Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik
Catalog link: https://jainqq.org/explore/034160/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीश्रीविद्योपासना Acharya Shri Kailassagarsuri Gyanmandir राजराजेश्वरी भगवती श्रीमहात्रिपुरसुंदरी-आराधना आचार्य डॉ. हिम्मतराम याज्ञिक (जानी) For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। । योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। ।। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर (जैन व प्राच्यविद्या शोधसंस्थान एवं ग्रंथालय) पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : १३५२ जैन आराधना की कन्द्र की महावीर कोबा. अमृतं तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079)23276252,23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर हॉटल हेरीटेज़ की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355 Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LAMMARSHANT ॥ सत्यं शिवं सुन्दरम् ॥ श्रीश्रीविद्योपासना (पूजाखण्डः) राजराजेश्वरी भगवती श्रीमहात्रिपुरसुंदरी-आराधना E श्रीयंत्र रचनाविधिः, श्रीयंत्रपूजनप्रयोगः, खड्गमाला, त्रिशतिः, ललितासहस्रनामावलिः, अष्टांगसिद्धिक्रमः तथा मुद्राप्रकरणम् . . ! . . आचार्य डॉ. हिम्मतराम महाशंकर याज्ञिक (जानी) सिद्धान्तज्योतिषाचार्य:, मशास्त्राचाय: व्याकरणशास्त्री, काव्यतीर्थ : वाचस्पतिः (१एच.डी.) संवत् २०४३] मूल्य रू. २०-०० सिने १९८७ For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकारक: ज्योतिर्विद पं. योगेश याशिक आचार्य डॉ. हिम्मतराम महाशंकर याज्ञिक (जानी) १३, कामदुर्गा सोसायटी वि-१, अकुररोड, नारणपुरा, अहमदाबाद-३८००१३ प्रथम बात्ति प्रत १००० कोपीराइट कर्ताने स्वाधीन मुद्रक : श्री स्वामिनारायण मुद्रण मंदिर के. मीनालाल भावसार २१, पुरुषोत्तमनगर, नवाबाउज, अहमदाबाद-३८००१३. For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org પ્રસ્તાવના નાનપણથી જ દેવતાઓની ભક્તિ તરફ પ્રસંગ મળતાં સ્તોત્રપાઠ તથા પૂજનની કોઈ અગમ્ય પ્રેરણાથી નવાનદલહરી, સૌ કેટલાંક સંસ્કૃત સ્તેાત્રાના સમશ્લોકી અનુવાદ અને ભાવાથ' લખાયા, સ્તાત્રસરિતા ભાગ ૧-૨ ઇત્યાદિ રૂપે પ્રસિદ્ધ થયા. સૌય લહરી અને ખીજાં દેવી સ્તાત્રાના અનુવાદવાળું પુસ્તક વધારે લોકપ્રિય નીવડયું અને તેની ચોથી આવૃત્તિનું બણા સુધારાવધારા સાથે પ્રકાશન થયુ . Acharya Shri Kailassagarsuri Gyanmandir આકષ ણ્ હતુ. અને ભાવના રહેતી હતી. લહરી, તથા ખીજા ત્યારબાદ ગણેશે પાસના તરફ રુચિ વધતાં તેને પૂજખંડ, સ્તોત્રખંડ અને રહસ્યખંડ એમ ત્રણ વિભાગામાં તૈયાર કરી શ્રી મશેરાપાસના નામે પ્રસિદ્ધ કરવાના સયાગ મળ્યા. સૌ ક્ષહરી અને ખીજા દેવી સ્તોત્રાની ચોથી આવૃત્તિ થયા બાદ તેમાં પૂજા પદ્ધતિ રહી ગઈ છે તેવી ઊણપ મનને ડંખ્યા કરતી હતી. આજે તે ઊણપ પૂરી થતાં મનને ધણા આનંદ થાય છે. પૂજાખંડમાં પૂજકને ઉપયાગી લમભગ બધી સામગ્રી આપવામાં આવી છે. ચૈત્ર સુદ-૧૫, સ ંવત ૨૦૪૪ તા. ૧૪-૪-૮૭ મગળવાર આ પુસ્તકનું પ્રકાશન કરવામાં અમદાવાદના સુપ્રસિદ્ધ શેડ શ્રી ચીમનલાલ પોપટલાલ (રાણાશેઠ)ના સુપુત્રા અને સમસ્ત પરિવાર તરફથી પ્રાત્સાહન મળતાં તેનું પ્રકાશન થયું છે. મા માટે તેમની અભિવૃદ્ધિ થાએ એવી ભગવતીના ચરણાવિમાં પ્રાથના છે. આ પુસ્તક તૈયાર કરવામાં મારી દીકરી ભારતીબહેને તથા મારા વિદેશવાસી એક શિષ્યે . અને મારા પરમ મિત્ર શ્રી નટવરલાલ યાતિકે (એમ.એ. વ્યાકરણાલ કાર) ભાગ લીધો છે. તે માટે તે ત્રણેને મારા હાર્દિક આશીર્વાદ છે. આ પુસ્તકમાં આપેલુ ખાલાત્રિપુરાવિધાન અમારા મિત્ર રા. રા. શાંતિલાલ મે. શાસ્ત્રી તરફથી મળ્યું છે તેને માટે તેમના આભાર માનવામાં આવે છે. For Private and Personal Use Only હિમ્મતરામ જાની Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સૌજન્યસાગર, ગૂઢવિદ્યાનુરાગી, ધર્મારાધનતત્પર, મૃદુભાષી, કાય શીલ, વાત્સલ્યમૂતિ સ્વ. રોઠશ્રી ચીમનલાલ પાટલાલ (રાણાશેઠ) આપશ્રીની મ ંત્રત ંત્રશાસ્ત્રમાં ધણી અભિરુચિ હતી અને રાજરાજેશ્વરી ભગવતી શ્રીમહાત્રિપુરસુ ંદરીની આરાધનામાં આપને ઊંડે ઊંડે ગાઢ અભિરુચિ પણ હતી. આપની એ ભાવનાની પરિપૂતિ માટે આપની વાત્સલ્યસ્મૃત્તિથી આકર્ષાઈ આ ગ્રંથ આપના કરમળમાં સાદર સપ્રેમ સમપ ણુ કરીએ છીએ. અમે છીએ આપના ચરણાપાસક વિક્રમકુમાર ચીમનલાલ ઉમેશકુમાર ચીમનલાલ મહાલક્ષ્મી અનુભાઈ ભારતી દિલીપભાઈ હસમખભાઈ ચીમનલાલ હેમતકુમાર ચીમનલાલ ગૌતમકુમાર ચીમનલાલ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री श्रीविद्योपासना (નાચં૬:) श्री महात्रिपुरसुंदरी - आशधना Acharya Shri Kailassagarsuri Gyanmandir સ્વ. શ્રી ચીમનલાલ પોપટલાલ (રાણારોટ ) ઃ જન્મ ઃ : સ્વર્ગવાસ : તા. ૧૫-૧૦-૧૯૦૨ તા. ૧૪–૮–૧૯૭૮ સ. ૧૯૫૮ આસા સુદ ૧૩ સં. ૨૦૩૪ શ્રાવણ સુદ ૧૧ અમદાવાદ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir م . ه ه ه ه ० ० ० पृ. १ ललितापरुचकम। १ २ श्रीयंत्रम् (चित्रम्)। २ ३ श्रीयंत्ररचनाप्रकारः । ३ ४ प्रातः स्मरणादिगुरु स्तोत्राणि ५ अथ श्रीयंत्रपूजनप्रयोगः।७ प्रातःकृत्यम। गुरुपादुकापञ्चकम् (टि)।८ अजपाजपः (टि) १० रश्मिमाला मंत्रः (टि)। १२ मंत्रस्नानम् । मंत्रसंध्यो । अथांगपारायणम् । नाथपारायणम । घटिकापारायणम् । देवद्वारगमनम् । मंदिरपूजा। भूतशुद्धिः । प्राणप्रतिष्ठा । न्यासविधिः । अंतर्मातकान्यासः। बहिर्मातृकान्यासः। २९ करशुदिन्यासः । विषयः आत्मरक्षान्यासः चतुरासनन्यासः। वालाषडङ्गन्यासः। वाग्देवतान्यासः । पात्रासादनाम । सामान्याधस्थापनम् । ३३ विशेषाध्य स्थापनम् । ३५ अथात्मपात्रस्थापनम् । ४० गुरुपात्रस्थापनम् । ४० आवाहनम। चतुःषष्ट्युपचारपूजा ४२ आवरणपूजा । ४५ अथावरण पूजनम् । ४८ द्वितीयावरणार्चनम। तृतीयावरणार्चनम। चतुर्थावरणार्चनम् । ५१ पञ्चमावरणार्चनम् । ५२ षष्ठावरणार्चनम्। ५३ सप्तमावरणार्चनम् अष्टमावरणार्चनम । ५४ नवमावरणाचनम। ५४ देव्या अर्चनम । ५५ ० ० For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयः पृ. | विषयः नीराजनम् । ५७ ७ अथ षोडश्युपासकानां. पुष्पाञ्जलिः। ५७ । विशेषाः। ६६ बलिदानम् । |८ देषीमानसपूना । ६७ स्तोत्रम् । ५८ ९ अथ खङ्गमालामंत्रः । ७० सुवासिनीपूजा । |१० अथ नमोऽन्तशक्तिमालातस्वशोधनम् । | मंत्रनामावलिः। ७२ उवासनम् । |११ अथ श्रीसौभाग्याष्टोत्तरशान्तिस्तवः । शतनामस्तोत्रम्। ७६ ६ बालविधानम् । |१२ अथ नमोन्तसौभाग्याष्टोअन्तर्मातृकादिन्यासाः । ६३ त्तरशतनामावलिः । ८० करपडलन्यासप्रकारः। ६४ |१३ अथ त्रिशतिस्तोत्रम् । ८३ प्राणप्रतिष्ठा । ६४ | १४ अथ नमोऽन्तललिताविनियोगः । - त्रिशतीनामावलिः। ८८ अथ मंत्रः । ६४ |१५ नमोऽन्तललितासहस. अपाङ्गन्यासः। । नामावलिः। ९४ अथ मूलमंत्रषडङ्गम्बासः।६५ |१६ अष्टांगसिद्धिकमः ११६ शापोद्धारमंत्रः । ६५ |१७ मुद्राप्रकरणम १२५ उद्दीपनम् । For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शुद्धिपत्रकम् સામાન્ય વા વાયઢે સુધારી લેવી. મુખ્ય સુધારા નીચે પ્રમાણે છે. पृष्ठ पंकि अशुद्ध शुद्ध १२ २६ इति षोडशमन्त्र समष्टि इति षोडशमन्त्रसमष्टि रूपिणी याक्षुद्याष्मती विदूरह रुपिणी चक्षुष्मती विद्या सिष्टि द्विप्रद्वा मूलाधारे दृष्टिसिद्धिप्रदा मूलाधारे । सर्व सत्त्व वशं करि पछी उमेश सर्वलोक वशं करि १५ ५ पूर्वोक्ताभिरङ्गे पादुकेत्येनामि पूर्वोक्ताभिरङ्गोपाङ्गपादुके १५ ३ त्येताभिश्चतसृभिर्विद्याभि वार्ता ल्याङ्गभूता मभिसिञ्चेत् रचतसृभिर्विद्याभिपान १५ ८ वार्ताल्याभूङ्गता १६ ९ मभिचियेत् १६ १२ मृन २० ८ गृहित २०१४ ॣ ब २२ १४ अमृतामभो नाडयातरा २५ ५ २८ ४ खं पछी मेरे । २९ ५ नामौ २९ ६ द्वादशार्थे २९ २० षादहत्कु ३२ ६ ब्लू ७२ २० वजरेश्वर्ये ७३२० ब्राह्म ७३ २५ ७६ १ माहेन्दरे श्री सौभाग्याटे स्तरशतनाम स्तोत्रम् | ७६ २४ छोत्तरनाम Acharya Shri Kailassagarsuri Gyanmandir मृद गृहीत लं ल अमृताम्मो नाडयान्तरा गं नाभौ द्वादशार्थे पादहृत्कु ब्लू विश्व ब्राइम्यै माहेन्द्रयै श्री सौभाग्याष्टोत शतना स्तोत्रम् । ष्टोत्तरशतनाम For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्त [८] पृष्ठ पंकि अशुद्ध शुद्ध ८० १२ यक्त ८९ २-१५ लसदाडिमपाटलायै लसदाडिमपाटलायै ९५ ५ रत्नघटस्थलचरणां। रत्नघटस्थस्क्तचरणां ९५ ३ स्मिमुखी स्मितमुखी ९६ २ मार्दवोरुद्धयान्वितायै मार्दवोरद्वयान्वितायै ९७ २२ भण्डासुरसै. भण्डासुरसैनिकायै १०३ २-९ शृङ्गारस संपूर्णाय श्रृङ्गाररससंपूर्णाय १०४ १-३ मुद्भानु संतत्यै मद्धानुसंतत्यै १८५ २-२५ मणिपुराजनिलपायै मणिपूराब्जनियायै १०६ १-२२ मुग्दौदनासक्तवितायै मुग्दौदनासक्तचितायै १०७ १-२ सर्वमृत्यु निवारिय्यै सर्वमृत्युनिवारिण्यै १०७ २-७ श्री विधायै श्रीविद्यायै १०७ ८ कमलाक्षनिषेवित्यै कमलाक्षनिषेवितायै १११ २-२८ परमञ्चविभेदिन्यै परमंत्र विभेदिन्य ११२ २-१४ सर्वोपनिषदुदुष्टायै सर्वोपनिषदुघुष्टायै ११२ २-२६ कनकनकतताटङ्कायै कनत्कनकताटङ्काय ११३ १३ मुध्याय ११४ ९ अनध्यकैवल्यपददायिन्यै अनर्थ्यकैवल्यपददायिन्ये ११६ २ आवश्यकत्ते आवश्यकस्ते १२४ ८ अष्टाविद्या अष्टांगविधा १२८ ६ पीयेयं प्रियेयं १२८ १४ अंगुला अंगुली પૃષ્ઠ ૧૨૮ માંની ૧૨મી પંક્તિ પૃ. ૧૨ના ૧૯મા ની નીચે લેવી. मुग्धायै For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीललितापञ्चकम् ॥ प्रातःस्मरामि ललितावदनारविन्द विम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढथं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥१॥ प्रातर्भजामि ललिताभुजकल्पवल्ली रक्ताङ्गुलीयलसदगुलिपल्लवाढथाम् । माणिक्यहेमवलयाङ्गदशोभमानां पुण्ढेक्षुचापकुसुमेघुसृणीर्दधानाम् ॥२॥ प्रातर्नमामि ललिताचरणारविन्द भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढयम् ॥३॥ प्रातः स्तुवे परशिवां ललितां भवानी त्रय्यन्तवेद्यविभवां करुणानवद्याम् । विश्वस्य सृष्टिविलयस्थितिहेतुभूतां विद्येश्वरी निगमवाड्:मनसादिदूराम् ।।४।। प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति । श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥ वः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते । तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।।६।। इति श्रीमछकराचार्यकृतं ललितापञ्चकं सम्पूर्णम् ॥ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्रीयंत्रम् ॥ || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir SIP Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीयन्त्ररचनाप्रकारः ॥ वृत्तं कृत्वेष्टमानेन सूत्रं पूर्वापरयतम् । विन्यस्य विभजेदष्टचत्वारिंशद्विभागतः ॥ १ ॥ ઇષ્ટ ત્રિજ્યાથી વૃત્ત બનાવી તેમાં પૂર્વ પશ્ચિમ એક સુત્ર (વ્યાસસૂત્ર) બનાવવું. ( દોરનારની ભણીના વતુ'ળના ભાગ તે પૂર્વી દિશા, તેની સામેની પશ્ચિમ દિશા, ડાબા હાથ ભણી ઉત્તર તથા જમણા હાથ ભણી દક્ષિણ દિશા સમજવી.) અને તેના અડતાલીસ ભાગ કરવા. ૧ षष्ठे षष्ठे पंचमे च तृतीयेऽथ तृतीयके । चतुर्थे च तृतीये च षष्ठे षष्ठांशके पुनः ||२॥ विधाय नव चिह्नानि तेषु सूत्राणि स्थापयेत् । नव याम्योत्तराग्राणि तेषामुभयपार्श्वतः ||३॥ लाग पाडया पछी छ, छ, पांय, त्रण, ऋणु, भार, ऋणु, छ અને ૭ એ સંખ્યાના ભાગે ચિહ્ન કરવાં. કુલ નવ ચિહ્ન થશે. પછી તે નવ ચિહ્નોમાં થઈ ને પસાર થનારી ઉત્તરથી દક્ષિણ દિશા તરફ नारी नव रेणावी. २-३ ( પૂર્વ॰દિશા તરફથી એક, એ એમ સંખ્યા ગણવાની છે અને પહેલી રેખા ઉપર સૂર્ય' મૂકી અનુક્રમે નવરેખાને સૂર્ય ચંદ્ર, મગળ, बुध, गुरु, शुरु, शनि, राहु तथा तु येवी संज्ञा आापत्री.) आद्यद्वितीयतुर्याणां तथा पंचमषष्ठयोः । अष्टमान्तिमयो विद्वान्नग्नीशाने, कलांशकान् ||४|| पुराणद्वयष्ट वेदाग्निसंख्यांशान् मार्जयेत् क्रमात् । દરેક રેખાના અને છેડા ઉપરના અગ્નિ અને ઈશાન ખૂણા For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org મ Acharya Shri Kailassagarsuri Gyanmandir તરફના છેડા પૂરી રેખાના સાળમાં, અઢારમા, અઠ્ઠાવીશમા અને ચોત્રીસમા ભાગ જેટલા ભૂંસી નાખવા. અહીં એ વિશેષ સમજવાનુ છે કે પહેલી અને નવમી રેખાઓના બંને છેડા સાળમા ભાગ જેટલા ભૂંસી નાખવા. બીજી અને આઠમી રેખાના અઢારમા ભાગ જેટલા ભૂંસી નાખવા. ત્રીજી અને સાતમી રેખાઓને આખી વૃત્તને અડકી હોય ત્યાં સુધીની રહેવા દેવાની છે. ચોથી અને છઠ્ઠી રેખાના અઠ્ઠાવીસમા ભાગને અને પાંચમી રેખાના ચોત્રીસમા ભાગ જેટલા નૃત મધ્યસત્રના અંશ રહેવા દઈ બાકીના ભાગ ભૂભેંસી નાંખવાના છે. ૪ शुक्रमध्ये रवेरन्तौ चन्द्रान्तौ केतुमध्यतः ॥५॥ मंगलान्तौ वृत्तमध्ये बुधान्तौ सहुमध्यतः । गुरोरन्तौ भौममध्ये शुक्रान्तौ साममध्यतः ॥६॥ શુક્રની રેખાના મધ્ય ભાગ સુધી સૂર્યની રેખાના બંને છેડાએથી આવતાં સૂત્ર લાવવાં, ચંદ્રની રેખાના બંને છેડા ઉપરચી કેતુના મધ્ય સુધી સૂત્ર લાવવાં. મંગલના બંને છેડાનાં સૂત્રા વૃત્તના મધ્ય ભાગ સુધી (વ્યાસસૂત્રના પશ્ચિમ છેડા ઉપર લાવવાં. મુધના બન્ને છેડાનાં સૂત્ર રાહુની રેખાના મધ્ય સુધી લાવવાં. ગુરુના છેડાનાં સૂત્ર મગળના મધ્યમાં અને શુક્રના છેડાનાં સુત્રા ચદ્રના મધ્યમાં લાવવાં. ૫-૬ शन्यन्तौ वृत्तमध्ये तु सहन्तौ रविमध्यतः । केवन्तौ मंदमध्ये तु योजयेत् क्रमता बुधः ॥७॥ શનિના છેડાનાં સૂત્રેા વૃત્તના મધ્યમાં વ્યાસસૂત્રના પૂર્વ તરફના છેડા ઉપર લાવવાં. રાહુનાં છેડાનાં સૂત્રેા સૂર્ય'ના મધ્યમાં લાવવાં અને કેતુના છેડાનાં સૂત્રા શનિની મધ્યમાં લાવવાં. આમ પતિ માણસે સૂત્રોન! ચેાજના કરવી. છ For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशानलद्योतं श्रीचक्रं जायते परम् ॥८॥ આમ કરવાથી મધ્યમાં સ્પષ્ટ વહ્નિ (ત્રિક) અને તે પછી આઠ ત્રિકેણ, પ્રથમ દશ ત્રિકોણ તથા બીજા દશ ત્રિકેણુ તેમજ ચૌદ ત્રિકેણવાળું ઉત્તમ શ્રીયક શ્રીયંત્ર) થાય છે. ૮ तदहिवमुपत्राजं तबहिःषोडशच्छदम् । . वृत्तत्रितयपंशोभं त्रिरेखांचितभूगृहम् ॥९॥ त्रिधामनिलय द्वारचतुष्टयमुशोभितम् । सर्वतेजोमयं दिव्यं सोमसूर्यानलात्मकम् ॥१०॥ ત્યારબાદ (વૈદ ત્રિકોણવાળા ચક્રની પછી વર્તુલ બનાવી તેની ઉપર) અષ્ટદલ કમળ કરવું અને તેની પછી ષડશદલ કમલ કરવું. ષોડશદલ કમલ પછી ત્રણ વૃત્ત કરવાં ત્યાર પછી ત્રણ રેખાઓવાળું ભૂ પુર (ચતુરસ્ત્ર) કરવું. ભૂપુરને ચાર દ્વારા કરવાં. દ્વાર પણ ત્રણ રેખાવાળાં કરવાં. આમ સર્વ પ્રકારના તેજથી ઝળહળતું દિવ્ય ય– ચંદ્ર અને અગ્નિમય શ્રીચક્ર બને છે. ૯-૧૦ નોંધ : આ પ્રકારમાં વૃત્તની અંદર કરવામાં આવતી રેખાઓના છેડા વૃત્ત પરિધિથી કેટલા અંતરે રાખવા તે બતાવેલું હોવાથી શ્રીચક્રની રચનાના બીજા પ્રકાર કરતાં વધારે સરલતાથી સુંદર શ્રીચક બનાવી શકાય તેવી રીતે દર્શાવેલી છે. આ પદ્ધતિથી ઊર્ધ્વમુખ ત્રિકોણ પાંચ થાય છે, પરંતુ જે પશ્ચિમ તરથી સુર્યાદિની યોજના કરીએ તે અધોમુખ પાંચ ત્રિકોણ થાય. બંને પ્રકાર પ્રચારમાં છે. For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ प्रात:स्मरणादिगुरुस्तोत्राणि ॥ श्रीनाथादिगुरुत्रयं गणपति पीठत्रयं भैरवं सिद्धौचं बटुकत्रयं पदयुगं दूतीक्रम मण्डलम् । वीरान्द्वयष्टचतुष्कषष्ठिनवकं शेरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥१ नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धये स्वीकृतानेकविग्रह ॥१॥ नवाय नवरूपाय परमार्थस्वरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥२॥ स्वतन्त्राय दयाक्लुप्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥३॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानहेतवे ॥४॥ पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ! सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥५॥ इत्येवं पचभिः श्लोकैः स्तुवीत यतमानसः । प्रातः प्रबोधसमये जपासुदिवसं भवेत् ॥६॥ निषक्तमणिपादुकानियमितौधकोलाहलं स्फुरत्किसलयारुणं नख समुल्लसच्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिष भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ॥१॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरून्मीलितं येन तस्मै श्रीगुरवे नमः ॥१॥ ॥ इति प्रात:स्मरणादिगुरूस्तोत्राणि ॥ For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ श्रीयन्त्रपूजनप्रयोगः ॥ अथ प्रातःकृत्यम् । अथ श्रीमान् साधको * ब्राह्म मुहूर्त उत्थाय श्रीगुरुचरणारविद ब्रह्मरंध्रे ध्यात्वा नमस्कुर्यात् । तत्र गुरुध्यानम् । सहस्त्रदलपंकजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगंधपुष्पाम्बरम् । प्रसन्नमुखपंकजं सकलदेवतारूपिण स्मरेच्छिरसि हंसगं तदभिधानपूर्व गुरुम् ।। इति ध्यात्वा तच्चरणसरोरुहाद् गलितामृतधारयात्मानं संप्लावितं विभावयेत् । ततो गुरुपादुकाविद्यया तमाराधयेत् । गुरुपादुकामन्त्रः । ॐ ऐं ह्रीं श्रीं (ऐं क्लीं सौः सोऽहं हंसः शिवः) इख्फे हसक्षमलवरयं हसौः (सहखफ्रें) सहशमलवरयीं होः (सोऽहं हंसः शिवः स्वरूपनिरूपणहेतवे श्रीगुरवे नमः) अमुकाम्बासहितामुकानन्दनाथश्रीपादुकां पूजयामि नमः । *શ્રીમાન સાધકે બ્રાહ્મમુહૂર્તમાં (પ્રાતઃ કાલે ઊઠી શુદ્ધ થઈ શુદ્ધ જગ્યાએ બેસી કુડલિનીનું ઉત્થાન કરી ગુરુજીનું સ્મરણ કરવું. જેમકે બ્રહ્મરંધમાં ગુરુનું ધ્યાન કરી (પૃ.