Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११७ ६१९२७ ३३ = १८७६ + शेषम् । १८७६ = अधिमासाः। .:. ६१०५५ + १८७६ अधिमासाः=६२९३१ चान्द्रमासाः। ..' चान्द्रमासाः x ३० + ग.ति. = तिथिगणः । .. ६२९३१ ४ ३० + २९ = १८८७९५९ तिथिगणः ।
स द्विः स्थाप्यः । ::ति ग. x ११७०३ = अवमदिनानि = शेषम् । :: ति.ग. - अवमदिनानि = अहर्गणः .:. १८८७९५९ ४११ = २०७६७५४९ - ७०३
= २९५४१ अवमदिनानि + शेषस्य त्यागः । .:. १८८७९५९ - २९५४१ = १८५८४१८ ।
वाराय सप्तभक्ते शेषमितो वारः । अतः १८५८४१८: ७ =२६५४८८लब्धिः+२ शेषम् । कलियुगारंभे शुक्रवासरः । अतःशेषे० मिते शुक्रवासरः । १ शनिः२ रविः इत्यादिना । अत्र लब्धेस्त्यागः शेषमिनो वासरः अतो रविवासरः। .:. सिद्धोऽहगणः=१८५८४१८ युगादिसाधनार्थ प्रकारो यथा सौभाग्यतंत्रे
अथाधुना युगादीनां ज्ञानं हि कथ्यते मया । अङ्गाङ्काब्ध्यर्तुवेदाश्चैहते तु युगसन्ततिः ।। तच्छेषेऽङ्गव्यश्वपूर्णपक्षैर्भक्ते परिवृतिः । शेष रसाद्रीषुहते वर्षाणि तद्गतानि च । वर्षशेषे रसगुणैर्भक्ते मासास्तु ते गताः । मासशेष क्रमाद ज्ञेयं दिनानीत्य ङ्कशेषतः ।।
For Private and Personal Use Only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141