________________
चउद्दसमं अज्झयणं (अण्ण्ण्ण किरिया-सत्तिक्कयं)
२२७ ३६. से अण्णमण्णं अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, णहमलं वा णीहरेज्ज
बा, विसोहेज्ज वा–णो तं साइए, णो तं णियमे ।। वाल-रोम-पदं ३७. से अण्णमण्णं दीहाई वालाई, दीहाई रोमाइं, दीहाई भमुहाई, दोहाई कक्ख
रोमाई, दीहाई वत्थिरोमाइं कप्पेज्ज वा, संठवेज्ज वा–णो तं साइए, णो तं
णियमे ॥ लिक्ख-जूया-पदं ३८. से अण्णमण्णं सीसाओ लिक्खं वा, जयं वा णोहरेज्ज वा, विसोहेज्ज वा__णो तं साइए, णो तं णियमे ॥ पाद-परिकम्म-पदं ३६. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं आमज्जेज्ज वा,
पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ ४०. से अण्णमण्णं अंकसि वा, पलियकसि वा तुयट्टावेत्ता पादाई संवाहेज्ज वा,
पलिमद्देज्ज वा--जो तं साइए, णो तं णियमे ।। ४१. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाई फूमज्ज वा, रएज्ज
वा- णो तं साइए, णो तं णियमे ।। से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाइं तेल्लेण वा, घएण
ता बस वा मक्खेज्ज वा. भिलिंगेज्ज वा--णो तं साइए, णो तं णियमे । ४३. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाइं लोद्धण वा, कक्केण
वा, चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा - णो तं साइए, गो
तं शियमे ॥ ४४. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाई सीओदग-वियडेण
वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा-णो तं साइए, णो
तं णियमे ॥ ४५. से अण्णमण्णं अंकंसि बा, पलियंकसि वा तुयट्टावेत्ता पादाई अण्णयरेण विलेवण
जाएण आलिंपेज्ज वा, विलिपेज्ज वा- णो तं साइए, णो तं णियमे ।। ४६. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण धूवण
जाएण धूवेज्ज वा, पधूवेज्ज वा–णो तं साइए, णो तं णियमे ।। ४७. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाओ खाणु वा, कंटयं
वा णीहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, णो तं णियमे ॥ ४८, से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेना पादाओ पूयं वा, सोणियं
वाणीहरेज्ज वा विसोहेज्ज वा-णो तं साइए, णो तं णियमे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org