૬ માં આપેલાં) ગુરુસ્તમાંથી ગમે તે સ્તોત્રથી અથવા બધાં તેથી ગુરુનું વંદન કરવું. અને તેમના ચરણકમળમાંથી ઝરતી અમૃતધારાથી પિતાને તરબોળ થયાની ભાવના કરવી. For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परमगुरुः । ॐ ऐं हीं श्रीं (ऐं क्लीं सौ. सोऽहं हंसः शिवः) हस्खपरे हसक्षमलवरय सौः (सहखरे). सहक्षमलवरयो स्होः (सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीपादुकां पूजयामि नमः । परमेष्ठिगुरुः । ॐ ऐं ह्रीं श्रीं (ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः) हफ्रे हसक्षमलवर, हसौः (स्खफे) सहक्षमलत्ररयों स्होः (हंसः शिवः सोऽहं हंसः स्वात्मारामपजरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीगुरुपादुकां पूजयामि नमः। ततः सुमुखसुवृत्तचतुरस्त्रमुद्गरयोन्यादयः . मुद्राः प्रदर्श्य गुरुपादुकापञ्चकादिभिः स्तोत्रैर्गुरु स्तुवोत । ततो मानसैः सम्पूज्य' स्वेष्टदेवतां ध्यात्वा तामुपचर्य यथाशक्ति मूलं प्रजपेत् ।। * શ્રીવિદ્યામાં દીક્ષિત વ્યક્તિઓને સ્વસંપ્રદાય મુજબની ગુરુપાદુકા વગેરેની દીક્ષા મળેલી હોય છે. આ આરાધનામાં દીક્ષાને ખૂબ મહત્વ આપેલું છે. ___ + || गुरुपादुकापञ्चकम् ॥ ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम । कुण्डलीविवरकाण्डमण्डिते द्वादशार्णसरसीरुह मजे ॥१॥ तस्य कन्दलितकर्णिकापुटे क्लप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डलीभावलक्ष्यमबलालयं भजे ॥२॥ तत्पुटे पटुतडित्कडारिमस्पर्द्वमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मय वपुर्नादबिन्दुमणिपीठमुज्ज्वलम् ॥३॥ ऊर्ध्वमस्य हुतभुशिखात्रयं तद्विलासपरिव्रहणास्पदम् । विश्वस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥४॥ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वबिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥५॥ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. लं पृथिव्यात्मक गन्ध परिकल्पयामि । શું સાજાશામ પુરુ વરિયામિ ! यं वाय्वात्मकं धूप परिकल्पयामि । २ तेजसात्मक दीप परिकल्पयामि । वं अमृतात्मक नैवेद्य परिकल्पयामि । सं सर्वात्मक ताम्बूल परिकल्पयामि । - અહીં ગબ્ધ એટલે ચંદન અર્પણ કરતાં બન્ને હાથની કનિષ્ઠિકા આંગળીના મૂળ ભાગથી અગ્રભાગ સુધી અંગૂઠો ફેરવવા અને પિતાના બ્રહ્મરંધ્રમાં રહેલા ગુરુજીને ચાંલ્લે કર્યાની ભાવના કરવી. પુપ અર્પણ કરતી વખતે પહેલી આંગળીથી અંગૂઠાના મૂળથી અંગૂઠાના અગ્રભાગ સુધી સ્પર્શ કરે. ધૂપ અર્પણ કરતી વખતે તજની આંગળીના મૂળ ભાગથી અગ્રભાગ સુધી અંગૂઠાવડે સ્પર્શ કર. દીપ અર્પણ કરતી વખતે મધ્યમા આંગળીના મૂળ ભાગથી અગ્રભાગ સુધી સ્પર્શ કરે. નૈવેદ્ય અર્પણ કરતી વખતે અનામિકા આંગળીના મૂળભાગથી અગ્રભાગ સુધી અંગૂઠાવડે સ્પર્શ કરવો. આમ ચંદન-પુષ્પ-ધૂપ-દીપ અને નૈવેદ્ય એમ પાંચ ઉપચારથી પૂજન કર્યા બાદ બે હાથ જોડી નમસ્કાર કરી તાંબૂલ અર્પણ કર્યાની ભાવના કરવી. આને માનસોપચાર પૂજા કહે છે. For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org # १० अवकाश श्चेदजपाजपनिवेदनं कृत्वा यथाशक्ति रश्मि "" 3 ૨ अवकाशचेत् એમ જે લખ્યુ છે તેના અથ પૂજન કરનારને "समय होय तो" येव। छे. अहीं अन्यान्य तथा पील કેટલાંક પારાયણા પણ કરવાનાં હેાય છે. પરંતુ સક્ષેપમાં પૂજન કરવું હોય તો તે ન કરીએ તે પણ ચાલી શકે તેમ છે. કુંડલિની ઉત્થાન અને અજપાજપ એ બધી યૌગિક પ્રક્રિયા છે. Acharya Shri Kailassagarsuri Gyanmandir શ્વાસાવાસ એક દિવસમાં એકવીસ હજાર છ સા થાય છે. એટલે વ્રુક્ષ મત્રના એટલા જપ થાય છે. તે જપ ષટ્ચક્રમાં રહેલા ગણપતિ આદિ છ દેવાને સમર્પણ કરવામાં આવે છે. અહીં' સાધકની પ્રત્યેક ક્રિયા દેવને અ`ણુ કરવાની ઊંડી ભાવના રહેલી છે. શ્વાસાગ્છવાસમાં ઈષ્ટનું સ્મરણ થયા જ કરે તેવી સાધકની માનસિક સ્થિતિ બની જાય તેને માટે આ બધુ જરૂરી છે. अजपाजप: अस्य श्रीअज गजप महामंत्रस्य हंसः ऋषिः । अव्यका गायत्रोच्छंदः । परमहंसा देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मोक्षार्थ जपे विनियोगः । ऋष्यादिन्यासं विधाय करषडङ्गौ यथा ॐ सूर्यात्मने अंगुष्ठाभ्यां नमः हृदयाय नमः । ॐसोमात्मने तर्जनीभ्यां नमः, शिरसे स्वाहा । ॐ निरंजनात्मने मध्यमाभ्यां नमः, शिखायै बषट् । ॐ निराभासात्मने अनामिकाभ्यां नमः, कवचाय हुम् ॐ अव्यक्तात्मने कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् । ॐ अनंतात्मने करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् । अथ ध्यानम् - गमागमस्थं गमनादिशून्यं चिद्रपरूपं तिमिरांतकारम् । पश्यामि ते सर्वजनप्रधानं नमामि हंस परमात्मरूपम् ॥ इति ध्यात्वा मानसैः संपूज्य संकल्ं कुर्यात् । " For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मया पूर्वदिनैतत्कालमारभ्यातल्लालपर्यन्तं कृतषट्शताधिककविश-- तिसहस्रमजपाजपमुच्छ्वासनि:श्वासात्मकं गणेशादिदेवताभ्यः समर्पयामि । इति सङ्कल्प्य :वादिवर्णचतुष्केण युक्ते पोतचतुर्दले । आधारे तु गणेशाय षट्शतं जपमर्पयेत् ॥१॥ वादिवर्णाद्यषट्पत्रे विद्रुमाझे स्वयंभुवे । स्वाधिष्ठाने षट्सहस्रसंख्याकं जपमर्पयेत् ॥२॥ डादिवर्णयुते विद्युन्निभे दशदलोज्ज्वले । विष्णवे मणिपुरे षट्सहस्रं जपमर्पयेत् ॥३॥ काद्यक्षरयुते नीलप्रभे द्वादशपत्रके । अनाहते षट्सहस्रं जपं रुद्राय चार्पयेत् ॥४॥ स्वरयुक्त धूमवणे षोडशच्छदशोभिते । जीवात्मने विशुद्धाख्ये सहनं जपमर्पयेत् ॥५॥ हक्षयुते तप्तहेमनिभे द्विदलसंयुते । सहस्रं जपमाज्ञायामर्पयेत्परमात्मने ॥६॥ अशेषमातृकायुक्त चन्द्राभे शतपत्रके । अकुलाख्ये श्रीगुरवे सहस्रं जपमर्पयेत् ॥णा इति देवताभ्या निवेद्य संकल्पं कुर्यात् । ॐ सूर्योदयमारभ्याहोरात्रेणोच्छ्वासनिःश्वासात्मक षट्शताधिकमेकविंशतिसहस्रसंख्याकमजपाजपमहं करिष्य इति संकल्प्याजपामन्त्रं पञ्चविंशतिबारं प्रजप्य (जप्त्वा) श्रीगुरोदक्षपाणौ समय श्रीनाथं देवीं च प्रणमेत् ॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ माला मन्त्रपारायण कुर्यात् ।। ततः शौचादिकं विधाय स्नानार्थ तीर्थमभिान्छेत् । वा गृहे यथाविधि स्नानं कुर्यात् ॥ || रश्मिमालामन्त्रोः ।। ॐ भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । (इति गायत्री मूलाधारे) ॥१॥ यत इन्द्र भयामहे ततो नो अभय कृधि । मघवञ्छन्धि तव तन्न ऊतये विद्विषो विभृधो जहि ।। स्वस्तिदा विशस्पतिवत्रहा विमृधो वशो । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ।। (इत्येन्द्री विद्या सप्तषष्ट्यर्णा सङ्कटे भयनाशिनी, हृदये) ।।२।। ॐ घृणिः सूर्य आदित्योम् (इत्यष्टार्णा सौरी तेजोदा, भाले)॥३॥ “ॐ' (इति प्रणवः केवल: ब्रह्मविद्या मुक्तिप्रदा ब्रह्मरन्ध्रे) ॥४५) 'ॐ परोरजसेऽसावदोम् । (इति नवार्णा तुरीया गायत्री स्वैक्यविमर्शिनी, द्वादशान्ते) ॥५॥ ॐ सूर्याक्षितेजसे नमः । खेचराय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽभूत गमय । उष्णो भगवान् शुचिरूप: । हंसो भगवान् शुचिरप्रतिरूप: ।। विश्वरूपं धृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । . सहस्ररश्मिः शतधा कमानः प्राणः प्रजानामुदयत्येष सूर्यः ।। ॐ नमो भगवते सूर्यायाहावाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा चयः सुपर्णा उपमेदुरिन्द्र प्रियमेधा ऋषयो नाथमानाः । अपनान्तमूरणुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः ।। क्रमलेक्षणाय नमः । विश्वरूपाय नमः । श्रीमहाविष्णवे नमः। (इति षोडशमन्त्रसमष्टिरुपणी चाक्षुद्यामती विदूरदृसिष्टिद्धिप्रद्वा मूलाधारे) ॥६॥ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३ ॐ गन्धर्वराज विश्वावसो ममाभिलषितां कन्यां प्रयच्छ स्वाहा (इत्युचमकन्याविवाहृदायिनी हृदये ) ||७|| ॐ नमो रुद्राय पथिषदे स्वस्ति मां सम्पारयं ( इति मार्गसङ्कटहारिणी भाले) ॥८॥ Acharya Shri Kailassagarsuri Gyanmandir ॐ तारे तुतारे तुरे स्वाहा, इति (जलापच्छमनी बह्मरन्ध्रे ) ॥९॥ 'अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः । (इति महाव्याधिनाशिनी नामत्रयी विद्या द्वादशान्ते ) ||१०|| 'ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ( इति महागणपतिविद्या प्रत्यूहशमनी मूलाधारे ||११|| ॐ नमः शिवाय ॐ नमः शिवाय, (इति द्वादशार्णा शिवतत्रविमर्शिनी हृदये ) || १२ || "ॐ जू ं सः मां पालय पालय' ( इति दशार्णा मृत्योरपि मृत्युरेषा विद्या भाले) ॥१३॥ ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्पोठवं ममामुध्य ॐ ( इति श्रुतधारिणी विद्या ब्रह्मरन्धे ) || ४ || 'ai ei.. अः कं खं...क्षं, (इति द्वादशान्ते ||१५|| 'इसकलड़ीं, इसकह लड़ीं सकलड़ीं ( इति लोपामुद्राविद्या स्वस्वरूपविमर्शिनी मूलाधारे ) ||१६|| 'atge: el; & at 11 ( इति षट्कृटा सम्पत्करी विद्या हृदये ) ||१७|| सं सृष्टिनित्ये स्वाहा, हं स्थितिपूर्णे नमः, रं महासंहारिणी कृशे चण्डका लिफट्, रं हस्रूफे महानाख्ये अनन्तभास्करि महाचण्डकालि फद, रं स्थितिपूर्णे नमः, सं सृष्टिनित्ये स्वाहा हररूफे' महाचण्डयोगेश्वरि । (इति विद्यापचकरूपिणी कालसङ्कर्षिणी परमायुः प्रदा भाले ) ||१८|| सबिन्दुरकारादिक्षकारान्तवर्णमालिका मातृका सर्वज्ञताकरी For Private and Personal Use Only . Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ ऐं ह्रीं श्रीं हस्स हसौः, अहमहं अहमहं सौः हस्→ श्री ही ऐं, (इति शुद्धज्ञानदा शाम्भवी विद्या ब्रह्मरन्ध्रे) ॥१९॥ सौः (इय परा विद्या ) द्वाद्वशान्ते ॥२०॥ 'ऐं क्लीं सौः, सौ: क्लीं ऐ, ऐं क्लीं सौः ।' (इति नवाक्षरी श्रीदेव्यङ्गभूता बाला) ॥२१॥ ' श्रीं ह्रीं क्लीं ॐ नमो भगवति अन्नपूणे ममाभिलषितमन्न देहि स्वाहा।' (इति श्रीदेव्या उपाभूता अन्नपूर्णा) ।।२२।। 'ॐ आं ही क्रों एहि परमेश्वरि स्वाहा' (इयौं श्रीदेवींप्रत्यङ्गभूता अश्वारूढा) ॥२३॥ 'ऐं ही श्री हस्खो हसक्षमलबरयू सहक्षमलवरयी हसौः स्होः अमुकानन्दनाथश्रीगुरुपादुकां पूजयामि नमः (इति श्रीविद्यागुरुपादुका) ॥२४॥ 'कएईलही हसकहलही सकलही ' ( इति मूलविद्या कादिनाम्नी) वाला अन्नपूर्णा अश्वारूढा श्रीपादुका चेत्येताभिवतसभिर्युका मूलविद्या साम्राज्ञी मूलाधारे ध्येयाः) ॥२५॥ 'ऐं नमः उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वाहा' (इति श्यामागभूता लघुश्यामला) ॥२६॥ 'ऐ वली सौः वद वद वाग्वादिनि स्वाहा ( इय श्यामाभूता वाग्वादिनी) ॥२७॥ ॐ ओष्ठपिधाना नकुली दन्तैः परिवृत्ता पविः सर्वस्य वाच ईशाना चारुमामिह वादयेत ।' (इयं श्यामाप्रत्याभूता नकुलीविद्या) ॥२८॥ "ऐं क्लीं सौः हस्हरें हसक्षमलवरयूं सहक्षमलवरयो हसौः स्हो: अमुकानन्दनाथ श्रीगुरुपादकां पूजयामि नमः ।' ( इति श्यामा गुरुपादुका) ॥२१॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ऐं ही श्री ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहारि सर्वमुखरञ्जिनि, क्ली ही सौः सर्वराजवशङ्करि सर्वत्रीपुरुषवशङ्करि सर्वदुष्टमृगवशंकरि सर्वसत्त्ववशङ्करि (त्रैलोक्य) अमुकं मे वशमानय स्वाहा सौः क्ली ऐ श्री ही ऐ इत्यष्टनवति. वर्णा राजश्यामला पूर्वोक्ताभिरङ्गोपादुकेत्येताभिश्चतमभिर्विद्याभिपाङ्गः सहिता हृच्चके ध्येया ॥३०॥ *लु वाराहि लु उन्मत्तभैरविपादुकाभ्याम् नमः । . (इय वार्ताल्यभूता लघुवार्ताली) ॥३१॥ 'ॐ हीं नमो वाराहि घोरे स्वप्न ठः ठः स्वाहा ।' (इय वार्ताल्या उपाङ्गभूता स्वप्नवाराही) ॥३२॥ 'ऐं नमो भगवति महामाये पशुजनभनोवाक्चक्षुस्तिरस्करण कुरु कुरु हुं फट् स्वाहा। (इयं वार्ताली प्रत्यङ्गभूता तिरस्करिणी) ॥३३॥ ऐ ग्लो हररूर हसक्षमलवरयू सहक्षमलबरयीं हसौः स्होः अमु. कानदनाथ श्रीपादुकां पूजयामि नमः (एषावार्ताली गुरुपादुका) ॥३४॥ , ग्लों ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अधिनि नमः । रून्धे रून्धिनि नमः। जम्भे जम्भिनि नमः। मोहे मोहिनि नमः । स्तम्भे स्तम्भिनी नभः । सर्वदुष्टप्रदुष्टाना सर्वेषां सर्वाचित्तचक्षुमुखगतिजिह्वास्तम्भन कुरु कुरु शीघ्र वश्य ऐ ग्लो ठः ठः ठः ठः हु अस्त्राय फट् ।' ( इति द्वादशोतरशताक्षरो महावाराहोमन्त्रः) 'पूर्वाताभिश्चतसूभिर्युक्तयं' महावाराही आज्ञाचक्रे ध्येया । ॥३५॥ 'कएईल हसकहल सकलहीं इय कादिपूर्तिविद्या । ह स क ल ह स क ह ल स कल ही. इय हादिपूर्तिविधा ' ( इति श्री पूर्तिविद्या ब्रअरन्ध्रे ध्येयाः ॥३६॥) 'ए हों श्री ए क्ली सौं: ऐ ग्लौ हरूफे हंसक्षमलवरयू सहक्षमलवरयी हमौः स्हौः अमुकानन्दनाथ श्रीगुरुपादुकां पूजयामि नमः' (इति सर्वमन्त्रसमष्टिरूपिणी महापादुकां द्वादशान्ते) ॥३७॥ ।। इति रश्मिमाला ॥ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ अथ मन्त्रस्नानम् ॥ तीर्थ गत्वा नमस्कृत्य स्थानं संप्रोक्ष्य तत्र वस्त्रादिकं संस्थाप्य जले उत्तीर्य तीर्थान्यावाहयेत गंगे च यमुने चैव गोदावरी सरस्वति । नर्मदे सिन्धुकावेरी जलेऽस्मिन् संन्निधिं कुरु ॥ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रखे । तेन सत्येन मे देव तीर्थ देहि दिवाकर ! ॥ को हंसः सूर्याय नमः । इति मन्त्रणांऽङ्कुशमुद्रया तीर्थान्यावाह्य त्रिरुन्मज्जेत् । ततो शिरसि देवी ध्यात्वा घटमुद्रया सप्तवार मभिसिंचयेत् । ततः त्रिराचम्य तीर्थ नत्वा (अत्रावकाशश्चेत् देवर्षि पितृतर्पणं कार्यम्) बहिरागत्य वासांसि संप्रोक्ष्य परिधारयेत् । वतस्तीरस्थमृन्मादाय वा भस्मना त्रिपुण्ड्रं कुर्यात् । इति मन्त्रस्नानम् ।। अथ मन्त्रसन्ध्या । वैदिकी संन्ध्यां कृत्वा तान्त्रिकों सन्ध्यां कुर्यात् । इति शास्त्रानुरोधात् वैदिकी सन्ध्यां कृत्वा तान्त्रिकों संन्ध्यां समारभेत । यथा अद्येत्यादिना संकल्प्य (अथवा देवीमातृकामानेन अष्टांगमुच्चार्य ૫ પહેલાંના કાળમાં નદી, તળાવ, કુંઠ વગેરે સ્થાન ઉપર જઈ સ્નાન કરવાનો રિવાજ હતો એટલે તીર્થ ઘરવા તેમ લખેલું છે. આજકાલ મોટાભાગે ઘેર જ સ્નાન કરવું પડે છે. એટલે ઘેર યથાવિધિ તેમ લખેલું છે. વૈદિક સ્નાન અને તાંત્રિક સ્નાન એવા બે ભેદ છે. અહીં બતાવેલું મંત્રસ્નાન તે તાંત્રિક પદ્ધતિ મુજબનું છે. મુદ્રાઓ માટે પરિશિષ્ટ જુઓ. ૬ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहात्रिपुरसुन्दरीप्रीत्यर्थ प्रातःसन्ध्यां करिष्य इति संकल्प्य हस्ते जलं गृहीत्वा चतुर्वार जल पिवेत् । ॐ ऐं ह्रीं श्रीं कएईलहीं आत्मतत्व शोधयामि नमः स्वाहा । हसकहलही विद्यातत्त्वं शोधयामि नमः स्वाहा। सकलहों शिवतत्वं शोधयामि नमः स्वाहा । ... कएईलही हसकहलहीं सकलही सर्व तत्त्वं शोधयामि । नम स्वाहा । इत्याचम्य हस्तौ प्रक्षालयेत् । ततो मलेन प्राणायामः शिखाबंधनकच कुर्यात् । ततोऽङ्गन्यासः। अस्य श्रीमहात्रिपुरसुन्दरीमन्त्रस्य दक्षिणामूर्तिऋषिः । पंक्तिः छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । प्रथमकूटं बीजम् । तृतीयकूटं शक्तिः । द्वितीयकूटं कीलकम् । श्रीमहात्रिपुरसुन्दरीप्रसादसिध्यर्थ सन्ध्याङ्गन्यासे विनियोगः । मूलेन करषडङ्गन्यासौ कुर्यात् । ॐ ऐं ह्रीं श्रीं कएईलहीं अंगुष्ठाभ्यां नमः, हृदयाय नमः । हसकहलहू। तर्जनीभ्यां नमः, शिरसे स्वाहा । सकलहों मध्यमाभ्यां नमः, शिखायै वषट् । कएईलही अनामिकाभ्यां नमः, कवचाय हुम । हसकहलहीं कनिष्ठिकाभ्यां नम:. नेत्रत्रयाय वौषट् । सकलहों करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् । ૭ સંખ્યા પણ વૈદિકી અને તાંત્રિકી એમ બે પ્રકારની હોય છે. વિધિ પૂર્વક યજ્ઞોપવીત સંસ્કાર પામેલા દ્વિજનોને (બ્રાહ્મણોને) વૈદિક સંધ્યાને અધિકાર છે. જયારે તાંત્રિક ઉપાસનામાં તાંત્રિક સંધ્યા માટે સર્વને અધિકાર છે. દેવપૂજાના અથવા ઉપાસનાના કાર્યમાં સંધ્યાવંદન એ મહત્ત્વનું અંગ છે. સંપ્યા વગર કરેલું કમ બરાબર ગણાતું નથી. કારણ સંધ્યા કર્યા વગરનો સાધક શુદ્ધ ગણાતું નથી. તાંત્રિક સંધ્યાને મંત્ર સંધ્યા એમ પણ કહે છે. For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ततो देवीं ध्यायेत् - www.kobatirth.org १८ सकुंकुमविलेपनाम लिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशांकुशाम् । Acharya Shri Kailassagarsuri Gyanmandir अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ इति ध्यात्वा मानसैरुपचर्य लं वं रं यं हं इति भूतमन्त्रैः सप्तधा मूलेन च त्रिवारं जलमभिमन्त्रय धेन्वाऽमृतीकृत्य तज्जल वामकरे संगृह्य दक्षिणकरेण तत्रमुद्रयामातृकाभिर्मूलेन वा त्रिः शिरसि मार्जयेत् । अथाऽघमर्षणम् । . मार्जनाऽवशिष्टं जलं बामहस्ते गृहीत्वा तेजोरूपं तज्जल इडयाssकृष्य स्वदेहान्तःस्थ सकलकलुषप्रक्षालनस्य भावनां कृत्वा पिङ्गलया निःसार्य दक्षिणहस्ते गृहीत्वा तज्जल' स्ववामभागे कल्पितवज्रशिलायां ॐ श्लीं पशु हुं फट् इति पाशुपताऽस्त्रेण प्रक्षिपेत् । हस्तौ प्रक्षाल्य पुनजेल हस्ते गुहला सदसदल कमल कर्णिकानिःसृतं जल विभाव्य वामहस्ते गृहीत्वा दक्षिणेन तत्त्वमुद्रया ॐ अमृतमालिनो स्वाहा । इति स्वशरसि त्रिर्मार्जयेत् । ततो मूलेनाचम्य जलं गृहीत्वा प्रथमकूटं ऐं ह्रीं श्रीं कईलहीं गोश्वरो विद्महे । द्विनायकूटं ऐं ह्रीं श्रीं इसकहल ही कामेश्वरो धीमहि । तृतीयकुटं ऐं ह्रीं श्रीं सकलहू तन्नः शक्तिः प्रचोदयात् । सूर्यमण्डलम्थायै श्रीमहात्रिपुरसुन्दय एषोऽर्घः इति श्रीन् अर्ध्यान् दत्वा पुनर्जलमादाय ॐ ह्रां ह्रीं सः श्रीसूर्याय एषोऽर्ध्य इति त्रिवारम समय मूलेन श्रीमहात्रिपुरसुन्दरीपादुकां सम्पूज्य त्रिःसन्त सूर्यमपि त्रिवार तर्पयित्वा देवों ध्यायेत् । For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ अरुणां करुणातरङ्गिताक्षी घृतपाशाङ्कुशपञ्चबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावाये भवानीम् ॥ __इति ध्यात्वा देवीं सम्पूज्य नत्वा ॐ ऐ ही श्रों कएईलहीं वागीश्वरो विद्महे । हसकहलही कामेश्वरो धीमहि । मकलहीं तन्नः शक्तिः प्रचोदयात् । वा ऐ त्रिपुरे देवि विद्महे । वागीश्वरी धीमहि । तन्नः शक्तिः 'प्रचोदयात् । इति गायत्री प्रजप्य मूलं अष्टोत्तरशतवारं जपित्वा देव्यै निवेद्य श्रीदेवी गुरु च नत्वा अंगनाथघटिकापारायणं समारभेत् । __ अथांगपारायणम् । प्रातःसंध्यासमर्पणोत्तरं मू. ऋष्यादिन्यासान्तं कृत्वा वाग्भवगायत्रों यथाशक्ति जपित्वा । मानसः संपूज्य ॐ ऐं हीं श्रीं क १४ अष्टांगविद्या ८ युगपरिवृत्तिवर्षमासदिनवासरघटिकोदयदिननित्या आ अं ई, हंसः । ४ मू. ८ आ आं ई हंसः। ४ मू. ८ आ इं...क्षं ई हंसः । इत्येकपंचाशन्मातृकां मातृकान्यासस्थानेषु न्यसेत् । इत्यंगपारायणम् ।। ૮. સંધ્યા સમાપ્તિ પછી અંગપારાયણ આદિ કરવામાં આવે છે. सो पारायण सात जना छे. टेम सग, नाथ, घाट. तत्प. નિત્યા, નામ અને મંત્ર એમ સાત જાતનાં હોય છે. આમાંથી પહેલાં ત્રણ પ્રાતઃ સંધ્યામાં, ચોથું મધ્યાહ્ન સ ધ્યામાં, પાંચમું સાયંસંધ્યામાં, છઠ અને સાતમું ચેથી સ ધ્યામાં એટલે મધ્યરાત્રીની સંસ્થામાં કરવામાં આવે છે. છેલ્લા બે પારાયણ સ્વતંત્ર કરવાં જોઈએ એમ કેટલાંક તંત્રો કહે છે. જ્યારે કેટલાંક પારાયણ સંબંધી કઈ કહેતા નથી, એટલે પારાયણે કરવાં જ જોઈએ એવું ઠરતું નથી. કઈ કઈતંત્ર પ્રાતઃ સંધ્યામાં નાથ અને ઘટિકા એ બે પારાયણે કરવાનાં કહે છે. કેટલાંક પદ્ધતિકારો નાથપારાયણ અને ચક્રેશ્વરી પારાયણ એમ બે પારાયણ લે છે, આમ આ પારાયણ પિતપોતાના સંપ્રદાય અનુસાર કરવા કે ના કરવાં એ સાધકે નક્કી કરવાનું છે. For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० नाथपारायणम् । तत्र शिवऋषः । त्रिष्टुप् छन्द । सुन्दरी देवता। ही बीजम् । श्री शक्तिः । क्लीं कीलकम् । नाथपारायणे विनियोगः । अत्र नाथत्रयेण द्विरावृत्या षडङ्ग कृत्वा ध्यायेत् । मूलाधारगते प्रातःकमले व हमण्डले । वाग्बीजरूपां नित्यां तां विद्युत्पटलभासुराम् ।।१।। पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्कराम् । स्वेच्छागृहितबर्ष युगनित्याक्षरात्मकाम् ॥२॥ घटिकाचरणोपेतां परितः प्राञ्जलोनथ । ज्ञानमुद्रावरकरान्वाग्भवोपास्तितत्परान् । नवनाथान्स्मरेन्मूलपङ्कजे वहिमण्डलं ॥३॥ इति ध्यात्वा नवनाथात्मकत्वेन मूलविद्यां जपेत् । यथा ४ ही श्री मूलं दिननित्याविद्याहंसः अं आं इ ई ऊ ऋ ऋ ही श्री श्रीप्रकाशानन्दनाथरूपिणी श्रीमहात्रिपुरसुन्दराश्रीपादुकां पूजयामि ।। ४ मूलं दिननित्याविद्या चोच्चार्य ल ए ऐ ओ औं अं अः ह्रीं श्रीं श्रोविमर्शानन्दनाथ रू' ।। ४ मुलं दिन नत्ये कं खं गं घ डं २ श्रीआनन्दानन्दनाथ रू० । ४ मूलं दिननित्ये च छ ज झ २ श्रज्ञानानन्दनाथ रू० । ४ मुलं दिननित्ये टं ठंड ढंणं २ श्रोसत्यानन्दनाथ रूपिणी० । ४ मूलं दिननित्ये तं थं दं धन २ श्रीपूर्णानन्दनाथ रूपिणो० । ४ मूलं दिननित्ये पं फ ब भ मं २ श्रीस्वभावानन्दनाथ रूपिणी। ४ मूलं दिननित्ये य र ल व श २ श्रीप्रतिमानन्दमाथ रूपिणी । ४ मुलं दिननित्ये षं सं हं ळ क्ष २ श्रीसुभगानन्दनाथ रूपिणी । श्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूजयामीति नवनाथात्मकत्वेन मूलविद्या जपित्वा घटिकापारायणं कुर्यात् । For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ ॥ घटिकापारायणम् ॥ तत्र दक्षिणामूर्तिऋषिः । अनुष्टुप्छन्दः । घटिकासुन्दरी देवता । क्लीं बीजम् । श्री शक्तिः । ऐ कालकम् । घटिकापारायणे विनियोगः । हामित्यादिना षडङ्गः ॥ ४ मूलं दिननिल्याविद्याहंस. अं। ४ मुलं दिननित्याविद्या हंसः आं। एवं क्षान्तमावर्त्य पुनः अकारादिदशवर्णा आवर्तयेत् । द्वितीयदिने एं इत्या दे क्षान्तमावर्तयेत् । पुनराद्यवर्गद्वयमावर्तयेत् । तृतीयदिने चं एवं क्षान्तमावाद्यवर्गत्रयमावर्तयेत् । चतुर्थदिने तं एवं क्षान्त. मावाद्यवर्गचतुष्टयमावर्तयेत् । पञ्चदिने यादिक्षान्तमावर्त्य अकारादिक्षकारान्तापञ्चवर्गानावर्तयेत् । पञ्चवर्गास्तु अ ए च त य नामानो भवन्ति । ततः षष्ठदिने कारादित आरभ्योक्तरीत्या घटिकापारायणं कुर्यात् ॥ (अत्र घटिकाविद्यासु विसर्गरहितपञ्चाशद्वर्णयोगो ज्ञेयः) इति प्रातःकृत्यम् ॥ अथ देवद्वारगमनम् । साधकः श्रीदेवीमन्दिर ममागत्य पश्चिमद्वारे तिष्ठन् द्वारपूजां कुर्यात (यथाविधि द्वाराध्य सम्पाद्य तज्जलेन द्वार सम्प्रोक्ष्य द्वारपूजां समारभेत् )। यथा दक्षशाखायां ॐ ऐं ह्रीं श्रीं भद्रकाल्यौ नमः। वामशाखायां ॐ ऐं ह्रीं श्रीं में भैरवाय नमः । ऊर्ध्यभागे ॐ ऐं ह्रीं श्रीं गं गणेशाय नमः। इति द्वारदेवताः सम्पूज्य दिव्य दृष्टया अन्तः संविलोक्य निस्मरतां भूनसंघानां मागं दत्वा, अन्तः प्रविश्य आसनविधिं कुर्यात् । तद्यथा:-कुश कम्बलाद्यासनमास्तीय मूलेन वा सौः इत्यनेन द्वादशवारमभिनय ॐ आत्मासनाय नमः । ॐ विमलासनाय नमः । ॐ योगापनाय नमः । ॐ वीरासनाय नमः। ॐ शरासनाय नमः । ॐ ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नमः । इति पुष्पाक्षतैः मम्पूज्यं पृथ्वीति मन्त्रोण संप्रोक्ष्योपविशेत् । For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२ तत आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम श्रोमहात्रिपुर सुन्दरीप्रसादप्राप्त्यर्थं यथाशक्ति पूजनाख्यं कर्म करिष्ये । ततः एलालङ्गदिना सुरभिवदनः सन् गन्धाक्षतैर्द्वादश रक्तवर्तियुक्ताय दीपनाथाय नमः । इति दीपं संपूज्य कलशपूजां शंखघंटापूजनं च कुर्यात् । ततः ॐ ऐं ह्रीं श्रीं समस्तगुप्तप्रकटयोगिनीचक्र श्रीपादुकाभ्यो नमः । इति भूनि बद्धाञ्जलिः सन् स्ववामदक्षपार्श्वयोः क्रमेण प्रणमेत् । श्रीगुरुपादुकामुच्चार्य पञ्चमुद्राभिः गुरुं प्रणम्य श्रीमहागणपतिमन्त्रेण महागणपति प्रणमेत् । o ततः ॐ ऐं ह्रीं श्रीं ऐं ह्रीं हू: अस्त्राय फट् इति अस्त्रमन्त्रेण अंगुष्ठादिकनिष्ठान्तं अंगुलीः करतल्योः कूर्परयोः देहे च व्यापकं कुर्यात् । ततः श्रीचक्रराजे (श्रीयन्त्रे) मन्दिरपूजां समारभेत् । ११ ११ www.kobatirth.org अथ मंदिरपूजा । ॐ ऐं ह्रीं श्रीं अमृतामभोनिधये नमः १ खोपाय नमः नानावृक्षमहोद्यानाय नमः कल्पवाटिकायै नमः 3.0 1. " Acharya Shri Kailassagarsuri Gyanmandir सुभुग्ण, सुवृत्त, यतुरस्त्र, भुगर खाने योनि से पांय मुद्राखथी. આ બધી મુદ્રાએનાં લક્ષણ માટે જુએ પરિશિષ્ટમાં મુદ્રા પ્રકરણ, ॐ ऐं ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं में वशमानय स्वाहा । ૧૦ શ્રીયંત્ર એ જ ભગવતી શ્રીમહાત્રિપુરસુ ંદરીનું દિવ્ય મંદિર છે એટલે શ્રીયંત્ર ઉપર જ મંદિર પૂજા કરવામાં આવે છે. આને પીઠ પૂજા પણ કહેવામાં આવે છે. For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * * * * * * * २३ ॐ ऐ ही श्री सन्तानवाटिकायै नमः .. हरिचन्दनवाटिकायै नमः मन्दारवाटिकायै नमः पारिजातवाटिकायै नमः कदम्बाटिकायै नमः पुष्परागरत्नप्राकाराय नमः पद्मरागरवप्राकाराय नमः गोमेदकरलप्राकाराय नमः वज्ररत्नप्राकाराय नमः वेड्यरलप्राकाराय नमः इन्द्रनीलरत्नप्राकाराय नमः मुक्तारत्नप्राकाराय नमः मरकतरवप्राकाराय नमः विद्मरत्नप्राकाराय नमः माणिक्यमण्डपाय नमः सहस्रस्तम्भमण्डपाय नमः अमृतवापिकायै नमः आनन्दबापिकायै नमः विमर्शवापिकायै नमः बालातपोद्वाराय नमः चन्द्रिकाद्वाराय नमः २५ महाभृङ्गारपरिखायै नमः महापद्माटव्यै नमः २७ चिन्तार्माणमयगृहराजाय नमः २८ पूर्वाम्नायमयपूर्वद्वाराय नमः २९ दक्षिणांम्नायमयदाक्षिणद्वाराय नमः ३० पश्चिमाम्नायमयपश्चिमद्वाराय नमः ३१ * * * * * * * * * * * * * * For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2. ". ॐ ऐं ह्रीं श्री उत्तराम्नायमयोत्तरद्वाराय नमः रत्नप्रदीपवलयाय नमः मणिमयमहासिंहासनाय नमः ब्रह्ममयैकमपादाय नमः विष्णुमयैकमञ्चपादाय नमः रुद्रमयैकमञ्चपादाय नमः ईश्वरमयैकमञ्चपादाय नमः सदाशिवमयेकमञ्चफलकाय नमः 30 2.0 .. 数量 20 www.kobatirth.org SP २४ 54 Acharya Shri Kailassagarsuri Gyanmandir हंसतूलिकातल्पाय नमः हंसतूलिकामहोपधानाय नमः कौसुम्भास्तरणाय नमः महावितानकाय नमः महामायायवनिकायै नमः -इति चतुश्चत्वारिंशन्मन्दिरमन्त्रैः तत्तदाखिलं भावयन् कुसुमाक्षतैरभ्यर्चयेत् । ३२ For Private and Personal Use Only ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ ततः स्ववामभागे विधिवद्वर्धनीपात्रं स्थापयेत् । तद्यथाविन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डलं कृत्वा ॐ ऐं ह्रीं श्रीं श्रीवर्धनी पात्रमण्डलाय नमः । इति सम्पूज्य तदुपरि आधारं निधाय. ॐ ऐं ह्रीं श्रीं वर्धनीपात्राधाराय नमः इति सम्पूज्य पात्रं निधाय । ॐ ऐं ह्रीं श्रीं वर्धनोपात्राय नमः इति सम्पूज्य तस्मिन् शुद्धजलं संपूर्य ॐ ऐं ह्रीं श्रीं वर्धनीपात्रामृताय नमः । इति सम्पूज्य मृलेन सप्तवारमभिमन्त्रयेत् । सपर्या सामग्री स्वदक्षभागे, क्षोरकलशादिकं देव्याः पृष्ठदेशे च निधाय दोपानभितः प्रज्ञालयेत् । असंभवे तु दोपौ दीपं वा । ततो दीपान् संपूज्य मृलेन श्रीचक्रे पुष्पाञ्जलिं दत्त्वा त्रिकोणस्याये ॐ ऐं ह्रीं श्रीं कईलही नम ( प्रथम ) । Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईशानकोणे ॐ ऐं हों श्रीं हसकहलहीं नमः (द्वितीयकूट)। अग्निकोणे ॐ ऐ ह्रीं श्रीं सकलहीं नमः (तृतोगक्ट) । इत्यभ्यर्च्य शरीरशुद्धयर्थ भूतशुद्धि विदध्यात् । રથ મૂતશુદ્ધિઃ | श्वाससमीर पिङ्गलया नाड्यातराकृष्य ॐ ऐं ह्रीं श्री मूल. शृङ्गाटकात् सुषुम्गापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा। इति मन्त्रेण मूलाधारस्थित जीवात्मानं सुषुम्णावर्त्मना ब्रह्मरन्धं नीत्वा परमशिवेनकीभूतं विभाव्य इडया वायु रेचयेत् । ॐ ऐं ह्रीं श्रीं यं १६१२ इडया पूरयित्वा संकोचशरीरं ૧૨ સોળ વખત યં બીજ જપવું. અહીં પ્રણાયામથી શરીરમાં રહેલા પાપ પુરુષને સુકવી નાખી બાળીને તેની ભસ્મ બહાર કાઢવાની ભાવના કરવાની છે. વાસ્તવિક રીતે જોતાં મેં બીજ વાયુબીજ હોવાથી તેને સોળ વખત બેલી પૂરક કરે. અને પૂરકથી પાપ પુરુષ સુકાઈ ગયા છે તેવી ભાવના કરવી પછી અગ્નિ બીજ ને ૬૪ વખત જપીએ એટલે વખત કુંભક કરી પાપ પુરુષને બાળી નાંખવાની ભાવના કરવી. પછી ૩ર વખત વાયુબજ જપતાં વાયુને બહાર કાઢો અને તેમાં બળી ગયેલા પાપ પુરુષની ભસ્મ બહાર કાઢી નાખવાની ભાવના કરવી. પ્રાણાયામમાં પૂરક (કુંભક અને રેચક ત્રણ બાબતો છે. ડાબા નસકોરાથી વાયુ અંદર લેવો તેને પૂરક કહે છે. પૂરક વડે લીધેલા વાયુને અંદર રોકી રાખવો તેને કુંભક કહે છે અને રોકી રાખેલા વાયુને જમણું નસકેરાથી બહાર કાઢી નાંખો તેને રેચક કહે છે. પ્રાણાયામને ખાસ નિયમ એ છે કે જેટલાથી પૂરક કર્યો હોય તેનાથી ચાર ઘણાથી કુંભક કરો અને બમણાથી રેચક કરે. મેં વાયુબીજ છે ૪ અગ્નિબીજ છે. હું અમૃત બીજ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शोषय शोषय स्वाहा । इति निजशरीरं शोषितं विभाव्य पिङ्गलया रेचयेत् । ॐ ऐं हों श्री रं १६ पिङ्गलया पूरयित्वा संकोचशरीरं दह दह पच पच स्वाहा । इति प्लुष्टं भस्मीकृतं च विभाव्य इडया रेचयेत् । ॐ ऐ ह्रीं श्रीं वं १६ इडया पूरयित्वा परमशिवामृतं वर्षय वर्षय स्वाहा । इति तद् भस्म सहस्रारेन्दुमण्डलविगलदमृतरसेन सिक्तं च विभाव्य पिङ्गलया रेचयेत । ॐ ऐं ह्रीं श्रों लं १६ पिंगलया पूरयित्वा शाम्भवं शरीरमुत्पादयोत्पादय स्वाहा । इति तद्भस्मनो दिव्यं शरोरमुत्पन्न विभाव्य इडया रेचयेत् । ॐ ऐं ही श्री हंस सोहं इडया पूरयित्वा अवतर अवतर । शिवपदाज्जीवं सुषुम्गापथेन प्रविश मूलशृङ्गाटकं उल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोहं स्वाहा इति पिङ्गलया रेचयेत् । इति परमशिवेनेकीकृतं जीवं पुनः सुषुम्णावमना मूलाधारे स्थापितं विचित्तयेत् । इति भूतशुद्धिः । छे. अने ल पृथ्वी मी छे. हं मे अशमी छे. यं माया પાપ પુરુષનું શોષણ કરવું. ૨ બીજથી બાળી નાંખો. ફરી ય माथी तेनी लस्म मार दी नवी. व माथी २६२ રહી ગયેલી શુદ્ધ ભસ્મને પલાળી તેને પિંડ કરે. ૪ બીજથી તેને કઠીન કરો અને હું બીજથી દેહની પુનઃ ઉત્પત્તિ થઈ છે તેમ માની ડું બીજથી તેને અંગ પ્રત્યંગ ઉત્પન્ન થયાની ભાવના કરવાની છે. આમ પુનઃ ઉત્પન્ન થયેલા દેહમાં પ્રાણ પ્રતિષ્ઠા કરી પોતાના તે શરીરને શુદ્ધ તથા પૂજન કર્મમાં ગ્ય માનવાનું છે. આ એક ભાવનામય વેગ પદ્ધતિ છે. For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ अथ प्राणप्रतिष्ठा ॥ हृदि दक्षहस्तं दत्वा ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं क्षं सोहं हंसः मम प्राणा इह प्राणाः । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ळ क्ष सोह हंसः मम जीवं इह स्थितः । ^ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ळ क्ष सोहं हंसः मम सर्वेन्द्रियाणि इह स्थितानि । ततः त्रिः प्राणानायम्य ॐ ऐं ह्रीं श्रीं अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥ इति युगपद्वामपाणिना भूतल्लाघातत्रयं दृष्ट्यावलोकनपूर्वकं तालत्रयेण च भौमान्तरिक्षदिव्यान् विघ्नानुत्सार्य ॐ ऐं ह्रीं श्रीं नमः. इति मन्त्रमुच्चरन् अङ्कशमुद्रया शिरबां बद्ध्वा श्रीदेवीरूपमात्मानं भावयन् स्वदेहे न्यासजालात्मकं वज्रकवचं विदधीत । अथ न्यासविधिः || तत्रादौ मातृकान्यासः । ॐ अस्य श्रीमातृकान्यासस्य ब्रह्मणे ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । श्रीमातृकासरस्वत्यै देवतायै नमः हृदये । ૧૩ પ્રાણપ્રતિષ્ટા પછી અંતમાતૃકા ન્યાસ, અહિ માતૃકા ન્યાસ સહાર માતૃકાન્યાસ, અને કલામાતૃકા ન્યાસ કરીને શરીરને મ ંત્રમય બનાવવાનું છે. માતૃકા એટલે અ થી લઇ ક્ષ સુધીના અક્ષરા જે ૫૧ થાય છે. શરીરના પણ ૫૧ ભાગેા કલ્પી તે પ્રત્યેક વિભાગમાં એક એક માતૃકાને ન્યાસ કરવાના હોય છે. For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૮ हल्भ्यो बीजेभ्यो नमः गुये । स्वरेभ्यः शक्तिभ्यो नमः पादयोः । मम श्रीविद्याङ्गत्वेन न्यासे विनियोगाय नमः सर्वाङ्गे । सम्पूर्ण मातृकाभिपिकं सर्वागे विधाय । ॐ ऐं ह्रीं श्रीं एं क्लीं सौः अं कं खं घं ङं आं अंगुष्ठाभ्यां नमः हृदयाय नमः । ॐ ऐं ह्रीं श्रीं ए क्लीं सौः इं चं छं जं झं जं ई तर्जनीभ्यां नमः शिरसे स्वाहा । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः उं टं ठं डं ढं णं ऊ ं मध्यमाभ्यां नमः शिखायै वषट् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐ तं थंदं धं नं ऐं अनामिकाभ्यां नमः कवचाय हुम् । ન્યાસ એ આવશ્યક અંગ છે. તે ક્રિયા વિસ્તૃત હોવાથી સાધકાતે સ ંક્ષેપમાં તે ન્યાસ કરવાના શાસ્ત્રકારોએ આદેશ પણ આપ્યા છે. અહીં આ ક્રિયાનું સંક્ષિપ્ત રૂપ આપે છે. ભૂશુદ્ધિથી લઈ કલા માતૃકા સુધોના ન્યાસ દેહને દેવતામય બનાવવા માટે છે. કહ્યું છે કે “ક્ષેત્રો મૂત્વા યજ્ઞેયેવ' દેવ થઈ ને દેવની પૂજા કરવી આ ભાવનાને સિદ્ધ કરવા માટે સામાન્યતઃ દરેક ઉપાસનામાં ભૂશયાદિ ન્યાસ કહ્યા છે. ભૂશુયાદિ ન્યાસા કર્યાં પછી શરીરને વિશેષ મ ંત્રમય બનાવવા માટે બીજા ન્યાસા કરવા પડે છે. કરન્યાસ, પડંગન્યાસ, લîાઢાન્યાસ, મહાત્રેાઢાન્યાસ આદિ ન્યાસ શ્રીવિદ્યાના એટલે ભગવતી ત્રિપુરસુ ંદરીના પૂજનમાં અત્યાવશ્યક મનાયા છે. સાધારણ રીતે મંત્ર જાપ કરવાને માટે મંત્રના બ્યાદિ ન્યાસ, કન્યાસ અને ષડંગન્યાસ કર્યા પછી દેવતાનુ ધ્યાન અને માનસેાચાર પૂજન કરવાનુ કહેવુ છે. જપ દેવતાનું પૂજન કર્યાં બાદ જ કરી શકાય એટલે આટલુ તે કરવુ જ પડે. મહુપૂજા (વાડશેોપયાર, ત્રિશેાપાર કે ચતુ:વષ્ણુપચાર) કરનારને માટે તે કર્યા પછી જપ કરવાને વિધિ છે. ન્યાસ કરતી વખતે કહેલાં અંગમાં કડેલી માતૃકાને અને દેવતાના કલાત્મક નામના ઉચ્ચાર કરી -હસ્તથી સ્પર્શ કરવાના હોય છે. For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ A ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं पं फं बं भं मं औ कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं यं रं लं वं शं षं स ह ळ क्ष अः करतलकरपृष्ठाभ्यां नम, अस्त्राय फट् । एवं करषङ्गङन्यासी कृत्वा ध्यायेत् । आधारे लिंगनामौ प्रकटितहृदये तालुमूले ललाटे द्वे पत्रे पोडशारे द्विदशदशदले द्वादशार्थे चतुष्के । वासान्ते वालमध्ये डफकठसहिते कण्ठदशे स्वराणां क्षं तत्त्वार्थयुक्त सकलदलगतां वर्णरूपां नमामि ॥ इति ध्यात्वा । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः, ओं नमः इं... अः नमः इति कण्ठमध्ये घोडयदले । ॐ ६ कं खं... ठ इति द्वादशवर्णान् हृदये द्वादशदले | ॐ ६ डं ढ... फ' इति दशवर्णान् नाभौ द्वादशदल | ॐ ६ बं भं...ल इति षडूषर्णान् गुह्ये षट्दले । ॐ ६ वंशं षं सं इति चतुरो वर्णान् आधारे चतुर्दले । ॐ ६ हं क्ष इति द्वौ वर्णो भ्रमध्ये द्विदले न्यसेत् । इति अन्तर्मातृकान्यासः । अथ बहिर्मातृकान्यासः । तत्र मातृकाध्यानम् । पञ्चाशद्वर्णभेदैर्विहितवदनदोः पादहत्कुक्षिवक्षो देशां भास्वत्कपर्दिकलितशशिकलामिन्दुकुन्दावतासम् । अक्षत्र पूर्णकुम्भां लिखितवरकरां श्रोक्षणामब्जसंस्था मच्छाकल्पाम तुच्छस्तनजघनभरां भारतीं नां नमामि ॥ इति ध्यात्वा पञ्चपूजां कृत्वा सर्वाङ्गेषु न्यसेत् । For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra * બુ બુ બુ બુ Ø Ø www.kobatirth.org ३० ह्रीं श्रीं ऐं क्लीं सौः अं नमः शिरसि । ६ आं नमः मुखे । ६ इं नमः दक्षनेत्रे । ६ ई नमः वामनेत्रे । नमः दक्षकर्णे । ६ Acharya Shri Kailassagarsuri Gyanmandir ॐ ६ ट नमः दक्षपादमूले । ६ ठं नमः दक्षजानुनि । ॐ ६ हुं नमः दक्षगुल्फे । ॐ ६ ॐ नमः दक्षपादाङ्गुलिमूले | ॐ ६ णं नमः दक्षपादाङ्गुल्यये । ६ ॐ नमः वामकर्णे । ६ ॠ नमः दक्षनासापुटे । ॐ ६ तं नमः वामपादम्ले । ६ ॠ नमः वामनासापुटे । ॐ ६ थं नमः वामजानुनि । ६ नमः दक्षगण्डे । ॐ ६ दं नमः वामगुल्फे । ॐ ६ धं नमः वामपादाङ्गुलिमूले ॐ ६ नं नमः वामपादाङ्गुल्यमे । ॐ ६ पं नमः दक्षपार्श्वे । ६ ओं नमः ऊर्ध्वदंतपंक्तौ । ॐ ६ फं नमः वामपार्श्वे । ६ औं नमः अधोदन्तपंक्तौ । ॐ ६ बं नमः पृष्ठे । ६ लु नमः वामगण्डे । नमः ऊर्ध्वोष्ठे । ६ ऐं नमः अधरोष्ठे । ॐ ६ भं नमः नाभौ । ६ अं नमः मुखवृत्ते । ६ अः नमः कण्ठे । ॐ ६ मं नमः जठरे । ६ कं नमः दक्षवाहुमूले । ॐ ६ यं नमः हृदये । ६ खं नमः दक्षवाहुकूर्परे । ॐ ६ रं नमः दक्षांशे । ६ गं नमः दक्षमणिबन्धे । ॐ ६ लं नमः ककुदि । ६ घं नमः दक्षाङ्गुलिमूले । ॐ ६ वं नमः ६ चं नमः वामबाहुमूले । ६ छं नमः वामकूर्परे । जं नमः वाममणिवन्धे । वामांशे ! ६ ॐ नमः दक्षाङ्गुल्यये । ॐ ६ शं नमः हृदयादिदक्षकरान्तम् । ॐ ६ षं नमः हृदयादिवामकरान्तम् । ॐ ६ सं नमः हृदयादिदक्षपादान्तम् । ॐ ६ हूं नमः हृदयादिवामपादान्तम् । । झं नमः वामाङ्गुलिमुले । ॐ ६ ळं नमः मस्तकादिपादान्तम् । ॐ ६ अं नमः वामाङ्गुल्य । ॐ ६ क्षं नमः पादादिशिरोन्तम् । For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ करशुद्विन्यासः । ॐ ऐं ही श्री अं मध्यमाभ्यां नमः । औं अनामिकाभ्यां नमः । सौः कनिष्ठिकाभ्यां नमः । अं अंगुष्ठाभ्यां नमः । आंतर्जनीभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । आत्मरक्षान्यासः। ॐ ऐं ही श्री ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष इति हृदयेऽजलि दद्यात् । चतुरासनन्यासः । ॐ ऐं हों श्री ही क्लीं सौः देव्यासनाय नमः । इति मूलाधारे न्यसेत् , है हूक्ली हसौः श्रीचक्रासनाय नमः । . हसः हूक्ली हुस्सौः सर्वमन्त्रासनाय नमः। __ ही क्ली ब्ले साध्यसिद्धासनाय नमः । -इति त्रिभिमन्त्रैर्मुहुर्मुहु पुष्पक्षेपेण देवतासनानि श्रीचक्रे न्ययेत् । अथ बालाषङ्गन्यासः ॥ ॐ ऐं ह्रीं श्रीं ऐं हृदयाय नमः । ऐं ह्रीं श्रीं क्ली शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम । क्ली नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ अथ वाग्देवतान्यासः॥ ॐऐं ही श्री अं आं इ ई उ ऊ ऋ ऋल ए ऐ ओ औ अं अः ब्लू वशिनीवाग्देवतायै नमः शिरसि । ऐ ही श्री कं खं गं घं डं क्ल्हो कामेश्वरीवाग्देवतायै नमः, ललाटे। ___ च छ ज झ बब्ली मोदिनीवाग्देवतायै नमःभ्रमध्ये । टं ठंड ढ णं य्लू विमलावाग्देवतायै नमः कण्ठे । तं थं दं धनं उम्री अरुणावाग्देवतायै नमः हृदये । पं फ ब भ म ह स् ल् व्यू जयिनीवाग्देवताय नमः नाभौ । य रं लं वं झम र य सर्वेश्वरीवाग्देवतायै नमः लिंगे। शं बं सं हं लं क्षं मी कौलिनीवाग्देवतायै नमः मूलाधारे। ही श्री कं नमः शिरसि । ॐ ऐं ही श्री हौं नमः मुखे । ऐं नमः मूलाधारे । लं नमः दक्षभुजे। ई नमः हृदि । ही नमः वामभुजे। लं नमः दक्षनेत्र । सं नमः पृष्ठे । ही नमः वामनेत्रे । कं नमः दक्षजानौ। . हनमः भ्रमध्ये । लनमः वामजानौ । . सं नमः दक्षश्रोत्रे । हो नमः नाभौ । . कं नमः वामश्रोचे । इति वर्णन्यास । बालार्कमण्डलाभांसां चतुर्बाहु त्रिलोचनाम् । पाशाङ्कुशधनुवाणान् धारयन्तीं शिवां भजे ॥ इति ध्यानोक्तां श्रीमहात्रिपुरसुन्दरी स्वहृदि ध्यात्वा मानसोपचारेः सम्पूज्य किचिनमूल प्रजप्य योनिमुद्रया प्रणमेत् । इति न्यासविधिः ।। For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पात्रासादनम्१४॥ तत्रादौ सामान्यायस्थापनम् । स्वस्य द्वादशाङगुलप्रदेशात् पुरतो भुवि स्वस्य वामतो देव्याः ૧૪ અત્યાર સુધીની ક્રિયાને અંતર્યાગ કહે છે. તેમાં શરીરની અંદર જ ઇષ્ટ દેવતાનું ભાવનાત્મક સ્થાપન-પૂજન-અર્ચન-આરાધન કરવામાં આવે છે. આ ક્રિયા જેઓ વિવિધ સામગ્રીથી પૂજન ન કરી શકતા હોય તેવાઓ માટે ઉપયોગી છે. પરંતુ જેઓ વિવિધ સામગ્રીથી ઈષ્ટ દેવનું પૂજન કરી શકતા હોય તેઓને માટે અંતર્યાગ ઉપરાંત બર્દિર્યાગ એટલે મૂર્તિ કે યંત્ર આદિમાં દેવની વિવિધ પ્રકારથી પૂજા કરવાની વિધિ છે. બહિર્યાગને આરંભ પાત્રાસાદનથી થાય છે. આ પાત્રમાં કલશ, સામાન્યાધ્ય અને વિશેષાધ્યિ મુખ્ય છે. કલશને વર્ધાનીપાત્ર કહે છે અને સામાન્યાર્થ પાત્રને શંખ એમ કહે છે. વધની એટલે કલશને સંસ્કારિત કરી તેમાં સંસ્કારિત જલ ભરવામાં આવે છે. આને સામાન્ય રીતે ક્લશ એમ કહેવાનો રિવાજ છે. શ્રીવિદ્યાના ઉપાસકે તેને માટે વધુની શબ્દ વાપરે છે. સામાન્ય અર્થમાં પણ મંત્રથી સંસ્કારિત જલ ભરવામાં આવે છે અને વિશેષાર્થમાં કેટલાક વધારાના સંસ્કારોથી યુક્ત જલ અને કેટલાક વિહિત પદાર્થો નાખવામાં આવે છે. મુખ્ય દેવતાને પદાર્થો અર્પણ કરતાં જે જળને ઉપયોગ કરવો પડે છે તે જળ વિશેષાધ્ધિ પાત્રમાંથી લેવામાં આવે છે અને પરિવાર દેવતાઓને દ્રવ્ય સમર્પણની ક્રિયામાં સામાન્ય અર્થને પાત્રના જળને ઉપયોગ થાય છે. સાધક (પૂજક)ની યોગ્યતા પ્રમાણે ત્રણથી લઈ તેર જેટલાં પાત્રાનું સ્થાપન કરવામાં આવે છે. આ બધામાં યોગ્યતા મુખ્ય વસ્તુ છે. શ્રીવિદ્યોપાસકે આ ત્રણ પાત્રો ઉપરાંત આમપાત્ર અને ગુરુપાત્ર એમ બે વધારે લે છે. For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरतो वर्धिनी गत्रस्थितेनाम्भमा बिन्दु-त्रिकोण-षट्कोण-वृत्त-चतुरत्रात्मकं मण्डलं मत्स्यमुद्रया निर्माय चतुरस्रस्य अग्नीशनैऋत्यवायु कोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण३ ऐ हृदयाय नमः । ३ ऐं कवचाय हुम् । ३ कली शिरसे स्वाहा । ३ क्लीं नेत्रत्रयाय वौषट् । ३ सौः शिखायै वपद् । ३ सौः अस्त्राय फट् । (अत्र ३ = ऐ ही श्री ज्ञेयम्) इति पुष्पै षडङ्गमभ्यचयेत् । तत अस्त्राय फडिति क्षालितमाधारं ऐ ह्रीं श्रीं अं दशकलात्मने वह्निमण्डलाय सामान्यायंपात्राधाराय नमः । इति निधाय अग्निमण्डलत्वेन विभाविते तस्मिन् स्वामादि प्रादक्षिण्येन ३. यं धूम्रार्चिषे नमः । । ३ सुश्रियै नमः । ३ र ऊष्माय नमः । ३ सं सुरूपाय नमः। ३ लं ज्वलिन्यै नमः ।। ३ हं कपिलायै नमः । ३ वं वालन्यै नमः । । ३ ळं हव्यवाहायै नमः । ३ शं विस्फुलिंगिन्यै नमः।। ३ क्षं कव्यवाहायै नमः । इति दशव कलाः सम्पूज्य आधारोपरि अस्त्रक्षालितं शंखें ॐ ऐं ही श्रीं द्वादशकलात्मने सूर्यमण्डलाय सामान्याय॑पात्राय नमः । इते संस्थाप्य सूर्यमण्डलात्मकतया ध्यातस्य पूर्वोक्तक्रमेण ३ कं भं तपिन्यै नमः । | ३ छं दं सुषुम्णायै नमः । ३ ख ब तापिन्यै . । ३ जे थं भोगदायै .. । ३ गं फ धूम्राय , ।। ३ झं तं विश्वायै . । ३ घंप मारच्ये . ३ बणं बोधिन्ये , ३ डनं ज्वालन्यै . । ३ ४ ढ धारिण्यै .. । ३ चंध रुच्ये । । ।३ क्षमाये .. । इति द्वादश सूर्यकलाः सम्पूज्य तस्मिन् शंखे For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ ॐ अमृतायै नमः । ३ आं मानदाय ३ इ पूषाये ३ ई तुष्ट ३ ॐ पुष्ट ३ ॐ रत्ये ३५ ऐं ह्रीं श्रीं षोडश कलात्मने सं सोममण्डलाय सामान्याय पात्रामृताय नमः । इति कर्पूरादिवासितं वर्धनीजलमापूर्य क्षीरविन्दु दा सोममण्डलत्वेन विभाविते तस्मिन् अले पूर्वोक्तक्रमेण३ ऌ चन्द्रिकायै नमः । ३ ले कान्त्यै 1.0 ** " " www.kobatirth.org ३ ऋधृत्यै ३ ॠ शशिन्य ऋ 1 इति षोडश सोमकलाः पूजयेत् । " 30 Acharya Shri Kailassagarsuri Gyanmandir ३ एं ज्योत्स्नायै ३ ऐं श्रियै ३ ओं प्रोत् ३ औं अंगदाये ३ अ पूर्णाय ३ अः पूर्णामृतायै ** For Private and Personal Use Only .." 27 " 1.0 " 1 ततः पूर्ववत् विदिक्षु मध्ये च ३ प्रथमकूटं हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः । ३ द्वितीयकूटं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि नमः। ३ तृतीयकूटं शिखायै वषट् शिखा शक्तिश्रीपादुकां पूजयामि नमः। ३ प्रथमकूटं कवचाय हुम् कवचशक्तिश्रीपादुकां पूजयामि नमः | ३ द्वितीयकूटं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः। ३ तृतीयकूटं अस्त्राय फट् अनशक्तिश्रीपादुकां पूजयामि नमः । इति पुष्पैः षडङ्गमम्यचयेत् । इति सामान्यार्घ्यस्थापनम् । अथ विशेषार्घ्यस्थापनम् ॥ सामान्यार्थ्योदकेन तद्धक्षिणतः बिन्दु त्रिकोण - षट्कोण - वृत्तचतुरस्रात्मकं मण्डलं परिकल्प्य विन्दौ सानुस्वारं तूर्यस्वर (ई) मालिख्य चतुरस्रं प्राग्वत् षडङ्ग ं विन्यस्य कूटत्रयेण त्रिकोणे कोणानये पुरोभागादि प्रादक्षिण्येन कुटत्रयं द्विरावृत्या षट्कोणं कुसुमादिभिः समभ्यर्चयेत् । Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ ३ अग्निमण्डलाय दशकलात्मने विशेषाध्यपात्राधाराय नमः । इत्याधारं निधाय तत्र बहूनेदेशकलाः पूर्ववत् पूजयेत् । तदुपरि सुवर्णादिनर्मित पात्रं अस्रक्षालितं ३ को सूर्यमण्डलाय द्वादश कलात्मने विशेषार्थ्यपात्राय नमः । इति निधाय सूर्य मण्डलत्वेन विभाविते तत्र ऐ ह्रीं श्रीं ह्रीं ऐं परमस्वामिन्यूर्ध्वशून्यप्रवाहिनी सोम्-सूर्य- अग्निभक्षणी परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृहूण प्रतिगृहूण हुं फट् स्वाहा | इति पुष्पाज्जलि दत्वा प्राग्दर्शितक्रमेण द्वादशदनेश कलाः संपूजयेत् । ततः सौंः सोममण्डलाय नमः षोडश कलात्मने विशेषार्थ्यांमृताय नमः इति कलशगतं कस्तूरिकादिवासितं क्षीरमभिपूर्य तत्र अष्टगन्धलोलित कुसुमं निक्षिप्य मूलकशकलान्यार्द्रक खण्डांश्च समय सोममण्डलत्वेन विचिन्तिते तत्र षोडशेन्दुकलाः संभाव्य संपूजयेत् । तत्र विशेषार्थ्यामृते स्वाप्रकोणादिप्रादक्षिण्येन अकथादिषोडशवर्णात्मक रेखामयं त्रिकोणं विलिख्य तदन्तः स्त्राग्रादिकोणेषु प्रादक्षिण्येन हलझान् विलिख्य बहिश्च मूलखण्डत्रयं विन्दौ म बन्दु (ई) तुरीयस्वरं तद्वामदक्षयोः क्रमेण हंसः इति च नृणो विलिख्य ऐं ह्रीं श्रीं हंसः नमः । इति मन्त्रेणाराध्य त्रिकोणस्य परितो वृत्तं तवहिः षट्कोणं च विधाय स्वाप्रादिप्रादक्षिण्येन षडङ्गयुवती: पूजयेत् । यथा ऐं ह्रीं श्रीं प्रथमकूटं श्रीमहात्रिपुरसुन्दरी सर्वज्ञशक्तिधाम्ने हृदयाय नमः । ऐं ह्रीं श्रीं द्वितीयकूटं श्रीमहात्रिपुरसुन्दरीनित्यतृप्तियाने शिरसे स्वाहा । ऐ ह्रीं श्रीं तृतीयकूट श्री For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महात्रिपुरसुन्दरीअनादिबोधशक्तिद्याम्ले शिखायै वषट् । ऐं ह्रीं श्रीं प्रथमकृट श्रीमहात्रिपुरसुन्दरीस्वतन्त्रशक्तिद्याम्ने कवचाय हुँ । ऐं ही श्री द्वितीयकूट श्रीमहात्रिपुरसुन्दरीनित्यमलुप्तशक्तिद्याम्ने नेत्रत्रयाय वौषद । ऐं ही श्रओं तृतीयकूट श्रीमहात्रिपुरसुन्दरीअनन्तास्रश कनद्याग्ने अस्त्राय फट । ततो मूलान्ते चिन्मयीमानन्द. लक्षणामृत कलशस्वभक्ष्यहस्तद्वयां सुप्रसन्नां देवीं पूजयामि स्वाहा । - इनि सुधादेवों समभ्यच्य तात किञ्चित् पात्रान्तरेण वषडति उद्धृत्य ॐ ३ स्वाहेति तत्रैवार्ष्यामृते निक्षिप्य ऐ हीं श्रीं हुं इन अवगुण्ठ्य ऐं ह्रीं श्रीं वौषडिति धेनुमुद्रयामृतीकृत्य ए हों श्रीं फ डति संरक्ष्य ऐं हां श्री नमः । इति पुष्पं दत्वा गालिन्या पुद्रया मूलेन निरीक्ष्य योनिमुद्रया नत्वा मूलेन मातवारमभिमन्य गंध पुष्प-धूप-दीप नैवेद्यादिकं दत्वा विशेषार्घ्यपृद्भिः संप्रोक्ष्य सपयोसोधनानि सर्व च विद्यामयं विभाव्य विशेषाय॒पात्रं करेण स्पृष्ट्वा चतुर्णवति मन्त्रैरभिमन्त्रयेन् । तत्र मन्त्राश्च त्रितारनमः संपुटिताः । तद्यथाऐं ह्रीं श्रीं में घूम्रार्चिषे नमः । ऐं ह्रीं श्रीं ळं हव्यवाहायै नमः । ३ रं उष्माये । ३ दं कव्यवाहायै .. ३ लं ज्वलिन्य । ३ कं भ तपिन्य । ३ वं ज्वालिन्ये । ३ खं बं तापिन्य , । शं विम्फुलङ्गिन्यै ,, । ३ गं कं धूम्राय ३. पं सुश्रिये । ३ घं पं मरीच्थे । ३ संसुरूपाये । ३ ङ नं ज्वालिन्यो , । हं कपिलायै ।। ३ चं घं रुच्यै । w w w w w w w For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૮ w . w w Wwwwwwwwww . . ऐं ह्रीं श्रीं छं दं सुषुम्णायै . ।। ऐं ह्रीं श्रीं चं लक्ष्म्यै नमः ३ जं थं भोगदायो , । ३ छं धृत्यौ । ३ झ तं विश्वाय ।। ३ जं स्थिराग । ३ जणं वौ धन्य । ३ झं स्थित्यो । ३ टंढं धारिण्यै , । ३ सिद्धायै । ३ ठ ड क्षमायै ___ इति ब्रह्मणोदश कलाः । ३ अं अमृता ३ टं जराग ___आं मानदारी ३ ठं पालिन्यो । ई पूपायौ ३ डं शान्त्यो । तुष्ट्यौ दं ऐश्वयै . ३ उं पुष्ट्यौ ३ ण रत्यौ ३ तं कामिकाग . ३ ऊ रत्यै ३ थं वरदाग , । ३ ऋ वृत्री । ३ दं आह्लादिन्यै, । ऋ शशिन्यौ ३ धं प्रीत्यौ लं चन्द्रिकायौ , ३ नं दीर्धायै . इति विष्णोर्दशकलाः । ए ज्योन्स्तायै , ३ पं तीक्ष्णायै ।। ऐ श्रिी फ रौद्रय ओं प्रीत्य ३ ब भयागे । ३ औं अंगदाय । ३ भं निद्रायो । ३ अं पूर्णायै , । ३ में तन्द्रामै । ३ अः पूर्णामृताय , ।। ३ यं क्षुधाय , । ३ कं सृष्ट्यै । ३ र क्रोधिन्यौ . . । खें ऋध्यौ ३ लं क्रियायै , __गं स्मृत्यो ३ वं उत्कारी , ३ घ मेधाय ।। ३ शं मृत्यवे । ३ डं कान्त्यौ ।। इति दश रुद्रकलाः । A. w រវើររវើរ។ w w w w w w - w - For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ऐहू श्रीषं पीतायै सं श्वेतायै My m हूं अरुणायै क्षं असितायै m 02 " अं निवृत्यै आं प्रतिष्ठायै " ३ इति ईश्वरास्य चतस्रः कलाः ३ 10 2 " " www.kobatirth.org " " ३९ ।। ऐं ह्रीं श्रीं ॐ दीपिकायै m m m mm mm Acharya Shri Kailassagarsuri Gyanmandir ऋ रेचिका ॠ माचिकायै ल परायै ह सूक्ष्माये ए सूक्ष्मामृतायें ऐ ज्ञानाय ओं ज्ञानामृतायै औं आप्यायिन्यै अं व्यापिन्यै अः व्योम्न्यै ३ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥४॥ ३ तद्विप्रा सो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ||५|| ३ विष्णुर्योनिं कल्पयतु त्वष्टा रुपाणि पिंशतु । आसिंचतु प्रजापतिर्वाता गर्भ दधातु मे । गर्भ घेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भतेऽअश्विनौ देवावाधत्तां पुष्करस्रजौ || ६ || For Private and Personal Use Only "" " इं विद्यायै ई शान्त्यौ डं इन्धिकायै इति सदाशिवस्य षोडशकलाः आहत्य अष्टाशीतिः । ३ हंसः शुचिषद्वसुरन्तरिक्षसद्धोताव्वदिपदतिथिर्दुरोणसत । नृषदूरसदृतसद्वयोम सदब्जागोजाऽॠतजाऽअद्रिजाऽऋतं बृहत् ॥ १॥ ३ प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । stroy त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ||२|| ३ त्र्यंम्बक यजामहे सुगन्धि पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धना मृत्योर्मुक्षीय मामृतात् || ३ || 1.9 " • .. 20 .. 20 ** U Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० ३ ऐ अखण्डैकरसानन्दकरे परसुधात्मनि । स्वच्छन्दस्फुरगामत्र निवे हे कुलनायिके ||१|| ३ क्लीं अकुलस्यामृताकारे शुद्धज्ञानकरे परे । सौः ३ अमृतत्वं निघेह्यस्मन् वस्तुनि क्लिन्नरूपिणि ॥२॥ त्वद्रूापण्यैकरमस्य त्वं कृत्वा तत्वरूपिणि । भूत्वा परामृनाकारा मयि चित्स्फुरणं कुरु || ३॥ ३ ऐ प्ल् हूखौः जूमः अमृते अमृतद्भवे अमृतेश्वरि अमृतवर्षिण अमृतं स्त्रावय स्त्रावय स्वाहा ||४|| ३ ऐ वदवद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु कुरु ह्सौः स्हौः स्वाहा ॥५ ॥ मूलेन सप्तवारं जपेत् ॥ इत्यर्धशोधनम् । इत विशेषास्थापनम् । अथात्मपात्रस्थापनम् । त्रिकोण - वृत्त चतुरस्त्र पकं मण्डलं विलिख्य मूलेन अभ्यर्च्य आधारोर आत्मपात्रं संस्थाप्य ऐं ह्रीं श्रीं हंस हंसाय नमः इत्यभ्यर्चयेत् । गुरुपात्रस्थापनम् । विशेषापात्रस्य दक्षभागे त्रिकोणवृत्तचतुरखात्मकं मण्डलं विलिख्य मूलेन अभ्यर्य आधारोपरि गुरुपात्रं संस्थाप्य - ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः शिवः हू सूख के हमक्ष लव यू स् हूखू फ्रें सहक्षमलवरयीं ह्रसाः स्हौः : नमः इति अभिमन्त्रयेत् । : विशेषार्थ्यामृतात् किञ्चत् गुरुपात्रे उद्धृत्य गुरुत्रयं यजेत् । सन्निहिताय गुरुवे नवेदयेत् । पुन आत्मपात्रे किञ्चिद् विशेषार्थ्यामृतमुद्धृत्य स्वशिरसि श्रीगुरुं त्रिपुरुष गुरुपादुकामन्त्रेण यजेत् । For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४१ ऐं ह्रीं श्रीं मूल पुण्यं जुहोमि स्वाहा । पाप 4. " " .." कृत्यं अकृत्यं संकल्पं, 20 30 " A L www.kobatirth.org 1.0 20 " M Acharya Shri Kailassagarsuri Gyanmandir विकल्पं धर्मं M For Private and Personal Use Only 20 " M ३." अधर्म "" अधर्मं, वौषट् ऐं ह्रीं श्रीं इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः जाप्रस्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मगा हस्ताभ्यां पद्भ्या मुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्माणं भवतु स्वाहा । इति पूर्णाहुति विभाव्य । ऐं श्रीं आद्र ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा | इति मंत्रेण आत्मनः कुण्डलिनीरूपे चिदग्नौ होमबुद्धया जुहुयात् । आविसर्जनं शंखं विशेषांर्ध्यपात्रं च न चालयेत् । इति पात्रासादनम् ॥ आवाहनम् || मूलाधारादाविह्मबलं विलसन्ती बिसतन्तुतनीयसीं विद्युत्युअपिअरां विवस्वदयुतभास्वत्प्रकाश परश्शतसुधामयूखशीतलां तेजोदण्डरूपां परचिति भावयेदिति । अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यायेत् यथा - बालार्कमण्डलाभासां चतुर्बाहु त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसे रुपचर्य तां पुनस्तेजोरूपेण परिणतां परमशिवज्योति - रभिन्नप्रकाशात्मिकां वियदादि विश्वकारणां सर्वावयवावभासिकां स्वात्माभिमा परचितिं सुषुम्णापथेन उद्गमय्य विनिभिन्न Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ विधिबिलविलसदमलदशशतदलकमलाद् वहन्नासापुटेन निगवं त्रिखण्डामुद्रामण्डितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय । ॐ ऐं ह्रीं श्रीं हों श्रीं सौः श्रीललिताया अमृतचैतन्यमूर्ति कल्पयामि नमः । इति मन्त्रमुच्चारयन् निजलीलाङ्गीकृत ललित. वपुषं विचिन्त्य । ॐ ऐं ह्रीं श्री ह मैं हू सु क् लू ही हस्त्रोः महापद्मवनान्तस्थे कारणानन्दविग्रहे । सर्वभूतहितेर्मातः एह्ये ह परमेश्वरि ॥१॥ एह्येहि देवि देवेशि त्रिपुरे सुरपूजिते । परामृतप्रिये शीघ्र सान्निध्यं कुरु सिद्धिदे ।।२।। देवेशि भक्तिसुलभे सर्वावरणसंयुते ।। यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ॥३॥ इति तां बैन्दवचक्र समावाह्य आवाहनादि मुद्रा प्रदर्शयेत् । यथाॐ ऐं ही श्री आवाहिता भव । । ४ संन्निरुद्धा भव । ४ संस्थापिता भव । ४ संमुखीकृता भव । ४ संन्निधापिता भव। । ४ विगुण्ठिता भव । वन्दन-धेनु-योनिमुद्राः प्रदर्शयेत् । एतदखिल भावयेत् । अत्र -मेरूमंत्रात्मके चक्रे श्रीविषस्तत्र देवता । कामेश्वरः प्रकाशात्मा श्रीविमर्शस्तदङ्गका ॥१॥ इत्येतद्वासनारूपमभेदं च परस्परम् । ज्ञात्वा श्रीगुरुवक्त्राब्जात् कृतापूजा महाफला ॥२॥ चतुःषष्ट्युपचारपूजा । अथ परदेवतायाः चतुःषष्ट युपचारान् आचरेत् । तेष्व. शक्तानां भावनया सामान्यार्योदकं किञ्चिदम्बाचरणाम्बुजे अर्पण. बुद्धथा पात्रान्तरे विनिःक्षिपेत् । पुष्पाक्षता वा समर्पयेत् । यथाः For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , पदक ऐं ह्रीं श्री ललिताय नमः पाद्य कल्पयामि नमः । ३ ललितायै आभरणावरोपणं , तिलकरत्न . सुगन्धसैलाभ्यङ्ग .. कालाजन " मननशालाप्रवेशनं. .. बालीयुगलं. .. मज्जनमण्डपणि , मणिकुण्डलयुगलमा पीठोपवेशनम् ,, नासाभरणं. दिव्यस्नानीयोद्वर्तन अधरयावक .उष्णोदकस्नान . प्रथमभूषण . .. कनककलशच्युतस्नान ,, कनकाचताक. .. सकलतीर्थाभिषेचन .. धौतवस्रपरिमार्जनं० .. महापदर्क० अरूणदुकूलपरिधान .. मुक्तावली. , अरुणकुचोत्तरीय , एकावली. ,, आलेपमण्डपप्रवेशन ,, काञ्चीदाम. .., मणिपीटोपवेशनं. .. कटिसूत्रं. , चन्दन-गरुकुङ्कुममृगमद ।। , सौभाग्याभरण. कर्पूरकस्तूरीगोरोचनादि- । " पादकटक दिव्यगन्धसर्वाङ्गीयविलेपनं. ,, रत्नन्पुर .. केशभारस्य कालागरघूप .. पादाङ्गुलीयक .. मल्लिकामालतीजातीचंपकाशो .. एककरे पाशं कशतपत्रपूगकुहलीपुन्नागकल्हार .. अन्यकरे अकुशं० मुख्यसर्वतुषुकुसुममालाः० .. इतरकरे पुण्डक्षुचापं. ,, भूषणमण्डप प्रवेशन , अपरकरे पुष्पबाणान्। .. , मणिपोठोपवेशन , श्रीमन्माणिक्यपादुके. .. नवमणिमुकुट .. स्वसमान वेषाभिः आवरण .. चन्द्रसकल. देवतामिः सह ., सीमन्तसिन्दूर महाचक्राधिरोहणं. For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. कामेश्वरापर्याकोपवेशन .. चामरयुगलं. , अमृतामवचषकं. .. दर्पण .. आचमनीय. .. तालवृन्तं. .. क'रबोटिकां० .. गन्ध .. आनन्दोल्लामविलासहास .. पुष्प " मंगलारार्तिकं० , धूपं . छत्रं. .. दीप देव्या अग्रतः स्वदक्षिणे चतुरस्त्रमण्डलं कृत्वा आधारोपरि निहित क्रनकरौप्यादिभाजनभरितं फल विशेषखण्ड-सिकता- डुकादिनैवेद्य मूलेन प्रोक्ष्य वं इति धेनुमुद्रयामृतीकृत्य लेन त्रिवारमभिमन्य ही श्री श्री ललितायौ नमः आपोशन कल्पयामि नमः । अमृतोपस्तरणमसि स्वाहा ।। ३ सौः व्यानाय स्वाहा ३ ऐं प्राणाय स्वाहा । ३ ऐं क्ली उदानाय स्वाहा । ३ क्लीं अपनाय स्वाहा । ३ क्लीं मौः समानाय स्वाहा । ततः साङ्गायै सायुधायै सपरिवारायै श्रीललितायै नमः । हेमपारगतं दिव्य परमान्न सुसंस्कृतम् । पश्चधा षडरसोपेतं गृहाण परमेश्वरि ॥ ऐ ही श्री श्रीललितायै नमः । नैवेद्य कल्पयामि नमः । देवीं भुक्तवती ध्यात्वा क्षगं स्थित्वा श्रीललिताय नम; अमृतापिधानमांस स्वाहा । इत्युत्तरापोशनं दत्वा ४ कएईलहीं आत्मतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ४ हपकइलही विद्यातत्त्वव्यापिनी श्रील लेताम्बा तृप्यतु ! ४ हों सकलहों शिवतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ॐ ऐं हां श्री मूल सफलतत्वव्यापिनी श्रीललिताम्बा तृप्यतु । For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ ३ तृप्तवती देवीं विभाव्य गतसारं नैवैद्यमुद्घृत्य नैऋत्यांनिरस्य भूमिमस्त्रेण संशोध्य३ ल. न. हस्तप्रक्षालनं कल्पयामि नमः ३ . गण्डुषान् ३ . दक्षिणां० ३. आचमनीय ० ३ . मन्त्रपुष्प ३ , कर्पूरवोटिकां०. द्रां द्रीं क्लीं ब्लू सः कों हू, स् ख फें ह सौः ऐ इति संक्षोभिणी-सर्वविद्राविणी-सर्वाकर्षिणी-सर्ववशंकरी-सर्वोन्मादिनीसर्वमहाकुशा-सर्वखेचरी-सर्ववीजा-सर्वत्रिखण्डा इति नवमुद्राः प्रदर्शयेत् । ॐ ऐं ह्रीं श्रीं मूलं श्रीललिताम्बामहात्रिपुरसुन्दरीश्रीपादुकां पूजयामि तर्पयामि नमः । इति विशेषार्थ्यविन्दुभिः श्रीदेवी त्रिः पूजयेत् तर्पयेच्च । आवरणपूजा५। पृजितासि यथाशक्त्या यथालब्धोपचारकैः । अनुज्ञां देहि देवेशि परिवारार्चनाय मे ॥ इति तत्त्वमुद्रां प्रदर्शयेत । आर्द्रकशकलगृहीतविशेषाापात्रविन्दु. सहार्पितैर्दक्षकरोपातकुसुमाक्षतैः श्रीदेवी त्रिस्तर्पयेत् । अनेनैव ૧૫ તાંત્રિક માર્ગથી પૂજા કરતાં ઇષ્ટ દેવતાના પરિવાર દેવતાઓનું પણ પૂજન કરવામાં આવે છે. આ પરિવાર દેવતાઓના પૂજનને આવરણ પૂજન એમ પણ કહે છે. આવરણ પૂજા પછી ધૂપદીપ-નૈવેદ્ય-બલિપ્રદાન (વિશેષ પૂજા) હેમ તથા ફરીથી પૂજન (ઉતરપૂજન) અને સુવાસિની પૂજા તથા ઉદ્ધાસન (વત્ર કે મૂર્તિમાં પૂજન કરેલા દેવતાનું પિતાના હૃદયમાં સ્થાપન કરવામાં આવે તે) ક્રિયા કરવાની હોય છે. હેમ એ કૃતાકૃત છે. એટલે કરવો જ જોઈએ એવું નથી. For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ प्रकारेण सर्वासामावरणदेवतानां तर्पणं ज्ञेयम् । श्रीदेव्यङ्ग अग्नीशासुरखायुकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना षडङ्गान्यभ्यर्चयेत् । कईलही हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि । हसहलीं शिरसे स्वाहा शिरःशक्ति सकलही शिखायै वषट् शिखाशक्ति -कईलही कवचाय हुं कवचशक्ति - इसकहलहों नेत्रत्रयाय वौषट् नेत्रशक्ति सकलीं अस्त्राय फट् अत्रशक्ति 19 20 39 " ". Acharya Shri Kailassagarsuri Gyanmandir " 37 2" For Private and Personal Use Only 1. " 20 10 .." 20 20 अथ मुध्यत्रिकोणस्य दक्षिणरेखायां वारुण्यादाग्नेयान्तक्रमेण अं आं इं ईं उं इति पूर्व रेखायां । ॠॠ ऌ ॡ इत्युत्तर रेखायां । ईशान्यादि वारुण्यान्तं एं ऐं ओं औ अं । इति पच पच स्वरान् विभाव्य तेषु वामावर्तेनैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । विन्दौ च षोडशं स्वर ( अ ) विचिन्त्य - महानित्यां पूजयेत् तर्पयेच्च । अथ शुक्लपक्षे कामेश्वर्यादिचित्रान्ताः कृष्णपक्षे तु चित्रादिकामेश्वर्यान्ता नित्याः पूजयेत् । तिथिवृद्धौ एकां नित्यां दिनद्वये पूजयेत् । तिथिक्षये एकस्मिन् दिने नित्याद्वय पूजयेत् । तथैव तिथिनित्यां पूजयेत् तर्पयेच्च । पुनर्महानित्यां यजेत् यथा ऐं ह्रीं श्रीं अ ऐं सकलही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्या श्रीपादुकां पूजयामि तर्पयामि । ऐं ह्रीं श्रीं आं एं भागभुगे भगिनि भगोदरि भगमाले भगाव भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wo ww ४७ क्लिन्नद्रवे क्लेदय द्रावय अमोधे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लू में ब्लू मेंब्लूमों ब्लू हे ब्लू हे क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्री ह र डले हों आं भगमालिनिनित्या०॥ ३ इंओं हों नित्यक्लिन्ने मदवे स्वाहा ई नित्यक्लिन्नानित्या० । ३ ई ओं को भ्रों को झो छों त्रों स्वाहा ई भेरुण्डानित्या० । ३ उं ओं हों वह्निवासिन्यै नमः उं वह्निवासिनीनित्या० । ३ ॐ हीं क्लिन्ने ऐं क्रों नित्यमदद्रवे ह्रीं ॐ महावने__ श्वरीनित्या। ३ ऋ ह्रीं शिवदूत्यै नमः ऋ शिवदूतीनित्या० । ३ ऋ ओं ह्रीं हुं खे च छे क्षः स्त्री हुँ क्षे ही फट् ऋ त्वरितानित्या० । ३ ल ऐं क्लीं सौः ल कुलसुन्दरी नित्या० । ३ लूं हसकलर. हसकलरडी हसकलरडौः लूं नित्यानित्या ० । ३ ए ही फ्रें सू को आं क्लों ऐ ब्लू नित्यमदवे हुं के ही ऐ नोलपताकानित्या० । ३ ऐं भ म र य औं एविजयानित्या० । ३ ओं स्वो ओं सर्वमङ्गलानित्या० । ३ औं नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहार. कारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल हां हूं ही र र र र र र र ज्वालामालिनि हुं फट् स्वाहा औं ज्वालामालिनीनित्या। ३ अ अंच्को अं चित्रानित्या० । ३ अः मूलं ललितामहानित्या० । For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ततो देव्याः पश्चान्मूलत्रिकोणस्य पूर्वरेखासमोपे दिव्य. सिद्धमानवाख्यमाघत्रयं मुनिवेदवसुसंख्यं समर्चयेत् यथा३ परप्रकाशानन्दनाथ० । ३ सहजानन्दनाथ ३ परशिवानन्दनाथ ० इति सिद्धौधः । ३ पराशक्त्यम्बानाथ. ३गगनानन्दनाथ ३ कौलेश्वरानन्दनाथ ३ विश्वानन्दनाथ० ३ शुक्लादेव्यम्बा० ३ विमलानन्दनाथ ३ कुलेश्वरानन्दनाथ ३ मदनानन्दनाथ. ३ कामेश्वरानन्दनाथ० ३ भुवनानन्दनाथ इति दिव्यौधः। ३ लीलानन्दनाथ ३ भोगानन्दनाथ० ३ स्वात्मानन्दनाथ ३ क्लिन्नानन्दनाथ ३ प्रियानन्दनाथ ३ समयानन्दनाथ इति मानवौघः। ततः स्वशिरसि श्रीगुरुपादुकामन्त्रेण श्रीगुरु त्रिर्जपेत् । यथा-ॐ ऐं ह्रीं श्रीं हू स् ख को ह सक्षम ल व र य स ह खू फों स ह क्ष म ल व र यी हंसः सोहं हसौः रहौः स्व गुरूश्री... नन्दनाथ श्रीपादुकांपूज्यामि तर्पयामि ॐ ऐं ही श्री... परमगुरूश्री...नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि । ॐ ऐं ही श्री...परमेष्ठिगुरूश्री....नन्दनाथ श्रीपादुकांपूजयामि नर्पयामि । इतिगुरूमण्डलार्चनम् । एतावल्लयाङ्गपूजनम् । अथावरणपूजा। चतुरस्त्रस्य प्रवेशरीत्या प्रथमरेखायां पश्चिमादि द्वारचतुष्टय दक्षिणभागेषु वायव्यादिकोणेषु च पश्चिमनेऋतयोः पूर्वशानयोश्च मध्ये क्रमेण-ॐ ऐ होश्रो अणिमासिद्धि । ४ लधिमासिद्धिः । ४ महिमा सिद्धि । ४ ईशित्वसिद्धि.. For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९ ३ महिमासिद्धि. । ३ भुक्तिसिद्धि ३ ईशित्वसिद्धि । ३ इच्छासिद्धि० ३ वशित्वमिद्धि० ३ प्राप्तिसिद्धि. ३ प्राकाम्यसिद्धि. ३ सर्वकामसिद्वि० अथ चतुरस्रस्य द्वितीयरेखायां प्रागुक्तद्वार-वामभागेषु कोणेषु च३ ब्राह्मी ३ वाराही० ३ माहेश्वरी. ३ माहेन्द्री० ३ कौमारी० ३ चामुण्डा० ३ वैष्णवी० ३ महालक्ष्मी० ततश्चतुरस्रान्त्यरेखायां प्रथमरेखोक्तक्रमेण - ऐं ह्रीं श्रीं सर्वसंक्षोमिणीश्रीपादुकां पूजयामि तर्पयामि । ३ सर्वविद्राविणी० ३ सर्वखेचरी० ३ सर्वाकर्षिणो. ३ सर्वबीजा. ३ सर्ववशङ्करी ३ सर्वयोनि. ३ सर्वान्मादिनी. ३ सर्वत्रिखण्डा० ३ सर्वमहाकुशा. इति पूजयित्वा एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक समुद्राः ससिद्धयः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारः पूजितास्तर्पिताः सन्तु नमः । इति तासामेव समष्ट्यर्चनं पुष्पाअलिना कृत्वा अणिमासिद्धिःपुरत. ३ अंआं सौः त्रिपुराचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि । द्र। इति सर्व संक्षोभिणीमुद्रां प्रदर्य सामान्याध्यादकेन गन्धं पुष्पं धूपं दीपं नवेद्य च दत्वा अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति प्रथमावरणम् । For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mr mmm अथ द्वितीयावरणार्चनम् । अथ षोडशदलकमले देव्यप्रदलमारभ्य वामावर्तेन - ३ ॐ कामाकर्षिणी ३ ल चित्ताकर्षिणी. ३ आं बुद्धयाकर्षिणी ३ धैर्याकर्षिणी० ३ इं अहङ्काराकर्पिणी. ३ ए स्मृत्याकर्षिणी. ३ ई शब्दाकर्षिणी. ३ ऐं नामाकर्षिणी. ३ उं स्पर्शाकर्षिणी० ३ ओं बीजाकर्षिणी. ३ ऊ रूपाकर्षिणी. ३ औं आत्माकर्षिणी. ३ ऋरसाकर्षिणी० ३ अं अमृताकर्षिणी. ३ ऋ गन्द्याकर्षिणी० ३ अः शरीराकर्षिणी. एताः गुप्तयोगिन्यः सर्वाशापरिपूरकचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः पूजितास्तपिताः सन्तु नमः । इति तासामेव समष्ट्यर्चनं पुष्पाञ्जलिना विधाय कामाकर्षिण्याः पुरतः ऐ क्ली भौः त्रिपुरेशी चक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । द्री इति सर्वविद्राविणीमुद्रा प्रदर्य गन्ध पुष्पं धूपं दीपं नैवेद्यं दत्वा अभीष्टसिद्धिं मे देहि शरणागतवत्सले । __ भक्तया समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेन् । इति द्वितीयावरणम् । ___ अथ तृतीयावरणार्चनम् । अथाष्टपत्रे श्रीदेव्याः पृष्ठदलमारभ्य पूर्वादिदिक्षु आग्नेयादि विदिक्षु च क्रमात् ३ कं खं गंध इं अनङ्गकुसुमा० ३ टं ठंड ढ णं अनङ्गमदना. ३ चं छंजं झंकां अनङ्गमेखला० ३ तथं दं धनं अनद्गमदनातुरा. For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ प फ ब भ मं अनङ्गरेखा० । ३ शंषसं हं अनगांकुशा० ३ बरं लव अनङ्गवेगिनी. । ३ ॐ क्ष अनङ्गमालिनी एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिता -स्तर्पिताः सन्तु नमः ।। ___इति तासामेव समष्ट्यचैन पुप्पाञ्जलिना कृत्वा अनङ्गकुसुमाग्रे ऐं ह्रीं श्रीं ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरो श्रीपादुकां पूजयामि तर्पयामि नमः । कल्ली सर्वाकागो मुद्रां प्रदर्य गन्धं पुष्पंधूपं दीपं नैवेद्यं दत्वा अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रगमेत् । इति तृतीयावरणम । अथ चतुर्यावरणाचनम्। चतुर्दशारे देव्यप्रकोणमारभ्य वामावर्तेन३ कं सर्वपक्षोमिणी ३ जं सर्ववशंकरी. ३ खं सर्वविद्वाविणी. ३ झ सर्वरब्जिनी ३ ग सर्वाकर्षिणी ३ सर्वोन्मादिनी० ३ सर्वाह्लादिनी० ३ दं सर्वार्थसाधिनी ३ ङ सर्वसंमोहिनी. ३ ठं सर्वसंपत्तिपूरणी ३ च सर्वस्तम्भिनी० ३ डं सर्वमन्त्रमयी० ३ छ सर्वजंभिणी० ३ ढं सर्वद्वन्द्वक्षयंकरी. एता. संप्रदाययोगिन्यः सर्वसौभाग्यदायके चके समुद्राः सवाहनाः सशक्तयः इत्यादि प्राग्वत समष्द्यर्चनं पुष्पाञ्जलिना कृत्वा सर्वसंक्षोभिण्याः पुरतः । For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ ऐं ह्रीं श्रीं हैं हू क्लीं हूमौः त्रिपुरवासिनीचक्रेश्वरी श्रीपादुकांपूजयामि तर्पयामि नमः । ३ ब्लू सर्ववशङ्करीमुद्रां प्रदर्थ ग्रन्धं पुष्पं धूपं दीपं नैवेद्यं च दत्वा । अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ इनि देव्यै पूजां निवेद्य योन्या प्रणमेत् । इति चतुर्थावरणम् । अथ पश्चमावरणम् । अथ वहिर्दशारे देव्यग्रकोणाधः प्रादक्षिण्येन३ णं सर्वसिद्धिप्रदा ३ न सर्वदुःखावमोचिनी ३ तं सर्वसंपत्प्रदा. ३ ५ सर्वमृत्युप्रशमनीं. ३ थं सर्वप्रियंकर ३ फ सर्वविघ्ननिवारिणी. ३ दं सर्वमङ्गलकारिणो ३ ब सर्वाङ्गसुन्दरी ३ धसवकामप्रदा. ३ में सर्व सौभाग्यदायिनी. एताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचके समुद्राः इत्यादि पूर्ववत् । पुष्पाजालना समष्ट्यर्चनं विधाय सर्वासद्धिप्रदायाः पुरतः । ऐं हों श्रीं हूस्त्रै हस्क्ली हस्त्रीः त्रिपुराश्रीचक्रेश्वरोपापादुको पूजयामि तर्पयामि नमः। ऐं ह्रीं श्रीं सः इ.त सोन्मादिनीमुद्रां प्रदृश्य गन्ध पुष्पं धूपं दीप नैवेद्य च दत्वा अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत । इति पञ्चमावरणम् । For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठावरणार्चनम् । ३ में सर्वज्ञा० ३ शं सर्वाधारस्वरूपा० ३ ये सर्वशक्ति० ३ ष सर्वपापहरा ३ र सवैश्वर्यप्रदा० ३ सं सर्वानन्दमयी० ३ लं सर्वज्ञानमयी० ३ ह सबरक्षास्वरूपिणी ३ व सर्वव्याधिविनाशिनी० । ३ क्ष मर्वप्सितफलप्रदा० एता निगर्भयोगिन्यः सर्वरक्षाकरे चक्रं समुद्राः इत्यादि प्राग्वत्, सर्वज्ञायाः पुरतः । ऐं ह्रीं श्रीं ह्रीं क्लीं ले त्रिपुरमालिनीचक्रेश्वरीश्रीपादुका पूजयामि तपयामि नमः । को सर्वमहांकुशमुद्रां प्रदर्य अन्ध पुष्प धूप दीप नैवेद्य च दत्वा। ___अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं षष्ठञ्चावरणार्चनम् । इति देव्यै पूजां समर्थे । योन्या प्रणमेत् । इति पष्ठावरणम् । __अथ सप्तमावरणाचनम् । अथाष्टारे देव्यप्रकोणाधः प्रादाक्षण्येन३ अं आ१४ब्लू वशिनीवाग्देवता०३ तं ४ स्त्री अरुणा ३ कं ४ क्लही कामेश्वरी ,, . ३ ५४ हल्ब्यूजयिनी , ३ च ४ न्ब्ली मोदिनी , ०३ यं ३ झन्यू सर्वेश्वरी .. ३.४ इल विमला ०३ शं ६ क्ष्म्री कौलिनी , . ___एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादिपूर्ववत् । वशिन्याः पुरतः ऐं ह्रीं श्रीं ह्रीं श्री मौः त्रिपुरासिद्धाचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । दूरस्फ्रें इति मखेचरी मुद्रां प्रदश्य । गन्ध पुष्प धूप दीप नवेद्य दत्वा-- अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ इति देव्यै पूजां समय योन्या प्रणमेत् । इति सप्तमावरणम् । For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५४ Acharya Shri Kailassagarsuri Gyanmandir अथाष्टमावरणार्चनम् । महाभ्यस्त्रस्य वाह्यतः पश्चिमादिदिक्षु प्रादक्षिण्येन ३ यां रांला वां शां द्रां द्रीं क्लीं ब्लूसः सर्व जुम्मणेभ्यो बाणेभ्यो नमः । कामेश्वरोकामेश्वरबाणशक्ति० । ३ थं धं सर्वसंमोहनाय धनुषे नमः । कामेश्वरीकामेश्वर धनुः शक्ति० । 