SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पनरसमं अज्झयणं (भावणा) २३५ २२. समणस्स णं भगवओ महावीरस्स भज्जा 'जसोया' कोडिण्णागोत्तेणं ।। २३. समणस्स णं भगवओ महावी रस्स धूया कासवगोत्तेणं । तीसे णं दो णामधेज्जा एवमाहिज्जति, तं जहा–१. अणोज्जा ति वा २. पियदसणा ति वा । २४. समणस्स णं भगवओ महावीरस्स णत्तुई कोसियमोत्तेण । तीसे णं दो णामधेज्जा एवमाहिज्जति, तं जहा–१. मेसवतो ति वा २. जसवती ति वा ।। माउ-पिउ-काल-पदं २५. समणस्स णं भगवओ महावीरस्स अम्मापियरो पासाच्चिज्जा समगोवासगा यावि होत्था । ते णं बहूई वासाई समणोवासगपरियागं पाल इत्ता, छह जीवनिकायाणं संरक्खणनिमित्तं आलोइत्ता निदित्ता गरहित्ता पडिक्कमित्ता, अहारिहं उत्तरगुणं पायच्छित्तं पडिवज्जित्ता, कुससंथारं दुरुहित्ता भत्तं पच्चक्खाइंति, भत्तं पञ्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीर-संलेहणाए सोसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पाहत्ता अच्चुए कप्पे देवत्ताए उववण्णा । तओ णं आउक्खपणं भवक्खएणं ठिइक्खएणं चुए चइत्ता महाविदेहवासे चरिमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमत करिस्सति ।। अभिणिक्खमणाभिप्पाय-पदं २६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाते णायपुत्ते णायकुल विणिवत्ते विदेहे विदेह दिण्णे विदेहजच्चे विदेहसुमाले तीसं वासाइं विदेहत्ति कटु अगारमज्झे वसित्ता अम्मापिऊहिं कालगएहि देवलोगमणुपत्तेहि समत्तपइण्णे चिच्चा हिरणं, चिच्चा सुवण्णं, चिच्चा बलं, चिच्चा वाहणं, चिच्चा धण-धण्ण-कणय-रयण-संत-सार-सावदेज्ज, विच्छड्डेत्ता विगोवित्ता विस्साणित्ता, दायारे [ए ? सुण 'दायं पज्जभाएत्ता", संवच्छरं दल इत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे --मम्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगएणं अभिणिक्खमणाभिप्पाए यावि होत्थासंगहणी-गाहा संवच्छरेण होहिति, अभिणिक्खमणं तु जिणवरिदस्स। तो अत्थ-संपदाणं, पव्वत्तई पुव्वसूराओ ||१॥ १. कोसिया (घ)। २. सारक्खण ° (घ, च)। ३. सुसिय° (अ, घ); झुसिय(च) झोसिय ४. द्रष्टव्यम्-१५।१३ सूत्रस्य द्वितीय पाद टिप्पणम् । ५. दाणं (अ)। ६. दाइत्ता परिभाइत्ता (छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy