________________
बोयं अजभयणं
सेज्जा
पढमो उद्देस
उस्सएसणा-पदं
१. से भिक्खू वा भिक्खुणी वा अभिकखेज्जा उवस्सयं एसितए', अणुपविसित्..
गामं वा', 'गरं वा, खेडं वा, कव्वडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, निगमं वा आसमं वा, सण्णिवेसं वा, रायहाणि वा, सेज्जं पुण उवस्सयं जाणेज्जा - सअंडं' 'सपाणं सबीयं सहरियं सउसे सउदयं सउत्तिंग पणगद- मट्टिय-मक्कडा संताणयं । तहप्पगारे उवस्सए णो 'ठाणं वा, सेज्जं वा, निसीहियं वा चेतेज्जा" !!
२.
o
सेभिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - अप्पंड अप्पपाणं' • अप्पीय अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग- पणगदग मट्टिय-मक्कडा' संताणगं । तहृप्पगारे उवस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, निसीहियं वा चेतेज्जा ॥]
अस्सिपडियाए - उवस्सय-पदं
३. सेज्जं पुण उवस्सयं जाणेज्जा - अस्सिपडियाए एवं साहम्मियं समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्वं अच्छेज्जं अणिस ट्टु चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतर कडे
afras
१. एसिसए से ( अ, ब ) |
२. सं० पा०- गामं वा जाव रायहाणि ।
३. सं० पा० - सअडं जाव संताणयं । ४. स्थानं - कायोत्सर्गः,
Jain Education International
शय्या - संस्तारकः,
१२०
निधिका - स्वाध्यायभूमिः, 'नो चेइज्ज' त्ति नो चेतयेत् -नो कुर्यात् इत्यर्थः (वृ) । ५. सं० पा०-अप्पपाणं जाव संताणगं ।
For Private & Personal Use Only
www.jainelibrary.org