Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 116
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ घृत्यै wwww १०५ नमः । । ३ सिद्धमात्रे नमः । ३ शान्य ३ यशस्विन्यै ३ स्वस्तिमत्यै ३ विशुद्धिचक्रनिलयायै, ३ कान्त्यै ३ आरक्तवर्णाय ३ नन्दिन्यै ४५० ३ त्रिलोचनायै . ३ विघ्ननाशिन्ग ३ खङ्गाङ्गादिप्रहरणाय .. । ३ तेजोवत्यै ३ वदनैकसमन्वितायै .. । ३ त्रिनयनायै ३ पायसान्नप्रियाय ८० . । ३ लोलाक्षीकामरूपिण्यै, । ३ त्वक्स्थायै ३ मालिन्यै ३ पशुलोकभयंकय . । ३ हसिन्यै ३ अमृतादिमहाक्ति ३ मात्रे संवृतायै ३ मलयाचलवासिन्यै , ३ सुमुख्य ३ अनाहताब्जनिलयायै, ३ नलिन्यै४० ३ श्यामाभायै सभ्रवे ३ वदनद्वयायै ३ शोभनायै ३ दंष्टोज्ज्वलायै ३ सुरनायिकाये ३ अक्षमालादिधरायै , । ३ कालकण्ठयै ३ रुधिरसंस्थितायै४८०. ३ कान्तिमत्यै ३ कालरात्र्यादिशक्त्योध ३ क्षोमिण्यै वृतायै ३ सूक्ष्मरूपिण्यै ३ स्निग्धौदनप्रियायै .. । ३ वज्रेश्वयै ३ महावीरेन्द्रवरदायै .. । ३ वामदेव्यै ३ राकिण्यम्बास्वरूपिण्यै, । ३ वयोवस्थाविवर्जितायै४७॥ ३ मणिपूराञ्जनिलयायै .. । ३ सिद्धेश्वयै ३ वदनत्रयसंयुतायै .. ।। ३ सिद्धविद्यायै .।। ३ वनादिकायुधोपेताये.. । ३ डाकिनीश्वय ww For Private and Personal Use Only

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141