Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परमगुरुः । ॐ ऐं हीं श्रीं (ऐं क्लीं सौ. सोऽहं हंसः शिवः) हस्खपरे हसक्षमलवरय
सौः (सहखरे). सहक्षमलवरयो स्होः (सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीपादुकां पूजयामि नमः ।
परमेष्ठिगुरुः । ॐ ऐं ह्रीं श्रीं (ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः) हफ्रे हसक्षमलवर, हसौः (स्खफे) सहक्षमलत्ररयों स्होः (हंसः शिवः सोऽहं हंसः स्वात्मारामपजरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीगुरुपादुकां पूजयामि नमः।
ततः सुमुखसुवृत्तचतुरस्त्रमुद्गरयोन्यादयः . मुद्राः प्रदर्श्य गुरुपादुकापञ्चकादिभिः स्तोत्रैर्गुरु स्तुवोत । ततो मानसैः सम्पूज्य' स्वेष्टदेवतां ध्यात्वा तामुपचर्य यथाशक्ति मूलं प्रजपेत् ।। * શ્રીવિદ્યામાં દીક્ષિત વ્યક્તિઓને સ્વસંપ્રદાય મુજબની ગુરુપાદુકા વગેરેની દીક્ષા મળેલી હોય છે. આ આરાધનામાં દીક્ષાને ખૂબ મહત્વ આપેલું છે.
___ + || गुरुपादुकापञ्चकम् ॥ ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम । कुण्डलीविवरकाण्डमण्डिते द्वादशार्णसरसीरुह मजे ॥१॥ तस्य कन्दलितकर्णिकापुटे क्लप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डलीभावलक्ष्यमबलालयं भजे ॥२॥ तत्पुटे पटुतडित्कडारिमस्पर्द्वमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मय वपुर्नादबिन्दुमणिपीठमुज्ज्वलम् ॥३॥ ऊर्ध्वमस्य हुतभुशिखात्रयं तद्विलासपरिव्रहणास्पदम् । विश्वस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥४॥ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वबिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥५॥
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141