइ ओग्गहं जाएज्जा, जे' तत्थ ईसरे, जे तत्थ समहिवाए, ते ओग्गह अन्नुन्न्न्न्विज्जा। कामं खलु आउसो ! अहालंदं अहापरिण्णायं वसामो, जाव आउसो, जाव आउसंतस्स ओग्गहो, जाव साहम्मिया 'एत्ता, ताब" ओग्गह ओगिहिसामो, तेण परं विह्रिस्सामो॥ 24. से कि पुण तत्थ ओग्गहंसि एवोग्गहियंसि ? जे तत्थ समणाण वा माहणाण वा छत्तए वा', 'मत्तए वा, दंडए वा, लट्ठिया वा, भिसिया वा, नालिया वा, चेलं वा, चिलिमिली वा, चम्मए वा, चम्मकोसए वादेग्, चम्मछेदणए वा, तंणो अंतोहितो वाहि णीणेज्जा, बहियाओ वा णो अंतो पवेसेज्जा, णो सुत्तं वाणं पडिबोहेज्जा, णो तेसि किंचि अप्पत्तियं पडिणीयं करेज्जा । / अंब-ओग्गह-पदं 25. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा अंवत्रणं उबागच्छित्तए, जे तत्थ ईसरे, जे तत्थ समहिलाए, ते ओग्गहं अणुजाणावेज्जा ! कामं खलु "आउसो! अहालंदं अहापरिणायं वसामो, जाव आउसो, जाव आउसंतस्स ओग्गहो, जाव साहम्मिया एत्ता, ताव ओग्गहं ओगिहिस्सामो, तेण परंदेग् विहरिस्सामा । / / 26. से कि पुण तत्थ ओग्गहंसि एवोगहियंसि ? अह भिक्खू इच्छेज्जा अंबं भोत्तए वा, [पायए वा ? ] / सेज्जं पुण अंबं जाणेज्जा--सांड' 'सपाणं सबीयं सहरियं सौसं सौदयं सौत्तिंग-पणग-दग-मट्टिय-मक्कडा संताणगं, तहप्पगारं अंबंअफासुयं" "अणेसणिज्जं ति मण्णमाणे लाभे संते ' णो पडिगाहेज्जा ॥ 1. saM0 pA0-सामग्गिय । 7. किंचिवि (क, घ, च, ब) / 2. X (a)| 8. saM0 pA0--खलु जाव विहरिस्सामो । 3. वित्ता (a, क, च, b)॥ 6. भिक्खुणं (ch)| 4. एताव (a.gha, च, ब); एतावता (क, ch)| 10. saM0 pA0-सांडं जाव संताणगं । 5. saM0 pA0-छत्तए वा जाव च्म्म्छेद्न्ने। 11. saM0 पा.--अफासुयं जाव nno। 6. x (ka, gha, ca, ch)| Page #266 -------------------------------------------------------------------------- ________________ आयारचूला 27. से भिक्खू वा भिक्खुणो वा सेज्ज पुण अंब जाणेज्जा-अप्पंड' अप्पपागं अप्पबीयं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-मक्कडा. संताणगं अतिरिच्छछिन्न अवोच्छिन्नं-अफासुयं' 'अणेसणिज्ज ति मण्णमाणे लाभे संते ' णो प्द्दिगाहेज्जा। 28. से भिक्खू वा भिक्खुणी वा सेज्जं पुण अंबं जाणेज्जा-अप्पंड' 'अप्पपाणं अप्पबोयं अप्पहरिय अप्पोस अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा - संताणगं तिरिच्छच्छिन्नं वोच्छिन्न-फासुयं 'एसणिज्जं ति मण्णमाणे लाभे संते देग् पडिगाहेज्जा ॥ 26. से भिक्खू वा भिक्खुणो वा अभिकखेज्जा अंबभित्तगं वा, अंबपेसियं वा, अंबचोयग वा, अंबसालगं वा, अंबडगल वा भोत्तए वा, पायए वा । सेज्ज पण जाणज्जा-अंबभित्तगं वा जाव अंबडगलं वा सांडं 'सपाणं सबीयं सहरियं सौसं सौदयं सौत्तिग-पणग-दग-मट्टिय-मक्कडा देग् संताणगं-अफासुयं' "अणेसणिज्ज ति मण्णमाणे लाभे संतेदेग् णो पडिगाहेज्जा ॥ 30. से भिक्ख वा भिक्खुणी वा सेज्जं पुण जाणेज्जा-अंबभित्तगं वा जाव अंबडगलं वा अप्पंड 'अप्पाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पत्तिंगपणग-दग-मट्टिय-मक्कडा देग् संताणगं अतिरिच्छच्छिन्नं अवोच्छिन्नं-अफास्यं 'अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 31. से भिक्खू वा भिक्खुणो वा सेज्ज पुण जाणज्जा अंबभित्तगं" वा जाव अंबडगलं वा अप्पंड अप्पपाणं अप्पवीयं अप्पहरियं अप्पोस अप्पदयं अपत्तिआ. पणग-दग-मट्टिय-मक्कडा संताणगं तिरिच्छच्छिन्नं वोच्छिन्नं--फासुयं2 *एसणिज्ज ति मण्णमाणे लाभे संते * पडिगाहेज्जा । / उच्छु-ओग्गह-पदं 32. से भिक्ख वा भिक्खुणी वा अभिकखेज्जा उच्छवणं उवागच्छित्तए, जे तत्थ ईसरे", 'जे तत्थ समहिलाए, ते ओग्गहं अणुजाणावेज्जा । काम खलु आउसो! अहालंदं अहापरिण्णायं वसामो, जाव आउसो, जाव आउसंतस्स ओग्गहो, जाव साहम्मिया एत्ता, ताव ओग्गहं ओगिहिस्सामो, तेण परं विहरिस्सामो । / 33. से किं पुण तत्थ ओग्गहंसि देग् एवोग्गहियंसि ? अह भिक्खू इच्छेज्जा उच्छु भोत्तए वा, पायए वा। सेज्ज [पुण ? ] उच्छु जाणेज्जा-सांड" 1,3. sa0 pA0-अप्पडं जाव संताणगं । 8,11. saM0 pA0-अप्पंडं जाव sNtaanng। 2. saM0 pA0-अफामुयं जाव न्नो। 10. अंबं वा अवचितगं (घ, च, ch)| 4. saM0 pA0--फासुय जाव प्द्दिगाहेज्जा। 12. saM0 pA0---फासुयं जाव प्द्दिगाहेज्जा। 5. * डालग (a, क, घ, छ, b)| 13. saM0 pA0--ईसरे जाव एवोग्गहियंसि । 6. saM0 pA0 --सांडं जाव संताणगं । 14. saM0 pA0-सांडं जाव णो । 7,9. saM0 pA0--अफासुयं जाव न्नो। Page #267 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं (ओग्गह-पडिमा-बीओ उद्देसो) 191 *सपाणं सवीयं सहरियं सौसं सौदयं सौत्तिग-पणग-दग-मटिय-मक्कडासंताणगं, तहप्पगारं उच्छु-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते 0 णो पडिगाहेज्जा ! 34. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उच्छं जाणेज्जा-अप्पंडं' अप्पपाणं अप्पबीय अप्पहरियं अप्पोसं अप्युदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं अतिरिच्छच्छिन्न अवोच्छिन्नं---अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा॥ से भिक्खू वा भिक्खुणो वा सेज्ज पुण उच्छू जाणेज्जा-अप्पंडं अप्पपाणं अप्पवीयं अपहरियं अप्पोस अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडासंताणगं तिरिच्छच्छिन्नं वोच्छिन्नं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा ॥ 36. से भिक्ख वा भिक्खणी वा अभिकखेज्जा' अंतरुच्छ यं वा, उच्छगंडियं वा, उच्छुचोयगं वा, उच्छुसालगं वा, उच्छुडगलं वा भोत्तए वा, पायए वा । सेज्ज पण जाणेज्जा-अंतरुच्छुयं वा जाव डगलं वा सांड' 'सपाणं सबीयं सहरियं सौसं सौदयं सत्तिग-पणग-दग-मट्टिय-मक्कडासंताणगं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संतेदेग् णो पडिगाहेज्जा । / 37. से भिक्खू वा भिक्वणी वा सेज्जं पुण लाणेज्जा---अंतरुच्छुयं वा जाव डगलं वा अपंड अप्पपाणं अप्पबीयं अपहरियं अप्पोस अप्पदयं अप्पुत्तिग-पणग-दगमट्रिय-मक्कडासंताणगं अतिरिच्छच्छिन्नं अवो रेछन्नं-अफासूयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । / से भिक्खू का भिक्खुणी वा सेज्ज पुण जाणेज्जा---अंतरुच्छुयं वा जाव डगलं वा अप्पंडं अपपाणं अप्पवीयं अपहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग-पणग-दगमट्टिय-मक्कडासंताणगं तिरिच्छच्छिन्नं वोच्छिन्न---फासुयं एसणिज्ज ति मण्णमाण लाभे संते पडिगाहेज्जा' ॥ लसुण-ओग्गह-पदं 36. से भिक्खू वा भिक्षणी वा अभिकखेज्जा ल्हसुणवणं उवागच्छित्तए, "जे तत्थ ईसरे, जे तत्थ समहिलाए, ते ओग्गहं अणुजाणावेज्जा । कामं खलु आउसो ! अहालंदं अहापरिणायं बसामो, जाव आउसो, जाव आउसंतस्स ओग्गहो, 38. 1. सं. pA0--अप्पड जाव संताणगं । 2. saM0 pA0-अतिरिच्छच्छिन्नं तहेव तिरिच्छ- च्छिन्नं थेव्। 3. सेज पूण अभिकज्जा (a)| 4. saM0 pA0--समंड जाव न्नो। 5. saM0 pA0-अप्पंड जाव पडिगाहेज्जा अति रिच्छच्छिन्नं तिरिच्छच्छिन्नं तहेव ! 6. saM0 pA0-तहेब तिन्निवि आलावगा णवरं लहसुण । Page #268 -------------------------------------------------------------------------- ________________ 192 आयारचूला जाव साहम्मिया एत्ता, ताव ओग्गहं ओगिहिस्सामो, तेण परं विहरिस्सामो । / 40. से किं पुण तत्थ ओग्गहंसि एवोग्गहियंसि ? अह भिक्खू इच्छेज्जा ल्हसुणं भोत्तए वा, [पायए वा ? ] / सेज्जं पुण ल्हसुणं जाणेज्जा-सांडं सपाणं सबीयं सहरियं सौसं सौदयं सौत्तिंग-पणग-दग-मट्टिय-मक्कडासंताणगं तहप्पगारं ल्हसुण अफासुयं अणेसणिज्जति मण्णमाणे लाभे संते णो पडिगाहेज्जा ! 41. से भिक्खू वा भिक्खु गो वा सेज्ज पुण लहसुणं जाणज्जा-अप्पंडं अप्पाणं अप्पबोयं अप्पहरियं अप्पोसं अप्युदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडासंताणगं अतिरिच्छच्छिन्नं अवोच्छिन्नं- अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । 42. से भिक्खू वा भिक्खुणो वा सेज्ज पुण ल्हसुणं जाणेज्जा-अप्पडं अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-मक्कडासंताणगं तिरिच्छच्छिन्नं वोच्छिन्नं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा ॥ 43. से भिक्खू वा भिक्खुणा वा अभिकंखेज्जा ल्हसुणं' वा, ल्हसुण-कंदं वा, ल्हसुण चोयगं वा, ल्हसुण-णालगं' वा भोत्तए वा, पायए वा । सेज्जं पुण जाणेज्जाल्हसुणं वा जाव ल्हसुण-णालगं' वा सांड' 'सपाणं सबीयं सहरियं सौसं सौदयं सौत्तिग-पणग-दग-मट्टिय-मक्कडासंताणगं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते ' NA पडिगाहेज्जा । / 44. 5 से भिक्खू वा भिक्खुणो वा सेज्जं पुण जाणेज्जा-ल्हसुणं वा जाव ल्हसुण णालगं वा अप्पड अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिंगपणग-दग-मट्टिय-मक्कडासंताणगं अतिरिच्छच्छिन्नं अवोच्छिन्नं-अफासुयं अणेसणिज्जति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ 45. से भिक्खू वा भिक्खुणो वा सेज्ज पुण जाणेज्जा-ल्हसुणं वा जाव ल्हसुण णालगं वा अप्पंड अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पदयं अप्पुत्तिंगपणग-दग-मट्टिय-मक्कडासंताणगं तिरिच्छच्छिन्नं वोच्छिन्न-फासुयं सणिज्ज ति मण्णमाणे लाभे संतेदेग् पडिगाहेज्जा ॥ ओग्गह-पदं 46. से भिक्खू वा भिक्खुणी वा आगंतारेसु वा', 'आरामागारेसु वा, गाहावै. कुलेसु वा, परियावसहेसु वा अणुवीइ ओग्गहं जाणेज्जा-जे तत्थ ईसरे, जे 1. लहसुण (च): लसण (b)| 5. सं.पा.--एवं अतिरिच्छच्छिन्नेवि तिरिच्छ2. डालग (a, dh)| च्छिन्ने जाव पडिगाहेज्जा । 3. बीयं (क्व्)| 6. saM0 pA0--आगंतारेसु वा जावोग्गहियसि । 4. saM0 pA0--सांडं जाव न्नो। ... Page #269 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं (ओग्गह-पडिमा -- बीओ उद्देसो) 47. 163 तत्थ समहिद्वार, ते ओग्गहं अणुष्णविज्जा । कामं खलु आउसो ! अहालंद अहापरिणायं वसामो, जाव आउसा, जाव आउसंतस्स आग्गहो, जाव साहम्मिया एत्ता, ताव ओग्गहं ओगिहिस्सामो, तेण परं विहरिस्सामो ॥ से किं पुण तत्थ ओहंसि एवोग्गहियंसि ? जे तत्थ गाहावईण वा, गाहावैपुत्ताण वा इच्चेयाई आयतणाई' उवाइकम्म' ॥ ओह-पडिमा पर्द 48. अह भिक्खू जाणेज्जा इमाहिं सत्तहिं पडिमाहिं ओग्गहं ओगिव्हित्तए ॥ 46. तत्थ खलु इमा पढमा पडिमा - से आगंतारेसु वा, आरामागारेसु वा, गाहावैकुलेसु वा परियावसहेसु वा अणुवीइ ओग्गहं जाएज्जा' - - " जे तत्थ ईसरे, जे तत्थ समहिट्टाए, ते ओग्गहं अणुण्णविज्जा । कामं खलु आउसो ! अहालंद अहापरिणायं वसामो जात्र आउसो, जाव आउसंतस्स ओग्गहो, जाव साहमिया एत्ता, ताव ओग्गहं ओगिहिस्सामो, तेण परं विहरिस्सामो- पढमा पडिमा ॥ 50. अहावरा दोच्चा पडिमा -- जस्स णं भिक्खुस्स एवं भवै "अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए ओग्गहं ओगिहिस्सामि, अण्णसिं भिक्खूण 'ओग्गहे ओग्गहिए" उवल्लिस्सामि " दोच्चा पडिमा ॥ 51. अहावरा तच्चा पडिमा - जस्सणं भिक्खुस्स एवं भवै "अहं च खलु अण्णेसि राइ अग्रे ओहं ओगिहिस्सामि, अण्णेसि भिक्खूणं च ओग्गहे ओग्गहिए णो उवल्लिस्सामि" -- तच्चा पडिमा । 52. अहावरा चउत्था पडिमा जस्स णं भिक्खुस्स एवं भवै "अहं च खलु अण्णेसि भिक्खूणं अट्ठाए ओग्गहं णो ओगिहिस्सामि, अण्णेसि च ओग्गहे ओग्गहिए उवल्लिस्सामि " - चउत्था पडिमा ॥ 53. अहावरा पंचमा पडिमा - जस्सणं भिक्खुस्स एवं भवै, "अहं च खलु अप्पणो अआए ओहं ओगिहिस्सामि, जो दोन्हं, णो तिण्हं, णो चउन्हं, णो पंचंपंचमा पडिमा ॥ 54. अहावरा छट्टा पडिमा से भिक्खू वा भिक्खुणी वा जस्सेव ओग्गहे उवल्लि - एज्जा, जे तत्थ अहासमण्णागए, तं जहा---इक्कडे वा' "कढिणे वा, जंतुए वा, परवा, मोरगेवा, तणे वा, कुसे वा, कुच्चगे वा, पिप्पले वा, पलाले वा । 1. आयाणाई ( क च ); आययाणाई (घ ) ; आयणाई (छ); आययणा (व) 1 2. त्यावग्रहमवग्रहीतुं जानीयात् (वृ ) 1 3. saM0 pA0 - जाएज्जा जाव विहरिस्तामी । 4. ओग्गहिए ओग्गहे ( अ ) / 5. saM0 pA0 इक्कडे वा जाव पलाले । Page #270 -------------------------------------------------------------------------- ________________ 164 आयारचूला तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए' वा, सज्जिए वा विहरेज्जा--- छदा प्द्दिमा। 55. अहावरा सत्तमा पडिमा-से भिक्खू वा भिक्खुणी वा अहासंथडमेव ओग्गहं जाएज्जा, तंजहा--पुढविसिलं वा, कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुओ वा, णेसज्जिओ वा विहरेज्जा-सत्तमा पडिमा ॥ 56. इच्चेतासि सत्तण्हं पडिमाणं अण्णयरं पडिमं पडिवज्जमाणे णो एवं वएज्जा मिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्म पडिवन्ने । जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमसि एयं पडिमं पडिवज्जित्ताणं विहरामि, सव्वे वे ते उ जिणाणाए उवद्विया अण्णो ण्णसमाहीए, एवं च णं विहरंतिदेग् ॥ पंचविह-ओग्गह-पदं । 57. सुयं मे आउस ! ते णं भगवया एवमक्खायं-इह खलु थेरेहि भगवंतेहिं पंचविहे ओग्गहे पण्णत्ते, तंजहा-देविदोग्गहे, रायोग्गहे, गाहावै-ओग्गहे, सागारिय ओग्गहे, साहम्मिय-ओग्गहे । / 58. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय', 'जं सव्वदेऽहिं समिए सहिए सया जएज्जासि । -त्ति बेमि ॥ 3. saM0 pA0--सामग्गियं । 1. उक्कडए (a, b)| 2. saM0 pA0-अण्ण यरं जहा पिण्द्देस्न्नाए। Page #271 -------------------------------------------------------------------------- ________________ अट्टमं अज्झणं ठाण- सत्तिक्कयं ठाण-एसणा-प 1. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा' ठाणं ठाइत्तए, अणुविज्जा 'गामं वा, गगरं वा', 'खेडं वा, कव्वडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, निगमं वा, ग्रासमं वा, सण्णिवेसं वा, रायहाणि वा ", अणुपविसित्ता गामं वा जाव रायहाणि वा, सेज्जं पुण ठाणं जाणेज्जा - सांड "सपाणं सवीयं सहरियं सौसे सौदयं सौत्तिग- पणग दग मट्टिय मक्कडासंताणयं तं तहप्पगारं ठाणं - अफासुयं अणेस णिज्जं" "ति मण्णमाणे * लाभे संते णो पडिगाज्जा । 2. से भिक्खू वा भिक्खुणी वा सेज्जं पुण ठाणं जाणेज्जा -- अप्पंडं अप्पपाण अप्पबीयं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग पणगदग मट्टिय-मक्कडासंताणगं । तप्पगारे ठाणे पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, निसीहियं वा चेतेज्जा ॥ अस्सिपडियाए ठाण-पदं 3. सेज्जं पुण ठाणं जाणेज्जा अस्सिपडियाए एवं साहम्मियं समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठ भिडं आहट्टु चेतेति । तहप्पगारे ठाणे पुरिसंतरकडे वा अपुरिसंतरकडे वा, 1. 0 कंखेइ ( a, घ); 0 कंखे ( च, ब ) 1 2. saM0 pA0 - नगरं वा जाव रायहाणि । 3. गामं वा जाव सण्णिवेसं वा ( a, क, घ, च, छ, v)| 4. सयंडं ( a, च); saM0 pA0 सांडं जाव 165 मक्कडा 1 5. saM0 pA0 अणेस णिज्जं लाभे । 6. saM0 pA0 - - एवं रोज्जागमेणं णेयव्वं जाव उदगपसूयाईति । Page #272 -------------------------------------------------------------------------- ________________ 166 आयारचूला अत्तट्ठिए वा अणत्तद्विए वा, परिभुत्ते वा अपरिभत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / 4. सेज्ज पुण ठाणं जाणेज्जा---अस्सिपडियाए बहवे साहम्मिया समुद्दिस्स पाणाई भूगाई जीवाई सत्ताई समारभ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगारे ठाणे पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्टिए वा अणत्तढिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा। 5. सेज्ज पुण ठाणं जाणेज्जा-अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स पाणाई भूयाई जीवाइं सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिडं आहटु चेतेति । तहप्पगारे ठाणे पुरिसंतरकडे वा अपुरिसंत रकडे वा, अत्तर्3हिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चंतेज्जा । / 6. सेज्जं पुण ठाणं जाणेज्जा-अस्सिपडियाए बहवे साहम्मिणीओ समुद्दिस्स पाणाई भूयाइं जोवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगारे ठाणे पुरिसंतरकडे वा अपुरिसंतरकडे वा अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्त वा अपरिभुत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / समण-माहणाइ-समुहिस्स-ठाण-पदं 7. से भिक्खू वा भिक्खुणी वा सेज्ज पुण ठाणं जाणज्जा-बहने समण-माण अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स पाणाई भ्याइं जीवाई सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ ! तहप्पगारे ठाणे पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्टिए वा अणत्तट्टिए बा, परिभुत्ते वा अपुरिभुत्ते वा, आसेविए वा अणासेविए वा णो ठाणं वा, सेज्ज वा, णिसीहियं वाचतेज्जा ॥ 8. से भिक्स्व वा भिक्खणी वा सेज्ज पण ठाणं जाणेज्जा...-बहवे समण-माहण अतिहि-किवण-वणीमए समुद्दिस पाणाइं भूयाई जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेएइ । तहप्पगारे ठाणे अपरिसंतरकडे, अणत्तट्टिए, अपरिभुत्ते, अणासेविए णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा। 6. अह पुणेवं जाणेज्जा-पुरिसंत रकडे, अत्तट्ठिए, परिभुत्ते, आसेविए पडिलेहिता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / परिकम्मिय-ठाण-पदं 10. से भिक्खू वा भिक्खुणी वा सेज्जं पुण ठाणं जाणेज्जा-अस्संजए भिक्खु Page #273 -------------------------------------------------------------------------- ________________ अट्ठम अज्झयणं (ठाण-सत्तिक्कयं) 167 पडियाए कडिए वा, उक्कंबिए वा, छन्ने वा, लित्ते वा, घटे वा, मढे वा, संमढे वा, संपधूमिए वा । तहप्पगारे ठाणे अपुरिसंतरकडे, अणत्तट्ठिए, अपरिभुत्ते, अणासेविए णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा। 11. अह पूणेव जाणेज्जा पुरिसंतरकडे, अत्तट्रिए, परिभत्ते, आसेविए पडिलेहिता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा। 12. से भिक्खू वा भिक्खुणी वा सेज्जं पुण ठाणं जाणेज्जा-अस्संजए भिक्खु-पडियाए खुड्डियाओ दुवारियाओ महल्लियाओ कुज्जा, महल्लियाओ दुवारियाओ खुडियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ णिवायाओ कुज्जा, णिवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा ठाणस्स हरियाणि छिदिय-छिदिय दालियदालिय संथारगं संथारेज्जा, बहिया वा णि णक्ख, तहप्पगारे ठाणे अपूरिसंतरकडे, अणत्तट्ठिए, अपरिभुत्ते, अणासेबिने णो ठाणं वा, सेज्ज वा णिसीहियं वा चेतेज्जा । 13. अह पुणेवं जाणेज्जा-पुरिसंत रकडे, अत्तट्टिए, परिभुत्ते, आसेविए पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / बहिया निस्सारिय-ठाण-पदं 14. से भिक्खू वा भिक्खुणी वा सेज्जं पुण [ठाणं ?] जाणेज्जा- अस्संजए भिक्ख पडियाए उदगप्पसूयाणि कंदाणि वा, मूलाणि वा, [तयाणि वा ?], पत्ताणि वा, पुप्फाणि वा, फलाणि वा, बीयाणि वा, हरियाणि वा ठाणाओ ठाणं साहरति, बहिया वा णिण्णक्खु, तहप्पगारे ठाणे अपुरिसंतरकडे, अणत्तहिए, अपुरिभुत्ते, अगासेविते णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा॥ 15. अह पुणेवं जाणेज्जा - पुरिसंत रकडे, अत्तट्टिए, परिभुत्ते, आसेविए पडिलेहिता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा णिसीहियं वा चेतेज्जा ॥ ठाण-पडिमा-पदं 16. इच्चेयाइं आयतणाई उवातिकम्म, अह भिक्खू इच्छेज्जा चौहि पडिमाहिं ठाणं त्थाइत्ते॥ 17. तत्थिमा पढमा पडिमा-अचित्तं खलु उवसज्जिस्सामि', अवलंबिस्सामि, कारण विपरिक्कमिस्सामि, सवियारं ठाणं ठाइस्सामि त्ति पढमा पडिमा । / 1. आयाणाई (क, घ, c)| 2. आदर्शषु सूत्रचतुष्टयेऽपि 'उवसज्जेज्जा अव- लंबेज्जा, काएण विपरिक्कमादी' इति पाठो वर्तते । किन्तु प्रस्तुतपाठश्चूणिवृत्त्योराधारेण स्वीकृतः । Page #274 -------------------------------------------------------------------------- ________________ 118 आधारचूला अहावरा दोच्चा पडिमा-अचित्तं खलु उपसज्जिस्सामि, अवलंबिस्सामि, कारण विपरिक्कमिस्सामि, णो सवियारं ठाणं ठाइस्सामि त्ति दोच्चा पडिमा ॥ 16. अहावरा तच्चा पडिमा अचित्तं खलु उक्सज्जिस्सामि, णो अवलंबिस्सामि, णो कारण विपरिक्कमिस्सामि, णो सवियारं ठाणं ठाइस्सामि त्ति तच्चा पडिमा । / 20. अहावरा चउत्था पडिमा--अचित्तं खलु उवसज्जिस्सामि, णो अवलंबिस्सामि, णो कारण विपरिक्कमिस्सामि, णो सवियारं ठाणं ठाइस्सामि, वोसटुकाए वोसटकेस-मंसू-लोम-णहे सण्णिरुद्धं वा ठाणं ठाइस्सामि त्ति चउत्था पडिमा । / 21. इच्चेयासि चउण्हं पडिमाणं "अण्णयर पडिम पडिवज्जमाणे णो एवं वएज्जा मिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्म पडिवन्ने । जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि, सव्वे वे ते उ जिणाणाए उवट्ठिया अण्णोण्णसमाहीए एवं च णं विहरति । / संथारग-पच्चप्पण-पदं 22. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा संथारगं पच्चप्पिणित्तए । सेज्ज पुण संथारगं जाणेज्जा-सांडं सपाणं सबीयं सहरियं सौसं सौदयं सौत्तिंग-पणग दग-मट्टिय-मक्कडासंताणगं, तहप्पगारं संथारगं णो पच्चप्पिणेज्जा । / 23. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा संथारगं प्च्च्प्पिन्नित्ते। सेज्जं पुण संथारगं जाणेज्जा-अप्पंड अप्पपाणं अप्पवीयं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडासंताणगं, तहप्पगारं संथारगं पडिलेहियपडिले हिय, पमज्जिय-पमज्जिय, आयाविय-आयाविय, विणिद्धणिय-विणिद्धणिय तओ संजयामेव पच्चप्पिणेज्जा । / उच्चारपासवणभूमि-पदं 24. से भिक्खू वा भिक्खुणी वा समाणे वा वसमाणे वा, गामाणुगाम दूइज्जमाणे वा पुवामेव णं पण्णस्स उच्चार-पासवणभूमि पडिले हिज्जा । / 25. केवली बूया आयाणमेयं-अपडिलेहियाए उच्चारपासवणभूमीए, भिक्खू वा भिक्खुणी वा, राओ वा विआले वा, उच्चारपासवणं परिवेमाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा, हत्थं वा, पायं वा, बाहुं वा, ऊरुवा, उदरं वा, सीसं वा, अण्णयरं वा कायंसि इंदिय-जायं लूसेज्ज वा, पाणाणि वा भूयाणि वा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा, वत्तेज्ज वा, लेसेज्ज वा, संघसेज्ज वा, संघट्टेज्ज वा, परियावेज्ज वा, किलामेज्ज वा, ठाणाओ ठाणं संकामेज्ज वा, जीविआओ ववरोवेज्ज वा। 1. खलु णो (क, b)| 2. saM0 pA0--पडिमाणं जाव पम्पहियतरागं । For private & Personal use only Page #275 -------------------------------------------------------------------------- ________________ अट्ठ मं अज्झयणं (ठाण-सत्तिक्कयं) 166 अह भिक्खूणं पुव्वोवदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं पुवामेव पण्णस्स उच्चारपासवणभूमि पडिलेहेज्जा । / ठाण-विहि-पदं 26. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा सेज्जा-संथारग-भूमि पडिलेहित्तए, णण्णत्थ आयरिएण वा, उवज्झाएण वा, पवत्तीए वा, थेरेण वा, गणिणा वा, गणहरेण वा, गणावच्छेइएण वा, बालेण वा, बुड्ढेण वा, सेहेण वा, गिलाण वा, आएसेण वा, अंतेण वा, मज्झेण वा, समेण वा, विसमेण वा, पवाएण वा, णिवाएण वा तओ संजयामेव पडिले हिय-पडिले हिय, पमज्जिय-पमज्जिय बहु फासुयं सेज्जा-संथारगं स्ण्थारेज्जा। 27. से भिक्खू वा भिक्खुणी वा बहु-फासुयं सेज्जा-संथारगं संथरेत्ता अभिकखेज्जा बहु-फासुए सेज्जा-संथारए दुरुहित्तए, से भिक्खू वा भिक्खुणी वा बहु-फासुए सेज्जा-संथारए दुरुहमाणे, से पुवामेव ससीसोवरियं कायं पाए य पमज्जियपमज्जिय तओ संजयामेव बहु-फासुए सेज्जा-संथारगे दुरुहेज्जा, दुरुहेत्ता तओ संजयामेव बहु-फासुए सेज्जा-संथारए चिट्ठज्जा । / 28. से भिक्खू वा भिक्खुणी वा बहु-फासुए सेज्जा-संथारए चिट्ठमाणे, णो अण्ण मण्णस्स हत्थेण हत्थं, पाएण पायं, कारण कायं आसाएज्जा। से अणासायमाणे तओ संजयामेव बहु-फासुए सेज्जा-संथारए चित्त्त्थ्ज्जा। 26. से भिक्खू वा भिक्खुणी वा उस्सासमाणे वा, णीसासमाणे वा, कासमाणे वा, छीयमाणे वा, जंभायमाणे वा उड्डुए वा वायणिसग्गे वा करेमाणे, पुवामेव आसयं वा, पोसयं वा, पाणिणा परिपिहित्ता तओ संजयामेव ऊससेज्ज वा, णीससेज्ज वा, कासेज्ज वा, छोएज्ज वा, जंभाएज्ज वा, उड्डयं वा वाणिसग्गं वा करेज्जा । से भिक्खू वा भिक्खुणी वा --समा वेगया सेज्जा भवेज्जा, विसमा वेगया सेज्जा भवेज्जा, पवाता वेगया सेज्जा भवेज्जा, णिवाता वेगया सेज्जा भवेज्जा, ससरक्खा वेगया सेज्जा भवेज्जा, अप्प-सस रक्खा वेगया सेज्जा भवेज्जा, सदसमसगा वेगया सेज्जा भवेज्जा, अप्प-दंस-मसगा वेगया सेज्जा भवेज्जा, सपरिसाडा वेगया सेज्जा भवेज्जा, अपरिसाडा वेगया सेज्जा भवेज्जा, सौवसग्गा वेगया सेज्जा भवेज्जा, णिरुवसग्गा वेगया सेज्जा भवेज्जा, तहप्पगाराहिं सेज्जाहिं संविज्जमाणाहि पग्गहियतरागं विहरेज्जा, णेव किंचिवि वेज्जा। 31. एयं खलु तस्स भिक्खुस्स वा भिक्खु णीए वा सामग्गिय, 'जं सव्वदेऽहिं समिए सहिए सयादेग् जएज्जासि । -त्ति बेमि॥ 1. चरेज्जा (a): 2. saM0 pA0-सामग्गियं जाव जएज्जासि । Page #276 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं णिसीहिया-सत्तिक्कयं णिसीहिया-एसणा-पदं 1. से भिक्खू वा भिक्खुणो वा अभिकखेज्जा णिसीहियं गमणाए, सेज्ज' पुण णिसीहियं जाणेज्जा-सांडर सपाणं सबीयं सहरियं स उसं सौदयं सौत्तिगपणग-दग-मट्टिय-देग् मक्कडासंताणयं, तहप्पगारं णि सीहियं-अफासुयं अणेसणिज्जति मण्णमाणे देग् लाभे संते णो चेतिस्सामि [चेएज्जा ?] से भिक्ख वा भिक्खुणी वा अभिकखेज्जा णिसीहियं गमणाए, सेज्ज पुण णिसीहियं जाणेज्जा-अप्पंडं 'अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-* मक्कडासंताणयं, तहप्पगारं णिसीहियं-फासुयं एसणिज्जति मण्णमाणे * लाभे संते चेतिस्सामि [चेएज्जा ?] / अस्सिपडियाए णिसीहिया-पदं 3. "सेज्जं पुण णिसीहियं जाणेज्जा-अस्सिपडियाए एग साहम्मियं समुहिस्स पाणाई भूयाई जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेतेति । तहप्पगाराए णिसीहियाए पुरिसंतरकडाए 1. से (a, क, ध, च, b)| 6. saM0 pA0-esaNijja"lA भे। 2. saM0 pA0-सांडं जाव मक्कडा । 7. वृत्तौ 'गलीयात्' इति संस्कृत-रूपं विद्यते 3. saM0 pA0-aNesaNijja'lAbhe / 'चेतिस्सामि' इति पाठः सम्भवतो लिपिदोषण 4. वृत्ती परिगृह्णीयात्' इति संस्कृत-रूपं विद्यते जातः । प्रकरणानुसारेणात्र कोष्ठकान्तर्गतः 'चेतिस्सामि' इति पाठः सम्भवतो लिपिदोषेण पाठो युज्य्ते। जातः । प्रकरणानुमारेणात्र कोष्ठकान्तर्गतः 8. saM0 pA0-एवं सेज्जागमेणं णेयध्वं जाव पाठो युज्य्ते। उदगप्पसूयाइति । 5. सं. pA0--अप्पंडं जाव mkkdd'aa। 200 Page #277 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं (णिसीहिया-सत्तिक्कयं) 201 वा अपुरिसंतरकडाए वा, अत्तट्ठियाए वा अणत्तट्ठियाए वा, परिभुत्ताए वा अपरिभुत्ताए वा, आसेवियाए वा अणासेवियाए वा णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / सेज्जं पुण इणसीहियं जाणेज्जा-अस्सिपडियाए बहवे साहम्मिया समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगाराए णिसीहियाए पुरिसंतरकडाए वा अपुरिसंतरकडाए वा, अत्तट्ठियाए वा अणत्तट्ठियाए वा, परिभुत्ताए वा अपरिभुत्ताए वा, आसेवियाए वा अणासेवियाए वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ सेज्ज पुण णिसीहियं जाणेज्जा-अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगाराए णिसीहियाए पुरिसंतरकडाए वा अपुरिसंतरकडाए वा, अत्तट्टियाए वा अणत्तट्टियाए वा, परिभुत्ताए वा अपरिभुत्ताए वा, आसेवियाए वा अणासेवियाए वा णो ठाणं वा, सेज वा, णिसीहियं वा चेतेज्जा। सेज्ज पुण णिसीहियं जाणेज्जा--अस्सिपडियाए बहवे साहम्मिणीओ समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेतेति । तहप्पगाराए णिसीहियाए पुरिसंतरकडाए वा अपुरिसंतरकडाए वा, अत्तट्ठियाए वा अणत्तट्ठियाए वा, परिभुत्ताए वा अपरिभुत्ताए वा, आसेषियाए वा अणासेवियाए वा णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा॥ समण-माहणाइ-समुद्दिस्स-णिसीहिया-पदं 7. से भिक्खू वा भिक्खुणी वा सेज्ज पुण णिसी हियं जाणेज्जा --वहवे समण-माहण अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट चेएइ। तह पगाराए णिसीहियाए पुरिसंतरकडाए वा अपुरिसंतरकडाए वा, अत्तट्टियाए वा अणत्तट्ठियाए वा, परिशुत्ताए वा अपरिभुत्ताए वा, आसेवियाए वा अणासेवियाए वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा। से भिक्खू वा भिक्खुणी वा सेज्ज पुण णिसीहियं जाणेज्जा-बहवे समण-माहणातिहि-किवण-वणीमए समुद्दिस्स पाणाइं भूयाइं जीवाइं सत्ताई समारब्भ समूहिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेएइ । तहप्पगाराए णिसीहियाए अपुरिसंतरकडाए, अणत्तट्ठियाए, अपरिभुत्ताए, अणासेवियाए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / Page #278 -------------------------------------------------------------------------- ________________ 202 आयारचूला 6. अह पुणेवं जाणेज्जा-पुरिसंतरकडा, अत्तट्ठिया, परिभुत्ता, आसेविया पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / परिकम्मिय-णिसीहिया-पदं 10. से भिक्खू वा भिक्खुणी वा सेज्जं पुण मिसीहियं जाणेज्जा-अस्संजए भिक्खु पडियाए कडिए वा, उक्कबिए वा, छन्ने वा, लित्ते वा, घटे वा, मट्रे वा, संम? वा, संपधूमिए वा, तहप्पगाराए णिसीहियाए अपुरिसंतरकडाए, अणत्तट्ठियाए, अपरिभुत्ताए, अणासेवियाए णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा । / 11. अह पुणेवं जाणेज्जा--पुरिसंतरकडा, अत्तट्ठिया, परिभुत्ता, आसेविया पडिलेहत्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ॥ 12. से भिक्खू वा भिक्खुणी वा सेज्ज पुण णिसीहियं जाणेज्जा-अस्संजए भिक्खु पडियाए खुड्डियाओ दुवारियाओ महल्लियाओ कुज्जा, महल्लियाओ दुवारियाओ खुड्डियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ णिवायाओ कुज्जा, णिवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बर्हि वा णिसीहियाए हरियाणि छिदिय-छिदिय, दालिय-दालिय संथारगं संथरेज्जा, बहिया वा णिण्णक्खु, तहप्पगाराए णिसीहियाए अपुरिसंतरकडाए, अणत्तट्ठियाए, अपरिभुत्ताए, अणासेवियाए णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा । / 13. अह पुणेवं जाणेज्जा-पुरिसंतरकडा, अत्तट्ठिया, परिभुत्ता, आसेविया पडिले हित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्ज वा, णिसोहियं वा चेतेज्जा ॥ बहिया निस्सारिय-णिसीहिया-पदं 14. से भिक्खू वा भिक्खुणी वा सेज्जं पुण [णिसीहियं? ] जाणेज्जा -अस्संजए भिक्खु-पडियाए उदगप्पसूयाणि कंदाणि वा, मूलाणि वा, [तयाणि वा ?], पत्ताणि वा, पुष्पाणि वा, फलाणि वा, बोयाणि वा, हरियाणि वा ठाणाओ ठाणं साहरति, बहिया वा णिण्णक्खु, तहप्पगाराए णिसीहियाए अपुरिसंतरकडाए, अण त्तट्ठियाए, अपरिभुत्ताए, अणासेवियाए णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा॥ अह पुणेवं जाणेज्जा-पुरिसंतरकडा, अत्तट्ठिया, परिभुत्ता, आसेविया पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा ॥ 15. Page #279 -------------------------------------------------------------------------- ________________ नवम अज्झयणं (णिसीहिया-सत्तिक्कयं) 203 16. जे तत्थ दुवग्गा वा तिवग्गा वा चउवग्गा वा पंचवग्गा वा अभिसंधारेंति णिसीहियं गमणाए, ते णो अण्णमण्णस्स कायं आलिंगेज्ज वा विलिंगेज्ज वा, चुंबेज्ज वा, दंतेहि णहेहि वा अच्छिदेज्ज वा, विच्छिदेज्ज' वा॥ 17. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वद्वेहिं समिए सहिए सया जएज्जा सेयमिणं मणेज्जासि । -tti bemi ॥ 1. vocchideg (c)| Page #280 -------------------------------------------------------------------------- ________________ दसमं अभयणं उच्चारपासवण - सत्तिक्कयं पाय- पुंछण-पदं 1. से भिक्खू वा भिक्खुणी वा उच्चारपावसण - किरियाए उब्वाहिज्जमाणे' सयस्स पाय पुंछणस्स असईए तओ पच्छा साहम्मियं जाएज्जा । थंडिल - पदं 2. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणज्जा - सांडं सपा "सबीअं सहरियं सौसे सौदयं सौत्तिंग पणगदग मट्टिय- मक्कडासं ताणयं, तहप्पगारसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा । 3. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा -अप्पंड अप्पपाण अप्पवीअ' 'अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग पणगदग मट्टियमक्कडासंताणयं, तहप्पगारंसि थंडिलंसि उच्चारपासवर्ण वोसिरेज्जा । 4. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - अस्सिपडियाए एवं साहम्मियं समुद्दिस्स' पाणाई भूयाई जीवाई सत्ताई समारम्भ समुद्दिस्स की पामिच्चं अच्छेज्जं अणिस अभिहडं आहट्टु उद्देसियं चेएइ । तहप्पगार थंडिलं पुरिसंतरकडं वा अपुरिसंतरकडं वा, अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा 1. उप्पा ( क ) / 2. saM0 pA0-- सपाणं जाव मक्कडा । 3. आदर्शपु एतत् पदं न दृश्यते, वृत्तौ च उल्लिखितमस्ति । 'सांड' इति पदस्य प्रतिपक्षे 'अप्पड' इति पदं स्वतः प्राप्तमस्ति । 4. saM0 pA0-- अपबीअं जाव मक्कडा । 5. saM0 pA0 अस्सिपडियाए एवं साहम्मियं समुद्दिस अस्सिपडियाए बहवे साहम्मिया ओ 204 समुद्दिस्स अस्सिपडियाए एवं साहम्मिणि समुद्दिस्स अस्सपडियाए बहवे साहम्मिणीओ समुद्दिस्स अपिडियाए वहवे समणमाहण पगणिय-पगणिय समुद्दिस्स पाणाई 4 जाव उद्देसिय चेतेति तहप्पगार थंडिलं पुरिसंतरकड वा जाव बहिया णीहडं वा अणीहड वा । Page #281 -------------------------------------------------------------------------- ________________ दसमं अज्झयण (उच्चारपासवण-सत्तिक्कय) 205 अपरिभुत्तं वा, आसेवियं वा अणासेवियं वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा । / 5. से भिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेज्जा-अस्सिपडियाए वहवे साहम्मिया समुद्दिस्स पाणाइं भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठ अभिहडं आहट्ट उद्देसियं चेएइ । तहप्पगारं थंडिलं पुरिसंतरकडं वा जाव अणासेवियं वा, अण्णय रंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा । / से भिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेज्जा-अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स पाणाई भूयाई जीवाइं सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसट्ठ अभिहडं आहट्ट उद्देसियं चेएइ । तहप्पगारं थंडिलं परिसंतरकडं वा जाव अणासे वियं वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसि रेज्जा । / 7. से भिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेज्जा-अस्सिपडियाए बहवे साहम्मिणीओ समुद्दिस्स पाणाई भूयाई जीवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्च अच्छेज्ज अणिसट्ठ अभिहडं आहट्ट उद्देसियं चेएइ । तहप्पगारं थंडिलं पुरिसंतरकडं वा जाव अणासेवियं वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा। 8. से भिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेज्जा-अस्सिपडियाए बहवे समण-माहण-अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स पाणाई भयाई जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छज्ज अणिसटुं अभिहडं आहटु उद्देसियं चाइ। तहप्पगारं थंडिलं पुरिसंतरकडं वा जाव अणासे वियं वा, अण्णयरंसि वा तहप्पगारंसि थंडिलसि णो उच्चारपासवणं वोसि रेज्जा । / 6. से भिक्खू वा भिक्खूणी वा सेज्ज पुण थंडिलं जाणेज्जा--बहवे समण-माहणकिवण-वणीमग-अतिही' समुद्दिस्स पाणाई भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आह? उद्देसियं चेएइ। तहप्पगार थडिलं अपुरिसंत रकड', 'अणत्तट्टियं, अपरिभुत्तं, अणासेविय, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं बोसिरेज्जा । / 10. अह पुणवं जाणेज्जा-पुरिसंतरकडं', 'अत्तट्ठियं, परिभुत्त, आसेवियं, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि उच्चारपासवणं वोसिरेज्जा । / 1. पूर्वपाठेभ्यः (1 / 17; 28; 5 / 10) अस्य शब्द-विन्यासो भिन्नोस्ति । 2. saM0 pA0 --अपुरिसंतरकडं जाव बहिया अणीहडं वा अण्णयरंसि । 3. saM0 pA0-पुरिसतरकडं जाव बहिया णीहडं वा" अण्णयरंसि । Page #282 -------------------------------------------------------------------------- ________________ आयारचूला 11. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा--अस्सिपडियाए कयं वा, कारियं वा, पामिच्चयं वा, छण्णं वा, घटुं वा, मटुं वा, लितं वा, संमटुं वा, संपधूमियं वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा॥ 12. से भिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिल जाणेज्जा--इह खलु गाहावई वा, गाहावै-पुत्ता वा कंदाणि वा, मूलाणि वा', '[तयाणि वा ?], पत्ताणि वा, पुप्फाणि वा, फलाणि वा, बीयाणि वादेग्, हरियाणि वा अंतातो वा बाहिं णीहरंति, बहियाओ' वा अंतो साहरंति, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा । / / 13. से भिक्खू वा भिक्खुणो वा सेज्जं पुण थंडिलं जाणेज्जा-खंधसि वा, पीढंसि वा, मंचंसि वा, मालंसि वा, अटुंसि वा, पासायंसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा । 14. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा-अणंतरहियाए पुढवीए, ससिणिद्धाए पुढवीए, ससरक्खाए पुढवीए, मट्टियाकडाए', चित्तमंताए सिलाए, चित्तमंताए लेलुयाए, कोलावासंसि वा दारुयंसि जीवपइट्टियंसि" "सांडंसि सपाणंसि सबीअंसि सहरियंसि स उसंसि सौदयंसि सौत्तिग-पणग-दग-मद्रिय* मक्कडासंताणयंसि, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार पासवणं वोसि रेज्जा ॥ 15. से भिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेज्जा-इह खलु गाहावई वा, गाहावै-पुत्ता वा कंदाणि वा', 'मूलाणि वा, [तयाणि वा ?], पत्ताणि वा, पुप्फाणि वा, फलाणि वादेग्, बीयाणि वा परिसासु वा परिसाडिति वा परिसाडिस्संति वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा। 16. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा-इह खलु गाहावई वा, गाहावै-पुत्ता वा सालीणि वा, वीहीणि वा, मुग्गाणि वा, मासाणि वा, तिलाणि 1. पामच्चियं (a, क, घ, c)| शुद्धं प्रतिभाति । 2. saM0 pA0-मूलाणि वा जाव हरियाणि । 6. अस्मिन् सूत्रे प्रतिषु 'वा' शब्दस्य प्रयोगा 3. बाहीतो (a, k)| अधिका दृश्यन्ते, यथा 'बा दारुयंसि वा जीव4. हम्मियतलसि (gh)| पइट्ठियंसि वा' किन्तु 1151 सूत्रानुसारेण 5. एष पाठो निशीथस्य (14 / 23) / सूत्रानु- 'वा' शब्दः सकृदेव युज्यते । / सारेण स्वीकृतः । सर्वासु आचाराङ्गप्रतिषु 7. saM0 pA0-जीवपइट्ठियंसि जाव मक्कडा । 'मद्रिया मक्कडाए' इति पाठोस्ति । असो न 8. saM0 pA0--कंदाणि जाव बीयाणि । Page #283 -------------------------------------------------------------------------- ________________ दसमं अज्झयणं (उच्चारपासवण-सत्तिक्कयं ) 207 वा, कुलत्थाणि वा, जवाणि वा, जवजवाणि वा 'पतिरिंसु वा पतिरिति वा " पतिरिति वा, अण्णयरंसि वा तहम्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा ॥ 17. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा- आमोयाणि वा घसाणिवा, भिलुयाणि वा, विज्जलाणि वा, खाणुयाणि वा, कडवाणि वा, पगत्ताणि वा, दरीणि वा, पदुम्गाणि वा, समाणि वा, विसमाणि वा, अणरंसि वा तप्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा ! 18. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - माणुस - रंधणाणि वा, महिस करणाणि वा वसभ करणाणि वा, अस्स करणाणि वा कुक्कुड-करणाणि वा, लावय करणाणि वा, वट्टय करणाणि वा, तित्तिर-करणाणि वा, कवोयकरणाणि वा, कपिंजल करणाणि वा, अण्णयरंसि वा तहम्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा !! 16. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - वेहाणस - द्वाणेसु वा, feat-गर्, रुपडण' - द्वाणेसु वा, ' मेरुपडण- द्वाणेसु" वा, विसभक्खणसुवा, अगणिफंड - ठाणेसु वा अण्णयरंसि वा तहप्पगारंसि [ थंडिलंसि ? ] णो उच्चारपासवणं वोसिरेज्जा । 20. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - आरामाणि वा, उज्जाणाणि वा, वणाणि वा, वणसंडाणि वा, देवकुलाणि वा, सभाणि वा, पत्राणि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा ॥ 21. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - अट्टालयाणि वा, चरियाणि वा दाराणि वा, गोपुराणि वा अण्णयरंसि वा तहप्पगारसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा । 22. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा तियाणि वा, चउक्काणि वा, चच्चराणि वा, चउमुहाणि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा ॥ 23. से भिक्खु वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - इंगालडाहेसु वा, खारडाहेसु वा, मडयंडाहेसु वा, मडयथूभियासु वा, मडयचेइएसु वा अण्णय रंसि वा तप्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेज्जा । / सेभिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - नदीआययणेसु वा, 24. 1. परंसु वा पैति वा (घ, च, छ ) / 2. कडंबाणि ( a, ब ) / 3. पवडण ( a, च, छ) / 4. X (छ) / 5. फड ( क, ख, घ, च); पडण (छ) 1 Page #284 -------------------------------------------------------------------------- ________________ 208 आयारचूला पंकाणे वा, ओघाययणेसु वा सेयणपहंसि' वा अण्णयरंसि वा तप्पगारसि थंडिलसि णो उच्चारपासवणं वोसिरेज्जा ॥ 25. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - णवियासु वा मट्टियवाणियासु णवियासु वा गोप्पलेहियासु, गवायणीसु वा खाणोसु वा, अण्णरंसि वा तहप्पगारंसि थंडिलं सि णो उच्चारपासवर्ण वोसिरेज्जा । 26. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - डागवच्चसि वा, सागवच्चंसि वा मूलगवच्चंसि वा, हृत्थंकरवच्चंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा । 27. से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - असणवणंसि वा, सवर्णसि वा, धायैवणंसि वा, केयैवणंसि वा अंबवणंसि वा, असोगवणंसि वा, जागवणंसि वा, पुण्णागवणंसि वा अण्णयरेसु वा तहृप्पगारेसु पत्तोवएसु वा, पुप्फोवएसुवा, फलोवएसु वा, बीओवएसु वा, हरिओवएस वा णो उच्चारपासवर्ण वोसिरेज्जा" ॥ 28. से भिक्खू वा भिक्खुणी वा सपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्कमेज्जा अणावायंस असंलोयंसि अप्पपासि" "अप्पबीअसि अप्पहरियंसि अप्पोसंसि अप्पुदयंसि अप्पुत्तिंग पणग- दग-मट्टिय मक्कडासंताणयंसि अहारामंसि वा उवस्यसि तओ संजयामेव उच्चारपासवणं वोसिरेज्जा' ॥ से तमायाए एगंतमवक्कमे अणावायंसि जाव मक्कडासंताणयंसि अहारामंसि वा, झामथंडिलंसि वा अण्णयरंसि वा तहप्पगारसि थंडिलंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं परिद्ववेज्जा । 26. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं", "जं सम्बट्ठेहि समिए सहिए सथा जज्जासि । -त्ति बेमि ॥ 1. "वहंसि ( अ ) देग् पथं (छ) / 2. गवाणीसु ( a, घ) 1 3. वा पुण्णगवणंसि वा ( अ ) / 4. अस्मिन् सूत्रे चूर्णां 'गुत्तागारादयः' अनेके शब्दा व्याख्याताः सन्ति । ते वृत्तौ प्रतिषु च नोपलभ्यन्ते । 5. चूर्णी भिन्नरूपः पाठो व्याख्यातो दृश्यते--- 'से भिक्खु वा 2 राओ वा वियाले वा, वारगं णाम उच्चारमत्तओ, अप्पणगं परायगं वा 0 जाइत्ता अभिग्ग्रहिओ धरेति न णिक्खवति विगिचति वोसिरति विसोहिति निल्लेवेति से तमादाए झामथंडिलादीसु परिद्वावेति' / 6. 0 लोइयंसि ( अ ) 7. saM0 pA0 - अप्पपाणंसि जाव मक्कडा । 8. वोसिरेज्जा उच्चारपासवर्ण वोसिरिता ( क्व ) / द्रष्टव्यम् - 113 / saM0 pA0 - सामग्गियं जाव जएज्जासि । 6. 10 Page #285 -------------------------------------------------------------------------- ________________ एगारसमं अज्झयणं सह-सत्तिक्कयं वितत-सह-कण्णसोय-पडिया-पदं 1. से भिक्खू वा भिक्खुणी वा [अहावेगैयाइं सद्दाई सुणेइ, तं जहा ?] मुइंग सद्दाणि वा, 'नंदीमुइंगसद्दाणि वा", झल्लरीसद्दाणि वा, अण्णयराणि वा तहप्पगाराणि विरूवरूवाणि वितताई सद्दाई कण्णसोय-पडियाए णो अभिसंधा रेज्जा गमणाए । तत-सह-कण्णसोय-पडिया-पदं 2. से भिक्ख वा भिक्खुणी वा अहावेगैयाई सद्दाई सुणेइ, तं जहा-वीणा-सद्दाणि वा, विपंची-सहाणि वा, वद्धीसग-सद्दाणि वा, तुणय-सद्दाणि वा, पणव'-सद्दाणि वा, तुंबवीणिय-सद्दाणि वा, ढंकुण'-सद्दाणि वा, अण्णय राई वा तहप्पगाराई विरूवरूवाई सद्दाई तताई कण्णसोय-पडियाए णो अभिसंधारेज्जा गमणाए । ताल-सह-कण्णसोय-पडिया-पद 3. से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाइं सुणेति, तं जहा-ताल-सद्दाणि वा, कंसताल-सहाणि वा, लत्तिय-सद्दाणि वा, गोहिय-सहाणि वा, किरिकिरियसहाणि वा, अण्णयराणि वा तहप्पगाराई विरूवरूवाइं तालसद्दाई कण्णसोय पडियाए णो अभिसंधारेज्जा ग्म्न्नाए॥ झुसिर-सद्द-कण्णसोय-पडिया-पदं 4. से भिक्खू वा भिक्खुणी वा अहावेगैयाइं सद्दाइं सुणेति, तं जहा-संख-सदाणि 1. 4 (क, c)| 3. पणय (a, छ, b)| 2. वप्पी (घ, च); पप्पी (छ); बव्वीदेग् 4. ढकुण (a)| 206 Page #286 -------------------------------------------------------------------------- ________________ 210 आयारचूला वा, वेणु-सद्दाणि वा, वंस-सद्दाणि वा, खरमुहि-सद्दाणि वा, पिरिपिरिय-सद्दाणि वा, अण्णय राई वा तहप्पगाराई विरूवरूवाइं सद्दाइं झुसि राई कण्णसोय पडियाए णो अभिसंधारेज्जा गमणाए । विविह-सह-कण्णसोय-पडिया-पदं 5. से भिक्ख वा भिक्खणी वा अहावेगैयाइं सहाई सुणेति, तं जहा- वप्पाणि वा, फलिहाणि वा', 'उप्पलाणि वा, पल्ललाणि वा, उज्झराणि वा, णिज्झराणि वा, वावीणि वा, पोक्खराणि वा, दीहियाणि वा, गंजालियाणि वा, सराणि वा, सागराणि वा, सरपंतियाणि वा, सरसरपंतियाणि वा, अग्णयराइं वा तहप्पगाराइं विरूवरूवाइं सद्दाई कण्णसोय-पडियाए णो अभिसंधारेज्जा ग्म्न्नाए। से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाइं सुणेति, तं जहा-कच्छाणि वा, णूमाणि वा, गहणाणि वा, वणाणि वा, वणदुग्गाणि वा, पव्वयाणि वा, पव्व यदुग्गाणि वा, अण्णयराई वा तहप्पगाराई विरूवरूवाइं सद्दाई कण्णसोय पडियाए णो अभिसंधारेज्जा ग्म्न्नाए॥ 7. से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाइं सुणेति, तं जहा-गामाणि वा, णगराणि वा, णिगमाणि वा, रायहाणीणि वा, आसम-पट्टण-सन्निवेसाणि वा, अण्णयराई वा तहप्पगाराई 'विरूवरूवाई सद्दाई कण्णसोय-पडियाए गो अभिसंधारेज्जा गमणाए । / 8. से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाइं सुणेति, तं जहा-आरामाणि वा, उज्जाणाणि वा, वणाणि वा, वणसंडाणि वा, देवकुलाणि वा, सभाणि वा, पवाणि वा, अण्णयराइं वा तहप्पगाराई 'विरूवरूवाई सद्दाई कण्णसोय पडियाएदेग् णो अभिसंधारेज्जा ग्म्न्नाए। 6. से भिक्व वा भिक्खुणी वा अहावेगैयाइं सद्दाई सुणेति, तं जहा -अट्टाणि वा, अट्रालयाणि वा, चरियाणि वा, दाराणि वा, गोपुराणि वा, अण्णयराई वा तहप्पगाराई 'विरूवरूवाइं सद्दाई कण्णसोय-पडियाएदेग् णो अभिसंधारेज्जा गमणाए । 10. से भिक्खू वा भिक्खुणी वा अहावेगैयाइं सद्दाइं सुणेति, तं जहा--तियाणि वा, नवकाणि वा. चच्चराणि वा, चउम्मूहाणि वा, अण्णयराई वा तहप्पगाराड *विरूवरूवाई सद्दाइं कण्णसोय-पडियाएदेग् णो अभिसंधारेज्जा गमणाए । 1. परि (a, वृ); परिपरिय (क, च, छ, b)| पाठोस्ति । एवं विशेष्य विशेषणयोव्यत्व 2. प्रथम-तृतीय-मूत्रयो: 'वितताई सद्दाई, ताल- योस्ति । सहाई' इति पाठोस्ति तथा द्वितीय-चतुर्थ- 3. saM0 pA0-फलिहाणि वा जाव सराणि । सूत्रयोः सद्दाई तताई, सद्दाई झुसिराई' इति 4-3. saM0 pA0-तहप्पगाराइ सहाई न्नो। Page #287 -------------------------------------------------------------------------- ________________ एगारसमं अज्झयणं (सह- सत्तिक्कयं ) 211 11. से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाई सुणेति तं जहा - महिसट्ठाण - करणाणि वा वसभट्ठाण करणाणि वा अस्सद्वाण करणाणि वा हत्थिद्वाणकरणाणि वा', 'कुक्कुडट्ठाण करणाणि वा, मक्कडट्ठाण करणाणि वा, लावयद्वाणकरणाणि वा वट्टयद्वाण करणाणि वा, तित्तिरद्वाण करणाणि वा, कवोयद्वाणकरणाणि वा 0, कविजलट्ठाण करणाणि वा अण्णयराई वा तहपगाराई' * विरूवरूवाई सद्दाई कण्णसोय-पडियाए णो अभिसंधारेज्जा गमणाए ॥ 12. से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाई सुणेति तं जहा - महिसजुद्धाणिवा, वसभ जुद्धाणि वा, अस्स-जुद्धाणि वा, हत्थि जुद्धाणि वा', 'कुक्कुडजुद्धाणि वा, मक्कड जुद्धाणि वा, लावय-जुद्वाणि वा वट्टय जुद्धाणि वा, तित्तिर- जुद्धाणि वा, कवोय - जुद्धाणि वा कविजल- जुद्धाणि वा अण्णवराई वा तहप्पगाराई' "विरूवरूवाई सद्दाई कण्णसोय-पडियाए * णो अभिसंधारेज्जा ओ गमणाए ॥ 13. से भिक्खू वा भिक्खुणी वा अहावेगैयाई सद्दाई सुणेति तं जहा - 'जूहियद्वाणाणि वा यजू हिय-द्वाणाणि वा, गयजूहिय-द्वाणाणि वा अण्णयराई वा तहप्पगाराई 'विरूवरूवाई सद्दाई कण्णसोय-पडियाए * णो अभिसंधारेज्जा 0 गमणाए ॥ 14. से भिक्खू वा भिक्खुणी वा' "अहावेगैयाई सद्दाई सुणेति, तं जहा - अक्खा इयद्वाणाणि वा माणुम्माणिय- द्वाणाणि वा महयाहय णट्ट-गीय-वाइय-तंति-तलताल - तुडिय पडुप्पवाइय-द्वाणाणि वा अण्णयराई वा तहप्पगाराई' विरूवरूवाइं सद्दाई कण्णसोय-पडियाए * णो अभिसंधारेज्जा गमणाए ॥ 15. से भिक्खू वा भिक्खुणी वा' 'अहावेगैयाई सद्दाई * सुणेति, तं जहा - कलहाणि वा, डिंबाणि वा, डमराणि वा, दोरज्जाणि वा, वेरज्जाणि वा, विरुद्ध रज्जाणि वा, अण्णयराई वा तप्पगाराई" "विरूवख्वाइं सद्दारं कण्णसोय-पडियाए * णो अभिसंधारेज्जा गमणाए । ओ . 16. से भिक्खू वा भिक्खुणी वा" "अहावेगैयाई * सद्दाई सुणेति तं जहा - खुड्डिय वारियं परिवृतं मंडियालकिय" निवुज्झमाणि पेहाए, एगं पुरिसं वा वहाए 1. sa0 pA0-हत्थिद्वाण करणाणि वा जाव कविजल 2. saM0 pA0 पगाराई सद्दाई णो । 6. saM0 pA0-- भिक्खु वा 2 जाव सुणेति । 3. saM0 pA0-हत्थि जुद्धाणि वा जाव कविजल । 10 maM0 pA0-हपगाराई सद्दाई णो । 4. saM0 pA0---तहप्पगराई जो । 11. saM0 pA0 - भिक्खू वा 2 जाव सद्दाई । 5. निशीथे 12 उद्देशके 26 सूत्रे 'उज्जूहिया 12. परिभूयं ( क्व ); मण्डितालंकृता बहुपरिवृतां ठाणाणि' इति पाठो विद्यते ! (1) 1 6. 0 pA0-हप्पगाराई णो । 13. मंडिय0 (घ, छ) / 7. sa0 pA0 - भिक्खू वा 2 जाव सुणेति । 8. saM0 pA0 तहप्पगाराई णो । Page #288 -------------------------------------------------------------------------- ________________ 212 आयारचूला 18. __णीणिज्जमाणं पेहाए, अण्णय राई वा तहप्पगाराई विरूवरूवाइं सहाई कण्णसोय-पडियाए ' णो अभिसंधारेज्जा गमणाए । 17. से भिक्खू वा भिक्खुणो वा अण्णय राई विरूवरूवाई महासवाई एवं जाणेज्जा, तं जहा-बहुसगडाणि वा, बहुरहाणि वा, बहुमिलक्खूणि वा, बहुपच्चंताणि वा, अण्णयराइं वा तहप्पगाराइं विरूवरूवाई महासवाइ कण्णसोय-पडियाए णो अभिसंधारेज्जा गमणाए । से भिक्खू वा भिक्खुणो वा अण्णयराइं विरूवरूवाई महुस्सचाई एवं जाणेज्जा, तं जहा--- इत्थीणि वा, पुरिसाणि वा, थेराणि वा, डहराणि वा, मज्झिमाणि' वा, आभरण-विभूसियाणि वा, गायंताणि वा, वायंताणि वा, णच्चंताणि वा, हसंताणि वा, रमंताणि वा, मोहंताणि वा, विउलं असणं पाणं खाइमं साइम परि जंताणि वा, परिभाइंताणि वा, विच्छड्डियमाणाणि वा, विगोक्यमाणाणि वा, अण्णयराई वा तहप्पगाराई विरूवरूवाई महुस्सवाइं कण्णसोय-पडियाए णो अभिसंधारेज्जा गमणाए । सद्दासत्ति-पदं 19. से भिक्खू वा भिक्खुणी वा णो इहलोइएहिं सद्देहि, णो परलोइएहि सद्देहि, णो सुएहि सद्देहि, णो असुएहि सद्देहिं, णो दिटुंहिं सद्देहि, णो अदिटुंहिं सद्देहि, णो इटेहिं सद्देहि, णो कंतेहिं सद्देहिं सज्जेज्जा, णो रज्जेज्जा, णो गिज्झज्जा, णो मुज्झेज्जा, णो अज्झोवबज्जेज्जा ॥ 20. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं,' 'जं सव्व हि समिए सहिए सया' जएज्जासि । -त्ति बेमि ॥ 3, maM0 pA0-सामग्गियं जाव जएज्जासि । 1. saM0 pA0-तहप्पगाराइं गो। 2. मज्झदेग् (छ, b)| Page #289 -------------------------------------------------------------------------- ________________ बारसमं अज्झयणं रूव-सत्तिक्कयं 2. विविह-रूव-चक्खुदंसण-पडिया-पदं 1. से भिक्खू वा भिक्खुणी वा अहावेगैयाइं रूवाइं पासइ, तं जहा--गंथिमाणि वा. वेढिमाणि वा, पूरिमाणि वा, संघाइमाणि वा, कट्रकम्माणि वा, पोत्थकम्माणि वा, चित्तकम्माणि वा, मणि कम्माणि वा, दंतकम्माणि वा', पत्तच्छेज्जकम्माणि वा, विहाणि वा, वेहिमाणि वा', अण्णयराइं वा तहप्पगाराई विरूवरूवाइं [रूवाइं?] चक्खुदंसण-पडियाए णो अभिसंधारेज्जा ग्म्न्नाए। __"से भिक्खू वा भिक्खुणी वा अहावेगैयाई रूवाई पासाइ, तं जहा-वप्पाणि वा, फलिहाणि वा, उप्पलाणि वा, पल्ललाणि वा, उज्झराणि वा, णिज्झराणि वा, वावीणि वा, पोक्खराणि वा, दोहियाणि वा, गुंजालियाणि वा, सराणि वा, सागराणि वा, सरपंतियाणि वा, सरसरपंतियाणि वा, अण्णयराइं वा तहप्पगाराई विरूवरूवाई रूवाइं चक्खुदंसण-पडियाए णो अभिसंधारेज्जा ग्म्न्नाए। 3. से भिक्खू वा भिक्खुणो वा अहावेगैयाई रूवाइं पासइ, तं जहा-कच्छाणि वा, णूमाणि वा, गहणाणि वा, वणाणि वा, वणदुग्गाणि वा, पव्वयाणि वा, पव्वयदुग्गाणि वा, अण्णयराइं वा तहप्पगाराई विरूवरूवाइं स्वाइं चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए । 1. कदाणि (क, घ, c)| निशीयस्य 12 उद्देशकस्य 17 सूत्रानुसारेण 2. वा मालकम्माणि वा (a, क, घ, च, छ, अयं पाठः स्वीकृतः । आचाराङ्ग-प्रतिषु लिपि ब); वृतौ चूर्मा च न व्याख्यातम्, अतोन दोषाद वर्णविपर्ययो जात इति प्रतीयते । घीत्म्। 4. saM0 पाओ----एवं णायव्वं जहा सद्द-पडियाए 3. विविहाणि वा वेढिमाई (a, क, घ, छ, ब) सव्वा वाइतवज्जा रूव-पडियाए वि । कान 213 Page #290 -------------------------------------------------------------------------- ________________ 214 4. 5. 6. 7. 8. e. आयारचूला सेभिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ, तं जहा - गामाणि वा, नगराणि वा, णिगमाणि वा, रायहाणीणि वा, आसम-पट्टण - सन्निवेसाणि वा, अण्णयराई वा तप्पगाराई विरूवरूवाई रुवाई चक्खुदंसण-पडियाए जो अभिसंधारेज्जा गमणाए । भिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ, तं जहा - आरामाणि वा, उज्जाणाणि वा, वणाणि वा, वणसंडाणि वा, देवकुलाणि वा, सभाणि वा, पवाणि वा अण्णयराई वा तहप्पगाराई विरुवरुवाई रुवाई चक्खुदंसणपडियाए णो अभिसंधारेज्जा गमणाए ॥ सेभिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पास तं जहा - अट्टाणि वा, अट्टायाणि वा चरियाणि वा, दाराणि वा, गोपुराणि वा अण्णयराई वा सहपगाराई विरूवरूवाई रुवाई चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए ॥ सेभिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ, तं जहा - तियाणि वा, चउक्काणि वा, चच्चराणि वा, चउम्मुहाणि वा अण्णयराई वा तहष्पगाराई विरूवरूवाई रुवाई चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमगाए ॥ सेभिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ ले जहा - महिसट्ठाणकरणाणि वा, वसभट्ठाण करणाणि वा, अस्सद्वाण करणाणि वा, हत्थिद्वापाकरणाणि वा, कुक्कुडट्ठाण करणाणि वा, मक्कडट्ठाण करणाणि वा, लावयद्वाणकरणाणि वा वट्टयट्ठाण करणाणि वा तित्तिरद्वाण करणाणि वा, कंबोयट्ठाणकरणाणि वा कविजलद्वाण करणाणि वा अण्णयराई वा तहप्पगाराई विरूवरूबाई रुवाई चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए । सेभिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ, तं जहा - महिसजुद्धाणि वा, वसभ जुद्धाणि वा अस्स-जुद्धाणि वा, हत्थि जुद्धाणि वा, कुक्कडजुद्धाणि वा, मक्कड - जुद्धाणि वा, लावय-जुद्धाणि वा, वट्टय जुद्धाणि वा, तित्तिर- जुद्धाणि वा, कवोय - जुद्धाणि वा कविजल - जुद्धाणि वा अण्णय राई वा तहृप्पगाराई विरूवरूवाई रुवाई चक्खुदंसण-पडियाए णो अभिसंधा रेज्जा गमणाए ॥ 10. से भिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ, तं जहा - जूहियणिवा, हजू द्वाणाणि वा, गयजूहिय-द्वाणाणि वा अण्णयराई वा तहप्पगाराई विरूवरूवाई रुवाई चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए ॥ 