________________
छटुं अज्झयणं (पाएसणा-पढमो उद्देसो)
१७५ अतिहि-किवण-वणीमए समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहटु चएति । तं तहप्पगारं पायं अपुरिसंतरकड, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणा
सेवियं-अफासुयं अणेसणिज्जं ति भण्णमाणे लाभे संते णो पडिगाहेज्जा॥ १०. अह पुणेवं जाणेज्जा-परिसंतरकडं, बहिया णीहडं, अत्तट्टियं, परिभत्तं, आसे
वियं–फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा ।। भिक्खु-पडियाए कीयमाइ-पदं ११. से भिक्खू वा भिक्खुणी वा सेज्ज पुण पायं जाणेज्जा--अस्संजए भिक्खु-पडियाए
कीयं वा, धोयं वा, रत्तं वा, घटुं वा, मटुं वा, संमटुं वा, संपधूमियं वातहप्पगारं पायं अपरिसंतरकडं, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं,
अणासेवियं-अफासुयं अणेसणिज्जति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ १२. अह पण एवं जाणेज्जा-परिसंतरकडं, बहिया णीहडं, अत्तट्रियं, परिभत्तं,
आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा || महद्धणमुल्लपाय-पदं १३. से भिक्खू वा भिक्खुणो वा सेज्जाइं पुण पायाइं जाणेज्जा विरूवरूवाइं महद्धण
मुल्लाई, तं जहा-अय-पायाणि वा, तउ'-पायाणि वा, तंब-पायाणि वा, सीसग-पायाणि वा, हिरण्ण-पायाणि वा, सुवण्ण-पायाणि वा, रीरिय-पायाणि वा, हारपुड-पायाणि वा, मणि-काय-कंस-पायाणि वा, संख-सिंग-पायाणि वा, दंत-चेल-सेल-पायाणि वा, चम्म-पायाणि वा-अण्णयराइं वा तहप्पगाराई विरूवरूवाइं महद्धणमुल्लाइं पायाई-अफासुयाई 'अणेस णिज्जाइं ति मण्ण
माणे लाभे संते ° णो पडिगाहेज्जा !! पाय-बंधण-पदं १४. से भिक्खू वा भिक्खुणी वा सेज्जाइं पुण पायाइं जाणिज्जा विरूवरूवाइं महद्धण
बंधणाइं तं जहा-अयबंधणाणि वा', 'तउबंधणाणि वा, तंबबंधणाणि वा,
सीसगबंधणाणि वा, हिरण्णबंधणाणि वा, सुवण्णबंधणाणि वा, रीरियबंधणाणि माहण ' सूत्र तत्पश्चात् 'अस्संजए भिक्खु- संकेतितम् । पडियाए' एतत् सूत्रं युज्यते, अतः एष एव १. तउय (घ)। क्रमोत्र स्वीकृतः । सूत्रस्य विपर्ययो लिपि- २. स० पा०- अफासूयाइं जाव णो। दोषेण जात इति प्रतीयते । चुर्णी वृत्तौ च न ३. सं० पा०-अयबंधणाणि वा जाव चम्मव्याख्याते इमे सूत्रे । प्राप्तविपर्ययं परिलक्ष्येव बंधणाणि । जयाचार्येण सूत्रस्य विचित्रा गतिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org