________________
२१८
आयारचूला
२४. 'से से परो कायंसि वणं अग्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज
वा--णो तं साइए, जो तं णियमे ।। २५. से से परो कायंसि वणं अपणयरेणं धूवण-जाएणं धूवेज्ज का, पधूवेज्ज वा - णो
तं साइए, णो तं णियमे ।। २६. से से परो कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज
वा-णो तं साइए, णो तं गियमे ।। २७. से से परो कार्यसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता
वा पूयं वा, सोणियं वा णीहरेज्ज का, विसोहेज्ज वा-- णो तं साइए, जो तं
णियमे ।। गंड-परिकम्म-पदं २८. से से परो कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज वा,
पमज्जेज्ज वा–णो तं साइए, णो तं णियमे ।। २६. से से परो कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा संबाहेज्ज वा,
पलिमद्देज्ज वा-णोतं साइए, जो तं णियमे ।। ३०. से से परो कार्यसि गंड वा', 'अरइयं वा, पिडयं वा°, भगंदलं वा तेल्लेण वा,
घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा णो तं साइए, णोतं
णियमे ।। ३१. से से परो कायंसि गंडं वा', 'अरइयं वा, पिडयं वा, भगंदल वा लोद्धेण वा,
कक्केण वा, चुण्णण वा, वण्णण वा उल्लोलेज्ज वा, उव्वलेज्ज वा–णो तं
साइए, णो तं णियमे ॥ ३२. से से परो कार्यसि गंड वा', 'अरइयं वा, पिडयं वा, भगंदलं वा सीओदग
वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोवेज्ज वा--णो तं साइए, णो तं णियमे।
से से परो कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा-- जो तं साइए, णो तं णियमे। से से परो कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं
धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा--णो तं साइए, जो तं णियमे ॥ १. २४-२५ सूत्रे कोष्ठकोल्लिखित-प्रतिषु न सूत्रे 'पिडय' पाठः । अस्मिन् प्रकरणे स विद्यते (अ, क, घ, च, छ)।
सम्यग, इति स पाठः स्वीकृतः । उक्त प्रति२. पुलयं (अ, च); पुलइयं (क, छ, ब); पुलई पाठा लिपिदोषेण विकृता इति प्रतीयते ।
(घ)। एवं सर्वासु प्रतिषु पिडयं' पाठः ३,४,५. सं० पा०-गंडं वा जाव भगंदलं । नोपलभ्यते, किन्तु उपलब्ध-पाठानां नार्थोऽव- ६. २४-२५ सूत्रानानुसारेण अत्रापि कोष्ठकागम्यते । निशीथे तृतीयोद्देशके चतुस्त्रिशत्तम- न्तर्गते सूत्रे युज्येते, परन्तु प्रतिषु नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org