11. से भिक्खू वा भिक्खुणी वा अहावेगैयाई रुवाई पासइ, तं जहा - अक्वाइयद्वाणाणि वा, माणुम्माणिय-द्वाणाणि वा, महयाहय णट्ट- गीय-वाइय Page #291 -------------------------------------------------------------------------- ________________ बारसमं अज्झयणं (रूव-सत्तिक्कयं) तंति-तल-ताल-तुडिय-पडुप्पवाइय-ट्ठाणाणि वा, अण्णयराई वा तहप्पगाराई विरूवरूवाई रूवाइं चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए । 12. से भिक्खू वा भिक्खुणी वा अहावेगैयाई रूवाइं पासइ तं जहा--कलहाणि वा, डिबाणि वा, डमराणि वा, दोरज्जाणि वा, वे रज्जाणि वा, विरुद्ध रज्जाणि वा, अण्णय राई वा तहप्पगाराई विरूवरूवाई रूवाइं चक्खुदंसण-पडियाए णो अभिसंधारेज्जा ग्म्न्नाए। 13. से भिक्खू वा भिक्खुणी वा अहावेगैयाई रूवाइं पासइ, तं जहा-खुड्डियं दारियं परिवुतं मंडियालंकियं निवुज्झमाणि पेहाए, एगं पुरिसं वा वहाए गोणिज्जमाणं पेहाए, अण्णयराई वा तहप्पगाराई विरूवरूवाई रूवाई चक्खुदंसण-पडियाए णो अभिसंधारेज्जा ग्म्न्नाए॥ से भिक्ख वा भिक्खणी वा अण्णयराई विरूवरूवाई महासवाई एवं जाणेज्जा, तं जहा-बहुसगडाणि वा, बहुरहाणि वा, बहुमिलक्खूणि वा, बहुपच्चंताणि वा, अण्णयराइं वा तहप्पगाराई विरूवरूवाई महासवाई चखुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए । 15. से भिक्खू वा भिक्खुणी वा अण्णयराइं विरूवरूवाई महस्सवाइं एवं जाणेज्जा, तं जहा-इत्थीणि वा, पुरिसाणि वा, थेराणि वा, डहराणि वा, मज्झिमाणि वा, आभरण-विभूसियाणि वा, गायंताणि वा, वायंताणि वा, णचंताणि वा, हसंतापिआ वा, रमंताणि वा, मोहंताणि, वा विउलं असणं पाणं खाइमं साइमं परिभुजंताणि वा, परिभाईताणि वा, विच्छड्डियमाणाणि वा, विगोवयमाणाणि वा, अण्णय राई वा तहप्पगाराई विरूवरूवाई महुस्सवाइं चक्खुदंसण-पडियाए णो अभिसंधारेज्जा ग्म्न्नाए। स्वासत्ति-पदं 16. से भिक्खू वा भिक्खुणी वा णो इहलोइएहि रूवेहि, णो परलोइएहिं रूवेहि, णो सुएहिं रूवेहि, गो असुएहि रूवेहि, गो दिद्वेहिं रूवेहि, णो अदिद्वेहि रूवेहि, णो इटेहिं रूवेहिं, णो कतेहिं रूवेहिं सज्जेज्जा, णो रज्जेज्जा, णो गिज्झज्जा, णो मुज्झज्जा, णो अज्झोववज्जेज्जा । / 17. एयं खलु तस्स भिक्खुस्स वा भिक्खुणोए वा सामग्गियं जं सवढेहिं समिए सहिए सया जएज्जासि । --त्ति बेमि॥ Page #292 -------------------------------------------------------------------------- ________________ तेरसमं अज्झयणं परकिरिया-सत्तिक्कयं किरिया-पदं 1. परकिरियं अज्झत्थियं संसेसियं-णो तं साइए', णो तं णियमे । / पाद-परिकम्म-पदं 2. 'से से" परो पादाई आमज्जेज्ज वा, 'पमज्जेज्ज वा'-णो तं साइए, णो तं णियमे । / 3. से से परो पादाइं संवाहेज्ज वा, पलिमद्देज्ज वा -- णो तं साइए, जो तं णियमे । / 4. से से परो पादाई फूमेज्ज वा, रएज्ज वा-णो तं साइए, णो तं णियमे । / 5. से से परो पादाइं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा-णो तं साइए, णो तं णियमे ॥ 6. से से परो पादाइं लोद्धण वा, कक्केण वा, चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वाणो तं साइए, णो तं णियमे । / 7. से से परो पादाइं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा-णो तं साइए, गो तं णियमे ॥ 8. से से परो पादाइं अण्णयरेण विलेवण-जाएण आलिपेज्ज वा, विलिपेज्ज वा णो तं साइए, णो तं णियमे । / 6. से से परो पादाई अण्णयरेण धूवण-जाएण धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, णो तं णियमे । / 1. सायए (gh)| 2. सिया से (क, घ, च) सर्वत्र । 3. x (a, क, च, छ, b)| 4. निशीथे सर्वत्रापि 'तेल्लेण वा, घएण वा, वसाए वा, णवणीएण वा' इति पाठो विद्यते । 5. भिलं ' (ch)| 216 Page #293 -------------------------------------------------------------------------- ________________ terasama अज्झयणं (परकिरिया-सत्तिक्कयं) 217 10. से से परो पादाओ खाणु' वा, कंटयं वा णोहरेज्ज वा, विसोहेज्ज वा---णो तं साइए, णो तं णियमे । / 11. से से परो पादाओ पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा----णो तं साइए, णो तं णियमे ॥ काय-परिकम्म-पदं 12. से से परो कायं आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे । / 13. से से परो कार्य संवाहेज्ज वा, पलिमद्देज्ज वा-णो तं साइए णो तं णियमे ॥ 14. से से परो कार्य तेल्लेण वा, धएण वा, वसाए वा मक्खेज्ज वा, अभंगेज्ज' वा-णो तं साइए, णो तं णियमे । / 15. से से परो कार्य लोद्धेण' वा, कक्केण वा, चुण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज वा-णो तं साइए, णो तं णियमे । / 16. से से परो कायं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा--णो तं साइए, णो तं णियमे ॥ 17. से से परो कार्य अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा णो तं साइए, णो तं णियमे ॥ 18. से से परो कार्य अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, जो तं णियमे ॥ वण-परिकम्म-पदं 16. से से परो कायंसि वणं आमज्जेज्ज वा, पमज्जेज्ज वा --णो तं साइए, णो तं nniyme। 20. se se paro कायंसि वणं संवाहेज्ज वा, पलिमद्देज्ज वा---णो तं साइए, णो तं nniym॥ 21. se se paro कायंसि वणं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिगेज्ज वा-णोतं साइए, णो तं णियमे । / 22. से से परो कार्यसि वर्ण लोद्धेण वा, कक्केण वा, चुण्णेण वा, वण्णण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-गो तं साइए, णो तं णियमे ॥ 23. से से परो कार्यसि वणं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा-णो तं साइए, जो तं णियम । / 3. लोद्देण (a, k)| 1. खाणुयं (क, घ, च, b)| 2. भिल्लंगेज्ज (c)| Page #294 -------------------------------------------------------------------------- ________________ 218 आयारचूला 24. 'से से परो कायंसि वणं अग्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा--णो तं साइए, जो तं णियमे । / 25. से से परो कायंसि वणं अपणयरेणं धूवण-जाएणं धूवेज्ज का, पधूवेज्ज वा - णो तं साइए, णो तं णियमे । / 26. से से परो कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा-णो तं साइए, णो तं गियमे । / 27. से से परो कार्यसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज का, विसोहेज्ज वा-- णो तं साइए, जो तं णियमे । / गंड-परिकम्म-पदं 28. से से परो कार्यसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे । / 26. से से परो कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा संबाहेज्ज वा, पलिमद्देज्ज वा-णोतं साइए, जो तं णियमे । / 30. से से परो कार्यसि गंड वा', 'अरैयं वा, पिडयं वादेग्, भगंदलं वा तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा णो तं साइए, णोतं णियमे । / 31. से से परो कायंसि गंडं वा', 'अरैयं वा, पिडयं वा, भगंदल वा लोद्धेण वा, कक्केण वा, चुण्णण वा, वण्णण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो तं णियमे ॥ 32. से से परो कार्यसि गंड वा', 'अरैयं वा, पिडयं वा, भगंदलं वा सीओदग वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोवेज्ज वा--णो तं साइए, णो तं nniyme। se se paro कार्यसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा-- जो तं साइए, णो तं nniyme। se se paro कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा--णो तं साइए, जो तं णियमे ॥ 1. 24-25 सूत्रे कोष्ठकोल्लिखित-प्रतिषु न सूत्रे 'पिडय' पाठः । अस्मिन् प्रकरणे स विद्यते (a, क, घ, च, ch)| सम्यग, इति स पाठः स्वीकृतः । उक्त प्रति2. पुलयं (a, च); पुलैयं (क, छ, ब); पुलई पाठा लिपिदोषेण विकृता इति प्रतीयते । (gh)| एवं सर्वासु प्रतिषु पिडयं' पाठः 3,4,5. saM0 pA0-गंडं वा जाव भगंदलं । नोपलभ्यते, किन्तु उपलब्ध-पाठानां नार्थोऽव- 6. 24-25 सूत्रानानुसारेण अत्रापि कोष्ठकागम्यते । निशीथे तृतीयोद्देशके चतुस्त्रिशत्तम- न्तर्गते सूत्रे युज्येते, परन्तु प्रतिषु नोपलभ्यते । Page #295 -------------------------------------------------------------------------- ________________ तेरसमं अज्झयणं (परकिरिया-ससिक्कयं) 216 33. से से परो कार्यसि गंडं वा', 'अरैयं वा, पिडयं वा', भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा-णो तं साइए, जो तं णियमे । / 34. से से परो कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थजाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा गोहरेज्ज वा, विसोहेज्ज vA~No तं साइए, णो तं णियमे । / मल-णीहरण-पदं 35. से से परो कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे । / 36. से से परो अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, णहमलं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे । / वाल-रोम-पदं 37 से से परो दीहाई वालाई, दोहाई रोमाइं, दीहाई भमुहाई, दीहाई कक्खरोमाई, दीहाइं वत्थिरोमाइं कप्पेज्ज वा, संठवेज्ज वा-णो तं साइए, णो तं णियमे । / लिक्ख-जूया-पदं 38. से से परो सीसाओ लिक्खं वा, जूयं वा णीहरेज्ज वा, विसोहेज्ज वाणो तं साइए, णो तं णियमे । / पाद-परिकम्म-पदं 36. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं आमज्जेज्ज वा, पमज्जेज्ज वा-~णो तं साइए, णो तं णियमे ॥ 40. "से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं संवाहेज्ज वा, पलिमद्देज्ज वा-~णो तं साइए, णों तं णियमे ॥ 41. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाई फूमेज्ज वा, रएज्ज वा-णो तं साइए, णो तं णियमे । / 42. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं तेल्लेण वा घएण वा, वसाए वा मक्खेज्ज वा, भिलिगेज्ज वा-णो तं साइए, णो तं णियमे ॥ 43. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं लोद्धेण वा, कक्केण था, चण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो तं णियमे ॥ 1. saM0 pA0-गड वा जाव bhgNdlN। 2. संबद्धज्ज (च); संवज्जेज्ज (छ) 1 3. saM0 pA0--एवं हिट्रिमो गमो पायादि भान्निय्ग्यो। Page #296 -------------------------------------------------------------------------- ________________ 220 आयारचूला 44. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाई सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा--जो तं साइए, णो तं णियमे ॥ 45. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाई अण्णयरेण विलेवण जाएण आलिपेज्ज वा, विलिपेज्ज वाणो तं साइए, णो तं णियमे । / 46. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण धूवण-जाएण धूवेज्ज वा, पधूवेज्ज वा णो तं साइए, णो तं णियमे । / 47. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाओ खाणु वा, कंटयं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे । / 48. स से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाओ पूयं वा, सोणियं वा पीहरेज्ज वा. विसोहेज्ज वा--णो तं साइए, णो तं णियमे । / काय-परिकम्म-पदं 46. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे । / 50. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं संवाहेज्ज वा, पलिमद्देज्ज वा-णो तं साइए, णो तं णियमे । / 51. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं तेल्लेण वा, घाण वा, वसाए वा मक्खेज्ज वा, अब्भंगेज्ज वाणो तं साइए, णो तं णियमे । / 52. से से परो अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता कायं लोद्धेग वा, कक्केण वा, चण्णण वा, वण्णण वा उल्लालज्जवा, उबलेज्श्2a वा.-णो त साइए, णो त णियमे । / 53. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वाणो तं साइए, णोतं णियमे ॥ 54. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं विलेवण ___ जाएणं आलिपेज्ज वा, विलिपेज्ज वा--णो तं साइए, णो तं णियमे ॥ 55. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, णो तं णियमे । / यण-परिकम्म-पदं 56. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं आमज्जेज्ज वा, पमज्जेज्ज वा---णो तं साइए, णो तं णियमे ॥ 57. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं संवाहेज्ज वा, लिमद्देज्ज वा-जो तं साइए, णो तं णियमे ॥ Page #297 -------------------------------------------------------------------------- ________________ तेरसमं अज्झयणं (परकिरिया-सत्तिक्कयं) 221 58. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिगेज्ज वा-णो तं साइए, णो तं णियमे । / 56. से से परो अंकसि वा, पलियंकंसि वा तयदावेत्ता कायंसि वणं लोद्रेण वा. कक्केण वा, चुण्णेण वा, वणेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो तं णियमे । / 60. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि वणं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वाणो तं साइए, णो तं णियमे । / 61. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णय रेणं विलेवण-जाएणं आलिपेज्ज वा, विलिंपेज्ज वा--णो तं साइए, णो तं णियमे । / 62. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेणं धूवण जाएणं धूवेज्ज वा, पधूवेज्ज वा-गो तं साइए, णोतं णियमे । / 63. से से परो अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेणं सत्थ जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा-णो तं साइए, णो तं णियमे । / 64. से से परो अंकंसि वा, पलियंकसि वा तयट्रावेत्ता कायंसि वणं अण्णयरेणं सत्थ जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूर्व वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा--णो तं साइए. णो तं णियमे । / गंड-परिकम्म-पदं 65. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज वा, पमज्जेज्ज वा--णो तं साइए, णोतं णियमे । / 66. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिड्यं वा, भगंदलं बा संवाहेज्ज वा, पलिमद्देज्ज वा--णो तं साइए, णो तं णियमे । / 67. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा--णो तं साइए, णो तं णियमे ॥ 68. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा, लोद्धेण वा, कक्केण वा, चुण्णेण वा, वणेण वा उल्लो लेज्ज वा, उव्वलेज्ज वा--णो तं साइए, णो तं णियमे । / 66. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोवेज्ज वा---णो तं साइए, णो तं णियमे । Page #298 -------------------------------------------------------------------------- ________________ 222 आयारचूला [से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिज्ज वा, विलिपेज्ज वा-णो तं साइए, णो तं णियमे । से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, णो तं णियमे ॥ 70. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा. विच्छिदेज्ज वाणो तं साइए, णो तं णियम ॥ से से परो अंकसि वा. पलियंकसि वा तयट्रावेत्ता कायंसि गंड वा, अरैयं वा. पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, गोतं nniyme॥ mala-णीहरण-पदं 72. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे ॥ 73. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, णहमलं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे ॥ वाल-रोम-पदं 74. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता दीहाई वालाई, दीहाई रोमाई, दीहाई भमुहाई, दीहाई कक्खरोमाई, दीहाई वत्थिरोमाइं कप्पेज्ज वा, संठवेज्ज वा-णोतं साइए, णो तं णियमे । / लिक्ख-जया-पदं 75. से से परो अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता सीसाओ लिक्खं वा, जूयं वा णोहरेज्ज वा विसोहेज्ज वा - जो तं साइए, णो तं णियमे ॥ आभरण-आबिधण-पदं 76. से से परो अंकसि वा, पलियंकसि वा तुयट्टा वित्ता हारं वा, अद्धहारं वा, उरत्थं वा, मेवेयं वा, मौडं वा, पालंबं वा, सुवण्णसुत्तं वा आबिंधेज्ज वा, पिणिज्ज बा--णो तं साइए, णो तं णियमे । / 1. सुवण्णगेवेयं (gh)| 2. आबंधेज्ज (घ, c)| Page #299 -------------------------------------------------------------------------- ________________ तेरसमं अज्झयणं (परकिरिया सत्तिक्कयं ) पाद-परिकम्म पर्द 77. से से परो आरामंसि वा, उज्जाणंसि वा णोहरेत्ता वा, पविसेत्ता वा पायाई आमज्जेज्ज वा, पमज्जेज्ज वा - णो तं साइए, णो तं नियमे । ' [ एवं यव्वा अण्णमण्णकिरियावि । ] ॥ तिमिच्छा-पदं 78. से से परो सुद्धेणं वा वै-बलेणं तेइच्छं आउट्टे, से से परो असुद्धेणं वा वै-बलेणं तेइच्छं आउट्टे, से से परो गिलाणस्स सचित्ताणि कंदाणि वा, मूलाणि वा, तयाणि वा, हरियाणि वा खणित्तु वा, कड्ढेतु वा, कड्ढावेत्तु वा तेइच्छं आउट्टेज्जा - णो तं साइए, णो तं नियमे ॥ 76. कडुवेयणा' कट्टुवेयणा पाण-भूय जीव-सत्ता वेदणं वेदेति । 80. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वहिं समिते सहिते सदा जए सेयमिणं मण्णेज्जासि । -त्ति बेमि ॥ 1.2. अस्मात् सूत्रात् पुरतोपि 'पादाई संवाहेज्ज वा' ( sU0 3) अतः प्रभृति 'सीमाओ लिक्ख वा' (सू 38) पर्यन्तं सूत्राणि युज्यन्ते परन्तु नात्र कश्चित् पूरणीयः संकेतः प्रतिषु प्राप्यते । "एवं णेयब्वा अण्णमष्णकिरियावि" इति सूत्रमत्रानावश्यकं प्रतिभाति, किन्तु वृत्तावस्ति व्याख्यातम् । सम्भाव्यते प्रस्तुत सूत्रस्य पूरणीय संकेतो लिपिदोषेण अन्यथा जातः । इत्यपि सम्भाव्यते ' एवं णेयव्त्रा अण्णमण्ण 223 किरियावि' इति सूत्र वाचनान्तरगतमस्ति । एकस्यां वाचनायां उक्तसूत्रेणैव त्रयोदशाध्ययनस्य पाठः प्रवेदितः, अपरस्यां च त्रयोदशाध्ययनस्य संक्षिप्तपाठः पृथग्रूपेण प्रतिपादित: / वर्तमाने समुपलब्ध: पाठो द्वयोरपि वाचनयोमिश्रणं प्रतीयते । तेनास्माभि रुक्तसूत्रं कोष्ठक एव स्वीकृतम् । 3. कम्मकय 0 (च) | Page #300 -------------------------------------------------------------------------- ________________ चउद्दसमं अज्झयणं अण्णुण्णकिरिया-सत्तिक्कयं किरिया-पदं 1. अण्णमण्णकिरिय' अज्झत्थियं संसेसियं-णो तं साइए, णो तं णियमे !! पाद-परिकम्म-पदं 2. से अण्णमण्णं पादाइं आमज्जेज्ज वा, पमज्जेज्ज वा---णो तं साइए, णो तं णियमे ॥ 3. "से अण्णमण्णं पादाई संवाहेज्ज वा, पलिमद्देज्ज वा-णो तं साइए, णो तं णियमे । / 4. से अण्णमण्णं पादाइं फूमेज्ज वा, एज्ज वा-णो तं साइए, णो तं णियमे । / 5. से अण्णमण्णं पादाई तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिगेज्ज वा-णो तं साइए, जो तं णियमे । / 6. से अण्णमण्णं पादाइं लोद्धेण वा, कक्केण वा, चुण्णण वा, वणेण वा उल्लोलेज्ज वा, उव्वलेज्ज वाणो तं साइए, णो तं णियमे । / 7. से अण्णमण्णं पादाई सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा-णो तं साइए, णो तं णियमे ॥ 8. से अण्णमण्यं पादाई अण्णयरेण विलेवण-जाएण आलिपेज्ज वा, विलिपेज्ज वा-णो तं साइए, णो तं णियमे ॥ है. से अण्ण मण्णं पादाइं अण्णयरेण धूवण-जाएण ध्वेज्ज वा, पधवेज्ज वा-णो तं साइए, णो तं णियमे ॥ अण्णोण देग् (वृ) / त्रयोदशाध्ययने ऽसे भिक्खू वा 2' इति पाठो नास्ति । चतुर्दशाध्ययने प्रतिषु विद्यते, किन्तु वृत्तौ उभयत्रापि नास्ति व्याख्यात्ः। 2. saM0 pA0-सेसं जइज्जासि । तं चेव, एयं खल. 224 Page #301 -------------------------------------------------------------------------- ________________ चउद्दसमं अज्झयणं (अण्णुण्णकिरिया-सत्तिक्कयं) 225 10. से अण्णमण्णं पादाओ खाणुं वा, कंटयं वा णीहरेज्ज वा, विसोहेज्ज वा--णो तं साइए, णो तं णियमे । / 11. से अण्णमण्णं पादाओ पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा-णोतं साइए, णो तं णियमे ॥ काय-परिकम्म-पदं 12. से अण्णमण्णं कायं आमज्जेज्ज वा, पमज्जेज्ज वा--णो तं साइए, णो तं णियमे । / 13. से अण्णमण्णं कायं संवाहेज्ज वा, पलिमद्देज्ज वा-णो तं साइए, णो तं णियमे । / 14. से अण्णमण्णं कायं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, अभंगेज्ज वा-णो तं साइए, जो तं णियमे । / से अण्णमण्णं कायं लोद्धेण वा, कक्केण वा, चुण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा---णो तं साइए, णो तं णियमे । / 16. से अण्ण मण्णं कायं सोओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा -णो तं साइए, णो तं णियमे ॥ 17. से अण्णमण्णं कायं अण्णयरेणं विलेवण-जाएणं आलिंपेज्ज वा, विलिपज्ज वा णो तं साइए, णो तं णियमे । / 18. से अण्णमण्णं कायं अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, णो तं णियमे ॥ वण-परिकम्म-पदं 16. से अण्ण मण्णं कायंसि वणं आमज्जेज्ज वा, पम नेज्ज वा-जो तं साइए, ण तं nniyme। 20. se अण्णमण्णं कायंसि वणं संवाहेज्ज वा, पलिमद्देज्ज वा-णो तं साइए, णो तं nniyme। 21. se अण्णमण्णं कायंसि वणं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिगेज्ज वाणो तं साइए, णो तं णियमे । / 22. से अण्णमण्णं कायंसि वणं लोद्रेण वा, कक्केण वा, चुण्णेण वा, वणेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो तं णियमे । 23. से अण्ण मण्णं कायंसि वणं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा, उच्छोलेज्ज वा, पधोएज्ज वा--णो तं साइए, णो तं nniyme। 24, se अण्णमण्णं कायंसि वर्ण अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा-णो तं साइए, णो तं णियमे । Page #302 -------------------------------------------------------------------------- ________________ 226 आयारचूला 30. 25. से अण्णमण्णं कायंसि वणं अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा .. __No तं साइए, जो तं णियमे । / 26. से अण्णमण्णं कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा- णो तं साइए, णो तं णियमे ॥ 27. से अण्णमण्णं कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा सोशियं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, जो तं णियमे । / गंड-परिकम्म-पदं 28. से अण्णमण्णं कायंसि गंड वा, अरैयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ 26. से अण्णमण्णं कायंसि गंड वा, अरैयं वा, पिडयं वा, भगंदलं वा संवाहेज्ज वा, पलिमद्देज्ज वा-णो तं साइए, णो तं णियमे । / से अण्णमण्णं कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा तेल्लेण वा, घएण वा, वसाए वा मक्वेज्ज वा, भिलिंगेज्ज वा--णो तं साइए, णोतं णियमे ॥ 31. से अण्णमण्णं कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा लोद्धेण वा, कक्केण वा, चुण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो तं णियमे । / 32. से अण्णमण्णं कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा सीओदग वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोवेज्ज वा - णो तं साइए, णो तं णियमे । [से अण्णमण्णं कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिंपेज्ज वा- णो तं साइए, णो तं णियमे । से अण्णमण्णं कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा- णो तं साइए, णो तं णियमे । / / से अण्णमण्णं कायंसि गंड वा, अरैयं बा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा णो तं साइए, णो तं णियमे । / 34. से अण्णमण्णं कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा-गो तं साइए, णो तं णियमे । / मल-णीहरण-पदं 35. से अण्णमण्णं कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वा---णो तं साइए, णो तं णियमे । / Page #303 -------------------------------------------------------------------------- ________________ चउद्दसमं अज्झयणं (अण्ण्ण्ण किरिया-सत्तिक्कयं) 227 36. से अण्णमण्णं अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, णहमलं वा णीहरेज्ज बा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे । / वाल-रोम-पदं 37. से अण्णमण्णं दीहाई वालाई, दीहाई रोमाइं, दीहाई भमुहाई, दोहाई कक्ख रोमाई, दीहाई वत्थिरोमाइं कप्पेज्ज वा, संठवेज्ज वा-णो तं साइए, णो तं णियमे ॥ लिक्ख-जूया-पदं 38. से अण्णमण्णं सीसाओ लिक्खं वा, जयं वा णोहरेज्ज वा, विसोहेज्ज vA__No तं साइए, णो तं णियमे ॥ पाद-परिकम्म-पदं 36. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ 40. से अण्णमण्णं अंकसि वा, पलियकसि वा तुयट्टावेत्ता पादाई संवाहेज्ज वा, पलिमद्देज्ज वा--जो तं साइए, णो तं णियमे । / 41. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाई फूमज्ज वा, रएज्ज वा- णो तं साइए, णो तं णियमे । / से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाइं तेल्लेण वा, घएण ता बस वा मक्खेज्ज वा. भिलिंगेज्ज वा--णो तं साइए, णो तं णियमे । 43. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाइं लोद्धण वा, कक्केण वा, चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा - णो तं साइए, गो तं शियमे ॥ 44. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाई सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा-णो तं साइए, णो तं णियमे ॥ 45. से अण्णमण्णं अंकंसि बा, पलियंकसि वा तुयट्टावेत्ता पादाई अण्णयरेण विलेवण जाएण आलिंपेज्ज वा, विलिपेज्ज वा- णो तं साइए, णो तं णियमे । / 46. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण धूवण जाएण धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, णो तं णियमे । / 47. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाओ खाणु वा, कंटयं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे ॥ 48, से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेना पादाओ पूयं वा, सोणियं वाणीहरेज्ज वा विसोहेज्ज वा-णो तं साइए, णो तं णियमे । / Page #304 -------------------------------------------------------------------------- ________________ 228 आयारचूला काय-परिकम्म-पदं 46. से अण्ण मण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ 50. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं संवाहेज्ज वा पलिमद्देज्ज वा--णो तं साइए, णो तं णियमे । / 51. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, अभंगेज्ज वा-यो तं साइए, णो तं णियमे ॥ 52. से अण्णमण्णं अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता कायं लोद्धेण वा, कक्केण वा, चुण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो तं णियमे । / 53. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा-णो तं साइए, णो तं णियमे । / 54. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं विलेवण जाएणं आलिपेज्ज वा, विलिपेज्ज वा -णो तं साइए, णो तं णियमे । / 55. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं धूवण जाएणं धूवेज्ज वा, पधूवेज्ज वा--णो तं साइए, णो तं णियमे ॥ वण-परिकम्म-पदं 56. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता काय सि वणं आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ 57. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं संवाहेज्ज वा, पलिमद्देज्ज वा--णो तं साइए, णो तं णियमे । / 58. से अण्णमण्ण अंकसि वा, पलियंकरि वा तुयट्टावेत्ता कायंसि वणं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा-णो तं साइए, णो तं णियमे । / 56. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं लोद्धेण वा, कक्केण वा, चुणेण वा वणेण वा, उल्लोलेज्ज वा, उव्वलेज्ज वा- णो तं साइए, णो तं णियमे । / 60. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं सीओदग वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा--णो तं साइए, जो तं णियमे । / 61. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा-णो तं साइए, णो तं णियमे । / Page #305 -------------------------------------------------------------------------- ________________ चउद्दसमं अज्झयणं (अण्णुण्णकिरिया-सत्तिक्कयं) 226 62. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा-णो तं साइए, णो तं णियमे ॥ 63. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेणं वण-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा-णो तं साइए, णो तं णियमे । / 64. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णोतं णियमे । / गंड-परिकम्म-पदं 65. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज वा, पमज्जेज्ज वा-णो तं साइए, णो तं nniym॥ 66. se अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा संवाहेज्ज वा, पलिमद्देज्ज वा--णो तं साइए, णो तं णियमे ॥ 67. से अण्ण मण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदल वा तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा-णो तं साइए, णो तं णियमे ॥ से अण्णमण्ण अंकसि वा, पलियकसि वा तुयद्रावेत्ता कायंसि गंड वा, अरैयं वा, पिडयं वा, भगंदलं वा, लोद्धण वा, कक्केण वा, चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा - णो तं साइए, णो तं णियमे । / 66. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदल वा सीओदग-वियडण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोवेज्ज वा-णो तं साइए, णो तं णियमे । से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिंपेज्ज वा, विलिपज्ज वा-णो तं साइए, णो तं णियमे । से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंड वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णय रेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा णो तं साइए, जो तं णियमे ॥ 70. से अण्णमण्णं अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा. पिडयं वा, भगंदलं वा अण्णय रेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा-णो तं साइए, णो तं णियमे । / 71. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरैयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता 65. सजण Page #306 -------------------------------------------------------------------------- ________________ 230 मल-णीहरण-पदं 72. में अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वा -- -णो तं साइए, णो तं नियमे ॥ आयारबूला - णो तं साइए, णो तं वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा -- जियमे ॥ 73. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, हमलं वा णाहरेज्ज वा, विसोहेज्ज वा -- णो तं साइए, जो तं नियमे ॥ वाल- रोम-पदं 74. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता दीहाई वालाई, दीहाई रोमाई, दीहाई भमुहाई दीहाई कक्खरोमाई, दीहाई वत्थिरोमाई कप्पेज्ज वा, संठवेज्ज वाणी तं साइए, णो तं नियमे ॥ लिक्ख-ज्या-पदं 75. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता सीसाओ लिक्खं वा, जूयं वा णीहरेज्ज वा विसोहेज्ज वाणो तं साइए, जो तं नियमे ॥ 77. आभरण- आबिधण-पदं 76. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता हारं वा, अद्धहारं वा, उरत्थं बा, गेवेयं वा, मौडं वा, पालंबं वा, सुवण्णसुत्तं वा आबिधेज्ज वा विणिधेज्ज वाणो तं साइए, जो तं नियमे ॥ पाद-परिकम्म-पदं अणमण्ण आरामसि वा, उज्जाणंसि वा णीहरेत्ता वा, पविसेत्ता वा पायाई आमज्जेज्ज वा, पमज्जेज्ज वाणो तं साइए, जो तं नियमे । तिमिच्छा-पदं 78. से अण्णमण्णं सुद्धेणं वा वै-बलेणं तेइच्छं आउट्टे । से अण्णमण्णं असुद्वेणं वा वै-बलेणं तेइच्छं आउट्टे । से अण्णमण्णं गिलाणस्स सचित्ताणि कंदाणि वा, मूलाणि वा, तयाणि वा, हरियाणि वा खणित्तु वा, कड्ढेत्तु वा, कड्ढावेत्तु वा तेइच्छं आउट्टेज्जा -- णो तं साइए, णो तं नियमे ॥ 79. कडुवेणा कट्ट्वेयणा पाण- भूय-जीव सत्ता वेदणं वेदेति ॥ 80. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वट्ठेहि समिते सहिते सदा जए, सेमिणं मण्णेज्जासि । ओ -त्ति वेमि ॥ Page #307 -------------------------------------------------------------------------- ________________ पनरसमं अज्झयणं भावणा भगवओ-चवणादि-णक्खत्त-पदं 1. तेणं कालेणं तेण समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यादि होत्था -- 1. हत्थुत्तराहिं चुए चैत्ता गभं वक्कते 2. हत्थुत्तराहि गभाओ गम्भ साहरिए 3. हत्थुत्तराहि जाए 4. हत्थुत्तराहि सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए 5. हत्थुत्तराहि कसिणे पडिपुण्णे अव्वाधाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पण्णं । / 2. साइणा भगवं प्रिनिव्वुए। गम्भ-पदं 3. समणे भगवं महावीरे इमाए ओसप्पिणीए -सुसमसुसमाए समाए वीइक्कताए, सुसमाए समाए वीतिक्कताए, सुसमदुसमाए समाए वीतिक्कंताए, दुसमसुसमाए समाए बह वीतिक्कंताए--पण्णहत्तरीए वासेहि, मासेहि य अद्धणवमेहि सेसेहि, जे से गिम्हाणं चउत्थे मासे, अट्ठमे पक्खे-- आसाढसुद्धे, तस्सणं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं', महाविजयसिद्धत्थ-पुप्फुत्तर-पवर-पुंडरीय-दिसासोवत्थिय-वद्धमाणाओ महाविमाणाओ वीसं सागरोवमाई आउयं पालैत्ता आउक्खएणं भवक्खएणं ठीक्खएणं चुए चैत्ता इह खलु जंबुद्दीवे' दीवे, भारहे वासे, दाहिणड्डभरहे दाहिणमाहणकुंडपुरसन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल-सगोत्तस्स देवाणंदाए माहणीए जालंधरायण-सगोत्ताए सीहोब्भवभूएणं अप्पाणेणं कुच्छिसि गभं वक्ते । / 1. पण्णत्तरीए (a, क, ध, c)| 2. 0णवमसेसेहि (क, घ, c)| 3. जोगोवगएणं (a, c)| 4. अहाउयं (क, घ, c)| 5. दीवेणं (क, घ, च, छ, b)| 6. वेसंमि (छ) ! 231 Page #308 -------------------------------------------------------------------------- ________________ 232 आयारचूला चवण-पदं 4. समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था-चैस्सामित्ति जाणइ, चुएमित्ति जाण i, चयमाणे न जाणेइ, सुहुमे णं से काले पण्णत्ते ॥ गब्भसाहरण-पदं तओ णं 'समणस्स भगवओ महावीरस्स' अणुकंपए णं देवे णं "जीयमेयं" ति कटु जे से वासाणं तच्चे मासे, पंचमे पक्खे - आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसीपक्खेण हत्थुत्तराहि नक्खत्तेहिं जोगमुवागएणं बासीतिहि राइदिएहि वीइक्कतेहिं तेसीइमस्स राइदियस्स परियाए वट्टमाणे दाहिणमाहणकंडपुर-सन्निवेसाओ उत्तरखत्तियकुडपुर-सन्निवेसंसि णायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स तिसलाए खत्तियाणी ए वासिट्ठ-सगोत्ताए असुभाणं पुग्गलाणं अवहारं करेत्ता, सुभाणं पुग्गलाणं पक्खेवं करेत्ता कुच्छिसि गब्भं साह्रि॥ जेवि य से तिसलाए खत्तियाणीए कुच्छिसि गब्भे, तंपि य दाहिणमाहणकुंडपुरसन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल-सगोत्तस्स देवाणंदाए माहणीए जालंधरायण-सगोत्ताए कुच्छिसि साहरै । / 7. समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था--साहरिज्जिस्सामित्ति जाणइ, साहरिएमित्ति जाणइ, साहरिज्जमाणे वि जाणइ, समणाउसो! जम्म-पदं 8. तेणं कालेणं तेणं समएणं तिसला खत्तियाणी अह अण्णया कयाइ णवण्हं मासाणं बहुपडिपुण्णाणं, अट्ठमाणं राइंदियाणं वीतिक्कताणं, जे से गिम्हाणं पढमे मासे, दोच्चे पक्खे-चेत्तसुद्धे, तस्सणं चेत्तसुद्धस्स तेरसीपक्खेणं, हत्थुत्तराहिं नक्खत्तेणं जोगोवगएणं समणं भगवं महावीरं अरोया अरोयं पसूया !! 6. जगणं राई तिसला खत्तियाणी समणं भगवं महावीरं अरोया" अरोयं पसूया, तण्णं राइं भवणवै-वाणमंतर-जोइसिय-विमाणवासिदेवेहि य देवीहि य 1. समणे भगवं महावीरे (a, क, घ, च, छ, 2. हियाणु देग् (ch)| ब); कल्पसूत्रे (30) 'समणे भगवं महावीरे' 3. करेत्ता अव्वावाहं अव्वाबाहेणं (चू); कल्पसूत्रे इति पाठोस्ति, किन्तु 'हरिणेगमेसिणा' 'साह- (30) प्येष पाठो dRshyte। रिए' इति पदयोः सन्दर्भ स युक्तोस्ति, किन्तु 4. वि न (च); न (ch)| अशुद्ध प्रतिभाति । अत्र 'साहरै' इति क्रियापदस्य सन्दर्भ 5. आरोया (क, घ, c)| प्रथमान्तोसौ नव युक्तः स्यात् । Page #309 -------------------------------------------------------------------------- ________________ पनरसमं अज्भायणं (भावणा) 233 ओवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देव-सण्णिवाते देव कहक्कहे उप्पिजलगभूए यावि होत्था ॥ 10. जण्णं रणि तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया, तण्णं रणि बहवे देवा य देवीओ य एग महं अमयवासं च, गंधवासं च, चुण्णवासं च', हिरण्णवासं च, रयणवासं च वासिसु । / 11. जणं रणि तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया, तपणं रणि भवणवै-वाणमंतर-जोइसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स कौगभूइकम्माई तित्थयराभिसेयं च करिसु । / नामकरण-पदं 12. जओ णं पभी समणे भगवं महावीरे तिसलाए वत्तियाणीए कुच्छिसि मभं आहुए, तओ णं पभी तं कुलं विपुलेणं हिरणेणं सुवष्णेणं धणेणं धण्णणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अईव-अईव परिवड्डइ । / 13. तओ णं समणस्स भगवओ महाबीरस्स अम्मापियरो एयमढे जाणेत्ता णिव्वत्त दसाहंसि वोक्कतसि सुचि भूयंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेंति, विपलं असण-पाण-खाइम-साइमं उवक्खडावेत्ता मित्त-णाति-सयण-संबंधिवग्गं उवणिमंतेति, मित्त-णाति-सयण संबंधिवगं उवणिमंतेत्ता बहवे समण-माणकिवण-वणिमग-भिच्छुडग-पंडरगातीण विच्छड्डेति विगोवेति' विस्साणेंति, दायारे e?]सुणं दाय' पज्जभाएंति, विच्छड्डित्ता विगो वित्ता विस्साणित्ता दायारे [e ? ] सु णं दायं पज्जभाएत्ता मित्त-णाइ-सयण-संबंधिवगं भुजाति, मित्त-णाइ-सयण-संबंधिवगं भजावेत्ता मित्त-णाइ-सयण-संबंधिवगोणं इमेयारूवं णामधेज्जं करति ---जओ णं पभी इमे कुमारे तिसलाए खत्तियाणीए कुच्छिसि 1. य संपयतेहि य (क, ध, c)| पसेणइय' सूत्रे दाण दाइयाणं परिभाइत्ता' 2. देग्वाते गं (a, क, च, ch)| (sU0 665) इति पाठो विद्यते । 'कप्पसुत्ते' 'दाणं दायारेहिं परिभाएत्ता दाइयाण परिभा3. जं (च, ch)| एत्ता' (sU0 111) इति पाठोस्ति । आलोच्य4. तं (च, ch)| पाठस्य विविधरूपावलोकनेन इत्यनुमीयतेस्य 5. च पुप्फवासं च (क, घ, b)| लिपिकाले परिवर्तनं जातम् । वस्तुत: 'दाया6. सुइ (ch)| एसु इति पाठः सङ्गतोस्ति । अस्मिन् पाठे 7. आहए (क्व) सत्येव 'पज्जभाएंति' इति विभागार्थस्य धातु8. पविदेग् (a)| पदस्य क्षयपदस्य दायपदस्य च सार्थकता 9. विग्गो (a, क, घ, c)| स्यात् । 10. 'ओवाइय' सूत्रे 'दाणं च दाइयाणं परिभाय- 11. दाणं (घ, ch)| इत्ता' (sa023) इति पाठो दृश्यते । 'राय- 12. कारवेंति (क, च); करावेति (gh)| Page #310 -------------------------------------------------------------------------- ________________ 234 आयारचूला गब्भे आहुए', तओ णं पभी इमं कुलं, विउलेणं हिरण्णणं सुवण्णेणं धणेणं धणेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अईव-अईव parivavai, to hou Na कुमारे "वद्धमाणे" ॥ बाल-पदं 14. तओ णं समणे भगवं महावीरे पंचधातिपरिवुडे, [तं जहा-खीरधाईए, मज्जणधाईए, मंडावणधाईए, खेल्लावणधाईए, अंकधाईएअंकाओ अंक साहरिज्जमाणे रम्मे मणिकोट्टिमतले गिरिकंदरमल्लोणे' व चंपयपायवे अहाणु पुवीए संवड्डइ ॥ विवाह-पदं 15. तओ णं समणे भगवं महावीरे विण्णायारिणये विणियत्तवाल-भावे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सद्द-फरिस-रस रूव-गंधाइं परियारेमाणे, एवं च णं विहरै । / नाम-पदं 16. समणे भगवं महावीरे कासवगोत्ते । तस्स णं इमे तिण्णि णामधेज्जा एवमा हिज्जति, तं जहा-1. अम्मापिउसंतिए "वद्धमाणे" 2. सह-सम्मुइए "समणे" 3. "भीमं भयभेरवं उरालं अचेलयं परिसहं सहै" त्ति कटु देवेहिं से णाम कयं "समणे भगवं महावीरे" !! परिवार-पदं 17. समणस्स णं भगवओ महावीरस्स पिआ कासवगोत्तेणं । तस्स णं तिण्णि णामधेज्जा एवमाहिज्जति, तं जहा-1. सिद्धत्थे ति वा 2. सेज्जंसे ति वा 3. जसंसे ति वा ॥ 18. समणस्स णं भगवओ महावीरस्स अम्मा वासित्त्र्-स्गोत्ता। तीसेणं तिण्णि णामधेज्जा एवमाहिज्जंति, तं जहा-1. तिसला ति वा 2. विदेहदिण्णा ति वा 3. पियकारिणी ति वा॥ 16. समणस्स णं भगवओ महावीरस्स पित्तियए 'सूपासे' कासवगोत्तेणं । / 20. समणस्स णं भगवओ महावीरस्स जेट्टे भाया 'णंदिवद्धणे' कासवगोत्तेणं । / 21. समणस्स णं भगवओ महावीरस्स जेट्ठा भइणी 'सुदंसणा' कासवगोत्तेणं ॥ 1. आहते (c)| 5. विणि वित्त (c)| 2. असो कोष्ठकवर्ती पाठः व्याख्यांश: प्र्तीय्ते। 6. अणस्सुयाई (a, b)| 3. समल्लोणे (a, gh)| 7. कणिट्ठा (घ, c)| 4. परिणय (घ, च, छ, b)| 8. कासवी (c)| Page #311 -------------------------------------------------------------------------- ________________ पनरसमं अज्झयणं (भावणा) 235 22. समणस्स णं भगवओ महावीरस्स भज्जा 'जसोया' कोडिण्णागोत्तेणं । / 23. समणस्स णं भगवओ महावी रस्स धूया कासवगोत्तेणं । तीसे णं दो णामधेज्जा एवमाहिज्जति, तं जहा-1. अणोज्जा ति वा 2. पियदसणा ति वा । 24. समणस्स णं भगवओ महावीरस्स णत्तुई कोसियमोत्तेण । तीसे णं दो णामधेज्जा एवमाहिज्जति, तं जहा-1. मेसवतो ति वा 2. जसवती ति वा । / माउ-पिउ-काल-पदं 25. समणस्स णं भगवओ महावीरस्स अम्मापियरो पासाच्चिज्जा समगोवासगा यावि होत्था । ते णं बहूई वासाई समणोवासगपरियागं पाल इत्ता, छह जीवनिकायाणं संरक्खणनिमित्तं आलोइत्ता निदित्ता गरहित्ता पडिक्कमित्ता, अहारिहं उत्तरगुणं पायच्छित्तं पडिवज्जित्ता, कुससंथारं दुरुहित्ता भत्तं पच्चक्खाइंति, भत्तं पञ्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीर-संलेहणाए सोसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पाहत्ता अच्चुए कप्पे देवत्ताए उववण्णा । तओ णं आउक्खपणं भवक्खएणं ठीक्खएणं चुए चैत्ता महाविदेहवासे चरिमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमत करिस्सति । / अभिणिक्खमणाभिप्पाय-पदं 26. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाते णायपुत्ते णायकुल विणिवत्ते विदेहे विदेह दिण्णे विदेहजच्चे विदेहसुमाले तीसं वासाइं विदेहत्ति कटु अगारमज्झे वसित्ता अम्मापिऊहिं कालगएहि देवलोगमणुपत्तेहि समत्तपइण्णे चिच्चा हिरणं, चिच्चा सुवण्णं, चिच्चा बलं, चिच्चा वाहणं, चिच्चा धण-धण्ण-कणय-रयण-संत-सार-सावदेज्ज, विच्छड्डेत्ता विगोवित्ता विस्साणित्ता, दायारे [e ? सुण 'दायं पज्जभाएत्ता", संवच्छरं दल इत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे --मम्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगएणं अभिणिक्खमणाभिप्पाए यावि होत्थासंगहणी-गाहा संवच्छरेण होहिति, अभिणिक्खमणं tu jinnvridss। to attha-संपदाणं, पव्वत्तई पुव्वसूराओ ॥1 ॥ 1. कोसिया (gh)| 2. सारक्खण देग् (घ, c)| 3. सुसियदेग् (a, घ); झुसिय(च) झोसिय 4. द्र्स्स्त्त्व्य्म्-15|13 सूत्रस्य द्वितीय पाद टिप्पणम् । 5. दाणं (a)| 6. दाइत्ता परिभाइत्ता (छ) / Page #312 -------------------------------------------------------------------------- ________________ 236 1. उ (घ) 1 एगा हिरण्णकोडी, सूरोदयमाईयं, अट्टेव अणूणया सयसहस्सा । दिज्जइ जा पायरासो त्ति' ॥ 2 ॥ तिण्णेव य कोडिसया, अट्ठासीति च होंति कोडीओ । असिति च सयसहस्सा, एयं संवच्छ रे दिण्णं ॥3॥ वेसमणकुंडलधरा, देवा लोगंतिया महिड्डीया । बोहिति यतित्थयरं, पण रससु कम्म-भूमिसु ॥ 4 ॥ बंभमि य कप्पमि य, बोद्धव्वा कण्हराइणो मज्भे । लोगंतिया विमाणा, अट्टसु वत्था असंखेज्जा ॥5॥ देवणिकाया, भगवं बोहिति जिणवरं वीरं । अरहं तित्थं पव्वत्तेह ॥6॥ एए सव्वजगजीवहियं देवागमण - पर्द 27. तओ णं समणस्स भगवओ महावीरस्स अभिणिक्खमणाभिप्पायं जाणेत्ता भवणवै-वाणमंतर - जोइसिय विमाणवासिणो देवा य देवीओ य सएहिं सहि रूवेहिं, सएहिं-सएहिं जेवत्येहि, सहि-सएहिं चिधेहि, सव्विड्डीए सव्वजुती ए सम्वबलसमुदएणं सयाई-सयाई जाण विमाणाई दुरुहंति, सयाई-सयाई जाणविमाणाई दुरुहित्ता अहाबादराई पोग्गलाई परिसाडेंति, अहाबादराई पोग्गलाई परिसाडेत्ता अहासुहुमाई पोग्गलाई परियाइति, अहासुहुमाई पोग्गलाई परियाइत्ता उड्ढं उप्पयंति, उड्ढं उप्पैत्ता ताए उक्किट्ठाए सिग्धाए चलाए तुरियाए दिव्वाए देवगईए अहेणं ओवयमाणा ओवयमाणा तिरिएणं असंखेज्जाई दीवसमुद्दाई वीतिक्कममाणा वीतिक्कममाणा जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छति, तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुर-सण्णिवेसे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुर - सन्निवेसस्स उत्तरपुरत्थि मे दिसीभाए तेणेव भत्तिवेगेण उवट्टिया ॥ अलंकरण - सिवियाकरण-पदं 28. तओ णं सक्के देविंदे देवराया सणियं सनियं जाणविमाणं ठवेति, सणियं सनियं जाणविमाणं ठवेत्ता सणियं सणियं जाणविमाणाओ पच्चोत्तरति, सनियं-सणियं जाणविमाणाओ पच्चोत्तरित्ता एगंतमवक्कमेति, एगंमवक्कमेत्ता महया वेव्विणं समुग्धाएणं समोहह्मणति, महया वेउब्विणं समुग्धाएणं समोहणित्ता एगं महं णाणामणिकयरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वति । तस्स णं देवच्छंदयस्स बहुमज्भदेसभाए एगं महं सपायपीढं णाणामणिकणय आधारचूला 2. असियं ( a, घ, छ, ब) / Page #313 -------------------------------------------------------------------------- ________________ पनरसमं अज्झयणं (भावणा) 237 रयण भत्तिचित्तं सुभं चारुकंतरूवं सिंहासणं विउव्व i, विउव्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेइ. समणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेत्ता समणं भगवं महावोरं वदति णमंसति, वंदित्ता णमंसित्ता समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छति, उवागच्छित्ता सणियं-सणियं पुरत्थाभिमुहे सीहासणे णिसीयावेइ, सणियं-सणियं पुरत्थाभिमुहे सीहासणे णिसीयावेत्ता सयपाग-सहस्सपागेहि तेल्लेहि अब्भंगेति, अब्भंगेत्ता गंधकसाएहिं' उल्लोलेति, उल्लोलित्ता सुद्धोदएणं मज्जावेइ, मज्जावित्ता जस्स जंतपलं स यसहस्सेणंति पडोलतित्तएणं साहिएणं सीतएणं' गोसीसरत्तचंदणेणं अणुलिं पति, अणुलिपित्ता ईसिणिस्सासवातवोज्झं वरणगरपट्टणुग्गयं कुसलणरपसंसितं अस्सलालापेलवं छेयायरियकणगखचियंतकम्मं हंसलक्खणं पट्ट जुयलं णियंसावेइ, णियंसावेत्ता हारं अद्धहारं उरत्थं एगावलि पालंबसुत्त-पट्ट-म उड-रयणमालाई आविधावेति, आविधावेत्ता मंथिम-दिम-परिम-संघातिमेणं मल्लेणं कप्परक्खमिव समालंकेति, समालंकेत्ता दोच्चपि महया वेउव्वियसमुग्धाएणं समोहण्णइ, समोहणित्ता एग महं चंदप्पभं सिवियं सहस्सवाहिणि विउव्वै, तं जहा-ईहामिय-उसभ-तुरग-गर-मकरविहग-वाणर - कुंजर - रुरु-सरभ-चमर-सद्लसीह-वणलय-विचित्तविज्जाहरमिहण-जूयल-जंत-जोगजुत्तं, अच्चीसहस्समालिणीयं, सूणिरूवित-मिसिमिसित रूवगसहस्सकलियं, ईसिभिसमाण, भिब्भिस माणं, चक्खुल्लोयण लेस्सं, मुत्ताहलमुत्तजालंतरोवियं, तवणोय-पवरलंबूस-पलबंतमुत्तदाम, हारद्धहारभूसणसमोणयं, अहियपेच्छणिज्ज, पउमलय भत्तिचित्तं, 'असोगलय भत्तिचित्तं, कंदलयभत्तिचित्तं" गाणालयभत्ति-विरइयं सुभं चारुकंतरूवं णाणामणिपंचवण्णघंटापडाय-परिमंडियस्गसिहरं पासादीयं दरिसणीयं सुरुवं । संगहणी-गाहा सीया उवणीया, जिणव रस्स जरमरणविप्पमुक्कस्स । ओसत्तमल्लदामा, जलथलयदिव्वकुसुमेहिं । / 7 / / 1. कासायिएहि (च, छ) / 2. णं मुल्लं (a, घ, च, b)| 3. सरसीएण (क, घ, c)| 4. लालपेसियं (घ); लालपेलवं (छ); देग् लालप्पेसलब (b)| 5. मसूरियकणयकणयंतदेग् (dh)| 6. X (a); असोगलयभत्तिचित्तं (k)| 7, सुभं चारुकंतरूवं पासादीयं (a,k,gh,c,b)| Page #314 -------------------------------------------------------------------------- ________________ 238 भासुरबोंदी वराभरणधारी । जस्सय मोल्लं सयसहस्सं ॥ 6 ॥ अज्भवसागण सोहण' जिणो । आरुहै उत्तमं सोयं ॥ 10 ॥ सिवियाए सज्झयारे, दिव्वं सीहासणं महरिहं, सपादपीढं आलैयमालमौडो, खोमयवत्थणियत्थो, छट्ठे उ भत्तेणं, साहि विसुज्भंतो, सीहासणे णिविट्ठो, सक्कीसाणा य दोहिं पासेहिं । वीर्यति चामराहिं, मणिरयणविचित्तदंडाहि ॥ 11 ॥ पुव्वि उक्खित्ता, माणुसेहिं साहदुरो मपुल एहि । पच्छा वहंति देवा, सुरासुर गरुलणागिदा ॥ 12 ॥ पुरओ सुरा वहंती, असुरा पुर्ण दाहिणंमि पामि । अवरे वहति गरुला जागा पुणे उत्तरे पासे ॥13॥ वणसंडे व कुसुमियं पउमसरो वा जहा सरयकाले । सोहै कुसुमभरेणं, इय गयणयलं सुरगणेहिं ॥14॥ सिद्धत्थवणं व जहा, कणियारवणं व चंपगवणं वा । सोहै कुसुमभरेण इय गयणयलं सुरगणेहिं ॥ 15 ॥ वरपड भेरिज्भल्लरि-संखसयस हस्सिएहि तूरेहि । गणतले धरणितले, तुर- णिणाओ परमरम्मो ॥16॥ ततविततं घणभुसिरं, आउज्जं चउविहं बहुविहीयं । वायंति तत्थ देवा, वहूहि एहि ॥17॥ अभिविखमण-पदं 26. तेणं कालेणं तेणं समएणं जे से हेमंताणं पढने मासे पढमे पक्खे -- मग्गसिरवहुले, तस्स णं मग्गसिरवहुलस्स दसमीपक्खेणं, सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, 'हृत्थुत्तराहि णक्खत्तेणं'" जोगोवगएणं, पाईणगामिणीए छायाए, वियत्ताए' पारिसीए, छद्वेण भत्तेणं अपाणएणं, एगसाडगमायाए, चंदप्पहाए सिवियाए सहस्वाहिणीए सदेवमणुयासुराए परिसाए समण्णिज्ज माणेसमणिज्जमार्ण 2 1. 0 चित्रैयं (घ) 1 2. खोमियदेग् (क, छ, व ) / 3. सुंदरे (क, घ, चव) 4. साह (a, क, च, ब) / वररयणरूवचेवैयं' | जिणवरस्स ॥8॥ 5. हत्थुत्तर 0 ( a, घ, छ) / 6. बीयाए (छ) 1 7. 0 वाहिणीयाए (क, घ, व) 1 आयारचूला Page #315 -------------------------------------------------------------------------- ________________ पनरसमं अजभयणं (भावणा) 236 उत्तरखत्तिय कुंडपुर-संणिवेसरस मज्भमज्भेणं णिगच्छर, णिगच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता ईसिरयणिप्पमाणं अच्छुष्पेणं भूमिभागेणं सणियं सणियं चंदप्पभं सिवियं सहस्सवाहिणि ठवेइ, ठवेत्ता सणियंसणियं चंद्रभाओ सिवियाओ सहस्सवाहिणोओ पच्चोयर, पच्चोयरिता सणियं सनियं पुरत्याभिमुहे सीहासणे णिसीयै, आभरणालंकारं ओमुयै । तओ णं वेसमणे देवे जन्नुव्वायपडिए समणस्स भगवओ महावीरस्स हंस लक्खणं पडेणं' आभरणालंकारं पडिच्छइ ॥ लोय-पदं 30. तओ णं समणे भगवं महावीरे दाहिणंणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ ॥ 31. तओ गं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नुव्वायपडिए वयरामण थालेणं साइं पडिच्छइ, पडिच्छित्ता " अणुजाणेसि भंते " त्ति कट्टु खीरोयसायरं साहरै ॥ सामाइयचरित-गहण-पदं 32. तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं करेइ, करेत्ता, "सव्वं मे अकरणिज्जं पावकम्म" ति कट्टु सामाइयं चरितं पडिवज्जइ, सामाइयं चरितं पडिवज्जेत्ता देवपरिसं परिसंच आलिक्ख - चित्तभूयमिव टुवेइ । संगहणी-गाहा दिव्वो मणुस्सघोसो, तुरियणिणाओ य सक्कवयणेण । खिप्पामेव णिलुक्को, जाहे पडिवज्जइ चरितं ॥ 18 ॥ पडिवज्जित्तु चरितं अहोणिसिं सव्वपाणभूतहितं । साहठूलो मपुलया, पयया देवा निसामिति ॥ 16 ॥ मणपज्जवनाण-लद्धि-पदं 33. तओ गं समणस्स भगवओ महावीरस्स सामाइयं खाओवसमियं चरितं पडिवन्नस्स मणपज्जवणाणे णामं जाणे समुप्पन्ने- अड्डाइज्जेहिं दीवेहिं दोहिय समुद्देहि सण्णीणं पंचेंद्रियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणेइ ॥ 1. पडिसाडणं (छ) / 2. साह0 ( a, क, ब) / 3. मणुस्साणं (छ) / Page #316 -------------------------------------------------------------------------- ________________ 240 आयारचूला अभिग्गह-पदं 34. तओ गं समणे भगवं महावीरे पन्वैते समाणे मित्त-णाति-सयण-संबंधिवग्गं पडिविसज्जेति, पडिविसज्जेत्ता इम' एयारूवं अभिग्गहं अभिगिण्हइ-"बारसवासाइं वोसटकाए चत्तदेहे जे केइ उवसग्गा उप्पज्जति', तं जहा-दिवावा, माणुसा वा, तेरिच्छिया बा, ते सव्वे उवसरगे समुप्पणे समाणे ऽअणाइले अव्वहिते अद्दीणमाणसे तिविह्मणवयणकायगुत्ते सम्म सहिस्सामि खमिस्सामि अहियासैस्सामि ॥ " विहार-पदं 35. तओ णं समणे भगवं महावीरे इमेयारूवं अभिगह अभिगिण्हेत्ता 'वोसट्टकाए चत्तदेहे दिवसे मुहत्तसेसे कम्मारं गाम समणुपत्ते । / 36. तओ णं समणे भगवं महावीरे वोसटुचत्तदेहे अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं संजमेणं, अणुत्तरेणं प्रगहेणं, अणुत्तरेणं संवरेणं, अणुत्तरेणं तवेणं, अणुत्तरेणं बंभचेरवासेणं, अणुत्तराए खंतीए, अणुत्तराए मोत्तीए, अणुत्तराए तुट्ठीए, अणुत्त राए समितीए, अणुत्तराए गुत्तीए, अणुत्तरेणं ठाणेणं, अणुत्तरेणं कम्मेणं', अणुत्तरेणं सुचरियफलणिव्वाणमुत्तिमग्गेणं अप्पाणं भावेमाणे विह्रि॥ 37. एवं विहरमाणस्स जे केइ उवसग्गा समुपज्जिसु-दिव्वा वा माणुसा" वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाण अणाइले अन्वहिए अदीण. माणसे तिविहमण वयणकायगुत्ते सम्म सहै खमै तितिक्खइ अहियासेइ । / केवलनाण-लद्धि-पदं 38. तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीक्कंता, तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं docce mAse cautthe pakkhe-वैसाहसुद्धे, तस्सणं वैसाहसुद्धस्स दसमीपक्खेणं, सुब्बएणं दिवसेणं, विजएणं मुहुत्तेणं, हत्युत्तराहि णक्खत्तेणं जोगोवगतेणं, पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, जंभियगामस्स णगरस्स बहिया णईए 1. तओण इमं (ch)| 2. चियत्त देग् (च, छ, b)| 3. समुप्पज्जति (घ, छ, y)| 4. तेरिच्छा (च, b)| 5. X (a, क, घ, च, ब) / 6. वोसटुचत्त देहे (क,घ); कोसट्टचियत्तदेहे (ch)| 7. कुमार (क, घ, च, छ, ब) / 8. कम्मेण (क, घ, च, ch)| 9. देग्पज्जति (क, घ, व) / 10. माणुस्सा (च)! 11. अद्दीण (a, घ, c)| Page #317 -------------------------------------------------------------------------- ________________ पनरसम अज्झयण (भावणा ) उजुवालिया' उत्तरे कूले, सामागस्स गाहावैस्स कटुकरणंसि, वेयावत्तस्स चेइयस्स उत्तरपुरत्थिमे दिसीभाए, सालरुक्खस्स अदूरसामंते, उक्कुडुयस्स, गोदोहिया आयावणाए आयावेमाणस्स छणं भत्तेणं अपाणएणं, उड्ढजाणुअहो सिरस्स, धम्मज्भाणोवगयस्स, झाणकोट्ठोवगयस्स, सुक्कज्भाणंतरियाए माणस, निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अनंते, अणुत्तरे, केवल वरणाणदंसणे समुप्पण्णे ॥ 36. से भगवं अरिहं जिणे जाए, केवली सव्वष्णू सव्वभावदरिसी, सदेवमणुयासुररस लोस्स पज्जाए जाणइ, तं जहा -- आगतिं गतिं ठिति चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आवीकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई' जाणमाणे पासमाणे, एवं च णं विहरै ॥ देवागमण-पदं 40. जण्णं दिवस समणस्स भगवओ महावीरस्स णिब्वाणे कसिणे" "पडिपुणे अव्वाहए णिरावरणे अणते अणुत्तरे केवलवरणाणदंसणे * समुप्पण्णे तण्णं दिवसं भवणवै-वाणमंतर जोइसिय विमाणवासिदेवेहि य देवीहि य ओवयंतेहि य" * उपयंतेहि य एगे महं दिव्वे देवज्जोए देव-सण्णिवाते देव कहक्क हे उप्पिजलगभूए यावि होत्या ॥ धम्मोवदेस-पदं 41. तओ णं समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अप्पाणं च लोगं च अभिसमेक्ख पुव्वं देवाणं धम्ममा इक्खति, तओ पच्छा मणुस्साणं ॥ 42. तओ णं समणे भगवं महावीरे उप्पण्णणाणदंसणधरे गोयमाईणं समणाणं णिग्गंथाणं पंच महत्वयाई सभावणाई छज्जीवनिकायाई आइक्खइ भासइ' परूवेइ, तं जहा - पुढविकाए ऽआउकाए, तेउकाए, वाउकाए, वणस्सैकाए, तसकाए ॥ 241 अहिंसामहन्वय-पदं 43. पढमं भंते ! महव्वयं - पच्चक्खामि सव्वं पाणाइवायं - से सुहुमं वा बायरं वा, तसं वा थावरं वा --- णेव सयं पाणाइवायं करेज्जा, ठेवण्णेहिं पाणाइवायं 1. उज्जु 0 (घ, ब ) | 2. अरहा ( a, छ, ब ) ; अरहं (क, घ) 3. जाणए (घ, च) 4. भावेणं ( अ ) / 5. saM0 pA0 - कसिणे जाव समुप्पणे । 6. ओवयतेहि 2 ( a. ब) 1 7. saM0 pA0 ओश्यतेहि य लगभूए । 8. भाइ पण्णव (ब) 1 6. saM0 pA0-- पुढविकाए जाव तसकाए । जाव उप्पिज Page #318 -------------------------------------------------------------------------- ________________ 242 आयारचूला कारवेज्जा, णेवण्णं पाणाइवायं करतं समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं-मणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । / अहिंसामहन्वयस्स भावणा-पदं 44. तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा-इरियासमिए से णिग्गंथे, णो इरियाअसमिए' त्ति। केवली बूया-इरियाअसमिए से णिग्गंथे, पाणाई भूयाई जीवाई सत्ताई अभिहणेज्ज वा, वत्तेज्ज वा, परियावेज्ज वा, लेसेज्ज वा, उद्दवेज्ज वा । इरियासमिए से णिग्गंथे, णो इरियाअसमिए त्ति पढमा भाव्न्ना॥ 45. अहावरा दोच्चा भावणा-मणं परिजाणाइ से णिग्गंथे, जे य मणे पावए सावज्जे सकिरिए अण्हयकरे छेयकरे भेदकरे अधिकरणिए' पाओसिए, पारिताविए पाणाइवाइए भूओवघाइए-तहप्पगारं मणं णो प्धारेज्जा। मणं परिजाणाति से णिगंथे, 'जे य मणे अपावए त्ति दोच्चा भावणा ॥ 46. अहावरा तच्चा भावणा-वैं परिजाणइ से णिग्गंथे, जा य वई पाविया सावज्जा सकिरिया 'अण्हयकरा छेयकरा भेदकरा अधिकरणिया पाओसिया पारिताविया पाणाइवाइयादेग् भूओवघाइया-तहप्पगारं वैं णो उच्चारिज्जा। जे वई परिजाणइ से णिग्गंथे, जा य वई अपावियत्ति तच्चा भावणा ॥ 47. अहावरा चउत्था भावणा-आयाणभंडमत्तणिक्खेवणासमिए से णिग्गंथे, णो आयाणभंडमत्तणिक्खेवणाअसमिए । केवली बूया-आयाणभंडमत्तणिक्खेवणाअसमिए से णिग्गंथे पाणाइं भूयाइं जीवाइं सत्ताइ अभिहणेज्ज वा', 'वत्तेज्ज वा, परियावेज्ज वा, लेसेज्ज वादेग्, उद्दवेज्ज वा, तम्हा आयाणभंडमत्तणिक्खेवणासमिए से णिग्गंथे, णो आयाणभंडमत्तणिक्खेवणाअसमिए त्ति चउत्था भावणा !! 48. अहावरा पंचमा भावणा-आलोइयपाणभोयणभोई से णिग्गथे, णो अणालोइय पान्न्भोय्न्न्भोई। केवली बूया- अणालोइयपाणभोयणभोई से णिगंथे पाणाई भूयाइं जीवाइं सत्ताई अभिहणेज्ज वा', 'वत्तेज्ज वा परियावेज्ज वा, लेसेज्ज वा, उद्दवेज्ज वा, तम्हा आलोइयपाणभोयणभोई से णिग्गथे, जो अणालोइयपाण भोयणभोई त्ति पंचमा भावणा ॥ 1. ऐरियासमिए (a);अणैरियासमिते (ch)| 4. saM0 pA0-सकिरिया जाव भूओवघाइया । 2. अहिगरणकरे कलहकरे (घ, वृ)| 5. saM0 pA0-अभिहणेज्ज वा जाव उद्दवेज्ज । 3. णो जे अमणे पावए (c)| 6. saM0 pA0-अभिहणेज्ज वा जाव उद्द्वेज्ज्। Page #319 -------------------------------------------------------------------------- ________________ पतरसमं अज्झयणं (भावणा) 243 46. एतावताव महब्बए सम्म काएण फासिए पालिए तीरिए किट्टिए अवट्टिए आणाए आराहिए यावि भवै । पढमे भंते ! मह पर पाणाइवायाओ वेरमणं । / सच्चमहन्वय-पदं 50. अहावरं दोच्चं भंते ! महन्वयं - पच्चक्खामि सव्वं मुसावायं वैदोसं -से कोहा वा, लोहा वा, भया वा, हासा वा, व सयं मुसं भासेज्जा, णेवण्णेणं मुसं भासावेज्जा, अण्णं पि मुसं भासंतं ण समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं---मणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि' निंदामि गरिहामि अप्पाण' बोसिरामि । / सच्चमहव्वयस्स भावणा-पदं 51. तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा --अणवीइभासी से णिग्गंथे, णो अणणुवीइभासी! केवली बूया-अणणुवी इभासी से णिग्गंथे समावदेज्जा मोसं वयणाए । अणुवीइभासी से णिग्गंथे, णो अणणुवीइभासित्ति पढमा भाव्न्ना॥ 52. अहावरा दोच्चा भावणा-कोहं परिजाणइ से णिग्गंथे, जो कोहणे सिया । केवली बूया -कोहपत्ते कोही समावदेज्जा मोसं वयणाए । कोहं' परिजाणइ से णिगंथे, ण य कोहणे सियत्ति दोच्चा भाव्न्ना॥ 53. अहावरा तच्चा भावणा--लोभ परिजाणइ से णिग्गंथे, णो य लोभणए सिया। केवलो बूया-लोभपत्ते लोभी समावदेज्जा मोसं वयणाए । लोभं परिजाणइ से णिगंथे, णो य लोभणए सियत्ति तच्चा भावणा ॥ 54. अहावरा चउत्था भावणा-भयं परिजाणइ से णिग्गंथे, णो भयभीरुए सिया । केवली बूया-भयप्पत्ते भीरू समावदेज्जा मोसं व्य्न्नाए। भयं परिजाणइ से णिग्गंथे, णो य भयभीरुए सियत्ति चउत्था भावणा ॥ 55. अहावरा पंचमा भावणा-हासं परिजाणइ से गिग्गंथे, णो य हासणए सिया। फेवली बूया -हासपत्ते हासी समावदेज्जा मोसं व्य्न्नाए। हासं परिजाणइ से णिगंथे, णो य हासणए सियत्ति पंचमा भावणा । / 56. एतावताव महव्वए सम्म काएण फासिए' पालिए तीरिए किट्टिए अवदिए । आणाए आराहिए यावि भवति । दोच्चे भंते ! महत्वए' 'मुसावायाओ वेरमणं । / 1. saM0 pA0-पडिक्कमामि जाव वोसिरामि। 4. saM0 pA0-फासिए जाव आन्नाए। 2. देग् वज्जेज्जा (क, घ, च, छ, b)| 5. saM0 paa0--म्ह्व्वे। 3. कोवं (च, b)| Page #320 -------------------------------------------------------------------------- ________________ 244 अते गमहत्वय-पदं 57. अहावरं तच्चं भंते ! महवयं--पच्चक्खामि सव्वं अदिण्णादाण - से गामे वा, गरे वा, अरण्णे वा अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा व सयं अदिण्णं गेण्हिज्जा, ठेवणेहिं अदिष्णं गेण्हावेज्जा, अण्णंपि अदिणं हतं न समणुजाणिज्जा जावज्जीवाए' 'तिविहं तिविहेणं - माणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं * वोसिरामि ॥ अते गमहव्वयस्स भावणा-पदं 58. तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा--: | - अणुवीइमिओग्गहजाई से णिग्गंथे, णो अणणुवी इमिओग्गहजाई । केवली बूया - अणणुवी इमि ओहजाई से णिग्गंथे, अदिण्णं गेण्हेज्जा । अणुवीइमिओग्गहजाई से णिग्गंथे, अणुवीमि ओगहजाई ति पढमा भावणा ॥ 56. अहावरा दोच्चा भावणा अणुण्णवियपाणभोयणभोई से णिग्गंथे, णो अणणुण्णविपाणभोयणभोई । केवली बूया -अणणुष्णवियपाणभोयणभोई से णिग्गंथे अदिण्णं भुजेज्जा', तम्हा अणुष्णवियपाणभोयणभोई से णिग्गंथे, णो अणणुष्णविपाणभोयणभोईत्ति दोच्चा भावणा । / आयारचूला I 60. अहावरा तच्चा भावणा - णिग्गंथे णं ओग्गहंसि ओग्यहियंसि एतावताव ओग्गहसीलए सिया । केवली बूया - णिग्गंथे णं ओग्गहंसि अणोग्ग हियंसि एतावताव अणोहणसीलो अदिण्णं ओगिव्हेज्जा । णिग्गणं ओगहंसि ओग्गहियंसि एतावताब ओग्गहणसीलए सियत्ति तच्चा भावणा ॥ 61. अहावरा चउत्था भावणा -- णिग्गंथे णं ओग्गहसि ओग्गहियंसि अभिक्खणंअभिक्खणं ओग्गहणसीलए सिया । केवली बूया - णिग्गंथे णं ओग्गहंसि ओग्गहियंसि अभिक्खणं अभिक्खणं अणोग्गहणसीले अदिण्णं गिण्हेज्जा । सिंथे ओहंसि ओग्गहियंसि अभिक्खणं - अभिक्खणं ओग्गहणसीलए सियत्ति चउत्था भावणा ॥ 62. अहावरा पंचमा भावणा- अणुवोइमितोग्गहजाई से णिग्गंथे साहम्मिएसु, जो अर्रतोमिओ हजाई । केवली बूथा अणणुवीइमिओग्गहजाई से णिग्गंथे साहम्मिसु अदिणं ओगिण्हेज्जा । अणुवीइमिओग्गहजाई से णिग्गंथे साहम्मिसु, णो अणुवीस्मिओग्गहजाई-ई पंचमा भावणा ॥ 63. एतावताव महम्वए सम्म' 'काएण फासिए पालिए तीरिए किट्टिए अवट्टिए * 1. saM0 pA0 - जावज्जीवाए जाव वोसिरामि । 2. गिव्हेज्जा (घ ) / 3. saM0 pA0सम्मं जाव आणाए । Page #321 -------------------------------------------------------------------------- ________________ पनरसमं अज्झयणं (भावणा) 245 आणाए आराहिए यावि भवै । तच्चे भंते महब्बए' 'अदिण्णादाणाओ वेरमणं । / बंभचेरमहन्वय-पदं 64. अहावरं चउत्थं भंते ! महब्वयं--पच्चवखामि सव्वं मेहुणं-से दिव्वं वा, माणुसं वा, तिरिक्खजोणियं वा, णेव सयं मेहुणं गच्छेज्जा,' 'णेवण्णेहि मेहुणं गच्छावेज्जा, अण्णंपि मेहुणं गच्छंतं न समणुज्जाणेज्जा जावज्जीवाए तिविह तिविहेणं-- मणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । / बंभचेरमहव्वयस्स भावणा-पदं 65. तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा... णो णिग्गंथे अभिक्खणं-अभिक्खणं इत्थीणं कहं कहइत्तए सिया । केवली बूया-णिग्गंथे णं अभिक्खणं-अभिक्खणं इत्थीणं कहं कहमाणे, संतिभेदा संतिविभंगा संतिकेवलीपण्णत्ताओ धम्माओ भंसेज्जा । णो णिग्गंथे अभिक्खणं-अभिक्खणं इत्थीणं कह कहित्तए सियत्ति पढमा भाव्न्ना||| 66. अहावरा दोच्चा भावणा- णो णिग्गंथे इत्थीणं मणोहराई' इंदियाई आलोएत्तए णिज्माइत्तए सिया। केवली बूया-णिग्गंथे णं इत्थीणं मणोहराई इंदियाई आलोएमाणे णिज्झाएमाणे, संतिभेया संतिविभंगा' 'संतिकेवलीपण्णत्ताओ धम्माओ भ्ण्सेज्जा। णो णिगंथे इत्थीणं मणोहराइं इंदियाइं आलोएत्तए णिज्झाइत्तए सियत्ति दोच्चा भावणा ॥ 67. अहावरा तच्चा भावणा-णो णिगथे इत्थीणं पुन्वरयाई पुश्वकीलियाई सरित्तए' सिया। केवली बूया--णिग्गंथे णं इत्थीणं पुवरयाई पुव्वकीलियाई सरमाणे, संतिभेया' 'संतिविभंगा संतिकेवलीपण्णत्ताओ धम्माओदेग् भ्ण्सेज्जा। णो णिगंथे इत्थीणं पुव्वरयाइं पुष्वकीलियाई सरित्तए सियत्ति तच्चा भाव्न्ना॥ 68. अहावरा चउत्था भावणा-णाइमत्तपाणभोयणभोई से णिग्गंथे, णो पणीयरस भोयणभोई । केवली बूया-ऐमत्तपाणभोयणभोई से णिग्गंथे पणीयरसभोयणभोई ति, संतिभेदा 'संतिविभंगा संतिकेवलीपण्णत्ताओ धम्माओ * भंसेज्जा । 1. saM0 paa0-म्ह्व्वे। 2. saM0 pA0 ---गच्छेज्जा तं चेव अदिण्णादाण- वत्तव्वया भाणियम्वा जाव वोसिरामि । 3. मणोहराई 2 (क, घ); मणोहराइ रुवाई मणोहराई (ch)| 4. saM0 pA0--सतिविभंगा जाव ध्म्माओ। 5. सुमरित्तए (a, क, घ, छ, b)| 6. स. पा.---संसि भेया जाव भसज्जा । 7. saM0 pA0-संतिभेदा जाव भ्ण्सेज्जा। Page #322 -------------------------------------------------------------------------- ________________ 246 आयारचुला णो अतिमत्तपाणभोयणभोई से णिग्गंथे णो पणीयरसभोयणभोई त्ति चउत्था भावणा ॥ 66. अहावरा पंचमा भावणा-णो णिग्गंथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सिया । केवली बूया - णिग्गथे णं इत्थीप सुपंडगसंसत्ताई सयणासणाई सेवेमाणे, संतिभेया' 'संतिविभंगा संतिकेवली पण्णत्ताओ धम्माओ भंसेज्जा । णो णिग्गंथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सियत्ति पंचमा भावणा ॥ 70. एतावताव महव्वए सम्म काएण फासिए पालिए तीरिए किट्टिए अवट्टिए आणाए * आराहिए यावि भवै । चउत्थे भंते ! महव्वए' मेहुणाओ वेरमणं ॥ अपरिग्रहमहन्वय-पदं 71. अहावरं पंचमं भंते ! महव्वयं सव्वं परिग्ग पच्चक्खामि - से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा णेव सयं परिग्गहं गिण्हेज्जा, वष्णेहि परिग्गहं गिण्हावेज्जा, अण्णपि परिम्यहं गिव्हतं ण समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं - मणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं * वोसिरामि ॥ अपरिग्रह महव्वयस्स भावणा-पदं 72. तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा - सोयओ' जीवे मणुणामणुष्णाई सद्दाई सुणेइ । मणुण्णा मणुष्णेहि सद्देहिं णो सज्जेज्जा, णो रज्जेज्जा, णो गिज्भेज्जा, णो मुज्भेज्जा, णो अज्झोववज्जेज्जा, णो विणिग्धायमाज्जेज्जा । केवली बूया - णिग्गंथे णं मणुण्णामणुष्णेहि सद्देहिं सज्जमाणे रज्जमाणे गिज्झमाणे मुज्झमाणे अज्झोववज्जमाणे विणिग्धायमावज्जमाणे, संतिभेया संतिविभंगा संतिकेवलिपण्णत्ताओ धम्माओ भंसेज्जा । ण सक्का ण सौं सद्दा, सोयविसयमागता । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ॥20॥ सोओ जीवो मणुष्णामणुण्णाई सद्दाइ सुणेइ त्ति पढमा भावणा ॥ 73. अहावरा दोच्चा भावणा- - चक्खूओ जीवो मणुण्णामणुष्णाई रुवाई पासइ । 1. saM0 pA0 - संतिभेया जाव भंसेज्जा । 2. saM0 pA0 - फासिए जाव आराहिए। 3. saM0 pI0 - महत्वए । 4. पच्चा इक्खामि ( a, क, घ, च) / 5. saM0 pA0 - समणुजाणिज्जा जाव वोसिरामि 6. सोतत्ते ( a, क, छ, ब) 1 7. तं ( a, क, घ, ब ) / Page #323 -------------------------------------------------------------------------- ________________ पनरसमं अज्झयणं (भावणा) 247 मणुण्णामणुष्णेहि रूवेहिं णो सज्जेज्जा, पो रज्जेज्जा', 'णो गिज्झज्जा, णो मुज्झज्जा, णो अज्झोववज्जेज्जा, णो विणिग्यायमावज्जेज्जा । केवली बयानिगंथे णं मणुग्णामणुण्णेहिं रूवेहिं सज्जमाणे रज्जमाणे' गिज्झमाणे मुज्झमाणे अज्झोववज्जमाणे विणिग्यायमावज्जमाणे, संतिभेया संतिविभंगा' *संतिकेवलिपण्णत्ताओ धम्माओदेग् भंसेज्जा । णो सक्का रूवमदर्छ, चक्खुविसयमागयं । 'रागदोसा उ जे तत्थ, ते" भिक्खू परिवज्जए ॥ 21 ॥ चक्खूओ जीवो मणुग्णामणुण्णाई रूवाई पासइ त्ति दोच्चा भावणा ॥ 74. अहावरा तच्चा भावणा-घाणओ जीवो मणुण्णामणुण्णाई गंधाई अग्घायि। मणुण्णामणुण्णेहिं गंधेहिं णो सज्जेज्जा, णो रज्जेज्जा', *णो गिज्झज्जा, णो मुझेज्जा, णो अझोववज्जेज्जा, णो विन्निग्याय्माव्ज्जेज्जा। केवली ब्रूया-.. निग्गंथे णं मणुण्णामणुण्णेहिं गंधेहिं सज्जमाणे रज्जमाणे गिज्झमाणे मुज्झमाणे अज्झोववज्जमाणे विणिग्यायमावज्जमाणे, संतिभेदा संतिविभंगा' 'संतिकेवलीपण्णत्ताओ धम्माओ भ्ण्सेज्जा। णो सक्का [ गंधमग्घाउं, णासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू प्रिव्ज्जे॥22॥ घाणओ जीवो मणुण्णामणुण्णाइं गंधाइं अग्घायति त्ति तच्चा भावणा । / 75. अहावरा च उत्था भावणा--जिब्भाओ जीवो मणुग्णामणुण्णाई रसाइं अस्सादेइ। मणुण्णामणुण्णेहिं रसेहि णो सज्जेज्जा", *णो रज्जेज्जा, णो गिज्झज्जा, णो मुज्झज्जा, णो अज्झोववज्जेज्जा , णो विणिग्घायमावज्जेज्जा । केवली ब्रूयाणिग्गंथे णं मणुण्णामणुण्णेहि रसेहिं सज्जमाणे ऽरज्जमाणे गिज्झमाणे मुज्झमाणे अज्झोववज्जमाणे विणिग्घायमावज्जमाणे, संतिभेदार संतिविभंगा संतिकेवलीपण्णत्ताओ धम्माओदेग् भ्ण्सेज्जा। णो सक्का रसमणासाउं, जीहाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ॥ 23 ॥ जीहाओ जीवो मणुण्णामणुग्णाई रसाइं अस्सादेइ त्ति चउत्था भावणा । / 1. saM0 pA0-रज्जेज्जा जाव न्नो। 2. saM0 pA0-रज्जमाणे जाव विणिग्धाय । 3. saM0 pA0-संतिविभंगा जाव भंसेज्जा । 4. रामो दोसो उ जो तत्थं, तं (a, k)| 5. saM0 pA0--रज्जेज्जा जाव न्नो। 6. saM0 पा.-रज्जमाणे जाव दिणिग्याय । 7. सं.पा.-.-संतिविभंगा जाव भंसेज्जा । 8. सक्को (ch)| 6. X (a, क, च, b)| 10. saM0 pA0--सज्जेज्जा जाव न्नो। 11. saM0 pA0--सज्जमाणे जाव विणिग्धाय । 12. saM0 pA0-संतिभेदा जाव भ्ण्सेज्जा। Page #324 -------------------------------------------------------------------------- ________________ 248 आयारचूला अहावरा पंचमा भावणा-फासओ जीवो मणुण्णामणुण्णाई फासाई प्द्दिस्ण्वेदे। मणुण्णामणुण्णेहिं फासेहिं णो सज्जेज्जा, णो रज्जेज्जा, णो गिज्झेज्जा, णो मुझेज्जा, णो अज्झोववज्जेज्जा, णो विणिग्यायमावज्जेज्जा । केवली बूयाणिग्गंथे णं मणुण्णामणुण्णेहिं फासेहिं सज्जमाणे ऽरज्जमाणे गिज्झमाणे मुज्झमाणे अज्झोववज्जमाणेदेग् विणिग्घायमावज्जमाणे, संतिभेदा संतिविभंगा संतिकेवलिपण्णत्ताओ धम्माओ भ्ण्सेज्जा। णो सक्का ण संवेदेउं, फासविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / 24 / / फासओ जीवो मणुण्णाभणुण्णाई फासाई पडिसंवेदेति त्ति पंचमा भावणा । / 77. एतावताव महब्बए सम्म काएण फासिए पालिए तीरिए किट्टिए अवट्टिए' आगाए आराहिए यावि भवै । पंचमे भंते! महब्बए' 'परिग्गहाओ वेरमणं0 / / 78. इच्चेतेहिं महन्वएहिं, पणुवीसाहि य भावणाहिं संपण्णे अणगारे अहासुयं अहाकप्पं अहामग्गं सम्म काएण फासित्ता, पालित्ता, तीरित्ता, किट्टित्ता आणाए आराहित्ता यावि भ्वि। -त्ति बेमि । / 1. saM0 pA0-सज्जमाणे जाब विणिग्घाय । त्रापि 'अवट्टिए' इति पाठो युज्यते, तेन स 2. अहिटिए (a, क, घ, च, छ, ब); प्रथम स्वीकृतः । महात्रतसूत्रे (46) 'किट्टिए अवट्ठिए' इति 3. saM0 पाओ-म्ह्न्वे"| पाठोस्ति, अब 'किट्टिए अहिटिए' इति पाठो 4. पण देग् (छ, b)| लभ्यते, किन्तु उक्तसूत्रस्य वृत्तश्चानुसारेणा Page #325 -------------------------------------------------------------------------- ________________ अणिच्च-पद 1. 3. पव्य-दिट्ठत-पदं 2. तहागां भिक्खुमणंतसंजय, तुदति वायाहि अभिद्दवं णरा, तहप्पगारेहिं जणेहिं हीलिए, तितिक्खए णाणि अदुट्ठचेयसा, रुप- विट्ठत-पदं 4. उहमाणे कुसले हिं संवसे, अकंतदुक्खी तस्थावरा दुही। अलूसए सम्वसहे महामुनी, तहा हि से सुस्समणे समाहिए । विदू णते धम्मपयं अणुत्तरं विणीयतण्हस्स मुणिस्स झाओ । samAhiyassa'gmisihA व तेयसा, तवो य पण्णा य जसो य वड्डइ ॥ disodisaM'NaMtajiNeNa ताइणा, महव्वया खेमपदा पवेदिता । महागुरू सियरा उदीरिया, सितेहि भिक्खू असिते परिव्वए, afra लोगमिण तहा परं, तमं व तेजो तिदिसं पगासया ॥ असज्जमित्थीसु चएज्ज पुणं । ण मिज्जति कामगुणेहिं पंडिए ॥ 5. 6. 7 सोलसमं अभयणं विमुत्ती अणिच्चमावास मुर्वेति जंतुणो, पलोयए सोच्चमिदं अणुत्तरं । विऊसिरे' विष्णु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥ अणेलिसं विष्णु चरंतमेसणं । सरेहि संग्रामगयं व कुंजरं ॥ ससद्दफासा फरुसा उदीरिया । गिरिव्व वाएण ण संपवेवए ॥ 1. viu (ka, ca, va ) ; viyo (gha); degSio (cha) / 0 246 Page #326 -------------------------------------------------------------------------- ________________ 250 8. तहा विमुक्कस्स परिण्णचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो । विसुभई जंसि मलं पुरेकर्ड, समीरियं रुप्पमलं व जोइणा' / / भुजंगलय- दिट्ठत-पदं e. से हु परिष्णा समयमि वट्टै, भुजंगमे जुष्णतयं जहा जहे, समुद्द-विट्ठत पदं 10. जमाहु ओहं सलिलं अपारगं, अहे य णं परिजाणाहि पंडिए, 11. जहा हि बद्धं इह 'माणवेहिय", अहाता बंधविमो जे विऊ, 12. इमभि लोए ऽपरए य दोसुवि", से ह णिरालंबणे अप्पइट्ठिए, 1. जोइणो ( a, घ, ब ) / 2. मेहुणा (क, वृ) 1 3. चए (घ ) / णिराससे विमुच्चै से उवरय- मेहुणे' चरे । दुहसेज्ज माहणे ॥ महासमुद्दे व भुयाहि दुत्तरं । से हु मुणी अंतकडे त्ति बुच्चै ॥ जहा य तेसि तु विमोक्ख आहिओ । से हु मुणी अंतकडे त्ति वुच्चै ॥ ण विज्जइ बंधण जस्स किंचिवि । कलंकली भावपहं विमुच्चै ॥ ग्रन्थ- परिमाण कुल अक्षर - 66610 अनुष्टुप् श्लोक - 3006, अक्षर 18 4. व ( a, क, ब ) / 5. माणवेहिं ( a, क ) / 6. परलोयते सुवि (च) / आयारचूला -fa afa 11 Page #327 -------------------------------------------------------------------------- ________________ pariziSTaH Page #328 -------------------------------------------------------------------------- ________________ Page #329 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 संक्षिप्त-पाठ, पूर्त-स्थल और पूर्ति आधार-स्थल आयारो पूर्त-स्थल 113 8 / 95,66,123,124 50101 पूर्ति प्राधार-स्थल 111 8.78,80 5 / 101 संक्षिप्त-पाठ, अहमसी जाव अण्णयरीओ आगममाणे जाव समत्तमेव एवं जं परिघेतव्वं ति, मन्नसि जं एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए बालाए सिंगाए विसाणाए दंताए दाढाए नहाए ण्हारुणीए अट्ठीए अट्टिमिजाए अट्ठाए अणट्टाए गामं वा जाव रायहाणि जाएज्जा जाव एवं धारेज्जा जाव गिम्हे परक्कमेज्ज वा जाव हुरत्था समारभ जाव चेएइ 1 / 140 8 / 126 864-67 8.88-62 pA23 11140 8.106 844-48 8 / 46-50 8 / 21 sA23 8 / 24 4110 2122 आयारचूला अंतलिक्खजाए जाव No 5237,38 अकिरियं जाव अभूतोवघाइय 4 / 11 अक्कोसंति वा जाव उद्दवति 3161 अक्कोसंति वा तहेव तेल्लादि सिणाणादि सीओदगवियडादि णिगिणाइ य जहा सिज्जाए आलावगा णवर ओग्गहवत्तव्वया 716-20 अक्कोसेज्ज वा जाव उद्दवेज्ज 36 अणुवयंति तं चेव जाव णो सातिज्जति बहुवयणणं भाणियन्वं 5147 2151-55 rA22 Page #330 -------------------------------------------------------------------------- ________________ 3112 1:4 14 114 114 2 / 22 11155 727,28 1617 1 / 17:114 za17 1 / 17 28 1 / 12 22 अणेगाहगमणिज्जं जाव णो गमणाए 3.13 अणेसणिज्ज जाव णो 1 / 17,63,106,136 असणिज्जं जाव लाभे 1 / 108,121 अणेसणिज्ज.."णो za21 aNesaNijja"lAbhe 1185,97,8 / 16 / 1 aNesaNijja"lAbhe संते जाव' णो 14135 अण्णमण्णमक्कोसंति वा जाव उद्दवेंति 2051 अण्णयरं जहा पिंडेसणाए 7156 अतिरिच्छच्छिन्नं तहेव तिरिच्छच्छिन्नं तहेव 7434,35 अपरिसंतरकडं जाव अणासेवितं 1121,112 अपुरिसंतरकडं जाव णो 1 / 24 अपरिसंतरकडं जाव बहिया अणीहडं वा... अन्नयरंसि 106 अपूरिसंतरकडे जाव अणासेविए (ते) 2 / 10,12 अपुरिसंतरकडे जाव No 2114,16 अपूरिसंतरकडे वा जाव अणासे विते 213 अप्पंडए जाव संताणए 1 / 135 अप्पंडं जाव पडिगाहेज्जा अतिरिच्छच्छिन्नं तिरिच्छच्छिन्न नहेव 7137,38 अप्पडं जाव मक्कडा 62 अप्पंडं जाव संताणगं (य) raa58-61,66,5|26,30,7427,28,30,31,34 अप्पंडा जाव संताणगा 1143,315 अप्पडे जाव चेतेज्जा 2132 अप्पापाणं जाव संताणगं 202 अप्पपाणंसि जाव मक्कडा 10 / 28 अप्पवीयं जाव मक्कडा 1013 अप्पुस्सुए जाव सयाहीए 3126,59,61 अफासुयं जाव No 1112,64,82,83,87,62,66, 107,110,111,128,133; 2148,5 / 22,23,25,28,26; 6 / 26,46,7 / 26,27,26,30 अफासुय जाव लाभे 11106 अफासुयं 'लाभे 1184,102,104,123 अफासुयाई जायणो 6 / 13,14 1. अत्र 'जाव' शब्दस्य व्यत्ययोपि व्र्त्ते। 7 / 30,31 12 za2 12 122 3122 144 114 114 Page #331 -------------------------------------------------------------------------- ________________ 3 5 / 23-25 123 15644 6122-25 5 / 24 15147,48 2116,46 3311 6 / 14 1162 1190 1136,41,88,61 1 / 113,115-116 4/22 za58 39,10 6413 1297 114 14 192114 4 / 11 अब्भंगेत्ता वा तहेव सिणाणाइ सहेव सीओदगादि कंदादि तहेब अभिकख सि सेसं तहेव जाव गो अभिहणेज्ज वा जाव उद्दवेज्ज अभिहणेज्ज वा जाव ववरोवेज्ज अयं तेण तं चेव जाव गमणाए अयवंधणाणि वा जाव चम्मबंधणाणि असणं वा 4 अफासुयं असणं वा 4 जाव लाभे असणं वा 4 लाभे असत्थपरिणयंजाव णो असावज्जं जाव भासेज्जा अस्सिंपडियाए एगं साहम्मियसमुहिस्स अस्सिपडियाए बहवे साहम्मिया समूहिस्स अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स अस्सिपडियाए बहवे साहम्मिणोओ समुद्दिस्स अस्सिपडियाए बहवे समणमाहण पगणियपगणिय समुद्दिस्स पाणाई 4 जाव उद्देसिय चेतेति, तहप्पगार थंडिलं पुरिसंतरकडं वा अयुरिसंतरकडं वा जाव बहिया णीहडं वा अणीहडं वा आइक्खह जाव दूइज्जेज्जा आश्मणाणि वा जाव भवणगिहाणि आगंतारेसु वा जाव परियावसहेसु आगंतारेसु वा जावोग्गहियंसि आमज्जेज्ज वा जाव पयावेज्ज आयरिए वा जाय गणावच्छेइए इक्कडे वा जाव पलाले ईसरे जाव एवोग्गहियसि उवज्झाएण वा जाव गणावच्छेइएण एवं अतिरिच्छच्छिन्ने वि तिरिच्छच्छिन्ने जाव पडिगाहेज्जा एवं आउतेउवाउवणस्सइ 1014-8 3.47 2 ॥ 34,35 7:46,47 31366 / 48 11131 2165,7154 732,33 2172 1 / 12-16 3354 2036 rA33 7 / 23,24 1151 11130 2063 7 / 25,26 11130 7.44,45 2141 7130,31 2 / 41 Page #332 -------------------------------------------------------------------------- ________________ 12 / 2-17 168 4 / 16 11 // 5-20 162 4116 214,5,6 23 2013-18 एवं णायव्वं जहा सद्द-पडियाए सव्वा वाइत्तवज्जा रूव-पडियाए वि एवं तसकाए वि एवं पादणक्ककण्णउच्छिन्नेति वा एवं बहवे साहम्मियया एग साहम्मिणि बहवे साहम्मिणीओ एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ बहवे समणमाहणस्स तहेव, पुरिसंतरं जहा पिंडेसणाए एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियव्या एवं बहिया विचारभूमि वा विहारभूमि वा गामाणुगाम दूइज्जेज्जा अहपुणेवं जाणेज्जा तिबदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए णवरं सब्वं चीवरमायाए एवं वहिया बियारभूमि वा विहारभूमि वा गामाणगाम दूइज्जेज्जा । तिव्वदेसियादि जहा बीयाए वत्थेसणाए णवरं एत्थ पडिग्गहे एवं सेज्जागमेणं णेयव्वं जाव उदगपर 1212 5143-45 138-40 6151-58 5243-50 याई ति 812-15 212-15 2 / 3-15 13.3-38 115 .... एवं सेज्जागमेणं गेयव्वं जाव उदगप्पसूयाइंति एवं हिट्रिमो गमो पायादि भाणियब्वो एसणिज्जं जाव पडिगाहेज्जा एसणिज्जं जाव लाभे esaNijja"lAbhe एस पइन्ना "जं ओवयंतेहि य जाव उप्पिजलगभूए कंदाणि वा जाव बीयाणि कंदांणि वा जाव हरियाणि कसिणे जाव समुप्पणे 13140-75 1 / 18,23,2064 17,143 2 / 6362 6 / 28,45 1540 .10 / 15 5 / 25 1540 1956 15 214 2014 Page #333 -------------------------------------------------------------------------- ________________ कुट्ठीति वा जाव महुमेहणी कुलियंसि वा जाव णो खंसि वा अण्णयरे वा तहप्पगारे जाव णो खलु जाव विहरिस्सामो मंडे या जान भगंद गच्छेजा जाव अपुत्सुए ती गच्छेजा जाय गाभाणुनाम गच्छेज्जा तं चैव अदिण्णादाणवत्तव्वया भाणियध्वा जाव वोसिरामि गामं वा जाव गामं वा जाव रायहाणि गामंसि वा जाव रायहा रणिसि गामे वा जान रायहाणी माहावई वा जाव कम्मकर गाहाबद-कुल जान पविद्वे गाहाव- कुलं जाव पविसितुकामे गाहाब- कुलं पविसितुकामे गाहावई वा जाव कम्मकरीओ गोलेति वा इत्पी गमेणं तवं छत्तए वा जाव चम्म छेदणए छत्तगं वा जाव चम्मछेयणगं जनसाणि वा जाब सेणं जहा पिंडेसणाए जाव संचारण जाएजा जाव परिगाज्जा जाएजा जाव विहरिस्सामो जावज्जीवाए जाव वोसिरामि जीवपट्टियंसि जाब मक्का झामथंडिलंसि वा जाव अण्णयरसि झामथंडिलसि वा जाव पमज्जिय ठाणं तेज्जा ठाणं वा जाव चेतेज्जा जगरं वा जाव रायहाणि 5 ** 7/12 71132 7 25 13030-33 548 546 15 / 64 72 1134,122:211:312:611 1034, 122,312 3:45, 57 1163,51186117 1 / 16,17 118,44 1/37 1121, 122, 143; 2 / 22,36,51716 4/14 7124 3 / 24 3156 2 / 12 1 / 145: 5 / 196016, 17 7146 15 / 57 10 / 14 15/15/36 1 / 135 228,26 2127.51-55 81 आयारो 68 5 / 37 538 7 / 23 13 / 28 3 / 59 2051 15 / 57 1128 1128 1128 1128 125 11 1116 tree 1146 412 246 2 / 46 3143 1 / 26 1 / 141 7/22 15443 151 113 1 / 3 2 / 1 21 1125 Page #334 -------------------------------------------------------------------------- ________________ nagarassa vA जाव रायहाणीए णिक्खमणपवेसाए जाव धम्माणुओग तं चैव भाणियव्वं गवरं चउत्थाए रेत् से भिक्खू वा जाव समाणे सेज्जं पुण पाणग जाय जाणेज्जा तंजहा तिलोदगं वा तुसोदगं वा जवोदगं वा आयाम वा सोवीरं वा सुद्धवियडं वा अस्सि खलु परिगहियंसि अप्पे पच्छाकम्मे तहेव पडिगाज्जा तहप्पगार जाव णो तहप्पगाराई णो तहप्पगाराई सहाई णो तव तन्निवि आलाधगा गवर लहसुन दंडगं वा जाव चम्म छेदणगं दस्सुगायतणाणि जाव विहारखत्तियाए दुब्बद्धे जाव णो देज्जा जाव पडिगाहेज्जा देज्जा जाव' फासूयं पडिगाहेज्जा देज्जा जाव फासूर्य लाभे दोहिं जाव सष्णिसिष्णिचयाओ निक्खमणपवेसाए जाव धम्माणु0 निक्खिवाहि जहा इरियाए णाणत्तं वत्थपडियाए पइण्णा जाव जं परिज्भिय जाव णिज्भाएज्जा पक्किमामि जाव वोसिरामि पमि जहा पिंडेसणाए परिमाणं जहा पिंडेसणाए पडिमा जाव पर हियतरागं पडिवज्जमाणे तं चैव जाव अण्णोष्णसमाहीए 12. यत्र 'जाव' शब्दस्य व्यत्ययोपि वर्तते । 6 3158 7114 11148-154 11114 11 / 12-14,16 1117-11,15 7136-42 73 36 7 / 11 11144 1 / 147 5 / 18 1124 32 5350 2116,22,628, 45 348, 46 1550 6/20 521 821-30 2/67 1128 1142 1 / 141-147 114,62 1115 11 // 5 7 / 25-28 246 318 5/36 11141 1141 11141 1 / 21 142 3/61 1 / 56 347 15 / 43 1 / 155 1155 2/67-76 1/155. Page #335 -------------------------------------------------------------------------- ________________ पण्णस्स जाव चिताए मज्जेत्ता जाव एवं परक्कमे जाव णो पागाराणि वा जाव दरीओ पापिहिमा जान आउगंतो पाणाई जहा पिडेसणाए पावाद जहा पिटेसणाए पसारि आलावा । पंचमे बहवे समणमाहणा पणिय-गणिय तब से भ वा 2 अस्संजए भिक्खुपहियाए बहवे सममणा वत्थेसणाला ओ पाणाणि वा जाव ववरोवेज्ज पायं वा जाव इंदिय पायं वा जाव भेज्ज पिया जाव चाललंय पुढविकाए जाव तसकाए पुढबीएजाय संताणए पुरिसंतरकड जान आसे वियं पुरिसंतरकडं जाव पडियाहेजा पुरिसंतरकडं जाव बहिया णीहडं अण्णयरंसि पुरिसंतरकडे जाव आसेविए पुरिसंतरकडे जाव चेतेज्जा योवा जायतेजा ज्योदिट्टा नाक जं पुव्ववदिट्ठा जाव णो पेहाए जाव चित्ताचिल्लड फलिहाणि वा जाव सराणि फासिए जाव आणाए फासिए जाब आराहिए फासुयं जाव पडिगाहेज्जा फासूर्य पहिगाहेग्ना फासुर्य लाभे संते जाव' पडिगाहेज्जा बहुकंटगं लाभे संते जाव' मो 2150-567 / 15,21 12. प्रत्र 'जाव' शब्दस्य व्यत्ययोपि वर्तते । 