SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पंचम अज्झयणं (वत्थेसणा-पढमो उद्देसो) १६७ २७. केवली बूया आयाणमेयं—'वत्थंतेण उ" बद्धे सिया कुंडले वा, गुणे वा, मणी वा', 'मोत्तिए वा, हिरण्णे वा, सुवण्णे वा, कडगाणि वा, तुडयाणि वा, तिसरगाणि वा, पालंबाणि वा, हारे वा, अद्धहारे वा, एगावली वा, मुत्तावली वा, कणगावली वा ° रयणावली वा, पाणे वा, बीए वा, हरिए वा । अह भिक्खूणं पुवोव दिट्ठा' 'एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो°, जं पुवामेव वत्थं अंतोअंतेण पडिले हिज्जा ।। सअंडाइ-वत्थ-पदं २८. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा-सअंड' 'सपाणं सबीयं ___ सहरियं सउसं सउदयं सउत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं, तहप्पगारं वत्थं-अफासुय' 'अणेसणिज्ज ति मण्णमाणे लाभे सते ° णो पडिगाहेज्जा ।। अप्पंडाइ-वत्थ-पदं २६. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा--अप्पंड अप्पपाणं अप्पबीयं अपहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा ___संताणगं, अणलं अथिरं अधुवं अधारणिज्ज, रोइज्जतं ण रुच्चइ, तहप्पगारं वत्थं-अफासुयं 'अणेसणिज्ज ति मण्णमाणे लाभे संते ' णो पडिगाहेज्जा ॥ ३०. से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा-अप्पंडं 'अप्पपाणं अप्पबीयं अप्पहरियं अप्पोस अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-मक्कडा संताणगं, अलं थिरं धुवं धारणिज्ज, रोइज्जतं रुच्चइ, तहप्पगारं वत्थं फासुयं 'एसणिज्ज ति मण्णमाणे लाभे संते° पडिगाहेज्जा ।। वत्थ-परिकम्म-पदं ३१. से भिक्खू वा भिक्खुणी वा “णो णवए मे वत्थे" त्ति कटु णो बहुदेसिएण" सिणाणण वा", 'कक्केण वा, लोद्धेण वा, वण्णण वा, चुण्णण वा, पउमेण वा आघंसेज्ज वा°, पघंसेज्ज वा।। ३२. से भिक्खू वा भिक्खुणी वा “णो णवए मे वत्थे" त्ति कटु णो बहुदेसिएण १. वत्थे ते उ (च); वत्थेण उ (घ, ब)। १०. निशीथे (१४:१५) 'बहुदेवसिएण' पाओ २. सं० पा०--मणी वा जाव रयणावली। लभ्यते । आचारांगस्य चूर्णावपि (पृ० ३६४) ३. सं० पा०--पुवोवदिट्ठा जाव जं । 'बहदेवसिएण' पाठोस्ति, किन्तु तस्य वृत्ती ४. सं० पा०-सअंडं जाव संताणगं । (पृ० ३६४) 'बहुदेसिएण' पाठो व्याख्या५. सं० पा०-अफासु जाव णो। तोस्ति । प्रतिषु चापि एष एव लभ्यते तेनात्र ६,८. सं० पा०-अप्पंडं जाद संताणगं । अयमेव पाठः स्वीकृतः । ७. सं० पा०-अफासुयं जाव णो। ११. सं० पा०--सिणाणेण वा जाव पघंसेज्ज। है. सं० पा०-फासुयं जाव पडिगाहेज्जा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy