Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महात्रिपुरसुन्दरीअनादिबोधशक्तिद्याम्ले शिखायै वषट् । ऐं ह्रीं श्रीं प्रथमकृट श्रीमहात्रिपुरसुन्दरीस्वतन्त्रशक्तिद्याम्ने कवचाय हुँ । ऐं ही श्री द्वितीयकूट श्रीमहात्रिपुरसुन्दरीनित्यमलुप्तशक्तिद्याम्ने नेत्रत्रयाय वौषद । ऐं ही श्रओं तृतीयकूट श्रीमहात्रिपुरसुन्दरीअनन्तास्रश कनद्याग्ने अस्त्राय फट । ततो मूलान्ते चिन्मयीमानन्द. लक्षणामृत कलशस्वभक्ष्यहस्तद्वयां सुप्रसन्नां देवीं पूजयामि स्वाहा ।
- इनि सुधादेवों समभ्यच्य तात किञ्चित् पात्रान्तरेण वषडति उद्धृत्य ॐ ३ स्वाहेति तत्रैवार्ष्यामृते निक्षिप्य ऐ हीं श्रीं हुं इन अवगुण्ठ्य ऐं ह्रीं श्रीं वौषडिति धेनुमुद्रयामृतीकृत्य ए हों श्रीं फ डति संरक्ष्य ऐं हां श्री नमः ।
इति पुष्पं दत्वा गालिन्या पुद्रया मूलेन निरीक्ष्य योनिमुद्रया नत्वा मूलेन मातवारमभिमन्य गंध पुष्प-धूप-दीप नैवेद्यादिकं दत्वा विशेषार्घ्यपृद्भिः संप्रोक्ष्य सपयोसोधनानि सर्व च विद्यामयं विभाव्य विशेषाय॒पात्रं करेण स्पृष्ट्वा चतुर्णवति मन्त्रैरभिमन्त्रयेन् । तत्र मन्त्राश्च त्रितारनमः संपुटिताः । तद्यथाऐं ह्रीं श्रीं में घूम्रार्चिषे नमः । ऐं ह्रीं श्रीं ळं हव्यवाहायै नमः । ३ रं उष्माये । ३ दं कव्यवाहायै .. ३ लं ज्वलिन्य । ३ कं भ तपिन्य । ३ वं ज्वालिन्ये । ३ खं बं तापिन्य , ।
शं विम्फुलङ्गिन्यै ,, । ३ गं कं धूम्राय ३. पं सुश्रिये । ३ घं पं मरीच्थे । ३ संसुरूपाये । ३ ङ नं ज्वालिन्यो , ।
हं कपिलायै ।। ३ चं घं रुच्यै ।
w
w
w
w
w
w
w
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141