3 / 34 37 3 / 47 357 5 / 5 614- 12 2/71 2146 271 117, 144 15 / 42 101025 357 10 1 / 22 5 / 13 10/10 26.11,13 2 / 15.17 2130 1 / 11:2 / 23, 24, 25, 27, 28, 21:31,13,46,5 / 27 1/65 3 / 56 11.5 15 / 56 15/70 1122,25,81,100, 146:5 / 20, 30,728, 31 इक् 11101,1285118 1 / 134 1142 3 / 15 36 2041 354 192 1 / 12- 18,515-13 1188 2155 186 16 241 1 / 51 1 / 18 5111 1 / 18 1/18 26 2 / 27 1156 161 2052 ni0 17141 1549 15349 135 1 / 5 15 114 Page #336 -------------------------------------------------------------------------- ________________ 3 // 4 122 122 बहुपाणा जाव संताणगा बहुवीया जाव संताणगा बहुरयं वा जाव चाउलपलंब भगवंतो जाव उवरया भिक्खुगी वा जाव पबिट्रे 126 331 1182 2 / 25 115,6,7,11,12,42,62,62,66,66, 101,104,105,107-106,111 1 / 121 11 1293,64 शहर भिक्खूणी वा सेज्ज पुण जाणेज्जा असणं वा 4 आउकायपैट्रियं तह चेव । एवं अगणिकायपैद्रियं लाभे भिक्खू वा जाव पग्गहिय. भिक्खू वा जाव पविढे भिवत्र वा 2 जाव सद्दाई भिक्खू वा जाव समाणे 11145 1123,46,50,52 1102 1353,55,58,61,83,84,87,86, 60,67,102,106,110,112-116, 124,125,126,135,136, 145,147,151 11.14,15 1182,128,133,134,144 527 11 11 rA24 4 / 25 12142 भिक्खू वा 2 जाव सुणेति भिक्खू वासेज्ज मणी वा जाव रयणावली मणुस्सं जाव जलयर मत्ते तहेव दोच्चा पिंडेसणा महद्धणमोल्लाई.."लाभे महन्वए" मासेण वा जहा वत्थेसणाए मूलाणि वा जाव हरियाणि रज्जमाणे जाव विणिग्घाय रज्जेज्जा जाव गो लाढे जाव णो वएज्जा जाव परोक्खवयणं वत्थाणि..'लाभे वप्पाणि वा जाव भवणगिहाणि वायण जाव चिताए वित्ती जाव रायहाणि सांडं जाव No 15156,63,84,91 6121 10112 1573,74 15073,74 312 44 515 4 / 21 2046 11141 164 15146 za22 2 / 14 15172 15172 3 413 114 3147 3 / 3 7.33 143,312 7 / 26 Page #337 -------------------------------------------------------------------------- ________________ 7.26 12 122 5 / 28-34 112 15065 15 / 65 115 15145 1572 15272 सांडं जाव No 7136,43 सांडं जाव मक्कडा 8 / 16 / 1 सांडं जाव संताणयं (गं) 2 / 1,57,68,5 / 28,7126,26 सांडादि सब्बे आलावगा जहा वत्थेसणाए णाणत्तं तेल्लेण वा धएण वा णवणीएण वा बसाए वा सिणाणादि जाव अग्णयरसि वा 626-42 सांडे जाव संताणए संतिभेया [दा] जाव भंसेज्जा 15 ॥ 67,68,69,75 संतिविभंगा जाव धम्माओ संतिविभंगा जाव भंसेज्जा 15573,74 संथारगं."लाभे 2 / 57,58,56,60 संथारयं जाव लाभे सकिरिया जाव भूओवघाइया 15:46 सज्जमाणे जाव विणिग्घाय 15 / 75,76 सज्जेज्जा जाव णो 1575 सत्ताई जाव चेएइ तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए 217,8 सपाणं जाव मक्कडा 1012 सपाणे जाव संताणए 1351 समण जाव उवागया समणमाहण जाव उवागमिस्संति 1143 समगुजाणिज्जा जाव वोसिरामि समारंभेणं जाव अगणिकाए 2042 सम्म जाव आणाए 15163 सयं बा जाव पडिगाहेज्जा सयं वा णं जाव पडिगाहेज्जा 6 / 16 ससिणिद्धेण सेसं तं चेव एवं ससरक्खे मट्टिया ऊसे, हरियाले हिंगुलए, मणोसिला अंजणे लोणे गेरुय वणिय सेडिय, पिटु कुक्कस उक्कुट्ट संसद्वेण 1165-80 सामग्गिय 1648,60,86,103,120,126,137; 2 / 26,43 सामग्गियं 3.465140,517122,58 सामग्गियं जाव जएज्जासि 8131,10 / 26 / 11 / 20 1 / 16,17 312 1142 15143 2141 15146 11141 13141 1664 1120 2 / 77 2 / 77 Page #338 -------------------------------------------------------------------------- ________________ साव जान पो सिणामेण वा जाव आपसित्ता सिणाणेण वा जाव पसेज्ज सिणाणेण वा तहेव सीओदगवियडेण वा उसिणोदग वियडेण वा आलावओ सिया जाव समाहीए सिलाए जाव मक्कडासं ताणए सिलाए जाव संताणए सीओदन वियद्वेण वा जाव पधोएग्ज सीलमता जाव उबरया से आगतारेसु वा जाव सेसं तं चेत्र, एयं खलु0 जइज्जासि हत्थं जाव अणासायमाणे हत्थं वा जाव सीसं हस्थिजुद्धाणि वा जाब कविजल हरियाणकरणाणि वा जाव कविजल अकेवले जाव असवदुक्स 0 अकोहे जाव अलोभे अण्णा जाव परक्कमण्णू अगाराज जाव पव्वैत्तए अन्भारोहसंभवा जाव कम्माणियाण अणारिए जाव असय्यदुक्ख 0 अणारिया वेगे जाव दुरुवा अणि जाव णो सुहं अणिट्टाओ जाव णो सुहाओ अमिट्टे जाव णो सुहे अणिट्टे जाव दुक्खे अणपुट्टिए जाब पि अपुट्टियं जाय पढिस्यं अणुपुब्वेणं जाव सुपण्णत्ते अगभवणसयस णिविद्रा जान पटिरुवा अपच्छिम जाव विहरितए 10 421 5 / 23 5 / 31 5033,34 3 / 44 1182 183 5/32 38 716,8 14/3-80 350, 52 2 / 16 11.12 11 / 11 सूयगडो 257,62 4|24 126,10 7/21 307,8,1 2/75 149 1 / 51 1151 151 1 / 51 15 (10,5,2 1 / 23-25 72 726 410 2 / 20 2 / 21 531,32 3 / 26 1 51 1151 2121 1 / 121 74 13 / 3-50 274 185 10 / 18 10 / 18 232 2/58 18 7/20 3 / 2 3 / 32 1 / 13 1650 2120 1150 1150 13 116 1 / 13-15 75 7/21 Page #339 -------------------------------------------------------------------------- ________________ 116 2058 2 / 72 2 / 24 2158 अपत्ते जाव अंतरा 1110 अपत्ते जाव सेयंसि 16 अप्पडिविरया जाव जे यावण्णे 2271 अभिगयजीवजीवे जाव विहरै 7.4 अवहरै जाव समणुजाणइ 2 / 25,26,30 अहम्मिया जाव दुप्पडियाणंदा जाव सव्वाओ परिगहाओ 722 अहावर पुरक्खायं इहेगैया सत्ता तेहिं चेव (1) पुढविजोणिएहिं रुक्खेहि (2) रुक्खजोणिएहि रुक्खेहि (3) रुक्खजोणिएहिं मूलेहि जाव बीएहि (4) रुक्खजोणिएहिं अज्झारोहेहि (5) अज्झोरुहजोणिएहिं अज्झोरहेहि (6) अज्झोरुहजोणिएहिं मूलेहिं जाव बीएहिं (7) पुढविजोणिएहि तणेहिं (8) तण जोणिएहिं तणेहिं (6) तणजोणिएहि मूर्ताह जाव बीएहिं (10-12) एवं ओसहीहिं वि तिण्णि आलावगा' (13-15) एवं हरिएहि वि तिण्णि आलावगा (16) पुढविजोणिएहि वि आएहिं जाव कूरेहिं । (1) उदगजोणिएहिं रुक्षेहि (2) रुक्खजोणिएहिं स्वखेहि (3) रुक्ख जोणिएहि मूलेहिं जाव बीएहि (4-6) एवं अज्झोरहेहिं वि तिणि (7-6) तणेहिं वि तिषिण आलावगा (10-12) ओसहीहि वि तिषिण (13-15) हरिएहि वि तिषिण (16) उदगजोणिएहिं उदएहिं अवएहिं जाव पुक्खलच्छिभएहि तसपाणत्ताए बिउटति । ते जीवा तेसिं पुढविजोणियाणं, उदगजोणियाणं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं 1. येषां चत्वार इचत्वार पालापकास्तेषां तुतीय पालापको न ग्राह्यः । Page #340 -------------------------------------------------------------------------- ________________ हरियजोणियाणं स्त्रखाणं अज्भोरुहाणं तणाणं ओसहीण हरियाणं मूला जाव बीयाणं आयाणं कायाणं जाव कूरवाण उदगाणं जाय पुच्छिभगाणं सिणेहमाहारेति जीवा आहारेति पुढविसरीरं जान संत अवरे वि य णं तेसि रुक्खजोणियाणं 1 अज्भोरुह जोणियाण तणजोणियाण ओस हिजोणियाणं हरियजोणियाणं मूलजोणियाणं जाव वीयजोणियाणं आयजोणियाणं कावजीणियाणं जाय कूरवजोगियान उदगजोणियाणं अवमजोणियाणं जाव पुनखल भगणियाणं तसपाणाणं सरीरा नाणावण्णा जाव मक्खायं । अहोणं जाव मोहरगाणं आतोडिजमाणस्स वा जाव उवद्विज्ज0 आहे वा जाय परिवारहेड आयाण जाव कूराणं जाया जाव दिवाओ आरिए जाव सव्वदुक्ख * अट्टालाओ वा जाव गर्भ0 उदगजोणिया जाय कम्म0 उदगसंभवा जाव कम्म0 उदाहू......संवेगैया उस्साणं जाव सुद्धोदगाणं ऊसियं जाव पडिरूवं एमसुराणं जाव सणफयाणं एवं उदगबुब्बुए भणियब्वे एवं ओसहीण विचत्तारि आलावगा एवं जहा मणुस्सा जाब वि एवं जाव तसकाए ति भाणियन्व एवं तपजोगिएसुतणेगु तणस्साए विउति तणजोणियंतपसरीरं च आहारेति जाव मक्खाय 12 344-799 3176 421 26 3 / 22 1135 270, 75 2226 3187,88 3 / 23,43,86 7120 3185 16 3 / 78 134 314-17 3278 4 / 11-15 312 3 / 2-43 3.76 156 23 3/22 नंदी sU0 80 2/32 2 / 23 3166 312 717 3285 113 3105 1134 3 / 2-5 3 / 76 4110,3 3 / 4 Page #341 -------------------------------------------------------------------------- ________________ 315 3182, चूणि, वृत्ति 1151 1121,22 3 / 2-5 2141 1217 1146-70 214 2014 एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउति ते जीवा जाव मक्खायं 313 एवं दुरूव संभवत्ताए एवं खुरदगताए 3283,84 एवं पुढविजोगिएसु तणेसु तणत्ताए विउट्ट ति जाव मक्खायं 3311 एवं विष्णू वेदणा 1151 एवं सद्दहमाणा जाद इति 1137,38 एवं हरियाण वि चत्तारि आलावगा 3118-21 एवमाइक्खंति जाव परूवेति 2278,76;7111 एवमेव जाव सरीरे 1117 एसो आलोगो तहा यवो जहा पोंडरीए जाव सब्दोवसंता सब्दत्ताए परिणिबुड त्तिबेमि 2 / 33-54 कच्छसि वा जाव pa0वयविदुग्गंसि 206 कण्हुईरहस्सिया जाव तओ 2056 कम्म जाव मेहुणवत्तिए 3178 कम्म तहेव जाव तओ 3177 किंचिदि जाव आसंदीपेढियाओ 121 किब्बिसियाई जाव उववत्तारो 725 किरिया इ वा जाव अणिराइ za26,36 किरिया इ वा जाव णिरए इवा जाव चउत्थे 1145-47 कुसले जाव पउमवरपोंडरीयं 17 केइ जाव सरीरे 1 / 17 केवले जाव सव्वदुक्ख0 2155 कोहाओ जाव मिच्छा0 2 / 58 कोहे जाव मिच्छा. 413 खेत्तण्णे जाव परक्कमण्णू 1 / 6,10 गाहावैपुत्ताण वा जाव मोतियं । 26 गाहावैस्स जाव तस्स 46 गोहाण जाव मक्खायं 380 चम्मपक्खीणं जाव मक्खायं 3181 चाउद्दसट्ठमुद्दिट्टपुण्णमासिणीसु जाव अणुपालेमाणा 721 3176 7.20 2 / 14 1 / 20 1026-31 126 17 2132 वृत्ति 2158 26 2 / 24 4 / 5 3180,2 381,2 7120 Page #342 -------------------------------------------------------------------------- ________________ 14 3186-62 3276 3376 313-21 2112 2155 o0 sU0 163 4 / 16 2121 2 / 23 रूर 277 2177 जहा अगणीणं तहा भाणियव्वा चत्तारिगमा 363-66 जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं 3180 जहा उरपरिसप्पाणं नाणतं 3181 जहा पुढविजोणियाणं रुक्खाणं चत्तारिगमा अज्झारोहणवि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियब्वा एक्केक्के 3124-42 जहा मित्तदोसवत्तिए जाव अहिते 2 / 58 जावज्जीवाए जाव जे यावण्णे 2063 जावज्जीवाए जाव सव्वाओ 2158 जीवणिकाहि जाव कारवेइ 4 / 16 झामेइ जाव झामतं 2 / 26 झामेइ जाव समणुजाभै 2028 जाणागंधा जाब णाणाविह. 35 जाणापण्णा जाव गाणाझवसाण0 rA77 जाणापण्णे जाव णाणाझवसाण. 2 / 77 जाणावण्णा जात ते जीवा 34 णाणावण्णा णाव भवंति 376 णाणादण्णा जाव मक्खायं 3 ॥ 6-6,22,23,43,77-76, 82,85-86,67 णाणाविहजोणिया जाव कम्म0 3.85,86,93,97 जो पाराए जाव सेयंसि 118 तं चेव जाव अगारं वएज्जा 7.16 तं चेव जाव उवट्ठावेत्तए 716 तालिजमाणा वा जाव उद्दविज्जमाणा 4.21 ते तसाऽने चिर जाव अपि भेदे से... 7.26 दंडगं वा जाव चम्मछेयणगं 2030 दंडणाणं जाव नो बहूर्ण राह दंडेण वा जाव कवालेण 1156;4 / 21 दुक्खइ वा जाव परितत्पइ दुक्खंतु वा जाव मा मे परितप्पंतु दुक्खामि वा जाव परितप्पामि 1243 धम्माणं जाव णाणाझवसाण. ra77 3.2 za2 382 718 7.18 1956 720 रा 2178 1142 1142 142 277 Page #343 -------------------------------------------------------------------------- ________________ 2171 o0 sU0 161 2063 o0 sU0 161 7.20 za21,22 7.16 1123-25 1156 o0 sU0 171 1147 1147 धम्माणुया जाव एग्गच्चाओ परिग्गहाओ अप्पडिविरया 24 धम्माणुया जाव धम्मेणं 2071 धम्माणुया जाव सव्वाओ 723 धम्मिट्ठा जाव धम्मेणं 163 पउमवरपोंडरीयं जाव सव्वं परिग्गहं 1110 पच्चक्खाइस्सामो जाव सव्वं परिग्गहं 7121 पत्तियमाणा जाव इति 230,31 परियाए जाव णो धोयाउए 730 पवालाणं जाव बीयाण 315 पाईण वा जाव सुयक्खाते 232-34,36-41 पाणाइवाए जाव परिग्गहे 4 / 3 पाणाइवायाओ जाव विरए 1556 पाणा जाव सत्ता 1156,57,2 / 78 पाणा जाव सत्वे 4.21 पाणाणं जाव सत्ताण 4 / 17 पाणाणं जाव सम्वेसि 4 / 5,6,17 पाणावि जाव अयं....... 7 / 26 पाणावि जाव अयं पिभे..... 7 / 26 पाणा वि जाव अय पिभेदे ... 7.26 पासादिए जाव पडिरूवे 113 पासादीया जाव पडिरूवा पुढविकाइया जाव तसकाइया 413,21 पूढविकाइया जाव वणस्सैकाइया 4 / 17 पुढविकाए जाव तसकाए 1156 पुढविकाए जाव पुढविमेव 1334 पुढविसंभवा जाव कम्म 3 / 22 पुढविसंभवा जाव गाणाविह 3 / 10 पुढविसरीरं जाव संतं 3 / 22.23,43,77-76 81,82,85-86, 17 पुढविसरीरं जाव सारूविकड 36,7,8,76 पुढवीणं जाव सूरकताणं 3167 पुरिसत्ताए जाव विउट्ट ति 378 परिसस्स जाव एत्थ णं मेहणे एवं तं चेव नाणत्तं 376 1147 7120 720 कार 11 75 1 / 1 1156 ठाणं 7 / 73 1134 302 332 3 / 67 3176 Page #344 -------------------------------------------------------------------------- ________________ 6 1134 1134 1 // 34 7227 7134 7 / 26 2016 3177 za34 1134 1134 716 7 / 34 7.20 2116 पष्ण01 2073,74 2166 7420 2125,30 7128 2122,23,24,26 3.6 39 2 / 69,70 2066 716 2016 716 1116 335 पुरिसादिया जाव अभिभूय पुरिसादिया जाव चिट्ठति पुरिसादिया जाब पुरिसमेव बहुयरगा जाव णो णेयाउए बोहिए जाव उवधारियाणं भवित्ता जाव पव्वैत्तए भेत्ता जाव इति मच्छाणं जाव सुंमुमाराणं महज्जुइएसु जाव महासोक्खेस सेसं तहेव जाव एस ढाणे आयरिए जाव एगंतसम्मे महज्जुझ्या जाव महासोक्खा महया""जं णं तुम्भे वयह त चेव जाव अयं महया जाव उवक्खाइत्ता महया जाव णो णेयाउए मह्या जाव भवति मूलत्ताए जाव बीयत्ताए मूलाणं जाव बीयाणं रुइला जाव पडिरूवा वुच्चंति जाव अयं दूच्चंति जाव णो णेयाउए वुच्चंति ते तसा ए महा ते चिर ते बहुतरगा आयाणसो इती से महता जेणं तुम्भे णो णेयाउए समणुजाणइ"""1 समणोवासगस्स जाव णोणेयाउए सरीरं जाव सारूविकडं सव्वपाणेहि जाव सत्तेहिं सव्वपाणेहि जाव सव्वसत्तेहिं सिज्झिस्संति जाव सन्ध0 सिणेहमाहारेंति जाव अवरे सिणेहमाहारति जाव ते जीवा सिया जाव उदगमेव सिया जाव पुढविमेव सेए जाव विसपणे 721 7 / 23,24,25 7 / 20 7/20 7.20 2 / 16 7.22 2127 7 / 26 315 7118, 7.18,26 2176 22 1147 1247 2180 32 322 3 / 10 1134 134 1134 1 / 34 Page #345 -------------------------------------------------------------------------- ________________ 1 3186-88 4 / 17 1152 see जाव सेयंसि सेसा तिणि आलावणा जहा उदगाणं सोयण जाव परितप्पण सोयाओ जाव फासाओ सोयामि वा जाव परितप्पामि हंतव्वा जाव ण उद्दवेयव्वा हंतव्वा जाव कालमासे हंता जाव आहार हंता जाव उवक्खाइत्ता 3190-12,98-100 4.17 1152 1156 4 / 21 7125 2016 2 / 16,20 2242 1156 2 / 14 2016 2016 ठाणं 7 / 26 4|450 ऐवाइत्ता भवति जाव जधावाती अगारातो जाव पव्वतिते अट्ठ एवं चेव अड्डाई जाव बहुजणस्स अणासाएमाणे जाव अणभिलसमाणे अणत्तरे जाव केवलवर0 अणुत्तरे जाव समुप्पणे अणुत्तरे जाव समुप्पणे अणुसोतचारी जाव सब्वचारी अत्थि जाव समुप्पणे अपढमसमयणेरतिता एवं जाव अपढम0 अपढमसमयणेरतिता जाव अपढमसमयदेवा अब्भोवगमिओ जाव सम्म अमणुण्णा सदा जाव फासा अमणण्णे जाव साइमे अमुच्छिए [ते] जाव अणज्झोववणे अयगोलस माणे जाव सीसगोल. अरहतेहि तं चेव अरहा जाव अयं अवट्टिते जाव दव्वओ अवलेहणित जाव देवेसु अविसेस जाव पुव्वविदेहे 8 / 10 4.451 5297 6 / 105 10 / 103 5 / 166 72 8 / 105 610:101153 4 / 451 101140 8.42 3136241434 41546 7.28 32523 8.65 वृत्ति 4 / 450 5184 5184 10 / 103 166 72 5175 51175 4.451 842 41546 101106 52174 4 / 282 2 / 270 51195:10 / 106 5 / 170 4 / 282 2 / 268 Page #346 -------------------------------------------------------------------------- ________________ 18 21272 7.131 4 / 548 21102 अविसेस मणाणत्ता जाव सहावाती 2 / 274 असावज्जे जाव अभूताभिसंकणे 7 / 133 असिपत्त समाणे जाव कलंबचीरिया 4/548 असूयणिस्सिते वि एमेव 22103 असुरकुमाराणं वग्गणा चउवीसं दंडओ जाव 14143-163 असोगवणं जाव चूयवणं 4 ॥ 340 अहासुत्तं जाव अणुपालिता 8.104 अहासुत्तं जाव आराहिया 7.13;6 / 41:10:151 अहीणस्सरे जाव मणामस्सरे 8510 आउकाइओगाहणा जाव वणस्सैकाइओगाहणा 111 आउखएणं जाव चैत्ता pA10 आग मे जाव जीते 5124 आममेणं जाव जीतेणं 5124 आघवैत्ता जाव ठावतिता 3187 आढाति जाव बहुं 8.10 आधाकम्मितं वा जाव हरितभोयणं hA62 अभिणिबोहियणाणावरणिज्जे जाव केवल0 5216 आभिणिवोयि |त] NANI जाव केवल आमलग महुरफलसमाणे जाव खंडमहर0 4 / 411 आयार जाव दिट्टिवायं 10 / 103 आरंभिता जाव मिच्छादसणवत्तिता 5117 आलोएज्जा जाव अस्थि 8.10 आलोएज्जा जाव पडिवज्जेज्जा 31342,343,8 / 10 आलोयणारिहे जाव अणवट्टप्पारिहे 10173 आलोयणारिहे जाव मूलारिहे 6 / 42 आवत्ते जाव पुक्खलावती 8 / 66 आसपुरा जाव वीतसोगा 875 21354-362,41366 4 // 336 7 / 13 वृत्ति 8.10 7 / 13 8.10 5 / 124 55124 3 / 87 8 / 10 6.62 52218 52218 4 / 411 समवाओ 112 53112 810 31338 642 8.20 2 / 340 2 / 341 1. वृत्तो किम्वद् भेदने लभ्यते-13-प्रहामुत्तं यावत्करणात अहाअत्यं महातच्च अहामगो महाकल्प सम्म कारणं फासिया पालिया सोहिया तीरिया किट्टिया पाराहिया ति (पन्न 368) 181104--'अहासुता ग्रहाकप्पा अहामरगा प्रहातना सम्म कारण फासिया पालिया सोहिया तोरिया किट्ठिया आराहिया' इति यावत्करणात् दृश्य अणुपालिय' ति (पत्र 417) / 6 / 141 --यथासूत्रं यथाकल्प यथामार्ग' यथातत्त्वं सम्यक् कायेन स्पृष्टा पालिता शोभिता तीरिता कीत्तिता पाराधिता चापि भवतीति । (पत्र 430) 10.151 --ग्रहासुतं ....."यावस्करणात् अहा अत्थं प्रहातच्चं महामन्मं महाकप्पं सम्यक्कायेन, फासिया पालिया शोधिता शोभिता वा तीरिया कीत्तिता अराधिता भवति (पन्न 462) / Page #347 -------------------------------------------------------------------------- ________________ 16 4 / 450 4 / 450 4 / 450 4 / 450 41450 1072 101105 10.26 14 5220 5 / 105,106 41434 10.14 101146 hA62 4656 44 4 / 450 pA18 4 / 578 5 // 223 है|3 5 / 16 5 / 104 41434 10113 2 / 380-384 वृत्ति 41654 414 आसाएइ [ति जाव अभिलस ति आसाएमाणे जाव अभिलसमाणे आसाएमाणे जाव मणं आहारवं जाव अवातदंसी आहारसण्णा जाव परिग हसण्णा इदा जाव महाभोगा इ दियाई जाव णिज्झा इत्ता इदेथावरकाताधिपती जाव पातावच्चे इच्चेतेहिं जाव णो धरेज्जा इच्चेतेहि जाव संचातेति इरिताऽसमिती जाव उच्चार0 ईसाणे जाव अच्चुते उज्जलं जाव दुरहियासं उत्तरासाढा एवं चेव उण्णए णाम उण्णत्तावत्तसमाणं माणं एवं चेव गूढावत्तसमाणं मातमेवं चेव उप्पण्णाण जाव जाणति उप्पायणविसोहि जाव सारक्खणविसोहि उम्मीवीची जाव पडिबुद्धे उरगजाति पुच्छा उवचिण जाव णिज्जरा उरि जाव पडिबुद्ध उवहिअसंकिले से जाव चरित्त0 एगिदितेहिंतो वा जाव पंचिदिय0 एगिदियत्ताते वा जाव पंचिदियत्ताते एगिदियासंजमे जाव पंचिदिय0 एगिदियणिवित्तिते जाव पंचिदिय0 एगिदियसंजमे जाव पंचिदिय0 एगिदिया जाव पंचिंदिया एते चेव एते तिण्णि आलावगा भाणितव्वा 41653 778 1085 101103 4 / 514 8 / 126672 10 / 103 10 // 87 5 / 205 5 / 205 51145 52238 51144 sh180,204|6|11 5 // 176 10 / 156 2 / 168 2256 51165 1084 101103 4 / 514 31540 10 / 103 10186 bha0 21136 bha0 2 / 136 bha0 2 / 136 bha0 2 / 136 bha0 2 / 136 bha0 2 / 136 5178 10 / 156 2 / 167 2 / 255 एवं Page #348 -------------------------------------------------------------------------- ________________ 20 21462 31322 31475 2 / 461 31321 31474 एवं 638 6 / 35 2 / 10 3 / 422 41166-210 2 / 84 एवं अग्गिच्चावि एवं रिट्ठावि 6.36,37 एवं अजोगिभवत्थकेवलणाणे वि 2 / 61 एवं अणुण्णवेत्तए उवाइणित्तए 31423,424 एवं अजरूवे अज्जमणे अज्जसंकप्पे अज्जपण्णे अज्जदिट्ठी अज्जसीलाचारे अज्जववहारे अज्जपरक्कमे अज्ज वित्ती अज्जजाती अज्जभासी अज्जओभासी अज्जसंवी अज्जपरियाए अज्जपरियाले एवं सत्तरस्स आलावगा जहा दीणेण भणिया तहा अजेण वि भाणियब्वा । 4 / 213-227 एवं अणभिग्गहितमिच्छादसणे वि rA85 एवं असंकिलेसे वि एवमतिक्कमे वि वैक्कमे वि ऐयारे वि अणायारे वि 3 / 436-443 एवं असंयमो वि भाणितव्यो 10123 एवं आगंता णामेगे सुमणे भवति 3 एमीतेगे su3 एस्सामीति एगे सुमणे भवति 3 / 195-197 एव उवसंपया एवं विजहणा 3 / 353,354 एवं एएणं अभिलावेणं-- संगहणी-गाहा गंता य अगता य, आगंता खलु तहा अणागंता । चिद्वित्तमचिद्वित्ता', णिसितिता' चेव णो चेव ॥ 1 ॥ हता य अहंता य, छिदित्ता खलु तहा अछिदित्ता। बुतित्ता अबुत्तिता, भासित्ता चेव णो चेव । / 2 / / 'दच्चा य अदच्चा" य, जित्ता खलु तहा अभुण्जित्ता। लभित्ता अलभित्ता, पिबैत्ता' चेव णो चेव ॥ 3 ॥ 31438 10122 3 / 186-161 32351 1. चिट्टित्त न चिट्ठित्ता (क) / 2. णिसिंतत्ता (क, kh)| 3. दत्ता प्रदत्ता (क) ! 4. पिवैत्ता (क, ग); पीता (क्व) / Page #349 -------------------------------------------------------------------------- ________________ 21 सुतित्ता असुतित्ता, जुज्झित्ता खलु तहा अजुज्झिता । जतित्ता अजयिता य, पराजिणित्ता चेव णो चेव ॥4॥ सद्दा रूवा 'गंधा, रसा य" फासा तहेव ठाणा य । णिस्सीलस्स गरहिता, पसत्था पुण सीलवंतस्स ॥ 5 ॥ एवमिअहर् तिथिण उ तिष्णि उ आलावगा भाणियब्वा । एवं एसा गाहा फासेतव्वा, जावससरीरी चेव असरीरी चैव सिद्धसइंदियकाए, जोगे वेए कसाय लेसा य । णाणुवओगाहारे, भासग चरिमे य ससरीरी ॥ 1 ॥ एवं ओप्पणीए नवरं पण्णत्ते आगमिस्सा उस्सप्पिणीए भविस्सति एवं कंता पिया मणुण्णा मणामा एवं कुलसंपणेण य बलसंपणेण य कुलसंपणेण य रूवसंपणेण य कुलसंपण्णेण य जयसंपण्णेण य एवं कुलेण य रूवेण य कुलेण य सुतेण य कुलेण त सीलेण य कुलेण य चरितेण य एवं गंधाई रसाई फासाई जाव सव्वेण वि एवं गंधा रसा फासा एवमिक्किवके छ-छ आलावगा भाणियव्वा एवं भंगो एवं चक्कवट्टिवसा दसारवंसा एवं चक्वट्टी एवं बलदेवा एवं वासुदेवा जाव उपज्जिस्संति एवं चिति एस दंडओ एवं चिणिस्संति एस दंडओ एवमेतेणं तिष्णि दंडगा एवं चेव एवं चैव एवं चेव एवं चेव एवं चैव 1. रसगंधा (ग) 1 3 / 168- 984 2410 31110,111 2/233 41474-476 41367-400 1013 21230-238 4:250 2 / 310,311 2 / 313-315 4163, 64 31484 4427 4617 41616 5:161 संग्रहणी-गाहा; 3 / 186-194 संग्रहणी - गाहा 3|106 2232 4/471-473 3 / 366 10 / 32 / 203,204 2 / 234 4250 2 / 306 2312 462 32483 4426 42617 4:618 51156 Page #350 -------------------------------------------------------------------------- ________________ 6 / 25 8148 kA123 41483 6281 5184 6 / 25 एवं चेव 5 / 162 एवं चेव 626 एव चेव 8.46,50 एवं चेव kA124 एवं चेव 10164 एवं चेव एवं तिरियलोए वि 41484,485 एवं चेव एवं फासामातो वि 681 एवं चेव एवमेतेणं आभिलावेणं इमातो गाहातो अणुगंतव्वातो-- पउमप्पभस्स चित्ता, मूले पुण होइ पुप्फदंतस्स । पुवाइं आसाढा, सीयलस्सुसर विमलस्स भद्दवता ॥ 1 ॥ रेवतित अणंतजिणो, पूसो धम्मस्स संतिणो भ्र्न्नी। कुंथुस्स कत्तियाओ, अरस्स तह रेवतीतो य ॥ 2 ॥ मुणिसुब्वयस्स सवणो, आसिणी णमिणो य णेमिणो चित्ता। पासस्स विसाहाओ, पंच य हत्यूत्तरे वीरो ॥ 3 ॥ 186-66 एवं चेव जाव छच्च 6127 एवं चेव णवर खेत्तओ लोगालोग्गपमाणमिते मुणतो अवगाहणागुणे सेसं तं चेव 51172 एवं चेव णवर गुणतो ठाणगुणे 5 / 171 एवं चेद णवर दवओणं जीवस्थिगाते अणंताई दवाइं अरूवि जीवे गुणतो उवओगगुणे सेसं तं चेव 5 / 173 एवं चेव मणस्सावि 4 / 615 एवं छप्पि समाओ भाणियवाओ जाव दूसमदूसमा 3.60 एवं छप्पि समाओ भाणियव्वाओ जाव सुसमसुसमा 3162 एवं जधा अटुट्ठाणे जाव खते 1071 एवं जधा छुट्टाणे जाव जीवा 8 / 14 एवं जधा पंचट्ठाणे जाव आयरिय एवं जघा पंचट्ठाणे जाव बाहिं 781 एवं जहण्णोगाहणगाणं उक्कोसोगाहणगाणं अजहणुक्कोसोगाहणगाणं जहण्णठितियाणं उक्कस्सटुइतियाणं अजहण्णुक्कोसठितियाणं 5 / 170 5 / 170 41614 1 / 128-133 11135-140 8.16 548 5 / 166 Page #351 -------------------------------------------------------------------------- ________________ 23 1238-246 11235.237 4 / 12-21 4 // 2.11 3 / 27 3 / 26 41376-378 4 / 372-374 4 / 442-446 376-86 5157 3170 371 जहण्णगुणकालगाणं उक्कस्सगुणकालगाणं अजहष्णुक्कस्सगुणकालगाणं एवं जहा उण्णत पणतेहिं गमो तहा उज्जु वकेहि वि भाणियव्यो जाव परक्कमे एवं जहा गरहा तहा पच्चक्खाणे वि दो आलावगा एवं जहा जाणेण चत्तारि आलावगा तहा जग्गेणवि पडिवेक्खो तहेव पूरिसजाया जाब सोभेति एवं जहा तिट्राणे जाव लोगतिता देवा माणुस्सं लोग हव्वमागच्छेज्जा तं जहा अर इंतेहिं जायमाणेहिं जाव अरहंताणं परिणिव्वाणमहिमासु एवं जहा पंचट्ठाणे जाव किण्णरे एवं जहा विज्जुतारं तहेव थणियसपि एवं जहा हयाणं तहा गयाणं वि भाणियव्वं पडिवेक्खो तहेब पुरिसजाया एवं जाइस्सामीतगे सुमण भवति एवं जातीते य रूवेण य चत्तारि आलावगा एवं जातीते य सुएण य एव जातीते य सीलेण य एवं जातीते य चरित्तेण य एवं जाव अपढमसमयपंचिदिता एवं जाव एगा एवं जाव कम्मगसरीरे एवं जाव काउलेसाणं एवं जाव केवलणाणं एवं जाव घोसमहाघोसाणं णेयव्वं एवं जाव जहा से एवं जाव तिणिस0 एवं जाव दुविहा एवं जाव पच्चुप्पणाणं एवं जाव फासाई एवं जाव फासामतेणं एवं जाव फासामातो एवं जाव फासामातो 4 / 385-387 31161 4 / 381-383 3 // 186 41362-365 10 / 152 1216-226 5 / 27-30 2 / 168 2153-62,3 / 163-172 7 / 117,118 56124 4 / 283 21124-126 717 1014 10122 8.33 5 / 145 पण्ण01 5 / 25,26 1 / 162 2142.51 5262,63 5 / 124 4282,283 773 716 1013 8 / 33 6 / 81 6182 Page #352 -------------------------------------------------------------------------- ________________ 475,76 4175,80 475,84 475,88 21124-127 103 51175 समवाओ 61 41354 4372-374 4158 एवं जाव मणपज्जवणाणं 21404 एवं जाव लोभे वेमाणियाणं 477-76 एवं जाव लोभे वेमाणियाणं 4181-83 एवं जाव लोभे देमाणियाण 4185-87 एवं जाव लोभे वेमाणियाणं 486-61 एवं जाव वणस्सैकाइया 21126-132,134-137 130-143 एवं जाव सव्वेण वि 1015 एवं जाब सिद्धिगती 1066 एवं जाव सुक्कलेसाणं 11163-165 एवं जाव सेलोदग 41355 एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सन्वेसि पडिवेक्खो पुरिसजाता 4381-383 एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव जो चैव 4/58 एवं गैरैयाणं जाव वेमाणियाणं एवं जाव मिच्छादसणसल्लाणं 20407 एवं सत्थियावि 2 / 28 एवं णो केवलं बभचेरवासमावसेज्जा णो केवलं संजमेणं संजमेज्जा णो केवलेणं संवरेणं संवरेज्जा णो केवलमाभिणिबोहियणाणं उप्पाडेज्जा एवं सुयणाणं ओहिणाणं मणपज्जवणाणं केवलाणं 2044-51 एवं तिरियलोग उड्वलोगं केवल कप्पं लोगं 2 / 194-196 एवं तिरियलोग उनलोगं केवलकप्पं लोग 2 / 198-200 एवं तेइ दियाणं वि चरिंदियाणं वि 1181-184 एवं थावरकाए वि 21166 एवं दसणाराहणा वि चरिताराहाणा वि 31436,437 एवं दीणजाती दीणभासी दीणोभासी 4205-207 एवं दीण मणे दीणसंकप्पे दीणपण्णे दीणदिट्री दीणसीलाचारे दीणववहारे 4.167-202 एवं दीणे णाम मेगे दीणपरियाए एवं दीणे णाममेगे दीणपरियाले सम्वत्थ चउभंगो 4 / 206,210 1 / 67-107:2 / 406 2127 2143 2 / 163 21167 1 / 176,180 / 165 31435 41165 4165 Page #353 -------------------------------------------------------------------------- ________________ एवं देवंधगारे देवुज्जोते देवसण्णिवाते देवक्कलिता देवकहकहते एवं देवाणं भाणियव्वं एवं देवकलिया देवकहकहए एवं दोग्गतिगामिणीओ सोगतिगामिणीओ किलिट्ठाओ अकिलिद्वाओ अमणुष्णाओ माओ अविसुद्धा विसुद्धा अपसत्थाओ सत्थाओ सीतलुक्खाओ णिगुहाओ एवं पडिसति विद्धसंति एवं परिणते नाव परक्कमे एवं परिग्गहिया वि एवं परसे वि एवं पुट्टियावि एवं पुवफग्गुणी उत्तराफग्गुणी एवं रित्ताणं एवं डित्ताणं एवं संवट्ट इताणं एवं णिवट्टतिताणं एवं बलसंपणेण य रूवसंपणेण य बलसंपणेण य जयसंपण्णेण य सव्वत्थ पुरिसजाया पडिवनखो एवं बलेण य सुतेण य एवं बलेण य सीलेण य एवं बलेण य चरितेण य एवं मणुस्सावि एवं मोहे मुढा एवं मोहे मूढा एवं रज्जंति मुच्छंति गिज्भति अज्झोववज्र्ज्जति एवं रुवाई गंधाई रसाइ फासाई एक्केक छ-छ आलावगा भाणियव्वा एवं रुवाई पासइ गंधाई' अग्घाति रसाइ आसादेति फासाइ पडिसंवेदेति एवं रुवेण य सीलेण य एवं रुवेण य चरितेण य एवं वैकमाणं अतिचाराणं अणावाराणं एवं वंदति णाममेगे णो वंदावेद * 25 4 / 437-441 2154 377,78 31517,518 2 / 224,225 5 / 36-44 216 3 / 533 222 21445,446 2 / 366-402 41477,478 41402-404 3/65,66 2422,423 3 / 178, 176 5 / 7-10 3 / 261-314 2202-205 41406, 407 3 / 445-447 41112 41435, 436 2 / 153 3 / 76 3 / 515, 516 2223 43-11 215 31532 2/21 21443 2368 4/472, 473 4140 1 3 / 63,65 2401 3 / 176 5/6 31285-260,2202-205 2 / 201 4/405 3 / 444 4111 Page #354 -------------------------------------------------------------------------- ________________ 7 / 107,105 rA217 7 / 106 2 / 216 3 / 432 2 / 365 21366,367 6.412-415 3 / 411 415 4 / 113-116 4 / 111 एवं वाणमंतराणं एवं जोइसियाणं एवं विततेवि एवं विसोही एवं वेदेति एव णिज्ज रेंति एवं वेयावच्चे अणुरगहे अणुसट्टी उवालंभे एवमेक्केके तिण्णि-तिण्णि आलावगा जहेव उवक्कमे एवं संकप्पे पणे दिट्टी सीमाचारे ववहारे परक्कमे एगे पुरिसजाए पडिवक्खो नत्थि एवं सक्कारेइ सम्माणेति पूएइ वाएइ पडिच्छति पुच्छइ वागरेति एवं सम्माहिट्रि परित्ता पज्जत्तम सुहम सण्णि भवियाय एवं सब्वेसि च उभंगो भाणियव्वो एवं सामंतोवणिवाइयावि एवं सुंदरी वि एवं सुत्तेण य चरित्तेण य एवं मझोवज्जणा परियावज्जणा एवमणारंभे वि एवं सारंभे वि एवमसारंभे वि एवं समारंभे वि एवं असमारंभे वि जाव अजीवकाय असमारंभे एवमणुण्णवत्तते उवातिणित्तते एवमभेज्जा अडज्झा अगिज्झा अणडा अमज्झा अपएसा एवमाधारातिणिताते एवमासणाई चलेज्जा सीहणातं करेज्जा चेलुक्खेवं करेज्जा एवमिट्ठा जाव मणामा एवमिमीसे ओसप्पिणीए जाव पण्णत्ते एवं आगमिस्साए उस्सप्पिणीए जाव भविस्सति एवमेगसमयठितिया 3 / 318 4 / 203 2 / 25 5163 41406 31506,510 31318 4165 2 / 24 51156 41408 31508 7184 785-86 31420,421 31416 31326-334 5 / 46 3 / 328 5148 382-84 2 / 234,235 2 / 233 21310,311 1 / 255 2306 14254 Page #355 -------------------------------------------------------------------------- ________________ एवमेतेणं अभिलावेणं इमा गाहा अणुगंतव्दा - सवर्ण गाणे य विष्णाणे पच्चक्खाणे य संजमे । अण्हते तवे चेव वोदाणे अकिरिय णिव्वाणे । जाव से णं भंते ! एवमेतेणं अभिलावेणं उरपरिसप्पावि भाणिव्वा भुजपरिसप्पा वि भाणियव्वा एवं चेव एवमेतेनं गमएणं दित्तचित्ते जक्खाति उम्मायपत्ते एवमेतेणमभिलावेणं चत्तारि कसाया पं तं कोहकसाए 4 पंचकामगुणे पं तं सद्द 5 छज्जीवनिकाता पं तं पुढविकाइया जाव तसकाइया एवामेव जाव तसकाइया कंते जाव मणामे कंदे जाव पुप्फे कक्खडे जाव लक्खे कण्हलेस्सा जाव सुक्कलेसा कालोभासे जाव परमकिन्हे किण्हा जाव सुविकला किण्हे जाव सुक्कि किरियावादी जाव वेणइयावादी कुंडला चेव जाव रयण संजया कुलमतेण वा जाव इस्सरिय0 केवली जाणइ पासर जाव गंध अपडली जाव लोभ0 कोहकसाई जाव लोभकसाई कोहणिव्यत्तिए जाव लोभ0 कोहमुंडे जाव लोभमंडे कोहविवेगे जावमिच्छादंसण सल्ल0 कोहसण्णा जाव लोभसण्णा कोहे जाव एगे खिप्पमवेति जाव असंदिद्ध0 खेमपुरी जाव पुंडरीगिणी 27 3 / 418 3142-47 5108 6/62 8|10 10/155 1184-86 6/47,48,7173 hA62 5123, 225 5/26,226 4/531 8 / 74 10 / 12 8 / 25 4/161 5208 4625 1066 11115-125 10 / 105 1 / 67,68 6/63 8/73 3 / 415 3 / 36-68 5/108 hA62 810 832 813 समवाओ 611 वृत्ति 53 5/3 4|530 2344 821 7 78 4160 4/75 4/75 5 / 177 1267-107 4/75 4/75 6 / 61 2341 Page #356 -------------------------------------------------------------------------- ________________ 25 756 8 / 115 7 / 136 4 / 252 31444 4 / 3 4 / 12 4145 41468 4.611 7152 पइण्णगसमवाय sU045 7135 41282 31338 43 4112 4 / 24 41468 4.45-54 4124-26 427-33 गंगा जाव रत्ता गतिकल्लाणं जाव आगमे0 गमणं जाव अणाउत्तं गोमुत्ति जाव कालं गरहेज्जा जाव पडिवज्जेज्जा चउभंगो चउभंगो चउभंगो चउभंगो चउभंगो चउभंगो एवं जहेव सुद्धेणं वत्थेणं भणित तहेव सुतिणा वि जाव परक्कमे चउभंगो एवं परिणतरूवे वत्था सपडिवक्खा चउभंगो एवं संकप्पे जाव परक्कमे चक्खुदंसणे जाव केवलदसणे चिण जाव मिज्जरा चित्तविचित्तपक्खगं जाव पडिबुद्धे चुल्ल हिमवंते जाव मंदरे जधा सालीणं जाव केवतितं जह पंचट्ठाणे जाव परिहरणोवघाते जहा दोच्चा णवरं दीहेणं परितातेणं जहेव णेसत्थियाओ जाणइ जाव हे जाणइ (ति) जाव हेउणा जाणइ जाव अहेउ जाणति जाव अहेउणा जातिणामणिहत्ताउते जाव अणुभाग0 जातिसंपण्णे जाव रूवसंपण्णे जायमाणेहिं जाव तं चेव जाव केवलणाणंउप्पाडेज्जा जाव चौरिदियाणं जाव दवा जिणे जाव सव्वभावेणं जीवणिकाएहिं जाव अभिभवई 4124-33 4 ॥ 2-4 415-11 776 31540 10 / 103 7151 33125 5 / 131 7153 10.103 755 5 / 206 10184 41 2 / 30,31 भो 576,78 576,81 5 / 00,82 6.117 4226 351 2064-73 12 / 157,158 2 / 146-150 rA28 5/75 575 175 575 4 / 226 3176 2 / 42-51 1 / 158,21156 21140-144 5 / 165 33523 31523 Page #357 -------------------------------------------------------------------------- ________________ 24 5.107 534 51107 5 / 103 za22 51104 आयारचूला 1128 RREEEEE ठाणं वा जाव णातिक्कमंति 5 / 107 ठाणाइं जाव अब्भणुण्णायाई 5 / 37-42 ठाणाइजाव भवंति 5.42,43 ठाणेहि जाव णातिक्कमति ठाणेहिं जाव धरेज्जा 5 / 103 ठाणेहि जाव को खंभातेज्जा 522 ठाणेहिं जाव णो धरेज्जा 5 / 104 जगरंसि वा जाव रायहाणिसि 5 / 107 जग्गभावं जाव लद्धावलद्धवित्ती 6462 णमसामि जाव पज्जुवासामि णाणत्तं जाव विउवित्ता 7.2 मासि जाव णिच्चे 5174 णिक्कखिए जाव परिस्सहे 33524 णिग्गथीण दा जाव णो समुप्प0 4 / 254 णिग्गंथीण वा जाव समुप्प0 4 / 255 णिग्गंथे जाव णातिक्कम 5102 णियमं जाव परति 6 / 122 णिस्संकिते जाव णो कलुससमावणे 33524 णिस्संकिते जाव परिस्सहे. 31524 जेरइयत्ताए वा जाव देवत्ताए 41614 णेरइया जाव देवा 5 / 208 रतिआउते जाव देवाउते 4 / 286 णेरतिते जाव णो चेव 4 / 58 रतियणिव्वत्तिते जाव देवणिवत्तिते 7.153 णेरतिय भवे जाव देवभवे 41287 रतियसंसारे जाव देवसंसारे 4 / 285 णो आलोएज्जा जाव गोपडिवज्जेज्जा 3 / 3408 / 10 णो आसाएति जाव अभिलसति 41451 णो चेव णं जाव करिस्सति 4.514 गो पडिक्कमेज्जा जाव णो पडिवज्जेज्जा 6 / 33689 णो महिड्डिए जाव णो चिरद्वितिते bA10 णो महिड्डिएसु जाव णो दूरंगतितेसु 8.10 तं चेव 4 ॥ 238 तं चेव 4 / 236 31362 72 51170 33524 41254 4 / 255 5102 61116 33523 31524 41614 4.608 4 / 608 4158 7171 4 / 608 4 // 608 3 / 338 4 / 450 41514 31338 8.10 2 / 271 4 / 23 4123 Page #358 -------------------------------------------------------------------------- ________________ 30 तं चेव जाव संकिण्णे 4 / 240 तं चेव विवरीतं जाव मणुण्णा फासा 10 / 141 तंजहा जाव मिच्छादसणवत्तिया 5113 तत्थेगओ जाव णातिक्कमति 51107 तयक्खायसमाणे जाव सारक्खायसमाणे तलवर जाव अण्णमण्ण 662 तहेव 41428 तहेव 4 / 563 तहेव Y1 54 तहेव चउभंगो 4 ॥ 4 तहेव चत्तारिगमा 4 / 426 तहेव जाव अवहरति 573,74 तहेब जाव पणते 4.2 तहेव जाव हलिद्द0 4 / 284 तित्ता जाव मधुरा 554,33 तित्ते जाव मधु (हु) रे 526,228 तिरियगती जाव सिद्धिगती दरिसणावरणिज्जे कम्मे एवं चेव 2 / 425 दिणयरं जाव पडिबुद्धे 101103 दुभिक्खंसि वा जाव महता 5191 दुस्समदुस्समा जाव एगा 11136-136 दस्समदुस्समा जाव सुसमसुसमा 624 देवलोगे [e] सु जाव अणभोववणे 31362,4 / 434 दो अदाओ एवं भाणियन्वं-- संगहणी-गाहा कत्तिया रोहिणिमगसिर 'अद्दा य' पुणव्वसू अ पूसो य । तत्तोऽवि' अस्सलेसा महा य दो फरगुणीओ य ॥ 1 ॥ हत्थो चित्ता साई विसहिआ तह य होति अणुराहा । जेट्ठा मूलो पुत्वाऽऽसाढा तह उत्तरा ceva ॥ 2 ॥ 4 / 240 10.140 53112 5.107 4/56 6 / 62 41426 41563 5564 44 4 / 426 5 / 73 4 / 2 41284,282 1176-81 24 5 / 175 2 / 424 10 / 103 58 11136-136 1. kattiya (kp)| 2. अद्दाओ (क, g)| 3. तत्तो य (क, g)| 4. साई य (क, ख, g)| Page #359 -------------------------------------------------------------------------- ________________ 31 अभिई सवणे धणिट्ठा, सयमसया दो य होंति भद्दवया । रेवति अस्सिणि भरणी, जेयव्वा अणुपुन्वीए ॥ 3 ॥ एवं गाहानुसारेण णेयव्वं जाव दो भरणीओ । 2323 दोसे जाव एमे धणिट्टा जाव भरणी धम्मत्यिकांत जाव परमाणुपोग्गलं धम्मत्थिकातं जाव सद्दं धम्मत्थिकार्य जाव गंध धम्मत्थिगातं जाव वातं पउमसरं जाव पडिबुद्धे पचमवतितं जाव अचेलगं पंचाणुव्वतितं जाव सावगधम्मं पडिक्कमेज्जा जाव पडिवज्जेज्जा पढमसमयए गिदियणिव्वत्तिए जाव पंचिदियणिव्वत्तिए पढमसमयणेरतितणिव्वत्तिते जाव अपढम0 पण सुहुमे जाब सिणेहसुहुमे पण्णवेति जाव उवदंसेति पण वेहिति पमिलायति जाव जोणी मिलायति जाव तेण परं पम्हकुडे जाव सोमणसे म्हे जाव सलिलावती परिताले जाव पूतासक्कारे पल्ला उत्ताणं जाव पिहियाणं पाणावायवे रमणे जाव परिग्गहवेरमण पाणातिवाए जाव एगे पाणातिवातवेरमणे जाव परिग्गह0 पाणातिवाते जाव परिग्गहे पाणातिवातेणं जाव परिग्गहेणं पाणातिवायाओ जाव सव्वाती पातीणाते जाव अधाते पायत्ताणिते जाव उसभाणिते 11102-104 6 / 16 5/165 64 7178825 10/106 10/103 hA62 hA62 3 / 341 10/173 126 10124 10 / 103 hA62 760 5 / 206 10/145 8 / 71 6/33 760 1 / 110-112 1162-64 5:17, 126 10 / 14 516,128 5 / 1 6 / 38 5/64 संग हणीगाहा वृत्ति चंद्र0 10 11 5 / 165 614 778 8 / 25 101103 hA62 62 3 / 338 10/152 8105 8135 10 / 103 hA62 3 / 125 3 / 125 5 / 150,151 2/340 6 / 32 3 / 125 10113 10 / 13 10/13 10 / 13 10/13 10 / 13 6 / 37 5/65 Page #360 -------------------------------------------------------------------------- ________________ 5 / 58 7.134 5117 7.132 7 / 73 66 7 है। 12 68 6 / 128 67 7173 hA72 616,8 67,101153 783 5 / 141 7184 पायत्ताणिते जाव रघाणिते पावते जाव भूताभिसंकणे पुढविकाइएहिंतो वा जाव तस0 पुढविकाइएहितो वा जाव पंचिदिएहितो पुढविकाइएत्ताए जाव पंचिदियत्ताए पुढविकाइएताए वा जाव पंचिदियत्ताते पुडविकाइयणिव्वत्तिमे जाव तस0 पुढविकाइयणिव्वत्तिते जाव पंचिदियणिवत्तिते पुढविकाइया जाव तसकाइया पुढविकाइया जाव वणस्सैकाइया पुढविकातितासं जने जाव तस0 पुढविकातितासंजमे जाव वणस्सति0 पुढविकातितआरंभे जाव अजीव0 पुढविकातितत्ताते वा जाव तस0 पुढविकातितसंज मे जाव तस0 पुढविकातित [य] संजमे जाव वणस्सति0 पुप्फए जाव विमलवरे पुरिसे जाव अवहरति पुवासाढा एवं चेव पोतगत्ताते वा जाव उब्भिगताते पोतगत्ताते वा जाव उववातितत्ताते पोतगा जाव उब्भिगा पोतजेहितो वा जाव उभिगेहितो पोततेहिंतो वा जाव उववातितेहितो फरिस जाव गंधाई फुसित्ता जाव विकुन्वित्ता बहुमीहति जाव असंदिद्ध मीहति बेइंदिया जाव पंचिदिया बेदिता जाव पंचेंदिता भरहे जाव महाविदेहे भवति जाव फासामतेणं भवित्ता जावं पन्धइए [तिते] भवित्ता जाव पव्वयाहिति 17 773 773 773 7173 782 773 773 773 8.103 573 41654 69 7182 5 / 1401018 10 / 150 574 41655 74 8 / 3 82 82 74 8.3 713 713 s2 107 72 6461 107 72 6162 hA7 101153 7154 6582 31532,411,450,5167,9 / 62 662 6 / 11 9 / 11 7350 6 / 81 31523 31123 Page #361 -------------------------------------------------------------------------- ________________ भवेत्ता जाव पव्वतिता भाषासमिती जाव पारिद्रावणियासमिती भिण्णे जाव अपरिस्साई मंडुक्कजातिआसीविसस्स पुच्छा मणापडिललीणे जाव इंदिय0 मण दुप्पणिहाणे जाव उवकरण. मणसुप्पणि हाणे जाव उवगरण. मणुस्सजाति पुच्छा मणुस्साणं वि एवं चेव मणस्सा भाभियव्वा 1028 5 / 203 41565 41514 4163 41106 4 / 105 41514 21160 4.323,324,325,326 817 41565 4 / 514 4.162 4 / 104 41104 41514 2156 4 / 322,323, 324,625,326 2 / 411 21413 5135 8.10 8.10 5 / 21 20271161 31362,41434 72 5 / 234 मरणाइं जाब पो णिच्च महावीरेणं जाव अब्भणण्णायाई महिड्डिए जाव चिरद्वितिते महिड्डिएसु जाव चिरट्ठितिएसु महिड्डियं जाव महासोक्खं महिड्डिया जाव महासोक्खा माताति वा जाव सुण्हाति माहणस्स वा जाव समुप्पज्जति मुंडा जाव पव्वतिता मुंडे जाव पव्वइए तिते] मुच्छिते जाव अज्झोववणे मुत्ते जाव सव्वदुक्ख0 मुसाबाते जाव परिस्महे रत्ताओ जाव अट्ठउसभकूडा रयणप्पभा जाव अहेसत्तमा रूवा जाव मणुण्णा लोगविजओ जाव उवहाणसुयं वंजण जाव सुरूवं वंदामि जाव पज्जुवासामि वंशीमूलकेतणासमाणा जाव अवलेह0 4 / 450,451679,104 11246 6 / 26 8184 8.10 8.10 2 / 271 वृत्ति सूय्012|217 72 31523 31523 3 / 361 वृत्ति 10113 882 7 / 24 515 वृत्ति o0sU0 143 3 / 362 4/282 8.108 7 / 143 62 662 4 / 434 4 / 282 स्थानाङ्गवृत्ती-'पिपा इ वा भज्जा इ वा भाया इवा भगिणी इ वा पुत्ता इ वा घूया इवे' ति यावच्छब्दाक्षेपः (पत्र 134) / 'भाया इ वा मज्जाइ वा भदणी इ वा पुत्ता 6 वा घूया इवे' त्ति यावच्छताक्षेपः (पन्न 233) / Page #362 -------------------------------------------------------------------------- ________________ 2414 वणियाई जाव अब्भणुष्णायाई वणस्सतिकातितासं जामे जाव अजीवकाय0 1016 5 / 134 बदमाणे जाब faakkatava 0 वसित्ता जाव पव्वाहिती विज्जुप्पभे जाव गंधमातणे 6 62 वीइक्कंते जाव वारसाहे वेजयंति जाव औज्झा वेडु... वेरमणं जाव सव्वतो संकिते जाव कलुसमावण्णे संजमवले जाव तस्स गं संच्छराई जाव वावत्तरिवासाई संवरबहुले जाव उवहाणव संवाण जाव गातु0 सक्के जाव सहस्सा रे सत्त भयद्वाणापं तं सद्दं सुत्ताणामेगे सुमणे भवति 3 एवं सुणमीति 3 एवं सुणेस्सामीति 3 एवं असुत्ताणामेगे सु 3 ण सुणमीति 3 ण सुणिस्सामीति सद्द जाव अवहरिसु सद्द जाव अवहरिस्सति सद्द जाव उवहरिसु सद्द जाव उवहरिस्सति सद्द जाव गंधाई सद्दहति जाव णो से सद्दा जाव फासा सद्दा जाव वतिदुहता सदेह जाव फासेहिं सभासुहम्मा जाव ववसातसभा समणस्स जाव समुपज्जति समणेणं जाव अब्भणुष्णायाई सव्वरयणा जाव पडिबुद्धे 1. सुणेमाणे (ख); सुणेमीति ( ग ) / 34 10 / 146 62 876 6153 4|137 3 / 523 41 hA62 411 4450 8 / 102 hA62 31285-260 1017 1017 1017 10/7 10/7 3 / 523 5 / 12-15, 125-127 7 / 144 56,11 5 / 236 72 5 / 36 10/103 411 1018 5 / 133 62 5 / 152,153 o0sU0 144 21341 6/43 4|136 3/523 4|1 62 4|1 4 / 450 2 / 380-383 7/27 31186-194 1017 10/7 10/7 10/7 1017 3 / 523 5 / 5 7/143 55 5 / 235 72 5 / 34 101103 Page #363 -------------------------------------------------------------------------- ________________ 11248 4 / 451 5173 2074 573,74 7157 41 hA61 6 / 62 41141 853 10 // 75,76,78,76 सव्वदीवसमुदाणं जाव अद्धंगुलगं सहमाणस्स जाव अहियासेमाणस्स सहमाणस्स जाव अहियासेमाणस्स सहिस्संति जाव अहियासिस्संति सहेज्जा जाव अहियासेज्जा सिंघु जाव रत्तावती सिझति जाव मंतं सिज्झति जाव सव्वदुक्खाण. सिज्झिहिंति जाव अंतं सिज्झिहिती जाव सव्वदुक्खाण. सिन्झिस्सं जाव सव्वदुक्खाण सिद्धसुग्गता जाव सुकुल. सिद्धाइं जाद सव्वदुक्ख0 सिद्धाओ जाव सव्वदुक्ख0 सिद्धे जाव प्पहीणे सिद्धे जाव सब्वदुक्ख. सुंबकडसमाणे जाव कंबलकड0 सुक्किलपक्खगं जाव पडिबुद्धे सुभाते जाव आणुगामियत्ताए सुमिणे जाव पडिबुद्धे सुवच्छे जाव मंगलावती सुवप्पे जाव गंधिलावती सुसमसुसमा जाव एमा सुसमसुसमा जाव दूसमदूसमा से जहाणामते ...... सेलथंभसमाणे जाव तिणिस0 सेसं जहा पंचट्ठाणे एवं जाव अच्चुतस्सवि तन्वं सेसं तं चेव जाव करिस्संति सेसं तहेव जाव भवणगिहेसु सेसं तहेव जाव भासं 4/451 5 / 72 573 573 7153 41 41 41 41 4 / 1 4 / 136 11246 12246 11246 11246 41546 10103 5 / 12 101103 21326 21326 वृत्ति 1 / 126-132 662 4 / 283 41546 10 / 103 101103 8.70 872 12126-132 6223 है|62 41283 7121,122 4 / 514 522 10 / 156 5166,67 41514 522 10 / 154 1. वृत्तो अस्य पाठस्य पूर्ति निम्नप्रकारा विद्यते-यावदुग्रहण देव सूत्रं द्रष्टव्यम्-सबभतरए सन्बखुडुडाए बट्टे बेल्लापुयसंठाणसंठिए एगें जोयण सयसहस्सं आयामविक्खंभेणं तिन्नि जोयण सयसहस्साई सोलससहस्साई दोन्नि सयाई सत्तावीसाई तिन्नि कोसा अट्टावीसं धणु सयं तेरस अंगलाई (पन्न 33) / Page #364 -------------------------------------------------------------------------- ________________ 6 / 14 668 5 / 135 8 / 11 10.11 1015 1066 पण्ण0 151 समवायाओ 283 पुष्ण0 1501 पण्ण01561 1010 पण्ण0 151 पण्ण0 131 पण्ण011 पण्ण0 151 8511 पण 1511 सोइंदियत्थे जाव फासिदियत्थे सोइंदियत्थोग्गहे जाव णोइंदिय0 सोइंदियपडिसलीणे जाव फासिं दिय0 सोइंदियसंवरे जाव फासिं दिय. सोतिदितासंवरे जाव सूचीकुसग्ग0 सोतिदितबले जाव फासिदितवले सोतिदितमुंडे जाव फासिदित. सोतिदियापडिसंलीणे जाव फासिदिय0 सोतिदियासंजमे जाव फासिदिय. सोतिदियासंवरे जाव काय असंवरे सौतिदियासंवरे जाव फासिदिय0 सोतिदियासाते जाव णोइंदियासाते सोतिदियत्थे जाव फासिदियत्थे सोतिदियमडे जाव फासिदिय0 सोतिदियसंजमे जाव फासिदिय0 सोतिदियसंवरे जाव फासिदिय0 सोतिदियसाते जाव णोइंदिथसाते सोहम्मे जाव सहस्सारे हरिवेरुलित जाव पडिबुद्धे हव्वमागच्छति...... हिताते जाव आणुगामित[य]त्ताते हिरण्णगोलसमाणे जाव वैरगोल. हेमवए" 5 / 143 8.12 51138,6116 6.18 51177 5 / 142 5 / 137615,10110 617 8.101:10 / 148 101103 3.80 335246133 41547 पण्ण0 151 पण्ण0 151 पण्ण0 121 पण्ण0 151 6 / 14 2380-384 10 / 103 3176 32523 41547 6 / 83 अक्खराइं जाव एवं चरण अक्खरा जाव एवं चरण अक्खरा जाव चरण-करण अक्खराणि जाव एवं चरण अक्खराणि जाव सेत्तं समवाओ pa065 pa066 pa061,64 pa0 67,66 pa062 1.पण्णगसमवाय-सून्न । Page #365 -------------------------------------------------------------------------- ________________ 37 pa0 86 165 a0 sU0 227 1086 pa0 86 pa0 86 pa061 a0 sU0227 वृत्ति आवरा तंत्र जाव परित्ता pa010 अगाराओ जाव पब्वइए 674 अजित जच बद्धमाणे 24.150 222 अणंतागमा जाव चरण-करण pa068 अणंतागमा जाव सासया pa063 अगुओगदारा जाव संखेज्जाओ pa064,65,68,66,131 अणुओगदारा संखेज्जाओ pa067 अभिणंदण जाव पास 2313,4 अयले जाव रामे pa0 241 अवसेसाई परिकम्माई पाढाइयाई एक्कारसविहाई पण्णत्ताई pa0104-108 अस्सगीवे जाव जरासंधे pa0 246 अहासुतं जाव आराहिया 46 / 164181411001 आधविज्जति जाव उवदंसिज्जति pa010 आपविजंति जाव एवं pa063 आघविज्जति जाव नाया0 pa064 आपविज्जति0 pa0 10,61,63-66,131 आहारय जह देसूगारयणि उ पडिपुण्णारयणी pa0 166 आहारयसरीरे समचौरंससंठाण सठिते pa0 165 उववाएणं एवं अट्ठासीइ सुत्ताणि भाणियवाणि जहा नंदीए 88.2 एवं gatinAma"ogAhaNAnAma 10 176 एवं चउदिसिपि नेयवं 584 एवं चउसुवि दिसासु नेयव्वं' 88 / 4,5,6 एवं चेव दोमासिया आरोवणा सचराय दोमासिया आरोवणा एवं तेमासिया आरोवणा एवं चउमासिया आरोवणा 281 एवं चेव मंदरस्स 874 pa0 101,102 वृत्ति वृत्ति' pa0 86 pa0 86 वृत्ति; pa0 66 pa0 86 पण्ण0 21 पण्ण0 21 पग्ण06 नंदी 102 pa0176 5813,5213 88.3 28.1 8711 1. वृतौ किञ्चिद् भेदेन लभ्यते, यथा ---64 / 1 यावत्करणात् 'महाकप्पं फासिया पालिया सोहिया तीरिया किट्टिया सम्म प्राणाए प्राराहियावि भवति । 511 जाव' तिकरणाद्य थाकल्पं यथामार्ग यथातत्व समय कायेन स्पृष्टा पालिता शोभिता तीरिता कीत्तिता आज्ञयाऽऽराधितेति । 2. नायव्वं (क); नातव्वं (ख, g)| Page #366 -------------------------------------------------------------------------- ________________ एवं जै मणुस्स कि गम्भवतिय समुच्छिम गो गम्भवक्कतिय णो संमुम जै गम्भ वक्कंतिय किं कम्मभूमग अकम्मभूमग गो कम्मभूमग जो अकम्मभूमग जै कम्मभूमग किं संखेज्जवासाज्य असंवेग्नवासाय गो संवेज्जवासाउय णो असंखेज्जवासाउय जद संखेज्जवासाज्य कि पज्जत्तय अपज्जतय गोयमा पज्जत्तय णो अपज्जत्तय जै पज्जत्तय कि सम्म मिच्छ सम्मामिच्छ गो सम्मदिट्टि नो मिच्छदिठ्ठि तो सम्मामिच्छदिट्टि ज सम्म विट्टि कि संजतं असंजत संजता संजय गो संजय णो असंजय णो संजतासंजत जति संजय किं प्रमत्तसंजय अपमत्तसंजय गो मलसंजय गो अपमत्तमं जद पमतसंजय कि डिपत्त पपिडित गोपित नो श्रणिड्डित्त अनिपित्त वयणविभतिपय एवं मेरे व अज्जम्मे एवं दक्खिणिल्लाओ उत्तरे एवं दिवसोऽवि नायब्यो एवं पणू नालिया जुगे अनले मुसले वि एवं पंचवि एवं पंचवि इंदिया एवं पंचवि रसा एवं दुष्व अणा एवि एवं मंदरस्स परियमिलाओ परियंताओ संसस्स पुरथिमिल्ले च एवं माणे माया लोभे एवं संतिस्त्रवि एवं सगरे वि राया चाउरंत चरबट्टी एकसतरि पुब्व जाव पद कंतं वण्णं लेस जाव णंदुत्तरवडेंसगं कालगए जाव सव्वदुरखप्पहीने कालगाई जीव सचदुक्ख 0 कीयं की आहट्टु जाव अभिक्खर्ण 10 164 10015 LI 12/6 66 / 4-8 27 / 1 25 1 2216 pa0 132 87 / 3 16 / 2:21 / 2 6013 71/4 15 / 13 61 / 2 pa0 63 2111 50 164 10014 2 128 66/3 52 पण 15 / 1 ThA0 178-62 pa0 132 87 / 1 अस्य पूर्ति अर्थव 6012 71 / 3 3 / 21 81 / 1 61 / 1 दसा0 2 Page #367 -------------------------------------------------------------------------- ________________ कोहवियेये जाय लोभ चौरंसा जाव असुभा जातिनाम जान ओगाहणानाम जुवे जाव माउया जितिया जाब णिच्चा ताई चैव माउया पयाणि जाव नंदावत्तं तिबिट्टू जाव कण्हे धम्मत्किआए जाव अद्धासम नेरश्या पज्जत्तगाणं0 ओ तू जावचक्के हि पढभाए पढमं भागं जाय पण्णरसे सु पहले जाव पसरवडेस परूवेई जान से णं पुढवीकायसं जमे एवं जाव काय संजमे बलिस्तणं...... बुद्धे" बुढे जाव प्पहोणे बुढे जाव यदुक्त पंच भवए गं माझे कित्तिए गं पोसे णं फग्गुणे णं वैसाहेणं मासे भवित्ता जाव पठाइए भवित्ता पं जाव पब्चइए भविस्सइ य जाव अवट्ठिए भूयानंदे जाव घोसे महूराजान हत्यिणपुरं मुंडे जाव पव्वइए मुंडे जाव परवैया मुसावादाओ जान सल्बाओ इल्लप्पर्भ जाव रुदल्नुत्तरवडेंस ग लोगप्पभं जाव लोगुत्तरवडेंसगं बदराव जान वरुतरवडेंसन वायणा जाव अंगाए 36 27 1 pa0 141 pa0 177 pa0 245 10 133 pa0 103 10 241 10 137 pa0 173 pa0 155 pa0 246 15/3 6 / 17 pa0 66 17/2 17/8 62/2 551,4721384265450 40 3012:5104, 5061 pa0 167 26/3-7 7113,752 8314 10 133 32/2 pa0 244 5hA2 7712 52 6/17 13 / 14 13 / 14 pR0 63 वृत्ति pa0 176 वृत्ति pa0 133 pa0 102 वृत्ति पण्ण0 1 पृष्ण0 35 pa0 154 वृत्ति केवलं संख्यापूरिता र? pa0 65 17.1 ThA0 4 / 151 42/1 42 / 1 4211 50 167 26 2 195 16.5 pa0 133 ThA0 2 / 355-361 वृत्ति X 16/5 5 / 6 321 3 / 21 3 / 21 10 11 Page #368 -------------------------------------------------------------------------- ________________ वायणा जाव संखेज्जा वायणा जाव से णं विजया एवं चैव जाव वासुदेवा वीक्कते जाग सम्दुक्तप्पहीणे सकुमारे जाव पाणए सतगाए नं पुढवीए पृच्छा सवणी जाव भरणी सिज्भिस्संति जाव अंत सिस्सिति जान सब्वदुक्खाण सिखाई जाय यहीणाई सिद्धे जाव प्पहीणे सिद्धे जाय सम्बदुक्ख 0 सुज्जतं जाय मुज्जुतरवडे सगं सेवा [सेविता] जाव सावासोक्व0 सेहस्स जाव सेहे राइणियस्स सोइदियधारणा जाव गोदियपारणा सोइ दियनिय जाव फासि दिय0 सोलिदिया जान फासिंदिया सोविदियावा जाव poidivAvAte हंता गोसमा - 40 pa0 61 pa0 62 68 / 4-6 दहा1 32/2 50 143 186 5 / 22; 71238118 10125; 13 / 17:15 / 16 16 16 3124;4118, 6 / 17;9 20; 11116; 12/2014 / 18 1721:10183 16 / 15 2017:21:14; 22 / 173 23 / 13 24 / 15:25 18 26 / 11: 27 / 15 2815:29 / 15 30116 31 / 1432 / 14:33 / 14 44/2 728473 / 274117812833 844155; 100 4 42 / 1 AEa हार 33 / 1 28/3 27 / 1 28/3 25/3 50 175 सभ्यते यथा- 42 / 1 जावलिकरणात् 'बुद्धे मुते अंतगर्ड परिनिन्दुडे सञ्चदुक्खप्पहीणे ऽसि दृश्यम् । किरण बुढाई मुताई अंतयलाई दुपट्टीनाइति दृश्यम् 1] जातिकरणात् अंतरा सिद्धे बुद्ध मुले ति दृश्यम् । 44 1 pa0 86 pa0 61 661-3 jaM0 2 ThA0 2301-384 pa0 141 चंद0 10 11 1146 1146 42 / 1 42 / 1 वृत्ति' 3 / 21 6 / 1 दसा0 3 28/3 2813 28/3 28/3 50 175 Page #369 -------------------------------------------------------------------------- ________________ परिशिष्ट-2 आलोच्य पाठ तथा वाचनान्तर आलोच्य पाठ परियाणं [आया 22, pR0 17] यद्यपि चूर्णो वृत्तौ च 'परियावेणं' इति पाठो व्याख्यातोऽस्ति, आदर्शेष्वपि एष एव पाठो लभ्यते । तथापि 'माया मे, पिया मे' इत्यादि पदानां अर्थप्रसंगतया 'परियारेणं' इति पाठस्थ परिकल्पना सहजमेव जायते । प्राचीन लिप्यां रकारवकारयोः सादृश्यात् एतत् परिवर्तनं नास्वाभाविकमस्ति । मानवा [AyA 5/63, pR0 43 ] वृत्तिकृता 'मानवा' मनुजाः इति विवृतम् । चूर्णिकृता च नैतत् पदं विवृतम् । किन्तु ' एवं थंभे मायाए वि लोभे वि जोएयव्वं' इति निर्देशः कृतः । तेन 'माणवा' इति पदस्य स्थाने 'माणओ' इति पाठस्य परिकल्पना जायते । अचिरं [आयारोमा 20, pR0 71] चूर्णी वृत्तौ च 'अचिरं पदं स्थानार्थे व्याख्यातमस्ति । यद्येतत् स्थानावाची स्यात् तदा 'ऐर' मिति पाठ: संगच्छते । 'अजिरं प्रांगणम्' इति तस्यार्थो भवेत् । 'ऐर' इति अतिरोहितार्थवाची देशीशब्दोपि विद्यते । केनापि कारणेन इकारस्य चकारो जात इति प्रतीयते । अथवा चूर्णिकारेण वैकल्पिकरूपेण कालायें अचिरशब्दस्य प्रयोगों निर्दिष्टः, सोपि युक्तः स्यात् । एस खलु भगवया सेज्जाए अक्खाए [आयारचूला 1126, pR0 60 ] आयारबूलाया: पाठ-संशोधने षड् आदर्शाः प्रयुक्ताः, चूर्णिवृत्तिश्च । तत्र pnycaadshessu उक्त पाठस्य ये पाठ भेदास्ते तत्रैव पादटिप्पणे प्रदर्शिताः सन्ति । वृत्ती ( पत्र 300 ) 'एस विलुंगयामो सेज्जाए' इति पाठो व्याख्यातोस्ति - " गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्य साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो' त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदिति । " अस्माभिः 'घ' प्रत्यनुसारी पाठ: स्वीकृतः । चूर्णावपि (pU0 332) 'एस खलु भगवया' इति पाठो लभ्यते । 'सेज्जाए अक्खाए ' 41 Page #370 -------------------------------------------------------------------------- ________________ 42 अत्र दोषशब्द: अध्याहर्तव्यः । वस्तुतः उक्तपाठः व्याख्यागतः प्रतीयते । 'संथरेज्जा' इति पाठस्यानन्तरं 'तम्हा से संजए' इत्यादि पाठः स्यात्तदानीमपि स खण्डितो न प्रतिभाति । वृत्तिकृता उक्तपाठस्य या व्याख्या कृता, तथापि पूर्वानुमानस्य पुष्टिर्जायते । वृत्तिकारस्य सम्मुखे 'विलुंग्यामो' पाठ आसीत् स केषुचिदेव आदर्शेषु उपलभ्यते नतु सर्वेषु । कप्पस [ इण्णगसमवाय sU0 215, pR0 941 ] अत्र 'कप्पस्स' इति पाठस्याशयो वृत्तिकृता कल्पभाष्यत्वेन सूचितः, वाचनान्तरे च पर्युषणा कल्पत्वेन सूचितः, यथा -- ' कप्पस्स समोसरणं नेयन्त्र' ति इहावसरे कल्पभाष्यक्रमेण समवसरण काव्येया, सा चावश्यकोक्काया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम् (वृत्ति, पत्र 144 ) / पर्युषणाकल्पे समवसरणवक्तव्यता इत्थमस्ति-- तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ॥ 201 ॥ सेकेणट्ठे भंते ! एवं दुच्चै - - समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्या ? समणस्स भगवओ महावीरस्स जेट्ठे इंदभूई अणगारे गोयमे गोतेणं पंच समणसयाइ वाइ, मज्झिमे अणगारे अग्गिभूई नामेण गोयमे गोतेणं पंच समणसयाइ वाएइ, कणीयसे अणगारे वाभूई नामें गोयमे गोत्तेणं पंच समणसयाइ वाएइ, येरे अज्जवियत्ते भारदाये गोतेणं पंच समणसयाइ वाएइ, थेरे अज्जसुहम्मे अग्गिवेसायणे गोते पंच समणस्याइ वाएइ, थेरे मंडियपुत्ते वासिट्ठे गोते अधुलाई समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगतेणं अधुट्ठाइ समणसयाई वाएइ, थेरे अकंपिए गोयमे गोत्तेणं थेरे अयनभाया हारियायणे गोते ते दुन्निव थेरा तिन्नि तिन्नि समणसयाई वाइति, थेरे मेयज्जे थेरे य प्पभासे एए दोन्नि वि थेरा कोडिन्ना गोते तिन्नि तिन्ति समणसयाई वाएंति, से एतेणं अट्ठेणं अज्जो ! एवं वुच्चै -- समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्या ॥ 202 ॥ सव्वे एए समणस्स भगवओ महावीरस्स एक्का रस वि गणहरा दुवाल संगिणो चोद्दसपुब्विणो मतगणपिडगधरा रायगिहे नगरे मासिएणं भत्तिएणं पाणणं कालगया जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई थेरे अज्जसुहम्मे सिद्धि गए महावीरे पच्छा दोन्नि वि परिनिब्बुया ॥ 