SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ माणसियं भुत्तं कडं पडिसेवियं आविकम्म रहोकम्म अरहा अरहस्सभागी तं तं कालं मणवयणकायजोगे वट्टमाणाणं सब्वलोए सव्वभावे जाणमाणे पासमाणे विहरइ। जम्बूद्वीप प्रज्ञप्ति, वक्ष २ (पत्र १४६) तए णं से भगवं समणे जाए इरिआसमिए जाव परिट्ठावणिआसमिए मणसमिए क्यसमिए कायसमिए मण गुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसते परिणिबुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायरूवे आदरिसपडिभागे इव पागड भावे कम्मो इव गुत्तिदिए प्रक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सुरो इव तेअंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरो इव अपे पूढवी विव सब्वफासविसहे जीवो विव अप्पडिहयगइत्ति । णत्थि णं तस्स भगवंतस्स कधइ पडिबंधे, से पडिवंबे चउविहे भवंति, तंजहा-दवओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे माया मे भगिणी में जाव संगथसंथुआ मे हिरणं मे सुवण्णं मे जाव उवगरणं मे, अहवा समासओ सचित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स ण भवइ, खित्तओ गामे वा णगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स ण भवइ, कालओ थोवे वा लवे वा मुहत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा अन्नयरे वा दीहकालपडिबंधे एवं, तस्स ण भवइ, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स न भवइ, से णं भगवं वासावासवज्ज हेमंतगिम्हासु गामे एगराइए णगरे पंचराइए ववगयहा ससोगअरइभवपरित्तासे णिम्भमे णिरहंकारे लहुभूए अगंथे वासीतच्छणं अट्ठठे चंदणाणुलेवणे अरत्ते लेटेठुमि कंत्रणमि असमे इह लोए अपडिवद्ध जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगणिग्घायणाए अन्भुदुिए विहरइ। तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्य एगे वाससहस्से विइकते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उज्जाणंसि णि गोहवरपायवस्स अहे झाणंतरिआए वटमाणस्स फग्गुणबहुलस्स इक्कारसिए पुवण्ह कालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं ताणेणं जाव चरित्तेणं अणुत्तरेण तवेणं बलेणं वीरिएणं आलएण विहारेणं भावणाए खंतीए गुत्तीरा मुत्तीए तुदीए अज्जवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणत्तरे णिव्वाधाए णिरावरणे कसिणे पडिपणे केवल-वरनाणदंसणे समुप्पण्णे जिणे जाए केवली सव्वन्नू सव्वदरिसी सरइअतिरियनरामरस्स लोग्गरस पज्जवे जाणइ पासइ, तंजहा-आगई गई टिइं उबवायं भूतं कडं पडिसेविअं आवीकम्म रहोकम्मं तं तं कालं मणवयकायजोगे एयमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग म्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमयो मम अण्णेसि च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परम सुहसमाणणे भविग्सइ । तते णं से भगवं समणाणं निग्गंथाणं य णीगंथीण य पंच महब्वयाइ सभावणगाई छच्च जीवणिकाए धम्म देसेमाणे विहरति, तंजहापूढविकाइए भावणागमेणं पंच महव्वाईसभावणागाई भाणिअव्वाइति । सुत्रकृतांगे (२१६४-६६) प्रश्नव्याकरणे (संवरद्वार ५।११) रायपसेणइयसूत्रे (सुत्रांक ८१३८१६) औपणातिकसूत्रे (सूत्र २७-२६, १५२,१५३,१६४,१६५) चालोच्यमानपाठेनांशिकी क्वचिच्च तदधिकापि तुलना जायते। किन्तु एतेषां सूत्राणां पाठा: अनगार-वर्णन-संबद्धाः सन्ति, ततः पूर्णा तुलना प्रस्तुतपाठेन न नाम जायते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy