Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२०७३६
१२०
नवनाथा : ( वासरा) प्रकाश, विमर्श, आनंद, ज्ञान, सत्य, पूर्ण,
स्वभाव, प्रतिभा, सुभग । इति नाथान्तानव ॥ घटिका (उदयाः) अ, ए, च, त, य । ( इतिपंच)
उदाहरण यथा
७४६४९६)१८५८४१ ९८४१९८२
३६५५२६ २०७३६
३६
१५८०६६ १४१४७२
५७६) १६५२४ (२८
५०७४
४६०८
४६६
३६
www.kobatirth.org
१०६
- ७२
१७
Acharya Shri Kailassagarsuri Gyanmandir
१ लब्धोयुगो गतौ
१७ परिवृतयोगताः
२८ वर्षाणिगतानि
१२ मासागता
३४ शेष = दिनानि गतानि
१८५८४१८
३ घटिका
८ वार
२ नित्या
२६ तत्त्व
३४
अहर्गण
= १८५८४१८ ÷ ५ = लब्धि + शेप ३ शेषमिता घटिकाः अहर्गण = १८५८४१८÷९ = ल+शेष ८ वासराः अहर्गण = १८५८४१८ : १६ = ल+शेष २नित्ये अहर्गण = १८५८४१८ : ३६ = ल+शेष २६ तवानि वाराक्षरमथो वक्ष्ये नववर्गाद्यवर्णकान् । अऌकचटतपयशा नित्यं त्वेवं विनिर्दिशेत् ॥ नववारा इति ज्ञेया नवनाथात्मकाः क्रमात् । मासे मासे तु वाराणां चतुरावृत्तयो भवेत् ॥
For Private and Personal Use Only

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141