________________
बी अभयणं (सेज्जा - बीओ उद्देसो)
१२६
वा, सुसाण-कम्मताणि वा, संति-कम्मताणि वा', गिरि-कम्मताणि वा, कंदरकम्मताणि वा, सेलोवट्ठाण - कम्मताणि वा भवणगिहाणि वा ।
जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि वा तेहि ओवयमाणेहिं ओवयंति, अयमाउसो ! अभिक्कंत-किरिया वि' भवइ ॥
अभिक्कंत-किरिया - पदं
३७. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्ढा भवंति, तं जहा - गाहावई वा जाव कम्मकरीओ वा । तेसि च णं आयार गोयरे णो सुणिते भवइ ।
तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहि बहवे समण - माहण - अतिहिfafar aणीमए समुद्दिस्स तत्थ तत्थ अगारीहि अगाराई चेतिआई भवंति, तं जहा आएसणाणि वा जाव भवणगिहाणि वा ।
जे भयंतारी तह पगाराई आएसणाणि वा जाव भवणगिहाणि वा तेहि अणोवयमाहिं ओवयति, अयमाउसो ! अणभिक्कत - किरिया विभवति ॥
वज्ज-किरियापदं
३८. इह खलु पाईणं वा पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्ढा भवंति, तं जहा गाहावई वा जाव कम्मकरीओ वा । तेसि च णं एवं वृत्तपुब्वं भवइ-इमे भवंति समणा भगवंतो सीलमंता" "वयमंता गुणमंता संजया संबुडा भचारी • उवरया मेहुणाओ धम्माओ, णो खलु एएसि भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए ।
०
सेज्जाणिमाणि' अम्हं अप्पणी सअट्ठाए" चेतिताई भवंति तं जहा आएसणाणि वा जाव भवणगिहाणि वा । सव्वाणि ताणि समणाणं णिसिरामो, अवियाई वयं पच्छा अप्पणी अट्ठाए चेतिस्सामो, तं जहा आएसणाणि वा जाब भवगिहाणि वा ।
एयप्पगारं णिग्घोसं सोच्चा जिसम्म जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहिं' पाहुडे हिं वति, अयमाउसो ! वज्ज-किरिया विभवइ |
Jain Education International
१. वा सुण्णागारकम्मताणि वा ( अ ) । २. कंदरा (अ) 1
३. वा सयण-गिहाणि वा (छ) 1
४. या वि ( अ, क, घ, च, ब) 1
५. सं० पा० - सीलमंता जाव उवरया |
६. ० इमाणि (च ) |
७. अट्टाए ( अ, छ, ब ) ।
८. इतरातिरेहिं (क, घ); इयरातरेहि ( अ, च ) 1
For Private & Personal Use Only
www.jainelibrary.org