________________
१६४
आयारचूला तं जहा-उद्दाणिवा, पेसाणि' वा, पेसलेसाणि वा, किण्हमिगाईणगाणि वा, णील मिगाईणगाणि वा, गोरमिगाईणगाणि वा, कणगाणि वा, कणगकताणि' वा, कणगपट्टाणि वा, कणगखइयाणि वा, कणगफुसियाणि वा, वग्धाणि वा, विवग्याणि वा, आभरणाणि वा, आभरणविचित्ताणि वा-अण्णयराणि वा तहप्पगाराइं आईणपाउरणाणि वत्थाणि - अफासुयाइं अणेसणिज्जाइं ति
मण्णमाणे ° लाभे संते णो पडिगाहेज्जा ॥ वत्थपडिमा-पदं १६. इच्चेयाइं आयतणाई उवाइकम्म, अह भिक्खू जाणेज्जा चउहिं पडिमाहिं वत्थं
एसित्तए । १७. तत्थ खलु इमा पढमा पडिमा से भिक्खू वा भिवखुणी वा उद्दिसिय-उद्दिसिय
वत्थं जाएज्जा, तं जहा–जगियं वा, भंगियं वा, साणयं वा, पोत्तयं वा, खोमियं वा, तुलकर्ड वा-तहप्पगार वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा
फासुयं एसणिज्जति मण्णमाणे लाभे संते पडिगाहेज्जा—पढमा पडिमा । १८. अहावरा दोच्चा पडिमा से भिक्खू वा भिक्खुणी वा पेहाए वत्थं जाएज्जा,
तं जहा-गाहावई वा', 'गाहावइ-भारियं वा, गाहावइ-भगिणि वा, गाहावइ-पुत्तं वा, गाहावइ-धूयं वा, सुण्हं वा, धाइं वा, दासं बा, दासि वा, कम्मकरं वा°, कम्मरि वा। से पुवामेव आलोएज्जा-आउसो ! त्ति वा भगिणि! त्ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा-फासुयं 'एसणिज्जं ति मण्णमाणे ° लाभे संते
पडिगाहेज्जा-----दोच्चा पडिमा ।।। १६. अहावरा तच्चा पडिमासे भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा,
तं जहा–अंतरिज्जग वा उत्तरिज्जगं वा-तहप्पगारं वत्थं सयं वा णं जाएज्जा' परो वा से देज्जा—फासुयं एसणिज्जं ति मण्णमाणे लाभे संते° पडिगाहेज्जा---
तच्चा पडिमा ।। २०. अहावरा चउत्था पडिमा--से भिक्खू वा भिक्खुणी वा उज्झिय-धम्मियं वत्थं
जाएज्जा, ज चऽग्णे बहवे समण-माण-अतिहि-किवण-वणीमगा णावखंति, तहप्पगारं उझिय-धम्मियं वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा--
१. उद्दवाणि (घ); ओडाणि (छ)। २. पेसणाणि (छ)। ३. कणगकताणि ( अ, क, घ, च, छ, ब );
कनककान्तीनि (वृ)। ३. सं० पा०-वत्थाणि "लाभे।
५. सं० पा०-गाहावई वा जाव कम्मकरि। ६. सं० पा०--फासुयं"लाभे संते जाव पडिगा
हेज्जा ! ७. सं० पा० -जाएज्जा जाव पडिगाहेज्जा । क. णं (अ, ब)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org