SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आयारो णो वामाओ हणुयाओ दाहिणं हणुयं संचारेज्जा' आसाएमाणे, दाहिणाओ वा हणुयाओ वामं हणुयं णो संचारेज्जा आसाएमाणे, से अणासायमाणे । १०२. लाधवियं आगममाणे । १०३. तवे से अभिसमन्नागए भवइ ।। १०४. जमेयं भगवता पवेइयं, तमेव अभिसमेच्चा सव्वतो सम्वत्ताए समत्तमेव' समभिजाणिया ॥ संलेहणा-पदं १०५. जस्स णं भिक्खुस्स एवं भवति-से 'गिलामि च" खलु अहं इमंसि समए' इमं सरीरगं अणुपुट्वेण परिवहित्तए, से आणुपुववेणं आहारं संवट्टेज्जा, आणुपुग्वेणं आहारं संवर्दृत्ता, कसाए पयणुए किच्चा, समाहियच्चे फलगावयट्ठी, उट्ठाय भिक्खू अभिनिव्वुडच्चे ॥ इंगिणिमरण-पदं १०६. अणपविसित्ता गामं वा, णगरं वा, खेडं वा, कब्बडं वा, मडंब वा, पट्टणं वा, दोणमुहं वा, आगरं वा, आसमं वा, सण्णिवेसं वा, णिगमं वा, रायहाणि वा, 'तणाई जाएज्जा", तणाई जाएत्ता, से तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अप्पंडे अप्प-पाणे अप्प-बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पुत्तिगपणग-दग मट्टिय-मक्कडासंताणए, 'पडिलेहिय-पडिलेहिय, पमज्जिय-पमज्जिय तणाई संथरेज्जा, तणाई संथरेत्ता" एत्थ वि समए इत्तरियं कुज्जा ।। १०७. तं सच्चं सच्चावादी' ओए तिपणे छिण्ण-कहकहे आतीतढे अणातीते वेच्चाण" भेउरं कायं, संविहूणिय विरूवरूवे परिसहोवसग्गे अस्सि 'विस्सं भइत्ता भेरवमणुचिण्णे ।। १. साहरेज्जा (चू)। ६. सच्चवादी (ख, ग, च, छ) । २. आढायमाणे (चुपा बृपा)। १०. अइअट्टे (क, घ, च)। ३. द्रष्टव्यम्-८.५६ सूत्रस्य पादटिप्पणम् । ११. चेच्चाण (ख, ग, घ, च, छ, वृ); वकार४. गिलाणा मिव (ख, ग); गिलाणमिव (छ,चू)। चकारयोलिपिसारश्यात् वर्णपरिवर्तनं जातम, ५. समये णो संचाएमि (ख, ग); न शक्नोमि तेन 'वेच्चाण' स्थाने 'चेच्चाण' इति रूप (वृ)। संवृत्तम् । वृत्तिकृता उपलब्धपाठाधारण ६. मंडबं (ग)। 'त्यक्त्वा' इति व्याख्यातम्, किन्तु भूणिकृता ७. ४ (क, ग, घ, च)। 'विइत्ता' इति व्याख्यातम् । प्रकरणसङ्गत्या८. पडिलेहिता संथारगं सथरेइ सधारगं स्माभिः 'वेच्चाण' इति पाठः स्वीकृतः । संथरेत्ता (चू)। १२. विस्संभणयाए (क, ख, ग, घ, च, छ, वृ); Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy