Book Title: Vivek Chuamanakhya Prakaranam Author(s): Gyan Ratnakar Yantra Publisher: Gyan Ratnakar Yantra View full book textPage 6
________________ स्पृहः सन्। सन्तं महान्तं समुपेत्यदेशिकं तेनोपदिष्टार्थसमाहितात्मा ॥८॥ उड्वरेदात्मनात्मानं मग्नं संसारवारिधौ। योगारूढ़त्वमासाद्य सम्यग्दर्शननिष्ठया ॥६॥ संन्यस्य सर्वकर्माणि भवबन्ध विमुक्तये। यत्यता पण्डितै/रै रात्माभ्यास उपस्थितैः ॥१०॥ चित्तस्य शुद्धये कर्म नतु वस्तपलब्धये। वस्तसिद्धिर्विचारेण न किञ्चित् कर्मकोटिमिः ॥११॥ सथ्य विचारतः सिद्धारज्जुतत्त्वावधारणा । भान्तो दितमहासर्पभय ःखविनाशिनी ॥१२॥ अर्थस्य निश्चयोदृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन । प्राणायामशतेन वा ॥१३॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्य स्मिन् सहकारिणः ॥१४॥ अतोविचार: कर्तव्यो जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धु गुरु ब्रह्मविदुत्तमम् ॥१५॥ मेधावी पुरुषो विद्वानहाणेहविचक्षणः । अधिकार्यात्मविद्याया मुक्तलक्षण लक्षितः ॥ १६ ॥ विवेकिनो विरक्तस्य शमादिगुणशालिनः। मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यताम विवेकचूडामणिःPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 82