SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नवमं अज्झयणं णिसीहिया-सत्तिक्कयं णिसीहिया-एसणा-पदं १. से भिक्खू वा भिक्खुणो वा अभिकखेज्जा णिसीहियं गमणाए, सेज्ज' पुण णिसीहियं जाणेज्जा-सअंडर सपाणं सबीयं सहरियं स उसं सउदयं सउत्तिगपणग-दग-मट्टिय-° मक्कडासंताणयं, तहप्पगारं णि सीहियं-अफासुयं अणेसणिज्जति मण्णमाणे ° लाभे संते णो चेतिस्सामि [चेएज्जा ?] से भिक्ख वा भिक्खुणी वा अभिकखेज्जा णिसीहियं गमणाए, सेज्ज पुण णिसीहियं जाणेज्जा-अप्पंडं 'अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-• मक्कडासंताणयं, तहप्पगारं णिसीहियं-फासुयं एसणिज्जति मण्णमाणे • लाभे संते चेतिस्सामि [चेएज्जा ?] । अस्सिपडियाए णिसीहिया-पदं ३. "सेज्जं पुण णिसीहियं जाणेज्जा-अस्सिपडियाए एग साहम्मियं समुहिस्स पाणाई भूयाई जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चेतेति । तहप्पगाराए णिसीहियाए पुरिसंतरकडाए १. से (अ, क, ध, च, ब)। ६. सं० पा०-एसणिज्ज"ला भे। २. सं० पा०–सअंडं जाव मक्कडा । ७. वृत्तौ 'गलीयात्' इति संस्कृत-रूपं विद्यते ३. सं० पा०-अणेसणिज्ज'लाभे । 'चेतिस्सामि' इति पाठः सम्भवतो लिपिदोषण ४. वृत्ती परिगृह्णीयात्' इति संस्कृत-रूपं विद्यते जातः । प्रकरणानुसारेणात्र कोष्ठकान्तर्गतः 'चेतिस्सामि' इति पाठः सम्भवतो लिपिदोषेण पाठो युज्यते। जातः । प्रकरणानुमारेणात्र कोष्ठकान्तर्गतः ८. सं० पा०-एवं सेज्जागमेणं णेयध्वं जाव पाठो युज्यते। उदगप्पसूयाइति । ५. सं. पा०--अप्पंडं जाव मक्कड़ा। २०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy