SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २४० आयारचूला अभिग्गह-पदं ३४. तओ गं समणे भगवं महावीरे पन्वइते समाणे मित्त-णाति-सयण-संबंधिवग्गं पडिविसज्जेति, पडिविसज्जेत्ता इम' एयारूवं अभिग्गहं अभिगिण्हइ-"बारसवासाइं वोसटकाए चत्तदेहे जे केइ उवसग्गा उप्पज्जति', तं जहा-दिवावा, माणुसा वा, तेरिच्छिया बा, ते सव्वे उवसरगे समुप्पणे समाणे 'अणाइले अव्वहिते अद्दीणमाणसे तिविह्मणवयणकायगुत्ते सम्म सहिस्सामि खमिस्सामि अहियासइस्सामि ॥" विहार-पदं ३५. तओ णं समणे भगवं महावीरे इमेयारूवं अभिगह अभिगिण्हेत्ता 'वोसट्टकाए चत्तदेहे दिवसे मुहत्तसेसे कम्मारं गाम समणुपत्ते ।। ३६. तओ णं समणे भगवं महावीरे वोसटुचत्तदेहे अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं संजमेणं, अणुत्तरेणं प्रगहेणं, अणुत्तरेणं संवरेणं, अणुत्तरेणं तवेणं, अणुत्तरेणं बंभचेरवासेणं, अणुत्तराए खंतीए, अणुत्तराए मोत्तीए, अणुत्तराए तुट्ठीए, अणुत्त राए समितीए, अणुत्तराए गुत्तीए, अणुत्तरेणं ठाणेणं, अणुत्तरेणं कम्मेणं', अणुत्तरेणं सुचरियफलणिव्वाणमुत्तिमग्गेणं अप्पाणं भावेमाणे विहरइ॥ ३७. एवं विहरमाणस्स जे केइ उवसग्गा समुपज्जिसु-दिव्वा वा माणुसा" वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाण अणाइले अन्वहिए अदीण. माणसे तिविहमण वयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ ।। केवलनाण-लद्धि-पदं ३८. तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा विइक्कंता, तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे-वइसाहसुद्धे, तस्सणं वइसाहसुद्धस्स दसमीपक्खेणं, सुब्बएणं दिवसेणं, विजएणं मुहुत्तेणं, हत्युत्तराहि णक्खत्तेणं जोगोवगतेणं, पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, जंभियगामस्स णगरस्स बहिया णईए १. तओण इमं (छ)। २. चियत्त ° (च, छ, ब)। ३. समुप्पज्जति (घ, छ, य)। ४. तेरिच्छा (च, ब)। ५. X (अ, क, घ, च, ब) । ६. वोसटुचत्त देहे (क,घ); कोसट्टचियत्तदेहे (छ)। ७. कुमार (क, घ, च, छ, ब) । ८. कम्मेण (क, घ, च, छ)। ९. °पज्जति (क, घ, व) । १०. माणुस्सा (च)! ११. अद्दीण (अ, घ, च)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003557
Book TitleAgam 01 Ang 01 Acharang Sutra Aayaro Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages381
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy