Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पूजाकर्मणि संकल्पे सप्तविधपारायणे (मुख्यतयाङ्गपारायणे ) चास्योपयोग आवश्यकत्तेनात्र सोदाहरणं तद्विविच्यते । अस्मिन्नर्थे प्रथमं गतकलिवर्षज्ञानं परमावश्यकमस्ति तत्प्रकारो यथा - शालिवाहनशकारम्भः ३१७९ मितेषु गतकलिवर्षेषु जातः । अत इष्टशालिवाहनशक + ३१७९ = गतकलिवर्षाणि । प्रकृतोदाहरणे शालिवाहनशक १९०८ फाल्गुनकृष्ण ३० रविवासरे (ता. २९-३-८७) गतकल्यद्वादहर्गणानयनार्थ गतकलवर्ष साधनं यथा .. मा.ग. ७० ११६ || अष्टाङ्गसिद्धिक्रमः ॥ इ.शा. श + ३१७९ = गतकलवर्षाणि । .. १९०८ + ३१७९ = ५०८७ गतकलिवर्षाणि । ततः - ( कौलमत सिद्धान्ते) = कल्याद्यब्दगणो दिवाकरगुणश्चैत्रादिमा सैयुत त्रिस्थः शून्यनगाप्तयुक् सुरहृतो लब्धाधिमासैर्युतः । त्रिशनो दिनयुक् द्विधा शिवगुणस्त्र्य भ्रागभक्तोनित: कल्याद्यब्दगणो भवेद्भृगुदिनालङ्कार्धरात्रोद्भवः ॥ • क.व. x १२ + चैत्रादिगतमासाः = मासगणः । .. ५०८७ × १२ = ६१०४४ + १२=६१०५५ मासगणः । अधिमासाः + शे । ३३ अत्र शेषस्य त्यागः । मा.ग. + अधिमासाः = चान्द्रमासाः । • Acharya Shri Kailassagarsuri Gyanmandir फ+शे 1 फ + मा.ग. ६१०५५ = ८७२+शे. । ६१०५५ + ८७२ = ६१९२७ । ७० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141