Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OCES -SHODHDOHD-90-SHO श्रीगणेशाय नमः ॥ नत्वा मुकुन्दस्य पदारविन्दं स्वर्गापवर्गद्र मराजकन्दम् ॥ श्रीभानुनाथः कृतचारुयत्न करोम्यहं सहग्वहारराम ॥१॥ स्वकृतपरकृताभ्यां संग्रहोऽयं मदीयः सुललितपदरम्यः। बासर्वलोकाभिमम्यः ॥ निखिलवरकुलानां मैथिलानामिदानों जनयति परितोषं त्यक्तनिश्शेषदोषम है। b॥२॥ काव्यं श्रीभानुनाथस्त्र प्राचीनगणकस्य च ॥ माधुर्य्यमनयोजेंये शर्कराक्षारयोरिव ॥३॥ दुर्जनैरपि क्षन्तव्यमपराधयं मम ॥ सज्जनानां विनोदाय यतो ग्रन्थं करोम्यहम् ॥ ४॥ विनो-४ पदेशं खलु बालकानां चेतो विशुद्धिन विधानपूर्वा ॥ यतस्ततः प्रागुपदेशमेव क्रमेण वक्ष्यामि हितञ्च तेषाम् ॥ ५॥ एकस्मिन्वत्सरे मासाश्चैत्राद्या द्वादशैव हिं॥ तेऽपि नाम्नः प्रभेदेन चत्वारः स्युः प्रकारकोः॥६॥ सौरश्च सावन श्चैव नाक्षत्रश्चान्द्र एव च ॥ एतैरेव समस्तोऽपि व्यवहारः । प्रवर्त्तते ॥७॥ विबाहादौ स्मृतः सौरो यज्ञादौ सावनस्तथो ॥ क्षौरपैन्यादिके चान्द्रो नाक्षत्रश्च -Sit For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 86