Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पूजाकर्मणि संकल्पे सप्तविधपारायणे (मुख्यतयाङ्गपारायणे ) चास्योपयोग आवश्यकत्तेनात्र सोदाहरणं तद्विविच्यते । अस्मिन्नर्थे प्रथमं गतकलिवर्षज्ञानं परमावश्यकमस्ति तत्प्रकारो यथा - शालिवाहनशकारम्भः ३१७९ मितेषु गतकलिवर्षेषु जातः । अत इष्टशालिवाहनशक + ३१७९ = गतकलिवर्षाणि । प्रकृतोदाहरणे शालिवाहनशक १९०८ फाल्गुनकृष्ण ३० रविवासरे (ता. २९-३-८७) गतकल्यद्वादहर्गणानयनार्थ गतकलवर्ष साधनं
यथा
.. मा.ग. ७०
११६
|| अष्टाङ्गसिद्धिक्रमः ॥
इ.शा. श + ३१७९ = गतकलवर्षाणि ।
.. १९०८ + ३१७९ = ५०८७ गतकलिवर्षाणि । ततः - ( कौलमत सिद्धान्ते)
=
कल्याद्यब्दगणो दिवाकरगुणश्चैत्रादिमा सैयुत त्रिस्थः शून्यनगाप्तयुक् सुरहृतो लब्धाधिमासैर्युतः । त्रिशनो दिनयुक् द्विधा शिवगुणस्त्र्य भ्रागभक्तोनित: कल्याद्यब्दगणो भवेद्भृगुदिनालङ्कार्धरात्रोद्भवः ॥ • क.व. x १२ + चैत्रादिगतमासाः = मासगणः ।
.. ५०८७ × १२ = ६१०४४ + १२=६१०५५ मासगणः ।
अधिमासाः + शे ।
३३
अत्र शेषस्य त्यागः । मा.ग. + अधिमासाः = चान्द्रमासाः ।
•
Acharya Shri Kailassagarsuri Gyanmandir
फ+शे 1
फ + मा.ग.
६१०५५ = ८७२+शे. । ६१०५५ + ८७२ = ६१९२७ ।
७०
For Private and Personal Use Only

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141