________________
पचमं अज्झयणं ( वत्थेसाणा -- पढमो उद्देसो)
१६५
फासुय' "एसणिज्जं ति मण्णमाणे लाभे संते • पडिगाहेज्जा- -- चउत्था
पडिमा ||
२१. इच्चेयाणं उन्हं परिमाणं' 'अण्णय रं पडिमं पडिवज्जमाणे णो एवं वएज्जामिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्मं पडिवन्ने ।
जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरति, जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सव्वे वे ते उ जिणाणाए उबट्ठिया, अण्णोणस माहीए एवं च णं विहरति ॥
संगार-वयणपुब्वं वत्थ-पदं
२२. सिया णं एयाए एसणाए एसभाणं परो वएज्जा - आउसंतो ! समणा ! जाहि तुमं मासेण वा, दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा, तो ते वयं आउसो ! अण्णयरं वत्थं दाहामो । एयप्पगारं णिग्वोस सोच्चा जिसम्म से पुव्वामेव आलोएज्जा - आउसो ! त्ति वा भइणि! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिणित्तए, अभिकखसि मे दाउ ? इणिमेव दयाहि ।
से सेव' वयंतं परो वएज्जा - आउसंतो ! समणा ! अणुगच्छाहि, तो ते वयं अण्णतरं वत्थं दाहामो । से पुव्वामेव आलोएज्जा - आउसो ! त्ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार - वयणे पडिसुणेत्तए, अभिकंखसि मे दाउ ? इयाणिमेव दलयाहि ।
से सेवं वयंतं परो णेत्ता वदेज्जा - आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं वत्थं समणस्स दाहामो । अवियाई वयं पच्छावि अप्पणी सयट्ठाए पाणाई भूयाइं जीवाई सत्ताई समारम्भ समुद्दिस्त वत्थं चेइस्सामो । एयप्पगारं जिग्घोस सोच्चा णिसम्म तहप्पगारं वत्थं अफासु" "अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।।
वत्थ- आघंसण-पदं
२३. सिया णं परो णेत्ता वएज्जा - "आउसो ! त्ति वा भइणि! त्ति वा आहरेय वत्थं – सिणाणेण वा", "कक्केण वा, लोद्वेण वा, वण्णेण वा, चुण्णेण वा,
१. सं० पा० - फासूयं पडिगाहेज्जा । २. ०यं (अ) 1
३. स० पा० - पडिमाणं जहा पिंडेसणाए ।
Jain Education International
४. °तराए (घ, च, छ, ब) 1
५. दासामो ( अ, च, ब) 1
६. तहप्प (अ) |
७. ०गारं (छ) ।
८. णेवं (क, घ, च, छ ) ; एवं ( ब ) ।
६. जाव ( अ, क, घ, च, छ, ब) 1
१०. सं० पा० - अफासुयं जाव णो ।
११. सं० पा० - सिणाणेण वा जाव आघसिता ।
For Private & Personal Use Only
www.jainelibrary.org