________________
तइयं अभय (इरिया - तइओ उद्देसो)
अभिणिचारिय-पदं
४४. से णं परो सेणागओ वएज्जा--आउसंतो ! एस णं समणे सेणाए अभिणिचारिय करेन्द्र । से णं वाहाए गहाय ग्रागसह । से णं परो बाहाहिं गहाय आगसेज्जा । तं णो सुमणेसिया, 'णो दुम्मणे सिया, गो उच्चावयं मणं नियच्छेज्जा, णो तेसि वालाण घाताए वहाए समुज्जा । अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाण वियोसेज्ज • समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेज्जा |
पाडिपहिय-पदं
४५. से भिक्खू वा भिक्खुणी वा अंतरा से पाडिपहिया उवागच्छेज्जा । तेणं पाडिपहिया एवं वदेज्जा आउसंतो ! समणा ! केवइए एस गामे वा', "जगरे वा, खेडे वा, कवडे ना, मडंबे वा, पट्टणे वा, दोणमुहे वा, आगरे वा, णिगमे वा, आसमे वा, सण्णिवेसे वा, रायहाणी वा ? केवइया एत्थ आसा हत्थी गामपिडोलगा मगुस्सा परिवर्तति ?
से बहुभत्ते बहुउदए बहुजणे बहुजबसे ? से अप्पभत्ते अप्पुदए अप्पजणे अप्प - जवसे ? 'एयप्पगाराणि परिणाणि पुट्ठो नो आइक्खेज्जा, एयप्पगाराणि परिणाणि नो पुच्छेज्जा" |
४६. एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियों, "जं सव्वट्ठेहि समिए सहिए सया जज्जासि ।
१. अभिनिवारिय ( अ, क, घ. च, ब) २. सं० पा० - सिया जाव ममाहीए । ३. सं० पा०-गामे वा जाव रायहाणी | x. X ( ब ) ; एषपगाराणि परिणाणि नो पुच्छेज्जा एवपगाराणि परिणाणि पुट्ठो वा अवाको वागरेज्जा (क, च, छ);
१४७
तइओ उद्देस
अंगचेट्ठापुव्वं निज्झाण-पदं
४७. से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा', 'तोरणाणि वा, अग्गलाणि वा, अग्गल - पासगाणि वा, गड्डाओ वा०, दरीओ वा, कूडागाराणि वा, पासादाणि वा णूम-गिहाणि वा, रुख-गिहाणि वा मन्त्रय-गिहाणि वा, रुक्खं वा चेइय-कडं, थूभं वा चेइयकडं, आएसणाणि वा', 'आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाओ
Jain Education International
- त्ति बेमि ॥
O
For Private & Personal Use Only
एयपगाराणि परिणाणि नो पुच्छेज्जा एय पुट्ठो वा पुट्टो वा णो वागरेज्जा (घ) । ५. सं० पा० सामग्गियं ।
६. सं० पा० - पागाराणि वा जाव दरीओ । ७. मुं० पा० - आएसणाणि वा जाव भवणगिहाणि ।
www.jainelibrary.org