________________
२२२
आयारचूला
[से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिज्ज वा, विलिपेज्ज वा-णो तं साइए, णो तं णियमे । से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा–णो तं
साइए, णो तं णियमे ॥ ७०. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा,
पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा. विच्छिदेज्ज वाणो तं साइए, णो तं णियम ॥ से से परो अंकसि वा. पलियंकसि वा तयट्रावेत्ता कायंसि गंड वा, अरइयं वा. पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, गोतं
णियमे।। मल-णीहरण-पदं ७२. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायाओ सेयं वा, जल्लं वा
णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे ॥ ७३. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता अच्छिमलं वा, कण्णमलं वा,
दंतमलं वा, णहमलं वा णीहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, णो तं
णियमे ॥ वाल-रोम-पदं ७४. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता दीहाई वालाई, दीहाई
रोमाई, दीहाई भमुहाई, दीहाई कक्खरोमाई, दीहाई वत्थिरोमाइं कप्पेज्ज वा,
संठवेज्ज वा–णोतं साइए, णो तं णियमे ।। लिक्ख-जया-पदं ७५. से से परो अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता सीसाओ लिक्खं वा, जूयं वा
णोहरेज्ज वा विसोहेज्ज वा - जो तं साइए, णो तं णियमे ॥ आभरण-आबिधण-पदं ७६. से से परो अंकसि वा, पलियंकसि वा तुयट्टा वित्ता हारं वा, अद्धहारं वा,
उरत्थं वा, मेवेयं वा, मउडं वा, पालंबं वा, सुवण्णसुत्तं वा आबिंधेज्ज वा, पिणिज्ज बा—णो तं साइए, णो तं णियमे ।।
१. सुवण्णगेवेयं (घ)।
२. आबंधेज्ज (घ, च)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org