Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि । त्रिखण्डेयं समाख्याता त्रिपुराऽहवानकर्मणि ॥१९॥ १३ आषाहनादिषण्मुद्रा--आवाहनं स्थापनं च सन्निधापनरोघने । संमुखीकरणं चावगुण्ठनं चेति षट् क्रमात् ॥२०॥ हस्तद्वयं चोर्ध्वमुखमृज्वङगुलियुतं युतम् । अगुल्यमाणि भुमानि कनिष्ठामूलभागतः ॥२१॥ अगुष्ठाप्रसमायोगान्मुद्रैषावाहनी मता । अधोमुखी चेयमेव स्थापनाख्या समीरिता ॥२२॥ मुष्टिद्योदरयुता भवेत् सा सन्निीधापनी । इयमङगुष्ठगर्भात् तु सन्निरोधनरूपिणी ॥२३॥ इयमेवोत्तानरूपा संमुखीकरणाभिधा ॥२४॥ २३ सर्वसंक्षोभिणी तर्जन्यो दण्डवन्कुर्यान्मध्यमस्थे हनामिके । सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी ॥२५॥ १४ प्रसर्वविद्वाविणी-मध्यमे तर्जनीयुक्ते सरले स्यात्तदा भवेत् । सर्वविद्राविणी मुद्रा द्रावयेत्सचराचरम् ॥२६॥ १५ सर्वाकर्षिणी-मध्यमे तर्जनीयुग्मे वक्रे कुर्यान्सुलोचने । एतस्या एव मुद्रायास्तदाऽऽकर्षणकारिणी ॥२७॥ १६ सर्ववशकरीमुद्रा-विपरीतौ तलौ कृत्वाचा-गुली हुन्मुखा यजेत् । परिवर्तनमागे ण क्रमेण निबिडास्ततः ॥२८॥ अड्गुष्ठावग्रदेशे तु तर्जन्यावकुशाकृती । सर्वा एकत्र संयोज्य सर्ववश्यकरी भवेत् ॥२९॥ १७ सर्वोन्मादिनीमुद्रा-पुटाअलिकरौ कृत्वा मध्यमागर्भसंस्थिते । परस्परकनिष्ठे तु तर्जन्यप्रगते ततः ॥३०॥ अनामिके तु सरले मध्यमामुखदेशगौ। अङ्गुष्ठौ परमेशानि सर्वोन्मादनकारिणी ॥३१॥ १८ महारकुशामुद्रा-एतस्या एव मुद्राया अनामातर्जनीक्रमात् । अकुशाकाररूपा तु मुद्रेयं तु महाकुशा ॥३२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 136 137 138 139 140 141