203 ॥ जे इमे अज्जत्ताते समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा, अवसेसा गणहरा निरवच्चा वोच्छिन्ना ॥ 204 ॥ कल्पसूत्र, pR0 60, 61 प्रस्तुताङ्गस्य उपसंहारसूत्रे ऋषि-यति-मुनि वंशानां वर्णनस्योल्लेखोस्ति । वृत्ति कृतास्य संबन्धः पर्युषणाकल्पगतसमवसरणप्रकरणेन सहयोजितः, यथा - गणधरव्यतिरिक्ताः शेषा निशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्त्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यतिमुनिशब्दयोः ऋषिपर्यायत्वात् । वृत्ति, पत्र 147, 148 Page #371 -------------------------------------------------------------------------- ________________ पूर्वोक्तसमर्पणेन पर्युषणाकल्पस्य 201 सूत्रात् 204 पर्यन्तानां सूत्राणां ग्रहणं जायते, किन्तु वृत्तिकृता ऋषिवंशस्य यद् व्याख्यानं कृतं तेन 201 सूत्रात् 223 पर्यन्तानां सूत्राणां ग्रहणामावश्यक भवति । अत्र महती समस्या वर्तते । यदि पुर्ववर्ति समर्पणं मान्यं क्रियेत तदा ऋषिवंशस्य वर्णनं नान्यत्र क्वापि समुपलभ्यते । यदि च ऋषिवंशस्य वर्णनं समवसरणप्रक्रमेण सह संबध्यते तदा पूर्वोक्तसमर्पणस्याप्रयोजनीयता सिध्यति । वृत्तिकारेण नास्या असंगतेः कापि चर्चा कृता । किमत्र रहस्यमिति निश्चयपूर्वक वक्तुं न शक्यते, तथापि संभाव्यते समवसरणस्य संक्षेपीकरणसमये किंचित् परिवर्तनं जातम् । ऋषिवंशवर्णनम् -- समणे भगवं महावीरे कासवगोत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगोत्तस्स अज्जमूहम्मे थेरे अंतेवासी अग्गिवेसायणसगोत्ते । थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणसगोत्तस्स अज्जजंबूनामे थेरे अंतेवासी कास्व्गोत्ते। थेरस्स णं अज्जजंबुनामस्स कासवगोत्तस्स अज्जप्पभवे थेरे अंतेवासी कच्चायगसगोत्ते । थेरस्स णं अज्जप्पभवस्स कच्चायणसगोत्तस्स अज्जसेज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगोत्ते । थेरस्स णं अज्जसेज्जभवस्स मणगपि उणो वच्छसगोत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगोत्ते ॥ 20 ॥ संखितवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया, taM0--थेरस्स णं अज्जजसभैस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जसंभूयविजए माढरसगोत्ते, थेरे अज्ज भद्दबाहु पाइणसगोत्ते । थेरस्स णं अज्जसंभूयविजयस्स माढर सगोत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगोते । थेरस्स णं अज्जथूलभदस्स गोयमसगोत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जमहागिरी एलावच्छसगोते थेरे अज्जसुहत्थी वासित्त्स्मोत्ते। थेरस्स णं अज्जसुहत्थिस्स वासिसगोत्तस्स अंतेवासी दुवे थेरा-सुट्टियसुपडिबुद्धा कोडियकाकंदगा वाघावच्चसगोत्ता । थेराणं सुट्रियसुपडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसमोत्ताणं अंतेवासी there ajjaidadinne kosiymotte| therassa णं अज्जइंददिन्नस्स कोसियगोत्तस्स अंतेवासी थेरे अज्जदिन्ने गोयमसगोते । थेरस्स णं अज्ज दिन्नस्स गोयमसगोत्तस्स अंतेवासी थेरे अज्जसीहगिरी जाइस्सरे कोसियगोत्ते । थेरस्स ण अज्जसीहगिरिस्स जातिसरस्स कोसियगोत्तस्स अंतेवासी थेरे अज्जवैरे गोयमसगोत्ते । थेरस्स णं अज्जवैरस्स गोयमसगोत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले थेरे अज्जपोगिले थेरे अज्जजयते थेरे अज्जतावसे । थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया, थेराओ अज्जपोगिलाओ अज्जपोगिला साहा निग्गया, थेराओ अज्जजयंताजो अज्जजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ 206 / / वित्थरवायणाए पुण अज्जजसभद्दाओ परओ थेरावली एवं पलोइज्जइ, तं जहा-थेरस्स गं अज्जजसभहस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं जहा-थेरे अज्जभहवाह पाईणसगोत्ते, थेरे अज्जसंभूयविजये माढरसगोत्ते । थेरस्स णं अज्जभबाहस्स पाईणगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहाबच्चा अभिण्णाया होत्या, taM0-थेरे गोदासे थेरे अग्गिदत्ते थेरे जण्णदत्ते थेरे सोमदत्ते कासवगोते णं । थेरेहितो णं गोदासेहितो कासवगोत्तेहितो Page #372 -------------------------------------------------------------------------- ________________ एत्थ णं गोदासगणे नामं गणे निग्गए, तस्स ण इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहातामलित्तिया कोडीवरिसिया पोंडवद्धणिया दासी खब्बडिया ॥ 207 ॥ थेरस्स णं अज्जसंभूयविजयम्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा--- नंदणभद्दे उवनंदभद्द तह तीसभद्द जसभद्दे । थेरे य सुमिणभद्दे मणिभद्दे य पुन्नभद्दे य ॥ 11 ॥ थेरे य थूलभद्दे उज्जुमती जबुनामधेज्जे य । थेरे य दीहभद्दे थेरे तह पंडुभद्दे य ॥ 2 ॥ थेरस्स णं अज्जसंभूइविजयस्स माढरस गोत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चाओ अभिन्नाताओ होत्था, तं जहा जक्खा य जक्खदिन्ना भूया तह होइ भूयदिन्ना य । सेणा वेणा रणा भगिणीओ थूलभद्दस्स ॥ 1 ॥ ॥ 208 / / थेरस्स णं अज्जथूलभहस्स गोयगोत्तस्स इमे दो थेरा अहावच्चा अभिन्नाया होत्था, तं जहाथेरे अज्जमहागिरी एलावच्छसगात्ते, थेरे अज्जसुहत्थी वासिट्टसगोत्ते । थेरस्स णं अज्जमहागिरिस्स एलावच्छसगोत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या, taM0-there uttare there balissahe there dhaNa there siriDa there koDinne there nAge there नागमित्त थेरे छलुए रोहगुत्ते कोसिए गोत्तेन्न्ण्। थेरेहितो गं छलुएहितो रोहगुत्तेहिंतो कोसियगोत्तेहितो तत्थ णं तेरासिया निग्ग्या। थेरेहिंतो णं उत्तरबलिस्सहेहितो तत्थ गं उत्तरबलिस्सहगणे नाम गणे निग्गे। तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति, तं जहा- कोसंबिया सोतित्तिया कोडवाणी चंदनागरी । / 206 ॥ थेरस्स णं अज्जसुहत्थिस्स वासिट्टसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं जहा-- थेरे स्थ अज्जरोहण भद्दज से मेहगणी य कामिद्द्द्धी। सुट्ठियसुप्पडिबुद्धे रक्खिय तह रोहगुत्ते य ॥ 1 ॥ इसिगुत्ते सिरिगुत्ते गणी य बंभे गणी य तह सोमे । दस दो य गणहा खलु एए सीसा सुहत्थिस्स ॥ 2 ॥ ॥ 21 ॥ थेरेहितो णं अज्जरोहणेहितो कासयतेहितो तत्थ णं उद्देहगणे नामं गणे निग्गे। तस्सिमाओ चत्तारि साहाओ निग्गयाओ छच्च कुलाइएवमाहिज्जति । से कि तं साहाओ? एवमाहिज्जंति --उदंबरिज्जिया मासपूरिया मतिपत्तिया सुवन्नपत्तिया, से तं सहाओ से किं तं कुलाइ ? एवमाहिज्जति, तं जहा पढमं च नागभूयं बीयं पुण सोमभूइयं होइ । अह उल्लगच्छ तैयं चउत्थयं हथिलिज्ज तु ॥ 1 ॥ पंचमगं नंदिज्जं cha8 पुण पारिहासियं होइ । उद्देहगणस्सेते छच्च कुला होति नायव्वा ॥ 2 ॥ ॥ 211 // Page #373 -------------------------------------------------------------------------- ________________ थेरेहितो णं सिरिगुतेहितो णं हारियसगो तेहितो एत्थ णं चारणगणे नामं गणे निग्गए तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिज्जति । से किं तं साहातो ? एवमाहिज्जति, तं जहा - हारियमालागारी संकासिया गवेधूया वज्जनागरी से तं साहाओ । से किं तं कुलाई ? एवमाहिज्जेति तं जहा - 45 पढमेत्य वत्थलिज्जं बीयं पुण वीचिधम्मकं होइ । तैयं पुण हालिज्जं चउत्थगं प्रसमितेज्जं ॥ 1 ॥ पंचम मालिज्जं द्धं पुण अज्जवेडयं होइ । सत्तमग कण्हसह सत्त कुला चारणगणस्स ॥ 2 ॥ ॥ 212 // थेरेहितो भद्दजसेहितो भारद्दायसगोत्तेहितो एत्थ णं उडवाडियगणे नामं गणे निग्गए । तस् इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिज्जति । से किं तं साहाओ ? एवमाहिज्जेति taM0 - चंपिज्जिया भद्दिज्जिया काकंदिया मेहलिज्जिया, से त्तं साहाओ से किं तं कुलाई ? एवमाहिज्जति ॥ 213 ॥ भद्दजसियं तह भद्दगुत्तियं तदयं च होइ जसभद्दं । एयाई उड्डवाडियगणस्स तिन्नेव य कुलाई ॥ 1 ॥ थेरेहितो णं कामिड्ढिहितो कुंडिल सगोत्तेहितो एत्थ णं वेसवाडियगणे नामं गणे निगए । तस्स णं इमाओ चत्तारि सहाओ चत्तारि कुलाई एवमाहिज्जेति । से किं तं साहाओ ? eva0सावत्थिया रज्जपालिया अन्तरिज्जिया खेमलिज्जिया, से तं साहाओ । से कि तं कुलाई ? eva0-गणिय मेहिय कामदियं च तह होइ इ दपुरग च । एयाई वेवाडिगणस्स चत्तारि उ कुलाइ ॥ 1 ॥ / / 214 / / रोहतो णं इसिगोत्तेहितो णं काकंद एहितो वासिट्सगोत्तेहितो एत्थ णं माणवगणे नाम गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ तिष्णि य कुलाइ eva0 / से किं तं साहाओ ? साहाओ एवमाहिज्जे ति कासविज्जिया गोयमिज्जिया वासिट्टिया सोरट्ठिया, से त्तं साहाओ से किं तं कुलाई ? 2 एवमा हिज्जति, तं जहा इसिगोत्तियत्थ पढमं बीयं इसिदत्तियं मुणेयध्वं । तैयं च अभिजसंत तिन्नि कुला माणवगणस्स ॥ 1 ॥ ॥ 215 // थेरेहितो णं सुट्टियसुप्पडिबुद्धेहितो कोडियकाकंदिएहिंतो वग्घावच्चसगोत्तेहितो एत्थ गं कोडियगणे नामं गणे तिग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई eva0 / से कि तं साहाओ ? 2 एवमाहिज्जति, तं जहा -- से किं तं कुलाइ ? 2 eva0 तं जहा उच्चानामरि विज्जाहरी य वैरी य मज्झिमिल्ला य । कोडिगणस्स एया, हवंति चत्तारि साहाओ ॥ 1 ॥ पढमेत्थ बंभलिज्जं बितियं नामेण वच्छलज्जं तु । ततियं पुण वाणिज्जं चउत्थयं पन्नवाहणयं ॥ 1 ॥ ॥ 216 // Page #374 -------------------------------------------------------------------------- ________________ थेराणं सुट्टियसुपडिबुद्धाणं कोडियकाकंदाणं वग्धावच्चसगोत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या तं जहा-थेरे अज्जइंददिन्ने there piyagathe there विज्जाहरगोवाले कासवगोत्ते णं थेरे इसिदते थेरे अर्ह्द्त्ते। थेरेहिंतो गं पियगंथेहितो एत्थ ण मज्झिमा माहा निग्गया । थेरेहितो णं विजाहरगोवाहितो तत्थ ण विज्जाहरी साहा निम्मया ॥ 267 / / थेरस्त णं अज्जइंददिन्नस्स कासवगोत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगोत्ते थेरस्स णं अज्जदिन्नस्स गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया वि होत्या, taM0-थेरे अज्जसंतिमेणिर माढरसगोते थेरे अज्जसीहगिरी जाइस्सरे कोसियगोते । थेरेहितो ए अज्जसतिसेणिएहितो णं माढरसगोत्तेहितो एत्थ ण उच्चानागरी साहा निग्गया ॥ 218 / / थेरस्स ण अज्ससंतिसेणियस्स माढरसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या, taM0 ---थेरे अज्जसे णिए थेरे अज्जतावसे थेरे अज्जकुबेरे येरे अज्जकुबेरे थेरे अज्जैसिपालिते । थेरेहिनो णं अज्जसेणितेहिंतो एत्थ णं अज्जोणिया साहा निग्ग्या। थेरेहितो णं अज्जतावसे हिनो एत्य णं अज्जतावासी साहा निग्ग्या। थेरेहितो णं अज्ज कुबेरेहितो एत्थ णं अज्ज कुवेरा साहा निग्गया । थेरेहितो णं अज्जैसिपालेहितो एत्थ णं अज्जैसिपालिया साहा निग्गया ॥ 21 ॥ थेरस्स णं अज्जसीहगिरिस्स जातीसरस्स कोसियगोत्तस्स इमे चत्तारि थेरा अतेवासी अहावच्चा अभिण्णाया होत्था, taM0 ----थेरे धणगिरी थेरे अज्जवैरे थेरे अज्जसमिए थेरे अरहदिन्ने । थेरेहितोपं अज्जसमिएहितो एत्थ णं बंभदेवीया साहा निग्ग्या। थेरेहितो णं अज्जवहरेहितो गोयमसगोत्तेहितो एत्थ णं अज्जव इरा साहा निग्गया ॥ 22 ॥ थेरस्स अज्जवैरस्स गोत्तमसगोत्तमस्स इमे तिन्नि थेरा अंतेवासी अहाबच्चा अभिन्नाया होत्था, taM0 ----थेरे अज्जवैरसेणिए थेरे अज्जपउमे थेरे अज्जरहे । थेरेहितो णं अज्जवैरसेणिहितो एत्थ णं अज्जनाइली साहा निग्गया । थेरेहितो णं अज्जपउमेहितो एत्थ णं अज्जपउमा साहा निग्ग्या। थेरेहिंतो णं अज्जरहेहितो एत्य णं अज्जजयंती साहा निम्मया ॥ 221 / / थेरस्म णं अज्जरहरा बच्छसगोत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगोत्ते । थेररस णं अज्जयूस गिरिरस कोसियगोत्तस्स अज्जफरगुमित्ते थेरे अंतेवासी गायमसगुत्ते । / 222 ॥ वंदामि फरगुमित्तं च गोयपं धणगिरि च वासिटुं । कोच्छि सिवभूइ पि य कोसिय दोज्जितकंटे y॥1॥ त वंदिऊण सिरसा चित्तं वदामि कासवं गोत्त । णक्खं कासवगोत्तं रक्खं पि य कासवं वदे । / 2 / / वंदामि अज्जनागं च गोयम जेहिलं च वासिदें। विण्ठं माढरगोतं कालगवि गोयमं वंदे ॥ 3 ॥ गोयमगोत्तभारं सप्पलयं तह य भयं vNde। थेरं च संघवालियकासवगोत्तं पणिक्यामि ॥ 4 ॥ वंदामि अज्ज हत्थिं च कासवं खंतिसागरं धीरं । गिम्हाण' पढममासे कालगयं चेतसुद्धस्स ॥ 5 ॥ Page #375 -------------------------------------------------------------------------- ________________ वंदामि अज्जधम्मं च सुव्वयं सीसलद्धिसंपन्न । जस्स निक्खमणे देवो छत्तं वरमुत्तमं वहै ॥ 6 ॥ हत्थं कासवगोतं धम्म सिवसाहगं पणिवयामि । सीहं कासवगोतं धम पि य कासवं बंदे ॥ 7 ॥ सुत्तत्यरयणभरिए खमदममद्दव गुणेहि संपन्ने । देविडिढखमासमणे कासवगोत्ते पणिवयामि ॥ ॥ 223 ॥ कल्पभाष्ये समवसरणवक्तव्यता--- गाथा 1977-1217 वृहत्कल्पसूत्र, भाग 2, pR0 366-377 आवश्यकनियुक्ती समवसरणवक्तव्यता---gA0 545-658 आवश्यकनियुक्तिमलयगिरीया वृत्ति, पत्र 301-336 वाचनान्तर [आयारचूला 15 ॥ 35 के पश्चात् pa0 240] स्थानाङ्गसूधे महापद्मप्रकरणे (62) वृत्तिकारप्रदर्शिते वाचनान्तरे "कंसपाईव मुक्कतोए जहा भावणाए जान सुहुपहुयास गेति व तेयसा ज्ले|" इति पाठे आया रचूलाया भावनाध्ययनस्य समर्पणं सूचित्म्स्ति। वृत्तिकृता श्रीमदभय देव (रिणाऽपि एत्। संवादि समुल्लिखितम्-"यया भाबनायामाचाराद्वितीयश्रुतस्कन्ध-पञ्चदशाध्ययने तथा अयं वर्णको व.'च्य इति भावः, कियदरं यावदित्याह-'जाव सुहुये' त्यादि" (वृत्ति, पत्र 440) / औपपातिकसूत्रे (सूत्राङ्क 27, वृत्ति पृष्ठ 66) "वरमाणपदानां च भावनाध्ययनायुक्ते इमे संग्रहगाथे-- कसे सखे जीवे, गयणे वाए य सारए सलिले । / पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारडे । कुंजर बसहे सोहे, नगराया चेव सागरमखोहे । चंदे सूरे कणगे, वसुंधरा चेव मुहुयहुए ॥ " इति वृत्तिकृता भावनाध्ययनगतसंग्रहगाश्रयोः सूचनं कृतमस्ति । एतयोद्वयोः समर्पण-सूचनयोः सन्दर्भ भावनाध्ययनं दृष्टं तदा क्वापि समर्पितः पाठो नोपलल्यः । भावनाध्ययनस्य वृत्तिरत्यन्तं संक्षिप्ताऽसि, तत्र तस्य पाठय नास्ति कोपि संकेत: आदर्शषु चापि जस्थानपलब्धिरेव । चुगौं उक्तपाठस्य व्याख्या समुपलब्धा तेनेति निर्णयः कर्तुं शक्यते---णिव्याख्याताज पाठात् आदर्शतः पाठो भिन्नोस्ति । अयं वाचनाभेदः चूर्णिकारस्य समक्षमासीन्नवेति नानुमान क किञ्चित् साधन लभ्यते । स्थानाङ्गस्य वाचनान्तर-पाठे भावनाध्ययनस्य समर्षणमस्ति तस्यं सम्बन्धः चण्यं नुसारीपाटेनव विद्यते, तथैव औपपातिकवृत्तेः सूचनस्यापि सम्बन्धस्तेनैव । Page #376 -------------------------------------------------------------------------- ________________ 48 स्थानाङ्ग महापद्मप्रकरणे एव स्वीकृतपाठेपि 'जहा भावणाते' इति समर्पणमस्ति । तस्यापि smbndhshcyenusaaripaatthen विद्यते । आलोच्यमानपाठः किञ्चिद् भेदेनानेकेषु आगमेषु लभ्यते । तस्य तुलनात्मकमध्ययनमत्र प्रस्तूयते । आचाराङ्गचूर्णी पूर्णः पाठो विवृतो नास्ति । स. स्थानाङ्गस्य, कल्पसूत्रस्य, जम्बूद्वीपप्रज्ञप्तेः, आचाराङ्गचूर्णेश्च सम्बन्ध-समीक्षा-पूर्वक संयोजित: / स च इत्थं सम्भाव्यते--- संयोजित पाठः तए णं से भगवं अणगारे जाए इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नसोते निरुपलेवे कंसपाईव मुक्कतोए संखो इव निरंगणे जीवो विव अप्पडिहयगई जच्चकणगं पिव जायरूवे आदरिसफलगे इव पागडभावे कुमो इव गुत्तिदिए पुखरपत्तं य निरुवले वे गमणमिव निरालंबणे अणिलो इव निरालए चंदो इव सोमलेसे सूरो इव दित्ततेए सागरो इव गंभीरे विहग इव सव्वओ विप्पमुक्के मंदरो इव अप्पकंपे सारयसलिलं व सुद्धहियए खग्गविसाणं व एगजाए भार डपक्खी व अप्पमत्ते कुंजरो इव सोंडीरे वसभे इव जायत्थामे सीहो इव दुद्ध रिसे वसुंधरा इव सव्वभासविसहे सुहुयहुयासणे इव तेयसा jsNte। [कंसे संखे जीवे, गगणे वाते य सारए salile । pukkharapatte kUmme, vihage khagge ya भारंडे ॥shaa कंजर वसहे सीहे, नगराया चेव सागरमखोहे । चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥ 2 ॥ ] नस्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवै । से य पडिबंधे चउविहे पण्णत्ते, तंजहा--- अंडरा वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं णं जंणं दिसं इच्छइ तं तं गं दिसं अपडिबद्धे सूचिभूए लहुभूए अणप्पगथे संजमेणं अप्पाणं भावेमाणे विह्री। तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुतरेणं दसणेणं अणुतरेणं चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं महदेणं लाघवेणं खंतीए मुत्तीए सक्च-संजम-तव-गुण-सुचरिय-सोवचिय-फलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पन्ने । तर णं से भगवं अरहे जिणे जाए केवली सन्दन्न सव्वदरिसी सनेरइयतिरियनरामरस्स लोगस्स पज्जेव जाणइ पास i, तं जहा-आगति गति ठिति चयणं उववायं तक्कं मणोमाणसियं भूत्तं कर्ड परिसेवियं आवीकम्म रहोकम्मं अरहा अरहस्स भागी, तं तं कालं मणसवयसकाएहि जोगेहि बदमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे अजीवाण य जाणमाणे पासमाणे विह्र्ह्। तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरं लोग अभिसमिच्चा समणाणं निग्गंथाणं पंचमहन्वयाई सभावणाई छजीवनिकाए धम्म अक्खाइ देसमाणे बिहरै], तंज हा--पुढविकाए आउकाए तेउकाए वाउकाए वणस्सैकाए त्स्काए। Page #377 -------------------------------------------------------------------------- ________________ स्नानाङ्ग (6 / 62): तस्स णं भगवंतस्स' साइरेगाई दुवालसवासाइं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जिहिति तं दिव्वा वा माणसा वा तिरिक्खजोणिया वा, ते सव्वे सम्म सहिस्सइ खमिस्सइ तितिक्खिस्स इ अहियासिस्सि॥ तए णं से भगवं अणगारे भविस्सइ इरियासमिए, भासासमिए, एसणासमिए, आयाणभडमत्तनिक्खेवणासमिए, उच्चारपासवणखेलजल्लसिंधाणपारिद्वावणियासमिए, मणगुत्ते, वय गुत्ते, काय गत्ते, गुत्ते, गतिदिए गूतबंभयारी अममे अकिंचणे छिन्नगंथे [.पा. किन्नगंथे] निरुपलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहयद्यासणे तिव तेयसा jlte। kase संखे जीवे, गगणे वाते य सारए सलिले । पुक्खरपत्ते कुम्मे विहगे खग्गे य भारंडे ॥ 1 ॥ कंजर वसहे सीहे, नगराया चेव साग्र्म्खोहे। चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥ 2 ॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबधे भविस्सई, सेय पडिबधे घउब्विहे पन्नत्ते, तंजहाअंडएइ वा पोयएइ वा उम्गहेइ वा पग्गहिएइ वा, जं णं जं णं दिसं इच्छइ तं गं तं गं दिसं अपडिबद्धे सुचिभूए लहुभूए अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेण अणुत्तरेणं दंसणेणं अणुत्तरेण चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खंतिए मुत्तीए गुत्तीए सच्च-संजम-तव-गुण-सुचरिय-सोय-विय-[चिय ?]-फल-परिनिव्वाणमग्गेणं अप्पाण भावेमाणस्स झागंतरियाए वट्टमाणस्स अणते अणुतरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदसणे समुप्पज्जिहिति । तए णं से भगवं अरहे जिणे भविस्सति, केवली सव्वण्णसव्वदरिसी सदेवमणआसूरस्स लोगस्स परियागं जाणइ पासुइ सबलोर सव्व जीवाणं आगई गति ठियं चयणं उववाय तक्क मणोमाणसियं भूतं कडं परिसेवियं आवीकम्म रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सञ्चलोहे सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । / तए णं से भगवं तेण अणुत्तरेणं केवलवरनाणदसणेणं सदेवमणुआसुरं लोगं अभिसमिच्चा समणाण निगथाण सणेरइए जाव पंचमहत्वयाइ सभावणाई छजीवनिकाया धम्म देसेमाणे विहरिस्सति । कल्पमूत्र : तए णं समणे भगवं महावीरे अणगारे जाए इरियासभिए, भासासमिए, एसणासमिए, आयाणभडमत्तनिवखेवणासमिए, उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए, मणसमिए, वैसमिए, कायसमिए, मणगुते, वयगुत्ते, कायगुत्ते, गुते, गुत्तिदिए, गुत्तबंभयारी, अकोहे, अमाणे, अमाए, अलोभे, संते, पसंते, उवसते परिनिव्वुडे, अणासवे, अममे, अकिंचणे, छिन्नगंथे निरुवलेवे, कंसपाई इव मुक्कतोये 1, संखो इव निरंजणे 2, जीवो इव अप्पडिहयाई 3, गगणं पिव निरालंबणे 4, 1. अस्य स्थाने से णं भगवं' युज्यते । Page #378 -------------------------------------------------------------------------- ________________ वायुरिव अप्पडिबद्धे 5, सारयसलिलं व सुद्धहियए 6, पुक्खरपत्तं व निरुवलेवे 7, कुम्मो इव गुक्ति दिए 8, खग्गि विसाणं व एगजाए 6, विहग इव विप्पमुक्के 10, भारुडपक्खी इव अप्पमत्ते 11, कुंजरो इव सोंडीरे 12, वसभो इव जायथामे 13, सीहो इव दुद्धरिसे 14, मंदरो इव अप्पकंपे 15, सागरो इव गभीरे 16, चंदो इव सोमलेसे 17, सूरो इव दित्तनेए 18, जच्चकणगं व जायस्वे 16, वसुंधरा इव सब्वभासविसहे 20, सुहुयहुयासणी इव तेयसा जलंते 21 / एतेसि पदाणं इमातो दुन्नि संघयणगाहाओ कंसे संखे जीवे, गगणे वायू य सरयसलिले य । पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारडे ॥ 1 ॥ कंजरे बसभे सीहे, णगराया चेव सागरमखोभे । / चंदे सूरे कणगे, वसुंधरा चेव हूयवहे ॥ 2 ॥ नत्थि णं तरस भगवंतस्स कत्थइ पडिबंधो भवति । से य पडिबंधे चउविहे पण्णत्ते, तं जहा-दव्वओ खेत्तओ कालो भावो। दवओ णं सचित्ताचित्तमीसिएसु दन्वेसु । खेत्तओ ण गामे वा नगरे वा अरणे वा खित्ते वा खले वा घरे वा अंगणे वा णहे वा । कालओ णं समए वा आवलियाए वा आणापाणुए वा थोवे वा खणे वा लवे वा मुहत्ते वा अहोरते वा पक्खे वा मासे वा उवा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोगे वा । भावओ णं कोहे वा माणे वा मायारा वा लोभे या भये वा हासे वा पेज्जे वा दोसे वा कलहे वा अन्भक्खाणे वा पेसन्ने वा परपरिवाए वा अरतिरती वा मायामोसे वा मिच्छादसणसल्ले वा। तस्स गं भगवंतस्स नो एवं भ्व्। से णं भगवं वामावासवज्जं अट्ट गिम्हहेमंतिए मासे गामे एगराईए वाचीचंदणसमाणकप्पे समतिणमणिलेढुकचणे समदुवखसुहे इहलोगपरलोगापडिवद्ध जीवियमरणे रिवकखे संसारपागामी कम्पसंगनिग्घायणट्टाए अब्भुट्टिए एवं च णं विपरै । तस्स णं भगवंतस्स अणु त्तरेणं नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेण चरित्तेरेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुतरेणं वोरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेण महवेणं अणत्तरेणं लाघवेणं अणुत्तराए खंतीए अणु त्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुवीए अणत्तरेणं सच्चसंजमतवसुचिरियसोवचक्ष्यफलपरिनिव्वाण मग्गेणं अप्पाणं भावेमाणरस दुवालस संवच्छराई वीक्क्ताइ। तेरसमस संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं docce mAse cautthe pavakhe वसाहमुद्धे तस्स णं वैसाहसुद्धस्स दसमीए पक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिभिवटाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उजवालियाए नईए तीरे वियावत्तस्म चेईयस्स अदूरसामंते सामागस्स गाहावैस्स कट्रकरणसि सालपायवस्स अहे गोदोहियाए उक्कुडुयनिसिज्जाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं हत्युत्तराहि नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवल वरनाणदसणे समुन्पने । / तए णं से भगवं अरहा जाए जिणे केवली सम्वन्नू सव्वदरिसी सदेवमणयासुररस लोगस्स परियायं जाणइ पासइ, सव्यलोए सव्वजीवाणं आगई गई lii चवणं उववायं तवक मणो Page #379 -------------------------------------------------------------------------- ________________ माणसियं भुत्तं कडं पडिसेवियं आविकम्म रहोकम्म अरहा अरहस्सभागी तं तं कालं मणवयणकायजोगे वट्टमाणाणं सब्वलोए सव्वभावे जाणमाणे पासमाणे विह्रि। जम्बूद्वीप प्रज्ञप्ति, वक्ष 2 (पत्र 146) तए णं से भगवं समणे जाए इरिआसमिए जाव परिट्ठावणिआसमिए मणसमिए क्यसमिए कायसमिए मण गुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसते परिणिबुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायरूवे आदरिसपडिभागे इव पागड भावे कम्मो इव गुत्तिदिए प्रक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सुरो इव तेअंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरो इव अपे पूढवी विव सब्वफासविसहे जीवो विव अप्पडिहयगइत्ति । णत्थि णं तस्स भगवंतस्स कधै पडिबंधे, से पडिवंबे चउविहे भवंति, तंजहा-दवओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे माया मे भगिणी में जाव संगथसंथुआ मे हिरणं मे सुवण्णं मे जाव उवगरणं मे, अहवा समासओ सचित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स ण भवै, खित्तओ गामे वा णगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स ण भवै, कालओ थोवे वा लवे वा मुहत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा अन्नयरे वा दीहकालपडिबंधे एवं, तस्स ण भवै, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स न भवै, से णं भगवं वासावासवज्ज हेमंतगिम्हासु गामे एगराइए णगरे पंचराइए ववगयहा ससोगारैभवपरित्तासे णिम्भमे णिरहंकारे लहुभूए अगंथे वासीतच्छणं अट्ठठे चंदणाणुलेवणे अरत्ते लेटेठुमि कंत्रणमि असमे इह लोए अपडिवद्ध जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगणिग्घायणाए अन्भुदुइए विह्रि। तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्य एगे वाससहस्से वीकते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उज्जाणंसि णि गोहवरपायवस्स अहे झाणंतरिआए वटमाणस्स फग्गुणबहुलस्स इक्कारसिए पुवण्ह कालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं ताणेणं जाव चरित्तेणं अणुत्तरेण तवेणं बलेणं वीरिएणं आलएण विहारेणं भावणाए खंतीए गुत्तीरा मुत्तीए तुदीए अज्जवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणत्तरे णिव्वाधाए णिरावरणे कसिणे पडिपणे केवल-वरनाणदंसणे समुप्पण्णे जिणे जाए केवली सव्वन्नू सव्वदरिसी सरइअतिरियनरामरस्स लोग्गरस पज्जवे जाणइ पासइ, तंजहा-आगई गई टीं उबवायं भूतं कडं पडिसेविअं आवीकम्म रहोकम्मं तं तं कालं मणवयकायजोगे एयमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग म्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमयो मम अण्णेसि च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परम सुहसमाणणे भविग्सइ । तते णं से भगवं समणाणं निग्गंथाणं य णीगंथीण य पंच महब्वयाइ सभावणगाई छच्च जीवणिकाए धम्म देसेमाणे विहरति, तंजहापूढविकाइए भावणागमेणं पंच महव्वाईसभावणागाई भाणिअव्वाइति । सुत्रकृतांगे (2164-66) प्रश्नव्याकरणे (संवरद्वार 5 / 11) रायपसेणइयसूत्रे (सुत्रांक 813816) औपणातिकसूत्रे (सूत्र 27-26, 152,153,164,165) चालोच्यमानपाठेनांशिकी क्वचिच्च तदधिकापि तुलना जाय्ते। किन्तु एतेषां सूत्राणां पाठा: अनगार-वर्णन-संबद्धाः सन्ति, ततः पूर्णा तुलना प्रस्तुतपाठेन न नाम जायते । Page #380 -------------------------------------------------------------------------- ________________ पृष्ठ 13 15 16 21 42 45 48 52 55 65 71 54 86 61 103 115 164 174 178 181 187 266 348 348 363 537 622 652 865 266 310 320 321 400 434 ==== पंक्ति 1 27 22 " 18 22 17 15 "1 6 1 1 18 15 10 16 7 pA0 26 2 26 21 11 18 12 " 21 6 3 15 12 12 17 11 23 w 1 शुद्धि-पत्र अशुद्ध मंदस सत्थ नियंति जाणे पाव समण0 णियाणाओ निज्मोसदत्ता णियद्वैति तितिक्खा 0 X X भुज्जियं अणासेविय पट्टणसि जणआ उवाणिमतेज्जा ज अणतणिज्जं विषण पहाए पण सोर्स परक्कमण्ण गंधमंत मारत्धा मच्छा-पदं अलमंथ मु निगर0 पाठान्तर विधीत समक्खाय आय तेज अतोमतेण पत शुद्ध मंदस्स सत्यं वयंति जाण पावं समणु0 णियाणओ णिज्कोस इता विट्टति तितिक्खा 'उवगरण-पदं पाओवगमण-पदं भुज्जियं अणा से वियं पट्टणंसि जाणेज्जा उवणिमंतेज्जा जं अणेस णिज्जं वियडेण पेहाए पुण सोसं परक्कमण्ण गंधमतं गारत्था मुच्छा-पदं अलमंथू मुंडे नगर0 विधंति समस्वातं आयं तेउ अतोमतेणं धृतं Page #381 -------------------------------------------------------------------------- ________________ Jain Education temational For Priyale & Personal use only www.jalnelibrary.org