Book Title: Vyavahar Ratnam Author(s): Bhanunath Publisher: Bhanunath View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra ग्राउ-०७ ++3-9-ॐॐ६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका । प्रसिद्ध्यति किल वेदाङ्गतयाऽतिप्रयतभूत सर्व्वमान्याखिलक्ष्मामण्डलप्रचलित शुभाशुभकालनिर्णायकज्योतिशास्त्रम् ० यद्दिना केपि यज्ञादि किमपि कर्म्म कर्त्तुं न शक्नुवन्तीति परमधामिकमैथिलवर्य्यसद्गणकशास्त्रिशिरोभूषणश्रीमद्भानुनाथशर्मा तिष्ठत्स्वपि मुहूर्त्तविषयकानेकग्रन्थेषु तेषां स - ठर्वव्यवहारासाधकत्व-मवगत्य" सर्वोपकारायाने कधम्र्म्मशास्त्रज्योतिश्शास्त्राण्यालोक्य शास्त्रव्यवहा राविरुद्रव्यवहाररत्ननामकममुं ग्रन्थं कृतवान्० तमनेकजनै रसकृत्प्रार्थितविविधविरुदावलीत्यादिवनैलो राजधान्यधिपति - याचककल्पद्र, मश्रीमद्राज-कमलानन्दसिंहमहाशय-प्रतिपालितोहं वि० "परसरमा" राजधान्यधिपतिक्षत्रियकुलावतंसदानि -सद्दीरराजकुमारबाबू "श्रीकीर्त्तिधरनारायणसिंह” वि जयिलव्धजोविक सर्वशास्त्रविच्छ्रीसदाशिव" शर्मा प्रदर्शितरीत्या टिप्पणीभिः समलङ्कृतय्य यथायुक्ति संशोध्यामुद्रापयम्” अशुद्धं कृपया विशोध्य सफलयन्तु ममायासं धीधनाः इत्याशास्ते ज्यो० “श्रीजयकान्तशर्म मैथिलः " मो०तुमौलि०पो० बनेड़ा० जि०दरभङ्गा० ॥ For Private and Personal Use Only SSIPS 3.0 CISPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 86