SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पनरसमं अज्भायणं (भावणा) २३३ ओवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देव-सण्णिवाते देव कहक्कहे उप्पिजलगभूए यावि होत्था ॥ १०. जण्णं रणि तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया, तण्णं रणि बहवे देवा य देवीओ य एग महं अमयवासं च, गंधवासं च, चुण्णवासं च', हिरण्णवासं च, रयणवासं च वासिसु ।। ११. जणं रणि तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया, तपणं रणि भवणवइ-वाणमंतर-जोइसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स कोउगभूइकम्माई तित्थयराभिसेयं च करिसु ।। नामकरण-पदं १२. जओ णं पभिइ समणे भगवं महावीरे तिसलाए वत्तियाणीए कुच्छिसि मभं आहुए, तओ णं पभिइ तं कुलं विपुलेणं हिरणेणं सुवष्णेणं धणेणं धण्णणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अईव-अईव परिवड्डइ ।। १३. तओ णं समणस्स भगवओ महाबीरस्स अम्मापियरो एयमढे जाणेत्ता णिव्वत्त दसाहंसि वोक्कतसि सुचि भूयंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेंति, विपलं असण-पाण-खाइम-साइमं उवक्खडावेत्ता मित्त-णाति-सयण-संबंधिवग्गं उवणिमंतेति, मित्त-णाति-सयण संबंधिवगं उवणिमंतेत्ता बहवे समण-माणकिवण-वणिमग-भिच्छुडग-पंडरगातीण विच्छड्डेति विगोवेति' विस्साणेंति, दायारे ए?]सुणं दाय' पज्जभाएंति, विच्छड्डित्ता विगो वित्ता विस्साणित्ता दायारे [ए ? ] सु णं दायं पज्जभाएत्ता मित्त-णाइ-सयण-संबंधिवगं भुजाति, मित्त-णाइ-सयण-संबंधिवगं भजावेत्ता मित्त-णाइ-सयण-संबंधिवगोणं इमेयारूवं णामधेज्जं करति ---जओ णं पभिइ इमे कुमारे तिसलाए खत्तियाणीए कुच्छिसि १. य संपयतेहि य (क, ध, च)। पसेणइय' सूत्रे दाण दाइयाणं परिभाइत्ता' २. °वाते गं (अ, क, च, छ)। (सू० ६६५) इति पाठो विद्यते । 'कप्पसुत्ते' 'दाणं दायारेहिं परिभाएत्ता दाइयाण परिभा३. जं (च, छ)। एत्ता' (सू० १११) इति पाठोस्ति । आलोच्य४. तं (च, छ)। पाठस्य विविधरूपावलोकनेन इत्यनुमीयतेस्य ५. च पुप्फवासं च (क, घ, ब)। लिपिकाले परिवर्तनं जातम् । वस्तुत: 'दाया६. सुइ (छ)। एसु इति पाठः सङ्गतोस्ति । अस्मिन् पाठे ७. आहए (क्व) सत्येव 'पज्जभाएंति' इति विभागार्थस्य धातु८. पवि° (अ)। पदस्य क्षयपदस्य दायपदस्य च सार्थकता ९. विग्गो (अ, क, घ, च)। स्यात् । १०. 'ओवाइय' सूत्रे 'दाणं च दाइयाणं परिभाय- ११. दाणं (घ, छ)। इत्ता' (स०२३) इति पाठो दृश्यते । 'राय- १२. कारवेंति (क, च); करावेति (घ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy