Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 7
________________ ३ ता ॥१७॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्यति ॥ १८ ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्र फलभोग विरागस्तदनन्तरम् ॥ १६ ॥ शमादिषट्क सम्पत्ति र्मुमुक्षुत्वमितिस्फुटम् । ब्रह्मसत्यं जगन्मिथ्य त्येवं रूपोविनिश्चयः ॥ २० ॥ सोयं नित्यानित्यवस्तु विवेकः समुदाहृतः । तद्वैराग्यं जिन्हामाया दर्शनश्रवणादिभिः ॥ २१ ॥ देहादिब्रह्मपर्य्यन्ते ह्यनित्ये भोगवस्तुनि । विरज्य विषयत्राताद्दोषदृश्यामुजर्मुजः ॥२२॥ खलच्ये नियतावस्था मनसः शमउच्यते। विषयेभ्यः परावर्त्य स्थापनं खखगोलके ॥ २३ ॥ उभयेषामिन्द्रियाणां सदमः परिकीर्त्तितः । वाह्याना लम्बनं वृत्ते रेषोपरतिरुत्तमा ॥२४॥ सहनं सर्वदुःखानामप्रतीकारपूर्व्वकम् । चिन्ताविलापरहितं सा तितिच्चा निगद्यते ॥ २५॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुवधारणम् । सा श्रद्धा कथिता सह्नि यावस्तूप लभ्यते ॥२६॥ सर्वदास्थापनं बुद्धः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं नतु चित्तस्य लालनम्॥२७॥ K विवेकचूडामणिः

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 82