3 आं ह्रीं सर्ववशीकरणाय पाशाय नमः । कामेश्वरीकामेश्वरपाशशक्ति० । ३ कों सर्वस्तम्भनाय अङ्कुशाय नमः । कामेश्वरीकामेश्वर अङ्कुशशक्ति" । इति आयुधार्चनम् । अथ त्रिकोणे अग्रदक्षवामकोणेष विन्दौ च क्रमेण३ मूलं प्रथमकूट महाकामेश्वरी ३ मुलं तृतीयकूट महभगमालिनी ३ मूलं द्वितीयकूट महावज्रेश्वरी । ३ समप्रमूलं श्रीललिताम्बा ० एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्राः इत्यादि प्राग्वदुक्ता कामेश्वर्या ३ हसें ह्रस्वलीं स्रौः त्रिपुराम्बाचक्रेश्वरी श्रीपादुकां०| ३ हसौः इति सर्ववीजमुद्रां विनिर्दिशेत् । गन्ध पुष्प धूप दीप नैवेद्यं च दत्वा - अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं अष्टमावरणार्चनम् || इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति अष्टमावरणम् । अथ नवमावरणार्चनम् । अथ विभिन्ने परब्रह्मात्मके बिन्दुचक्रे मूलं महात्रिपुरसुन्दरी इति देवीं पूजयेत् । एषा परापरातिरहस्ययोगिनी सर्वानन्दमये For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चक्रे समुद्राः इत्यादि प्राग्वदुम्वा । पुनः ऐहीं श्रीं मूलं ललिताचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । ऐं इति योनिमुद्रां प्रदर्शयेत् । गन्धं पुष्पं धूप दीप नैवेद्य च दत्वा अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं नवमावरणार्चनम् ।। देव्य पूजां निवेद्य योनिमुद्या प्रणमेत् । इति नवमावरणम् । इत्यावरणपूजा । इयं नवावरणीपूजा अत्यावश्यकी चतुराम्नायचतु समयदेवतानां समर्पयामि । तन्त्रान्तरोक्ता क्रियमाणा श्रेयस एव । अथ देव्या अर्चनम् । ___ दण्डनाथानामानि । ॐपञ्चम्यै नमः। ॐदण्डनाथा येनमः। ॐसंकेतायैनमः ॐ समयेश्वमै नमः। ॐवाराी नमः। ॐवेत्रिण्यौनमः। ॐशिवायैनम । ॐवार्ताल्यै नमः। *महासेनायै नमः। ॐ आज्ञाचक्रेश्वरौ नमः। ॐअरिध्न्यौ नमः । मन्त्रिणीनामानि । ॐ संगीतयोगिन्यै नमः ॐ वैणिक्यै नमः ॐ श्यामलायै नमः ॐ मन्त्रनायिकायै नमः ॐ श्यामाये नमः ॐ मुद्रिण्यौ नमः ॐ मन्त्रिण्यै नमः ॐ प्रियकप्रियायै नमः ॐ सचिवेशान्यौ नमः ॐ नीपप्रियायै नमः ॐ प्रधानेश्वरी नमः ॐ कदम्बेश्वगै नमः ॐ शुकप्रियायै नमः ॐ कदम्बवनवासिन्यै नमः ॐ वीणावत्यै नमः ॐ सदामदायै नमः ૧૬. ચતુરાયતનપૂજા, પંચપથિકાપૂજા ઇત્યાદિ પૂજા પણ કરીએ તે તેનું વધુ સારું ફળ મળે છે. For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॐ सिंहासनेश्वर्ये नमः ॐ ललितायै नमः www.kobatirth.org ललितानामानि । ॐ कामेश्यै नमः ॐ परमेश्वयै नमः ॐ महाराज्ञ्यै नमः ॐ वराङ्कुशायै नमः ॐ चापिन्यै नमः ॐ त्रिपुरायै नमः ॐ महात्रिपुरसुन्दरी नमः ॐ सुन्दरीचक्रनाथायै नमः ॐ साम्राज्ञै नमः ॐ चक्रिण्यै नमः ॐ चक्रेश्चयै नमः ॐ महादेव्यै नमः Acharya Shri Kailassagarsuri Gyanmandir ॐ कामराजप्रियायै नमः कामकोटिकायै नमः ॐ चक्रवर्तिये नमः ॐ महाविद्यायै नमः ॐ शिवायै नमः अनङ्गवल्लभाय नमः ॐ सर्वपाटलायै नमः ॐ कुलनाथायै नमः ॐ आम्नायनाथायै नमः ॐ सर्वाम्नायनिवासिन्यै नमः ॐ शृंगारनायिकायै नमः अथ यथावकाशं सहस्र नामावल्यादिनाप्यर्चनं कुर्यात् । पुनः श्रीदेव्यै पूर्ववत् धूपदीपौ दत्वा संक्षोभिण्यादिन्वमुद्राः सबीजाः प्रदर्श्य मूलेन त्रिवारं सन्तयं महानैवेद्य समर्पयेत् । यथा श्रीदेव्यये चतुरस्रमण्डलं सामान्यार्थ्योदकेन विधाय तत्राचारोपरि सौर्णादिपात्रे चषकभरितं भक्ष्यभोज्यादि षड्रसोपेतं महानैवेद्य निधाय मूलेन त्रिःसंप्रोक्य वं इति धेनुमुद्रयामृतीकृत्य मूलेन सप्तवारमभिमन्त्रय पूर्ववत् । आपोशन कल्पयित्वा । ऐं ह्रीं श्रीं हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् । पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ॥ इति प्रायं पूर्वा कनैवेद्योपचारमन्त्रेण निवेद्य तत्तन्मुद्राविधानपूर्वकं पञ्चप्राणाहुतीः कल्पयेत् । ३ प्रथमखण्डं आत्मतत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ द्वितीयखण्डं विद्यातत्त्रव्यापिनी श्रीललिता तृप्यतु । ३ तृतीयखण्ड शिवतत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ मूल सर्वतत्त्वव्यापिनी श्रीललिता तृप्यतु । For Private and Personal Use Only ५६ Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५७ क्षणमवलम्ब्य श्रीदेवी भुक्तवती विभाव्य पूर्ववत् उपचार - मन्त्रैः पानीयोत्तरापोशनं करप्रक्षालनगण्डूषपाद्यादि कल्पयित्वा भोजनपात्र नैर्ऋत्यां निरस्य अस्त्रेण स्थल संशोध्य पुनः प्राग्वदाचमनीय कर्पूरवीटिकादिकं दत्वा निराजयेत् । निराजनम् । Acharya Shri Kailassagarsuri Gyanmandir सुवर्णादिभाजनलिखित कुंकुपपङ्क रेखात्म काष्टदलकणिकास्थापितमणि मयचषक पूरितं प्रथमं प्रज्वाल्य पुष्पाक्षतैरभ्यर्च्य उपचारमन्त्रपूर्वकं । अन्तस्तेजो बहिस्तेजो एकीकृत्यामितप्रभम् । त्रिधा देव्युपरिभ्राम्य कुलदीप निवेदये ॥ इति चतुर्दशधा नवधा त्रिधा वा परिभ्राम्य दक्षभागे स्थापयेत् । अप पुष्पाञ्चलिः अथान्जली पुष्पाण्यादाय मन्त्रपूर्वकं - शिवे शिवसुशीतलामृततरङ्गगन्धोल्लसन् नवावरणदेवते नवनवामृतस्यंदिनी । गुरुक्रम पुरस्कृते गुणशरीर नित्योज्ज्वले परिवारिते कलित एष पुष्पाज्जलिः || इति पुष्पाञ्जलिं समर्पयेत् । अथ कामकलात्मिकां श्रीदेवीं ध्यात्वा प्रणमेत् । बलिदानम् । होमस्तु कृताकृतः होमाकरणे तु बलिदानमात्रम् । यथा देव्याः दक्षभागे सामान्यार्थ्यादकेन त्रिकोणवृत्तचतुरस्रात्मकं मण्डल परिकल्प्य ऐं ह्रीं श्रीं व्यापकमण्डलाय नमः इति गन्धादिभिरभ्य अर्धभतभरितोदक' सक्षीरादिपात्रत्रयं तत्र विन्यस्य । ऐं ह्रीं श्रीं ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेम्यो हुं फट् स्वाहा । इति मन्त्रं त्रिः पठित्वा दक्षकरापितवामकरतत्र मुद्रोत्सृष्टसलिलं बल्युपरि दला वामपाणिघातक शस्फोटौ कुर्वाणः बाणमुद्रया बलि भूतैर्ब्राहयित्वा प्रणमेत् । इति बलिदानम् । For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ अथ प्रदक्षिणां नमस्कारान जप च कृत्वा स्तुवीत । __ स्तोत्रम् गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवों मन्त्रमयी नौमि मातृकां पीठरूपिणीम् ॥१॥ प्रणमामि महादेवी मातृकां परमेश्वरीम । कालहल्लोहलोल्लोलकलनाशमकारिणीम ॥२।। यदक्षरैकमात्रेऽपि ससिद्ध स्पर्धते नरः । रवितायेंन्दुकदर्प शंकरानलविष्णुभिः ॥३॥ यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरी देवीं श्रीमहासिद्धमातृकाम् ॥४॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्रयम । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम ।।५।। यदेकादशमाधार बोज कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ।।६।। अकचादिटतोन्नद्धपयशाक्षरवगिणीम् । ज्येष्ठाङ्गबाहुहृत्पृष्ठ कटिपादनिवासिनीम् ॥७॥ तांभीकाराक्षरोद्धारां सारात्सारां परात्पराम् । प्रणमामि महादेवों परमानन्दरूपिणीम् ॥८॥ अद्यापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात क्व केनेति स्वरूपारूपभावना ॥९॥ वन्दे तामहमक्षय्यां क्षकाराक्षररूपणीम् । देवी कुलकलोल्लासप्रोल्लसन्ती परां शिवाम ॥१०॥ वर्गानुक्रमयोगेन यस्यां मात्राष्टक स्थितम् । वन्दे तामष्टवोत्थां महासिद्धयष्टकेश्वरीम् ॥११॥ For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५९ Acharya Shri Kailassagarsuri Gyanmandir : कामपूर्णजकाराख्यश्रीपीठान्तर्निवासिनीम् । चतुराज्ञाकोशमूलां नौमि श्रीत्रिपुरामहम् ||१२|| इति द्वादशभिः श्लोकः स्तवनं सर्वसिद्धिकृत् । देव्यास्त्वखण्डरूपायाः स्तवनं तव तथ्यतः ||१३|| भूमौ स्वलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं शिवे || १४ || अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोडयमितिमां मत्वा क्षमस्व परमेश्वरि ||१५|| asदेवता नित्या दिव्यौघादित्रयान् गुरून् । नमाम्यायुव देवींश्व शक्तीश्चावरणस्थिताः ॥१६॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१७॥ बालभावानुसारेण भूयोमम विचेष्टितम् । मातृवात्सल्यसदृशं त्वया देवि विधीयताम् ||१८|| दीनोऽहं पापयुक्तोऽहं दारिद्रयैक निकेतनः । समुद्धर कृपासिन्धो कामान् मे सफलान् कुरू ||१९|| इति स्तोत्रं । अथ सुवासिनीपूजा | अथ परदेवताप्रीतये शक्ति यजेत् । तां च यथोक्तलक्षणां सुवासिनी परकीयां स्वकीयां वा चातुवर्ण्यान्तर्गत शुभासने उपाविशेत् सा चेददीक्षिता तदेव शोधनविधिः । ऐं ह्रीं श्रीं ऐं ह्रीं सौः त्रिपुरायै नमः । इमां शक्ति पवित्रां कुरु कुरु मम शक्तिः कुरु कुरु स्वाहा । इत्यभिषेकमन्त्रपूर्वकं सामान्यार्ध्यसलिलेन त्रिः संप्रोक्ष्य । For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत ॐ शान्तिरस्तु शिवं चास्तु प्रणश्यत्यशुभं च यत् । यत एवागतं पापं तत्रैव परिगच्छतु ।। इत्युच्चार्य तस्याः कर्णे ही जपेत् इति । __अथ तां देवीरूपां विभाव्यऐं ह्रीं श्रीं ऐं क्लीं सौः शक्यौ अमुक कल्पयामि नमः । इति मन्त्रेण हरिद्राकुंकुमचन्दनपटटवासःपुष्पधूपदीपनैवेद्यताम्बूलादि दधात्। सति सम्भावेवस्त्राभरगानि च तस्या हस्ते पुष्पाञ्जलिं दद्यात् । साप्युत्थाय मूलेन देख्यो समर्य क्षोरपात्रं गृहीत्वा उपविश्य उपदिष्टकमेग तर्पगं विधाय पुनःवामकरे कृत्वो स्थाय होष्यामीत्यनुज्ञां प्रार्थ्य जुहुधोति दत्तानुज्ञा मूलान्ते सर्वतत्त्व शोधयामि नमः स्वाहेति स्वीकुर्यात् । अदीक्षिता तु बालयौव । अथ पुनः कर्ता पूर्ववत् पात्रमादाय तस्मै दद्यात् । सापि तस्मै प्रतिदद्यात् । ऐं ह्रीं श्रों इदं पवित्रममृतं इति मन्त्रेण साधकस्तदुरारोकृत्य शक्ति भोजयित्वा समर्पितताम्बूले विसृजेत् । इति सुवासिनीपूजनम् ॥ तत्वशोधनम् । अथ मन्निहिते गुरौ तं पादुकामन्त्रेणाभिपूज्य पात्राणि समर्प्य समाहूतैः शिष्यो. वृन्दात्मनावस्थितैः सामयिकैः साकं पाणी प्रक्षाल्य श्रोदेव्यौ मूले नोपचारमन्त्रेग च त्रिःपुष्पाञ्जलि समय एं ह्रीं श्रीं समस्तप्रकरगुप्त गुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्ययोगिनीधीपादुकाभ्यो नमः । ૧૭ વિશેષા પાત્રમાંથી થોડું જલ બીજા પાત્રમાંથી લઈ તે પાત્ર आय. For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१ इति पुष्पाञ्जलि दत्वा पूर्ववत् पात्र पुनःपुनरादायाचमनोक्त मन्त्रः तत्त्वानि शोधयेत् । यथा-ऐं ह्रीं श्री मूलं प्रथमखज्डं आत्मतत्त्वेन स्थूलदेह परिशोधयामि । ३ मूलं द्वितीयखण्डं विद्यातत्त्वेन सूक्ष्मदेह परिशोधयामि । ३ मूल तृतीयखण्डं शिवतत्वेन कारणदेह परिशोधयामि । ३ समग्रमूलं सर्वतत्वेन महाकारणदेह परिशोधयामि । अथ प्रथमपावस्वीकारे एवोत्थान यथासंप्रदाय सर्व पात्र. स्वीकारेऽपिा स्त्रीणां तूत्थायैव । अत्र गुरोस्तच्छक्तिसुतज्येष्ठकनिष्ठानां द्रव्याग्रुपपादनं यथासंप्रदाय विधेयम् । इति तत्त्वशोधनम्। अथ उद्वासनम् । सामान्याोदकात् किञ्चिज्जलमादाय साधु वा साधु वा कम यद्यदाचरितं मया । तत्स, कृपया देवि गृहाणाराधनं मम ।। इति देव्या वामहस्ते समय॑ सामयिकमात्मानं च मुलेन संप्रोक्ष्य शंखं प्रक्षाल्य निदध्यात् । ___ ततो मूलेन तीर्थ निर्माल्यं स्वीकृत्यज्ञानतोऽज्ञानतो वापि यन्मयाचरितं शिवे । तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ।। इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङगे ल्यं विभाव्य खेचरों बद्धवा उद्वास्य तेजारूपेण परिणतां श्रीदेवी पूर्ववत् हृदये नीत्वा तत्र च मुति पचधोपचर्य पुनरात्माभिन्नं संविद्रपेण विभावयेदित्युद्वासनम् । ततः शान्तिस्तवं पठेत् । For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्तिस्तवः। संपूजकानां परिपालकानों __यतेद्रियाणां चं तपोधनानाम् । देशस्य राष्ट्रस्य कुलस्य राज्ञां करोतु शान्ति भगवान कुलेश ।। नन्दन्तु साधककुलान्यणिमादिसिद्धाः शापाः पतन्तु समयद्विषि योगिनीनाम् । सा शाम्भवी स्फुरतु कापि ममाप्यवस्था यस्यां गुरोश्चरणपंकनमेव लभ्यम् ।। शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् । कालाग्न्यादिशिवान्तं च जगधज्ञेन तृप्यतु । इति शान्तिश्लोकान् पठित्वा विशेषार्थ्यपात्रमामस्तकमुद्धृत्य तद् द्रव्यं पात्रान्तरेणादाय आईज्वलतीतिमन्त्रेण आत्मकुण्डलिन्यग्नौ दुत्वा शेष प्रियाय शिष्याय दत्वा तत्पात्रमन्यानि च चालयेदिति । ततः पात्राणि प्रक्षाल्य स्थापयेत् । मूलेन श्रीचक्रचरणोदकं शिरसि संप्रोक्ष्य प्राशयेदिति । श्रीदेव्यै पूजां समर्पयेत् । यथाअनेन मया यथाज्ञानेन यथाशक्तिसंपादितद्रव्यैः कृतेन श्रीमहात्रिपुरसुन्दरीपूजनकर्मणा भगवती श्रीमहात्रिपुरसुन्दरी प्रीयताम न मम । इति श्रीयंत्रपूजनप्रयोगः समाप्तः । For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ वालाविधानम् । अथ श्रीमान् साधको ब्राह्म मुहूर्त उत्थाय ब्रह्मरंधे श्रीगुरुं ध्यात्वा मानसः संपूजयित्वा नमस्कुर्यात् । गुरु ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ।। इति । ततः शरीरशुद्धिं विधाय शुद्धभूमौ पद्मासनेनोपविश्य मूलाधारे महापद्म कु कुण्डे म्वयंभूलिंगव्यापिनी सुप्तभुजंगाकारां सार्भत्रिवलयां सहस्रविद्युत्कान्तिनिभां बिसतन्तुतनीयसी कुडलिनी ध्यात्वा प्राणानायम्य । रं इति मंत्रेण तां सचेतनां कृत्वा हुं इति मन्त्रेण पृथिव्या सहोत्थाप्य स्वाधिष्टानमानीय तत्रस्थजले पृथ्वीं लीनां विचि. न्त्य तेन जलेन सह मणिपूरमानीय तत्रस्थतेजसि जलं लीनं विभाव्य तेन तेजसा सह अनाहतमानीय तत्रस्थवायो तेजो लीनं विभाव्य तेन वायुना सह विशुद्धिमानीय तत्रस्थाकाशे वायु लीनं विचिन्त्य तेनाकाशेन सहाज्ञाचक्रमानीय तत्रस्थमनस्याकाशं लीन विभाव्य मनो नादे नाद ध्वनौ ध्वनि प्रकृती समर्प्य बिन्दुरूपे परमशिवे कुण्डलिनी हंसः इति मन्त्रेण लीना कृत्वा तत्रस्था चन्द्रमण्डलकमलात् मृतयाऽमृतधारया षट्चक्राण्यभिषिच्य पुनरमृतलालीभूतां कुण्डलिनी स्वस्थानमानीय यथाशक्ति मूलभीप्सितं मन्त्रं जपेत् । ॐ श्री ही ऐ तज्जप तेजोमय बिभाव्य मूलाधारादिब्रह्मरध्रान्तं तेजोमय देवीरूपं विचिन्त्य तत्र जपं समर्प्य नमस्कुर्यात् । इति प्राणायामविधिः । अन्तर्मातृकादिन्यासाः । यथा-आधारे लिंगनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्थ चतुष्के । वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वरांश्च हक्षी कोदण्डमध्ये न्यसतु विमलधीाससम्पतिसिद्धरी ।। इति अकारादिक्षकारान्तं अभरसंख्या ५० संभाव्य न्यसेत् । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ करषड्ङ्गन्यासप्रकारः । ॐ ही अं कं खं गं घ डं आं-अंगुष्ठाभ्यां नमः । इं च छ ज झं में ई तर्जनीभ्यां नमः । उं टं ठं डं हें गं ऊ मध्यमाभ्यां नमः। एं तं थं दं ध नं ऐं अनामिकाभ्यां नमः। ओं पं फं बं भं में औं कनिष्ठिकाभ्यां नमः। अं यं र लं वं शं संपही ळं क्षं अः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासान् विधाय देवीस्तोत्रं पठत् साधकजनः । अथ प्राणप्रतिष्ठा । चंत्रे वा मूर्ती हृदये वा हस्तं दत्वा प्राणप्रतिष्ठां कुर्यात् । मूलं प्रागावाहिता भव । मूल संस्थापिता भव । मूल सन्निहिता भव । मूल संन्निरुद्धा भव । मूल संमुखीकृता भव । मूल षडंगेन सकलीकृता भव । मूलं अवगुंठिता भव । मूल अमृतीकृता भव । मूलं परभीकृता भवेति मुद्राः प्रदर्शयेत् ॥ ॐ आं ही क्रों य र ल व श ष सं हंसः सोऽहम मम देव्याः वा प्राणाः इह प्राणाः । पुनस्तथैव जीव इह स्थितः । पुनः सर्वेन्द्रियाणि इहागत्य सुख चिरं तिष्ठन्तु स्वाहा । इति निः पठेत् । प्रणव षोडशवार' जपेदिति ।। . अथ विनियोगः । अस्य श्रीबालामंत्रस्य दक्षिणामूर्तिऋषिः । पंक्तिच्छन्दः । वालात्रिपुरा देवता । ऐ. बीजम् । क्लीं शक्तिः सौः क्लिकम् । ममाभिष्ट सिद्धयर्थे जपे विनियोगः ।। अथ मंत्रः। ॐ ऐं क्लीं सौः बालात्रिपुरायै नमः । ___ अथाङ्गन्यासः । नाभितः पादान्त ऐ न्यसामि । नाभितो हृदयपर्यंतं क्लीं न्यसामि । हृदयतो मस्तकपर्यात सौः न्यसामि । इति अंगन्यासः । For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ अथ मूलमंत्रषडङ्गन्यासः । ऐ हृदयाय नमः । क्ली शिरसे स्वाहा ! सौः शिखायै वषट् । ऐं कवचाय हुम् । क्ली नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । __अथापरः षडंगन्यासः। ___ सौः क्लो ऐं हृदयाय नमः। क्ली में सौ. शिरसे स्वाहा। सौः क्लीं ऐं शिखायै वषट् । सौ क्लीं ऐं कवचाय हुम् । क्लीं ऐं सौः नेत्रत्रयाय वौषट् । ॐ ऐ क्लीं सौ. अस्त्राय फट् । अथ ध्यानम् । रक्ताम्बरा चन्द्रकलावतंसां समुद्यतादित्यनिभा त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि वालामरुणाम्बुजस्थाम् ॥ मातुलिङ्गपयोजन्महस्तां कनकन्निभाम् । पद्मासनगतां बालां लक्ष्मीप्राप्तौ विचितयेत् ॥२॥ शापोद्वारमंत्रः। रे ऐं सौः क्लीं क्लीं ऐं सौः क्ली। उद्दीपनम् । वद वद वाग्वादिनि ऐं क्लिने क्लेदिनि महाक्षोभं कुरु ॐ मोक्षं कुरु । इति दशधा जप्त्वा यथाशक्ति मूलमंत्र जपेत् । अस्य पुरश्चरणं ३ लक्षयमितम् ।। इति बालामंत्रविधानम् ॥ For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir વથ લોહયુપીનાં વિશેષા सामान्याय॑स्थापनावसरे षडङ्गपूजनानन्तरं तत्सर्व कूटषट्केनैव ર્તાના રૂત્તિ . षोडश्युपासकस्तु ऐं इति सर्वत्र त्रिखण्डामपि प्रदर्शयेत् । तत्त्वशोधनावसरे त्रयोदशबीजपुटैः तत्त्वत्रयस्य शोधनम् । समग्रेन मूलेन सर्वतत्त्वशोधनम् । सुवासिनीपूजायाँ पात्रस्वीकारावसरे चतुष्टयेन निवृतिः । अत्र बालोपास्तौ एक पात्रं सर्वतत्त्वशोधकम् । पंचदस्युपासकानां पात्रत्रयेण तत्त्वत्रयशुद्धिः । षोडश्युपासनायां पात्रचतुष्टयेन तत्त्वत्रयशुद्धिः । पूर्णाभिषिक्तेन पात्रपचकेन तत्त्वशुद्धिरिति । अत्र यथाधिकारमैच्छिकानि वा । गुरोस्तच्छक्तिसुतज्येष्ठकनिष्ठानां द्रव्याशुपपादनं यथासंप्रदाय विधेयम् ।* * શ્રી મહાત્રિપુરસુંદરીની ઉપાસનામાં તેનાં ત્રણ સ્વરૂપે અને ત્રણ મિત્રો કમવાર ઉપાસ્ય તરીકે આવે છે. જેમકે (૧) વ્યક્ષરી મંત્રથી ઉપાસના કરતા ઉપાસ્ય દેવતા. શ્રી બાલાત્રિપુરસુંદરી હોય છે, જેને સામાન્ય રીતે બાલા એમ કહે છે. (૨) પંચદશી–મહાત્રિપુરસુંદરીની ઉપાસના આવે છે પછી જેને સામાન્યત: પંચદશી અથવા શ્રીવિદ્યા કહે છે. આના પછી (૩) ડી–મહામહાત્રિપુરસુંદરીની ઉપાસનાને સાધકને આદેશ મળે છે અને ગુરુકૃપાથી પૂર્ણભિષેક દિક્ષા પછી સાધકને સવમંત્રમાં અધિકાર પ્રાપ્ત થાય છે આ છેલ્લી દિક્ષા છે. આમ ઉપાસના ભેદથી તેની ઉપાસના કરતા જે કંઈ વિશેષતા છે તે સંબધી અહીં જરૂરી વિશેષતા બતાવી છે. વિશેષ જ્ઞાન શાસ્ત્રોના અભ્યાસ અને ગુરુ પરંપરાને (સંપ્રદાયને) આધારે મેળવવાનું રહે છે. સાધકે સાધનાની મહત્તા અને ઉપાસ્ય દેવતાનું સર્વાધિક્યપણું માનવાનું રહે છે. For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवीमानसपूजा। श्रीमंत्रमातृकापुष्पमाला। कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि द्वीपे कल्पकवाटिकापरिवृत्ते कादम्बवायुज्ज्वले । रत्नस्तम्मसहस्रनिर्मितसभामध्ये विमानोतमे चिन्तारत्नविनिर्मित जननि ते सिंहासनं भावये ॥१॥ एणाङ्कानलभानुमण्डललसच्छीचक्रमध्ये स्थितां बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् । चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां तां त्वां चन्द्रकलावतंसमुकुटां चारुस्मितां भावये ।।२।। ईशानादिपदं शिवैकफलक रत्नासन ते शुभं पाद्यकुंकुमचन्दनादिभरितैरव्यं सरत्नाक्षतैः । शुद्धराचमनीयक तव जलभक्त्या मया कल्पित कारुण्यामृतवारिधे तदखिल सन्तुष्टये कल्षताम् ॥३॥ लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे प्रालेयाम्बुपटीरकुंकुमल कपूरमिश्रोदकः । गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकमन्त्रितैः __ स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।४।। हींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितैः रत्नरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् । मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूव दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।५।। For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिन्दोलद्युतिहोरपूरिततरे हेङ्गदे कङ्कणे । मञ्जीरौ मणिकुण्डले मुकुटमप्यर्धेन्दुचुडामणि नासामौक्तिकमङ्गुलीयकटको काञ्चीमपि स्वीकु ॥६॥ सर्वाङ्गे धनसारकुकुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलक च भालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिब्याजनं तेऽञ्चितं कण्ठाब्जे मृगनाभिपकममलं त्वत्प्रीतये कल्पताम् ।।७।। कल्हारोत्पलमल्लिका कुरवकैः सौवर्णपंके-हैं र्जातीचम्पकमालतीबकुलकैर्मन्दारकुलादिभिः । केतक्या करवीरकैबहुविध. क्लुप्ताः सजो मालिका __ संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ||८|| हन्तार मदनस्य नन्दयसि यरगैरनङ्गाज्ज्वलै यभृङ्गावालनीलकुन्तलभरैबेध्नास तस्याशयम । तानीमान तवाम्ब कामलतराण्यामोदलीलागृहा. ___ण्यामोदाय दशाङ्गगुलघृतधूपैरहं धूपये ॥९॥ लक्ष्मीमुज्ज्वलयामि रत्ननियहोद्भास्वत्तरे मन्दिरे मालारूपांवलाम्बतैमर्माणमयस्तम्भेषु संभावितैः । चित्रोटकपुत्रिकाकरधृतैर्गव्योधु तैर्वधिते दिव्योर्दीपगणधैिया गिरिसुते संतुष्टये कल्पताम ॥१०॥ ह्रींकारेश्वरि तप्तहाटककृतैः स्थालोसहस्र त दिव्यान्नं धृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्क गदधियुत माणिक्यपात्र स्थितं माषापूपसहस्रमम्व सफल नैवेद्यमावेदये ॥११॥ For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सच्छागैर्वरकेतकीदलरुचा ताम्बूलवल्लीदले: पूर्गभूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः । मुक्काचूर्णावराजितै हुविधैर्ववत्राम्बुजामोदनैः पूर्णारत्नकलार्चिका तब मुदे न्यस्ता पुरस्तादुमे ॥१२॥ कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका पत्रेि मौक्तिक चित्रपङ्क्तिविलसत्कर्परदीपालिभिः । ततत्तालमृदङ्गगीतहितं नृत्यत्पदाम्मोरुहं __ मन्त्राराधनपूर्वकं सुविहित नीराजनं गृह्यताम् ।।१३।। लक्ष्मीमौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-- दिन्द्राणी च तिश्च चामरवरे धचे स्वयं भारती । वीणामेणविलोचनाः सुमनसां नुत्यन्ति तद्रागव द्भावैराङ्गिकसात्विकैः स्फुटरसं मातम्तदालोक्यताम् ।।१४ हीकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि क्यैिलक्ष्यतनोस्तव स्तुतिविधौं को वा क्षमेताम्बिके । संलापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ।।१५ श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा ___ सन्ध्यासु प्रतिवासरं सुनियतस्तत्यामलं स्यान्मनः । चितांभोरुहमण्डपे गिरिसुता नृतं विधत्ते रसा द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ।।१६।। इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिमौरभ्यसारः । शिवपदमकरन्दस्यन्दिनीय निबद्धा मदयतु कविमृङ्गान्मातृकापुष्पमाला ।।१७।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदाद्यशंकर भगवत्पादाचार्यवर्गीप्रणीता श्रीमंत्रमातृकापुष्पमाला सम्पूर्णा ॥ ॐ For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ खामालामन्त्रः । अस्य श्रीखङ्गमालामन्त्रस्य, उपस्थाधिष्ठायी वरुणादित्यऋषये नमः शिरसे, गायत्रीछन्दसे नमः मुखे, ललितादेवतायै नमः हृदये. कएईलही बीजाय नमः गुह्ये, हसकहलही शक्तये नमः पादयोः, सकलहीं कीलकाय नमः नभौ, श्रीललितादेवताप्रसादसिद्धयर्थे पाठे विनियोगाय नमः सवाँगे । कूटत्रद्विरावृत्या करषडंगन्यासौ। ध्यानम् पद्मरागप्रतीकाशां त्रिनेत्रां चन्द्रशेखराम । नवरत्नलसद्भूषा भूषितापादमस्तकाम ||१|| पाशाङ्कुशौ पुष्पशरान् दधती पुण्ड्रचापकम् । पूर्णतारुण्यलावण्यतराङ्गतकलेवराम ॥ स्वसमानाकारवेषकामेशाश्लेषसुन्दराम ॥२॥ इति ध्यात्वा मानसः सम्पूज्य ।। ॐए ही श्रीं ॐ नमत्रिपुरसुन्दरि हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेव्यखदेवि कामेश्वर भगमालिनि नित्यक्लिन्ने भेरुण्डेवह्निबासिनि महावज्रेश्वरि शिवदूति त्वरिते कुलसुन्दरि नित्ये नीलपताके विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये परमेंश्वरपरमेश्वरि मित्रीशमयि षष्ठीशमय्यड्डीशमयि चर्यानाथमयि लोपामुद्रामय्यगस्ताय कालतापनयि धर्माचार्यामयि मुक्तकेशीश्वरमयि दीपकलानाथमयि विष्नुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवर्माय कल्याणदेवाय रत्नदेवमयि वासुदेवाय श्रीरामानन्दमय्याणिमासिद्ध लघिमासिद्ध महिमासिद्भे ईशित्वसिद्धे वशित्वसिध्धे प्राकाम्यसिध्धे भुक्तिसिध्धे इच्छासिध्धे प्राप्तिसिध्धे सर्वकाम सिद्धे ब्राझि माहेश्वरि कौमारि वैष्णवि वाराहि माहेन्द्रि चामुण्डे महालक्ष्मी सर्वसंक्षोभिणि सर्वविविणि सर्गकर्षिणि सर्वावशङ्करि For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ सर्वोन्मादिनि समिहाकुशे सर्जाखेरि सर्वाबीजे सर्गयोने सर्वत्रिखण्डे गैल क्यमोहनचक्रस्वामिनि प्रकटयोगिनि कामाकर्षणि बुध्या कर्षण्यहङ्काराकर्षाणि शब्दाकर्षाणि स्पर्शाकर्षाणि रुपाकर्षाणि रसाकर्षणि गन्धाकर्णणि चित्ताकर्मण धौर्याकर्मणि स्मृत्याकणि नामाकर्मणि बीजा कण्यात्माकर्णण्यमृताकर्णणि शरीरकर्णणिसर्वाशापरिपूरकचक्रस्वामिनि गुप्तयोगिन्यनङ्गकुसुमेऽनङ्गमेखलेऽनद्गमदनेऽनङ्गमदनातुरेऽनङ्गरे। खेऽनङ्गवेगिन्यनङ्गाकुशेऽनङ्गमालिनि सर्वसंक्षोभणषचक्रस्वामिनि गुप्वतरयोगिनि सर्वसक्षोभिर्माण सर्वाविद्राविणि सर्वाणि सर्वाहलादिनि सर्गसभमोहिनि सस्तिम्भिनि सजृम्भिणि सर्वावशङ्कर सारञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिनि सासम्पत्तिपूरणि सर्ग. मन्त्रमयि सर्वद्वन्द्वक्षयङ्करि सर्गसौभाग्यदायकचक्रस्वामिनि सम्प्रदाय योगिनि सर्वसिद्धिप्रदे सर्गसम्पत्प्रदे सर्व प्रियङ्करि सर्वमङ्गलकारिणि सर्वकामप्रदे सर्व दुखविमोचिनि सर्व मृत्युप्रशमनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दर सर्वसौभाग्यदायिनि सर्वार्थसाधकचक्रस्वामिनि कुलो. त्तीर्णयोगिनि सर्वाशे सर्वाशक्ते सर्वेश्वर्यप्रदे सर्वाज्ञानर्माय सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि सर्व रक्षास्वरूपिणि सर्वेप्सितप्रदे सर्व रक्षाकरचक्रस्वामिनि निगर्भयोगिनि वशिनि कामेश्वरि मोदिनि विमलेऽरुणे जयिनि सर्वेश्वरि कौािन सर्व रोगहरचक्रस्वामिनि रहस्ययोगिनि बाणिनि चापिनि पाशिन्यङ्कुशिनि महाकामेश्वरि महावजेश्वरि महाभगमागिनि महाश्रीसुन्दरि सर्वसिद्धि प्रदचक्रस्वामिन्यतिरहस्ययोगिनि श्रीश्रीमहाभट्टारिके सर्वानन्दमयचक्रम्वामिनि परापररहस्ययोगिनि त्रिपुरेत्रिपुरेशि त्रिपुरसुन्दरि त्रिपुरवासिनि त्रिपुराश्रीत्रिपुरमालिनि त्रिपुरासिद्ध त्रिपुराम्बे महात्रिपुरसुन्दरि महामहेश्वर महामहाराज्ञि महामहाशक्ते महामहागुप्ते महामहाज्ञप्ते महामहानन्दे महामहास्पन्दे महामहाशये महामहाश्रीचक्र नगरसाम्राज्ञि नमस्ते नमस्ते स्वाहा । श्री हो ऐॐ श्री परदेवतार्पणमस्तु ।। इति खङ्गमालामन्त्र समाप्तः । For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ हृदयदेव्ये ३ शिरोदेव्यै १३ शिखादेव्यै ३ कवचदेव्यौ ३ नेत्रदेव्ये ३ अखदेल्यै ३ कामेश्व अथ नमोऽन्तशक्तिमालामंत्रनामावलिः || || संकल्पः ॥ अथेत्यादि० मम श्रोराजराजेश्वरीमहात्रिपुरसुंदरीदेवताप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्धयर्थ शक्तिमाला मंत्रनामभिः अमुकद्रव्यसमर्पणं करिष्ये । अस्य श्रीनमाऽन्तशक्तिमालामंत्रस्य । पूर्ववत् ऋष्यादिन्यासान्विधाय करषडंगं कृत्वा अरुणां करुणेति ध्यात्वा मानसोपचारः संपूज्य योनिमुद्रया प्रणन्य नामानि पठेत् ॥ ऐं ह्रीं श्रीं नमत्रिपुर सुंदर्यै नमः । नमः । ३ भगमालिन्ये ३ नित्यक्लिन्नाये ३ भेरुंडायै ३ सिन् ३ महावजरेश्वर्ये ३ शिवदूत्यै ३ त्वरितायै ३ कुलसुंद ३ नित्यायै www.kobatirth.org " ७२ 2.9 Acharya Shri Kailassagarsuri Gyanmandir ३ नीलपताकायै ३ विजयायै ३ सर्वमंगलायै ३ ज्वालामालिन्यै ३ चित्रायै ३ महानित्यायै ३ परमेश्वर परमेश्व ३ मित्रीशमय्यैौ ३ षष्ठोशमय्यै ३ उड्डीशमय्यै ३ चर्यानाथमय्यै ३ लोपामुद्रामय्यै ३ अगस्त्यमय्यै ३ कालतापनमय्ये ३ धर्माचार्यमय्यै ३ मुक्तकेशीश्वरमय्यै For Private and Personal Use Only 15 ७ Ac 2.7 17 10 9.0 "a 20 1 1 1 1 Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ दीपकलानाथमय्यै ३ विष्णुदेवम २३ प्रभाकर देवमय्ये ३ तेजोदेवमय्यै ३ मनोज देवयै ३ कल्याणदेवपय्यै ३ रत्नदेवमय्य ३ वासुदेवमय्यै ३ श्रीरामानंदमय्ये ३ अणिमादिचै ३ लघिमासि ३ महिमाम ३ ईशित्व सिद्ध ३ वशित्वसिद्ध ३ प्राकाम्यसिद्वधै ३ मुक्तिसिद्धयै ३ ईच्छासिद्धये ३ प्राप्तिसद्ध १३ सर्वकामसिद्धये ३ ब्रा ३ माहेश्व ३ कौमार्य ३ वैष्णव्यै ३ वारा ३ माहेन्दुरे ३ चामुण्डायै ३ महालक्ष्म्यै " " " ३. 1.0 20 " " www.kobatirth.org 39 3.0 ७३ Acharya Shri Kailassagarsuri Gyanmandir ३ सर्वसंक्षोभिण्डौ ३ सर्वविद्रावयै ३ सर्वाण्यै ३ शंक १३ सवोन्मादिन्यै ३ सर्व पहाकुशायै ३ सर्वखेच ३ सर्वबीजाये ३ सर्वयोन्यौ ३ सर्वत्रखंडायै ३ त्रैलोक्यमोहन चक्र स्वामिन्यै ३ प्रकटयागिन्यै ३ कामाकर्षि ३ बुद्धधाकर्षिण्यै ३ अहंकाराकर्षिण्यै ३ शब्दाकर्षिण्ये ३ स्पर्शाको य ३ रूपाकर्षणयै ३ रसाकर्षण्यै ३ गंधाकर्षि ३ चित्ताकर्षण्ये ३ र्याकर्षण्यै ३ स्मृत्याकर्षिण्यै ३ नामाकर्षिण्यै ३ बीजाकर्षिण्य ३ आत्माकर्षिण्यै For Private and Personal Use Only no U U " " 10 27 20 60 as 27 " " Ra 20 " " 20 ." 1 Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ अमृताकर्षिण्यै ३ शरीराकर्षिण्टौ ३ सर्वांशापरपूरक चक्ररवामिन्यै ३ गुप्तयोगिन्यै ३ अनंगकुसुमाये ३ अनंग मेखलायै ३ अनंगमदनायै ३ अभंगमदनातुरायै ३ अनंगरेखायै ३ अनंगवेगिन्यै ३ अनंगकुशायै ३ अनंगमालिन्यै ३ सर्वसंक्षोभणचक्र: स्वामिन्यै ३ गुप्ततरयोगिन्यै ३ सर्व संक्षोभिण्यौ ३ सर्व विद्राविण्यै ३ सर्वाकपिण्यै सर्वालानन्यै ३ सर्व संमोहन्यै ३ सर्व स्तंभन् ३ सर्व भिण्यौ ३ सर्व शंक ३ सर्व रेजिन्यै ३ सर्वोन्मादिन्यै ३ सर्वार्थसाधिन्यै LO A.A www.kobatirth.org " 3.0 W 10 A 2.2 1 ७४ Acharya Shri Kailassagarsuri Gyanmandir ३ सर्व संपत्ति पूरिण्यै ३ सव मंत्रमय्यै १३ सर्वद्वयंक ३ सर्वसौभाग्यदायक चक्रस्वामिन्यै ३ संप्रदाययोगिन्ये १३ सर्वसिद्धिप्रदायै ३ सर्व संपत्पदायै ३ सर्वप्रियंक ३ सर्व मंगलकारिण्यै ३ सर्व ज्ञानमय्यै ३ सर्वव्याधिविनाशिन्यै ३ सर्वाधारस्वरूपायै ३ सर्वपापहरायै ३ सर्वानंदमय्यै For Private and Personal Use Only 2 . " H " U 10 ३ सवकामप्रदायै ३ सर्वदुःखविमोचिन्यै 10 ३ सर्व मृत्युप्रशमन्यै ३ सर्वविघ्ननिवारिण्यै । ३ सर्वाङ्गसुंद ३ सर्वसौभाग्यदायिन्यै ३ सर्वार्थसाधकचक्रस्वामिन्ययै ३ कुलोत्तीर्णयोगिन्यै ३ सज्ञायै ३ सर्व शक्तयै ३ सर्वैश्वर्यप्रदा 20 MP " P 20 " AJ 37 Ro " f 1 t 20 1 ' 1 1 । 1 Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ सर्वेप्सितप्रदायै ।। ३ अतिरहस्ययोगिन्यै ।। ३ सर्वरक्षाम्वरूपिण्यौ । ३ श्रीमहाभट्टारिकायै ।। ३ सर्वरक्षाकरचक्र ३ सर्वानंदमयचक्र स्वामिन्यै । स्वामिन्यै ३ निगर्भयोगिन्यौ ३ परापररहस्य ३ बशिन्यै । योगिन्य , ३ कामेश्वगै ३ त्रिपुराये . ३ मोदिन्यो ३ त्रिपुरेश्यै . . ३ विमलामै ३ त्रिपुरसुंदर्यै . ३ अरुणायै ३ त्रिपुरवासिन्ये .. ३ जयिन्यौ ३ त्रिपुरात्रीय ३ सर्वेश्वरो ३ त्रिपुरमालिन्यै , ३ कौलिन्ग ३ त्रिपुरासिद्धयै . ३ सर्वरोगहरचक्र- ३ त्रिपुरांबाय ... स्वामिन्यै ३ महात्रिपुरसुंदौ, । ३ रहस्ययोगिन्ग | ३ महामहेश्वर्यै .. । ३ बाणिन्ग ३ महामहारास्ये .. । ३ चापिन्यौ "। ३ महामहाशक्तये । । ३ पाशिन्यै ३ महामहागुप्ताय । । ३ अंकुशिन्यै ३. महामहासप्तायै । । ३ महाकामेश्वर्यै ३ महामहानंदायें । ३ महावजे श्वर्य ३ महामहास्पंदायें ।। ३ महाभगमालिन्यै ३ महामहाशयाय । ३ महाश्रीसुंदये । ३ महामहाश्रीचक्रे ३ सर्वसिद्धिप्रदचक्र ! नगर साम्राज्य ,, । स्वामिन्य ३ नमस्तेनमस्ते स्वाहा । इति खङ्गमालानामानि । ww ku For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ “ अथ श्री सौभाग्याष्टेत्तरशतनामस्तोत्रम्" । " संकल्पः " अद्येत्यादि मम श्री राजराजेश्वरी महात्रिपुरसुंदरी सर्वाभीष्टसिद्धर्थ श्री सौभाग्याष्टोत्तर देवताप्रसादसिद्धिद्वारा शतनामस्तोत्र पाठाख्यं कर्म करिष्ये ॥ अस्य श्री सौभाग्याष्टोत्तरशतनाम स्तोत्रमंत्रस्य आनंदभैखऋषिः । अनुष्टुप्छदः । श्री महात्रिपुरसुंदरी देवता । ऐ बीजं । सौः शक्तिः । क्लीं कीलकम् । श्री महात्रिपुरसुंदरी प्रसाद सिद्धर्थे पाठेविनियोगः ॥ ऋष्यादिविन्यस्य ॥ मूलेन द्विरावृत्या करषडंग विधाय ध्यायेत् । यथा आनंदभैखऋषेय नमः शिरसि नम अनुष्टुप्छंद से मुखे । श्री महात्रिपुरसुंदरी देवतायै नमः हृदये । ऐ बीजाय नमः गुझे । सौः शक्तये नमः पादयोः । क्लीं कीलकाय नमः नामौ । मम श्री महात्रिपुरसुंदरीप्रसाद सिध्यर्थे पाठे विनियोगाय नमः सर्वांगे । कूटत्रयेण द्विरावृन्या करषडंगी || || ध्यानम् ॥ बालार्कमंडलाभासां चतुर्बाहु त्रिलोचनाम् । पाशांकुशधनुर्बाणा धारयंती शिवां भजे || इति ध्यात्वा मानसैः संपूज्य योनिमुद्रया प्रणमेत् । ॥ अथ नमोन्तसौभाग्याष्टोतरशतनामावलि ॥ || संकल्पः ॥ अद्येत्यादि० मम श्रीरजराजेश्वरोमहात्रिपुरसुंदरी देवता सिद्धिद्वारा सर्वाभीष्टसिद्धर्थं सौभाग्याष्टोत्तरशतनामभिः अमुकद्रव्यसमर्पण करिष्ये । अस्यश्री सौभाग्याष्टोत्तरशतनाम मालामंत्रस्येत्यादि पूर्ववत् ऋष्यादिन्यासान्विधाय करषडंग कृत्वा वालो की तुध्यात्वा - मानसोपचारः संपूज्य योनिमुद्रयाप्रणम्य नामानिपठेत् ॥ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऐं ह्रीं श्रीं ऐं क्लीं सौः परमानंदलहरी परचेतन्यदीपिका । स्वयंप्रकाशकिरणा नित्यवेभवशालिनी ॥१॥ विशुद्ध केवलाखंडा सत्यकालात्मरूपिणी । आदिमध्यान्तरहिता महामायाँविलासिनि ॥२॥ गणपात्रपारच्छेत्री सर्वतत्त्वविकासिनी । स्त्रीपुंसभावरसिका जगत्सर्गादिलंपटा ॥३॥ अशेषनामरूपादिभेदाभेदितविभ्रमा । अनादिवासनारूपा वासनोद्यत्प्रपंचिका ॥४॥ प्रपंचोपशमप्रौढा चराचरजगन्मयी । समस्तजगदाधारा सर्वसन्जीवनोत्सुका ।।५।। भक्तचिन्तामयानंतविधवैभवविग्रहा। शुगरादिनवप्रौढ रसानुगुण संभ्रमा ।।६।। सर्वाकर्षणवश्यादि सर्वकर्मधुरंधरा । विज्ञानपरमानंदविद्या संतानसिद्धिदा ।।७।। आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदा। धनधान्यमणिवस्त्रभूषालेपनमाल्यदा ॥८॥ गृहग्राममहाराज्यसाम्राज्य सुखदायिनी । सप्तांगकुलसंपूर्णसार्वभौमपदप्रदा ॥९॥ ब्रह्माविष्णुशिवेन्द्रादिपदविभ्रालक्षणा । भुक्तिमुक्तिमहाभक्ति विरक्त्याद्वैतवादिनी ॥१०॥ निग्रहानु हापेक्षानिर्णितश्रीपदान्विता । परकायप्रवेशादियोगसिद्धिप्रदायिनी ॥११॥ सृष्टसीवनग्रौढा दुष्ट संहारसिद्धिदा । लीलाविनिर्मितानेककोटिब्रह्मांडमंडला ॥१२॥ For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ एकानेकात्मिका नानारूपिण्यद्धगनेश्वरी । शिवशक्तिमयी नित्यशु गारेकरसप्रिया || १३|| तुष्टा पुष्टा परिच्छिन्ना नित्ययौवनमोहिनी । समस्त देवतारूपा सर्वदेवाधिदेवता ||१४|| देवर्षिपितृसिद्धादियोगिनी भैरवात्मिका । पुत्रमित्रकलत्रादि बंधु सर्वस्वरूपिणी ||१५|| मंत्रस्तोत्रमहायंत्रवत्रादि पुष्टिकात्मिका । निधिसिद्धिमणिमुद्राशास्त्रास्त्रयुध भासुरा ॥१६॥ छत्रचामरवादित्रपताकाव्यजनान्विता हस्त्यश्वरथपादादिमातृसेनेश सेविता ॥१७॥ पुरोहितकुलाचार्य गुरुशिष्यादिसेविता । सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिनी ||१८|| । मणिद्विपांतर प्रोद्यत्कदंबवनवासिनी । चिन्तामणिगृहान्तस्था महामण्डल मध्यगा ॥१९॥ रत्नसिंहासनप्रोद्यत् शिवमंचाधिशायिनो । सदाशिव महालिंगमूल संपुष्टयोनिका ॥२०॥ अन्योन्यलिग संघर्ष कंडू संबधमानसा । कलो द्विदुकार्याद्याश्चर्यनाद परंपरा ॥२१॥ नादांतानंद संदोह स्वयं व्यक्तवचोमृता । कामराज महातंत्र रहस्याचारदक्षिणा ॥२२॥ मकार पंचको भूतप्रौढांतोल्लाससुंदरी । ओचक्रराजनिलयाश्रीविद्यामंत्रविग्रहा ॥२३॥ अखंड सच्चिदानंद शिवशक्त्यैकरूपिणी । त्रिपुरात्रिपुरेशानीमहात्रिपुरसुंदरी ||२४|| For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९ त्रिपुरावासरसिका त्रिपुराश्रीस्वरूपिणी । महापद्मवनांतस्था महात्रिपुरमालिनी ॥२५॥ महात्रिपुरसिद्धांवा महाश्री त्रिपुरांबिका । नवचक्रमहादेवी महात्रिपुरभैरवी ॥२६॥ श्रीमाता ललिता बाला राजराजेश्वरी तथा । उत्पत्तिस्थितिसंहारचक्रचक्र नवासिनी ॥२७॥ भूचक्रवासरसिका मेरुचक्रनिवासिनी । कालचक्रभ्रमोन्नद्धज्योतिश्चक्रप्रवर्तिनी ॥२८॥ अद्ध मेरुकचक्रस्था सर्वलोकमहेश्वरी । वल्मीकपूरमध्यस्था जंबूवननिवासिनी ॥२९॥ अनलाचक्रचक्ररथा व्याघ्रचक्रनिवासिनी । श्रीकालहस्तिनिलयाकाशोपुरनिवासिनी ॥३०॥ श्रमत्केलासनिलयाद्वादशांतमहेश्वरी । श्रीषोडशांतमध्यस्था सर्ववेदान्तलक्षिता ॥३॥ शृतिस्मृतिपुराणेतिहासागमकुलेश्वरी । भूतभौक्तितन्मात्रदेवता प्राणहन्मयी ॥३२॥ जीवेश्वरब्रह्मरूपो त्रिगुणाढया गुणात्मिका । अवस्थात्रयनिर्मुला वाप्रमोमा थहेश्वरी ॥३३।। गायत्री भूवनेशानी दुर्गा काल्यादिरूपिणी । मत्स्यकूर्मवराहादिनानोवेशविलासिनी ॥३४।। महायोगीश्वराराध्या महावीरवरप्रदा । सिद्धेश्वरकुलाराध्यश्रीमच्चारणभैरवा मौ: क्लीं ऐं श्रीं ह्रीं हे ॥३५॥ इति श्रीरुद्रयामले सौभाग्याष्टोत्तर नाम स्तोत्रम् ॥ अनेन श्रीसौभाग्याष्टोत्तरशतनामस्तोत्रजपाखेन कर्मण्त भगवती श्रीराजराजेश्वरी महात्रिपुरसुंदरीदेवता त्प्रीयताम् । ॐ तत्स ॥ For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिं ह्रीं श्रीं ऐं क्लों सौः परमानंदलहयै नमः । .. परचैतन्यदापिकाये ..।। . जगत्सर्गादिलंपटाये । .. स्वयंप्रकाशकिरणायै . . अशेषनामरूपादिभेदा .. नित्यवैभवशालन्यै । भेदितविभ्रमायै ...। विशुद्धकेवलाखंडायै . ।। , अनादिवासनारूपायै.. । सत्यकालात्मरूपिण्यै ,,। .. वासनोद्यत्प्रपांचकायै । ,, आदिमध्यान्तरहेतायै । . प्रपंचोपशमप्रौढायै , महामायाविलाासन्य ,,। , चराचरजगन्मौ । , गणपात्रपरिन्छे । , समस्तजगदाधारायै ..। . सर्वतत्वविकामिन्यै"। , सर्वसंजीवनोत्सुकायै ।। .. स्त्रापु सभावरसिक यै.।। यक्तचिन्तामयानंतविधवैभवविग्रहागै२० ।। शुगारादिनवप्रौढारसानुगुण संभ्रमायै ।। ,, सर्वाकर्षगवश्यादमर्वकर्मधुरंधरायै । विज्ञानपरमानंदावेद्यासंतान सिद्विदायै । आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै । .. धनधान्यमणिभूषालेपनमाल्यदायै । गृहप्राममहाराज्यसाम्राज्यसुखदायिन्यै । सप्तांगकुलमपूर्णसार्वभौमपदप्रदागै । ब्रह्मावष्णुशिवेन्द्रादिपदाविभ्रमलक्षणायै ।। भुक्तिमुक्तिमहाभाक्तावरक्त्याद्वैतवादिन्यै ।। निगृहानुगृहापेक्षानिर्णितश्रांप्रदान्वितायै, । परकायप्रवेश दियोग सद्धिप्रदायिन्यै । . शिष्टसज्जीवनप्रौढायै . दुष्ट सहारासद्धिदागै . लीलाविनिर्मितानेकको टेब्रह्मांडमंडलायै ।। For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ एकानेकात्मिकायै नमः । नानारूपिण्यै "P .„ 1. " " 2.0 " 30 JA 2.4 20 20 " पुत्रमित्रकलत्रादिबंधु सर्वस्व पण्यै.. | • मंत्रस्तोत्रमहायंत्रव्रजादि पुष्टिकात्मिकायै । ... 20 20 www.kobatirth.org a w अर्धा गनेश्व शिवशक्तिमय्यै नित्यशृंगारैकरसप्रियायै तुष्टापुष्टापरिच्छिन्नायै..। नित्ययौवनमोहिन्यै ६ समस्त देवतारूपायै सर्वदेवाधिदेवतायै देवपितृसिद्धादियोगिनीभैवात्मिकायै । ." • मणिद्विपांतर प्रोद्यत्कदंब वनवासिन्यै M ul निधिसिद्धिमणिमुद्राशस्त्राद्यायुध भासुरायै..। छत्रचामरवादित्रपताका व्यजनान्वितायै 1 हस्त्यश्वरथपादादि मातृसेनेश सेवितायै । पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै"। सुधासमुद्रमध्योद्यत्सुरद्रमनिवासिन्यै । 20 3.9 ८१ । ३ चिन्तामणिगृहान्तस्थायै नमः । महामण्डलमध्यगायै रत्नसिंहासनप्रोद्यत् शिव मंचाधशायिन्यै 1 30 सदाशिव महालिंगमूलसंस्पृष्टयानिकायै । अन्योन्यलिंग संघर्ष 90 M कंडू संक्षुब्धमानसायै । कलो द्विदु कार्याद्यानादपरंपरायै नादांतानंद संदोह स्वयंव्यक्तवचोमृतायै । कामराजमहातंत्र रहस्या 20 चारदाक्षणायै १० मकारपंचकाभूतप्रौढांतो ल्हास सुंद श्रीचक्रराजनिलयायै D " AD 20 ." 30 "P 9 RO 10 29 " 3.0 L 10 28 W Acharya Shri Kailassagarsuri Gyanmandir श्रीविद्यायै मंत्रविग्रहायै त्रिपुरायै त्रिपुरेशा यै महात्रिपुरसुंद त्रिपुरावासर सिकायै त्रिपुराश्री स्वरूपिण्यै • • For Private and Personal Use Only 18 10 AA 10 AP " अखड सश्चिदानद शिवशक्त्यैक्यरूपिण्यै । " DA 3 t 20 . Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ महापद्मवनांतस्थायै नमः।। ३ श्रीकालहस्तिनिलयायै नमः । . महात्रिपुरमालिन्य . .. काशीपुरनिवासिन्यै ।। • महात्रिपुरसिद्धाम्बायै . । , श्रीमत्कैलासनिलयायै । . महाश्रीत्रिपुरांबिकायै .. . द्वादशांतमहेश्वौं । . नवचक्रमहादेव्यै , श्रोषोडशांतमध्यस्थायै ।। . महात्रिपुरभैरव्यै ,, सर्ववेदान्तलक्षितायें । श्रीमात्रे .. श्रुतिस्मृतिपुराणेतिहा .. ललितायै सागमकुलेश्वर्यै । ... भूतभौतिकतन्मात्र.. बालायै देवताप्राणहृन्मग्यै ।। . राजराजेश्वर्ण८० .. जीवेश्वरब्रह्मरूप... उत्पत्तिस्थितिसंहार त्रिगुणाढयागुणात्मिकायै। चक्रचक्रनिवासिन्यै .. । .. अवस्थात्रयनिर्मुक्ताय१००. . भूचक्रवासरसिकायै .। .. वाममोमामहेश्वर्यै । .. मेरुचक्रनिवासिन्यै । ., गायत्रीभूवनेशान्ये । .. कालचक्रभ्रमोनद्धः .. दुर्गाकाल्यादिरूपिण्यै .. । . ज्योतिश्चक्रप्रवर्तिये । .. मत्स्यकूर्मवराहादि. .. अद्ध मेरुकचक्रस्थायै ।। ___ नानावेशविलासिन्ये ,, । , सबलोकमहेश्वर्यै ।। .. महायोगीश्वगराध्यायै ,, । .. वल्मीकपूरमध्यस्थायौ ,,। महावीरवरप्रदायै । , जबूवननिवासिन्यै . .. सिद्धश्वरकुलाराध्याय .. । ., अनलचक्र चक्रस्थायै । . श्रीमच्चरणभैरवाये ।। .. व्याघ्रचक्रनिवासिन्यै..। सौंः क्लीं ऐं श्री हीरे ।* अनेन श्रीसौभाग्याष्टोत्तरशतनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा भगवतीश्रीराजराजेश्वरीमहात्रिपुरसुंदरीदेवतो प्रीयताम् ।। इति श्रीरुद्रयामले सौभाग्याष्टोत्तरशतनामानि । * આ નામાવલીને સંકલ્પ અહીં અપાયું નથી. સંકલ્પ અને આધ્યાદિ ચાસ પાના ૭૬ ઉપર પંક્તિ ૧૦થી ર૫માં અપાઈ ગયા છે. મને નામાવલીના આરંભમાં ઉપયોગ કરે. For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ त्रिशतिस्तोत्रम् | : श्रीहयग्रीव उवाच ऐं ह्रीं श्रीं क) ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ||१|| कमलाक्षी कल्मषघ्नी करुणामृतसागरा | कदंबकाननावासा कदंबकुसुमप्रिया ||२|| कंदर्पविद्या कंदर्पजनकापांगवीक्षणा । कर्पूरवीटी सोरभ्यकल्लोलितककुपता |३|| कलिदोषहरा कंजलोचना कम्रविग्रहा | कर्माधिसाक्षिणी कारयित्री कर्मफलप्रदा ||४|| (ए) एकाररूपा एकाक्षर्येकाने काक्षराकृतिः । एतत्तदित्यनिर्देश्या एकानंदचिदाकृतिः ॥ १॥ एवमित्यागमाबोध्या एकमक्तिमदर्चिता | एकाप्रचितनिर्ध्याता एषणारहिताला ||६| मला सुगंधिचिकुरा एनःकूटविनाशिनी । एकभोगा एकरसा एकैश्वर्यप्रदायिनी ||७|| एकातपत्रसाम्राज्यप्रदा एकांतपूजिता । एधमानप्रभा एजदने कजगदीश्वरी ||८|| एकवीरादिसंसेव्या एक प्रभावशालिनी । (ई) ईकाररूपिणी शित्री ईप्सितार्थप्रदायिनी ॥ ९ ॥ गित्यविनिर्देश्या ईश्वरत्वविधायिनी । ईशानादिब्रह्ममयी ईशित्वाद्यष्टसिद्धिदा ||१०|| ईक्षित्रीक्षणसृष्टांडकोटिरीश्वरवदना । ईडिता ईश्वराधों गशरीरेशाधिदेवता ||११|| For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ ईश्वरप्रेरणकरी ईशतांडवसाक्षिणी । ईश्वरोत्संगनिलया इतिबाधाविनाशिनी ॥ १२ ॥ ईहाविरहिता ईशशक्तिरीत्स्मतानना । (ल) लकाररूपा ललिता लक्ष्मात्राणीनिषेविता || १३ || लाकिनी ललनारूपा लसद्दा डमपाटला | ललतिकालसत्फाला ललाटनयनार्चिता ॥ १४॥ लक्षणोज्ञलदिव्यांगी लक्ष कोटथंडनायिका | लक्ष्यार्था लक्षणागम्या लब्धकामा लततिनुः ||१५|| ललाम राजदलिका लंबिमुक्तातांचिता । लंबोदरप्रसूर्लभ्या लज्जाढया लयवर्जिता ॥ १६ ॥ ( ह्रीं ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया । ह्रींकारबीजा ह्रींकारमंत्रा हॉकारलक्षणा ||१७ ह्रींकारजप सुप्रीता ह्रींमती होंविभूषणा । ह्रींशीला पदाराध्या हींगर्भा ह्रींपदाभिधा ॥१८॥ ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका | ह्रींकारवेद्या होंकारचित्या ह्रीं हाँशरीरिणी ॥ १९ ॥ ॥ (ह) हकाररूपा हलधृक्पूजना हरिणक्षणा | हरप्रिया हराराध्या हरिबोंद्रवंदिता ||२०|| हयारूढासे वितहियमेधसमचिता । हर्यक्षवाहना हंसवाहना हतदानवा ॥२१॥ इत्यादिपापशमनी हरिदश्वादिसेविता । हस्ति कुंमोन्नतकुचा हस्तिकृत्तिप्रियांगना ॥२२॥ हरिद्रा कुंकुमादिग्वा हर्यश्वाद्यामरार्चिता । हरिकेशसरवो हादिविद्या हाललमदालसा ॥२३॥ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्देंगे ( स ) सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला | सर्वकर्त्री सर्वत्र सर्वत्र सनातनी ||२४| सर्वानवद्या सर्वागसुंदरी सर्व माक्षिणो । सर्वात्मिका सर्वमौख्यदात्री सर्वविमोहिनी || २५ || सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥२६॥ (क) ककारार्थी कालहंत्री कामेशी कामितार्थदा । कामसंजीवनी कल्या कठिनस्तनमंडला ॥२७॥ करभोरूः : कलानाथमुखो कचजितांबुदा । कटाक्षस्यदिकरुणा कपालिप्राणनायिका ||२८॥ कारुण्यविग्रहा कांता कांतिधृतजपावलिः । कलालापा कंबुकंठी कनिर्जितपल्लवा ||२९|| कल्पवल्लीसमभुजा कम्तूरी तिलकाञ्चिता । (ह) इकारार्थी हंसगतिटकाभरणोज्ज्वला ॥३०॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कार हतासुरा ||३१ ॥ हर्षदा हविर्भोक्त्री हार्दसंतमसापहा । इल्लीलास्य संतुष्टा हंसमंत्रार्थरूपिणी ||३२|| हानोपादाननिर्मुक्ता हर्षिणी हरिसुंदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३॥ हैयंगवीनहृदया हरिगोपारुणांशुका । (ल) लकारार्था लतापूज्या लयस्थित्युद्भवेश्वरी ||३४|| लास्यदर्शनमंतुष्टा लाभालाभविवर्जिता । लंध्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ||३५| लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लम्येतरा लक्ष्धभक्तिसुलभा लांगलायुधा ॥३६॥ For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८६ Acharya Shri Kailassagarsuri Gyanmandir लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लंपटा लकुलेश्वरी ||३७|| लब्धमाना लब्धरसा लब्धसंपत्समुन्नतिः । (ही) होंकारिणी ह्रींकाराद्या हींमध्या हीशिखामणिः ||३८|| ह्रींकारकु डाग्निशिखा ह्रींकारशशिचंद्रिका | ह्रींकार भास्कर रुचिकारांभोदचंचला ||३९| ह्रींकार कंदांकुरिका हींकारैकपरायणा । ह्रींकारदोर्घिकासी ह्रींकारोद्यानकेकिनी ||४० ॥ होकारारण्यहरिणी ह्रींकारावालवल्लरी | होकार पंजरशुकी ह्रींकारांगणदीपिका ||४१ ॥ ह्रींकारकंदरासिद्दीं ह्रींकारांभोजभूगिका । ह्रींकार सुमनोमाध्वी कारतरुमंजरी ||४२॥ (स) सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदांततात्पर्यभूमिः सदसदाश्रया ||४३|| सकला सच्चिदानंदा साध्वी सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुंबिनी ॥ ४४ ॥ सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः । सर्वप्रपंच निर्मात्री समानाधिकवर्जिता ॥ ४५ ॥ सर्वोत्तगा संगहीना सद्गुणा सकलेष्टदा । (क) ककारिणी काव्यलोला कामेश्वरमनोहरा ||४६ ॥ कामेश्वरप्राणनाडी कामेशोत्संगवासिनी । कामेश्वरालिंगितांगी कामेश्वर सुखप्रदा ॥४७॥ कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥ ४८॥ कामेश्वरप्राणनाथा कामेश्वरवि मोहिनी | कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ||४९ ॥ For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कामेश्वराहलादकरी कामेश्वरमहेश्वरी । कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥५०॥ (ल) लकारिणी लब्धरूपा लब्धधीलब्धवांछिता । लब्धपाण्मनोदूरा लब्धाहंकारदुर्गमा ॥५१॥ लब्धशक्तिर्लन्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धवृद्धिलब्धलीला लब्धयौवनशालिनी ॥५२॥ लब्धातिशयसर्वांगसौंदर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥५३॥ लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । (ह) ह्रींकारमूर्तिहींकारसौधशृंगकपोतिका ।।५४।। ह्रींकारदुग्धाब्धिसुधा हीकारकमले दिरा । ह्रींकारमणिदीपार्चिहींकारतरुसारिका ॥५५॥ हींकारपेटकमणिहीकारादर्शबिंबिता । ह्रींकारकोशासिलता हींकारस्थाननर्तकी ॥२६॥ हीकारशुक्तिकामुक्तामणिहीकारबोधिता । हींकारमयसौवर्णस्तंभविद्रुमपुत्रिका ॥५७|| हीकारवेदोपनिषद् होकारावरदक्षिणा । होकारनंदनारामनवकल्पकवल्लरी ॥५८।। ह्रींकारहिमवद्गंगा हींकारार्णवकौस्तुभा । ह्रींकारमंत्रसर्वस्वा ह्रींकारपरसौख्यदा श्रीं ह्रीं ऐं ॥५९।। अनेन श्रीललितात्रिशतीनामस्तोत्रजपाख्येन कर्मणा भगवती श्रीराजराजेश्वरोमहात्रिपुरसुंदरीदेवता प्रीयताम् ।। ॐ तत् सत् । ॥ इति श्रीललितात्रिशतीनामस्तोत्रं संपूर्णम् ॥ For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ अथ नमोऽन्तललिता त्रिशतीनामावलिः ॥ संकल्पः । अद्येत्यादि मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्धयर्थ ललितात्रिशतीनामभिः अमुकद्रव्यसमर्पण करिष्ये !! विनियोगः । अस्य श्रीललितात्रिशतीस्तोत्रमंत्रस्य हयग्रीव ऋषिः । अनुष्टुप् छन्दः । श्रीललिता महात्रिपुरसुन्दरोदेवता । ऐ क ४ बीजम् । सौः स ३शक्तिः क ६ प कीलकम् । श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धयर्थं त्रिशतनामभिः अमुकद्रव्यसमर्पणे विनियोगः ॥ ऐं ह्रीं श्री ककाररूपायै नमः । ३ कल्याण्ये नमः । ३ कल्याणगुणशालिन्यै ३ कल्याणशैलनिलयायै ३ कमनीयायै ऋष्यादिन्यासान्बिधाय करषडंग कृत्वा देवीं ध्यात्वा मानसोपचारः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ॥ ३ कर्पूरवीटीसौरभ्यकल्लोलित ककुप्तटाये ३ कलिदोषहरायै ३ कंज लोचनायें १३ विहायें ३ कलावत्यै ३ कमलाक्ष्यै ... ". 3.0 "D ३. ८८ 7.3 Acharya Shri Kailassagarsuri Gyanmandir ३ कल्मषघ्न्य ३ करुणामृत सागराये ३ कदंबकाननवासाये ३ कदंबकुसुमप्रियायै ३ कंदर्पविद्याये ३ कंदर्पजनका पांगवीक्षणायै । ३ एकानंदचिदाकृतये ** " ३ कर्माधिमाक्षिण्ये ३ कारयित्र्यै ३ कर्मफलप्रदायै २० ३ एकाररूपायै Ac For Private and Personal Use Only नमः । 1 । X 00 PW .." ... 3+ 3.9 ३ एकाक्ष ३ एकाने काक्षराकृत्यै ३ एतत्तदित्यनिर्दिश्यायै । 1 2.9 V. LO Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir My My My w w w w to w w ३ एवमित्यागमाबोध्याय नमः। ३ ईश्वराधांगशरीरायै नमः। ३ एकभक्तिम्दर्चितायै । ३ ईशाधिदेवतायै ।। ३ एकाग्रचित्तनिर्ध्याताय.। ३ ईश्वरप्रेरणकय । ३ एषणार हताहतायै । ३ ईशतांडवसाक्षिण्यै ।। ३ एलासुगंधाचकुरायै ।। ३ ईश्वरोत्संगनिलयायै .. । ३ एन कूटविनाशिन्यै ।। ३ ईतिवाधाविनाशिन्यै ।। ३ एकभोगाय ३ ईहाविरहिनायै ३ एकरसाय ३ ईशशक्तयै ३ एकैश्वर्यप्रदायिन्यै .। ३ ईषरिम्मताननाय. ३ एकातपत्र पाम्राज्यप्रदा । ३ लकाररूपायै ३ एकांतपूजिताये ३ ललितायै ३ एधमानप्रमायै ।। ३ लक्ष्मीबाणीनिषेवितायौ। ३ एजदनेकजगदीश्वौं । ३ लाकिन्यै ३ एकवीरादिसंसेव्यायै । ३ ललनारूपायै । ३ एकप्रभावशालिन्यै .. । ३ लसदाडिमपाटलाये ।। ३ ईकाररूपिण्यौ । ३ ललंतिकालसत्फालायै,। ३ ईशिव्यै .. । ३ ललाटनयनार्वितायै ।। ३ ईमितार्थप्रदायिन्यै ।। ३ लक्षणोज्ज्वलदिव्याङ्गयौ..। ३ ईदृगित्य निर्देश्यायै ,,। ३ लक्षकोटयंडनायिकाय..। ३ ईश्वरत्वविधायिन्यै , । ३ लक्ष्यार्थाय ३ ईशानादिब्रह्ममय्यै ,, । ३ लक्षणागम्यायै ३ ईशित्वाद्यष्टसिद्धिदायौ..। ३ लब्धकामायै ३ ईक्षत्र्यै ३ लनातनवे ३ ईक्षणसृष्टाडकोटग . । ३ ललामराजदलिकायै ।। ३ ईश्वरवल्लभायै .।। ३ लंबिमुक्कालतांचितायै . । ३ ईडितायें . . ३ लंबोदरप्रसवे w w w w w w For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir waw kw .ww AudoU ३ लभ्यायै ३ लज्जाढयायै ३ ल्यवर्जितायै ३ ह्रींकाररूपायै ३ ह्रींकारनिलयायै ३ ह्रींपदप्रियायै ३ ह्रींकारबीजायै ३ हींकारमंत्रायै ३हींकारलक्षणाय ३ ह्रींकारजपसुप्रीतायै ३ ह्रींमत्यौ ३ हीविभूषणायै ३ ह्रींशीलाये ३ होपदाराध्याय ३ हाँगर्भाय ३ हीपदाभिधाय ३ होकारवाच्याय ३ ही कारपूज्यायौ ३ ह्रींकारपीठिकार्य ३ ह्रींकारवेद्यायै ३ हींकारचित्याय ३ हराराध्यायै नमः। ३ हरिब्रोद्रवंदितायै ।। ३ हथारूढासे वितायै । ३ हयमेधसमर्चितायै ।। ३ हर्यक्षवाहनायै हंसवाहनारी हतदानवा३ हत्यादिपापशमन्यै ।। ३ हरिदश्वादिसेवितायै । ३ हरितकुंभोन्नतकुचाये .. । ३ हस्तिकृतिप्रियाङ्गनाये , । ३ हरिद्राकृङ्कमादिग्धाये , । ३ हर्यश्वाघमरार्चितामै ..। ३ हरिकेशसरव्य ३ हादिविद्यायै ३ हालामदालसाय:२० ३ सकाररूपायै ३ सर्वज्ञायै ३ सर्वेश्य सर्वमंगलाये ३ सर्वकये ३ सर्वभन्यौं ३ सर्वहौ ३ सनातनाग ३ सर्वानवद्यागे ३ सर्वागसन्दर्य ३ सर्वमा क्षण्यै ।। ३ सर्वात्मिकायै -- ३ हीशरोरिण्यै.. ३ हकाररूपायै ३ हलकपूजितायै ३ हरिणेक्षणायै ३ हरिप्रियायै Wwww 0.www u t For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ सर्वसौख्यदायै नमः । ३ सर्वविमोहिन्यै ३ सर्वाधाराये ३ सर्वगतायै ३ सर्वापगुणवर्जित. यै ३ सर्वारुणायै ३ सर्वमात्रे ३ सर्वभूषणभूषितायै' ३ ककारार्थायै ३ काह ३ कामेश् ३ कामितार्थदायै ३ कामसंजीविन्य ३ कल्पायै ३ कठिनस्तनमंडायै ३ करभोरवे " " "" " 20 10 १४० M no " 10 RA ३ कलानाथमुख्यै ३ कचजितांबुदा । ३ कटाक्षस्यदिकरुणायै ३ कपालिप्राणनायिकायै । " ३ कारुण्यविग्रहाय ३ कान्तायै ३ कांतिधूत जपावल्यै 2.0 " www.kobatirth.org 10 ३ कलालापायै ३ कम्बुकण्ठयै ३ करनिर्जितपल्लवायै ३ कल्पवल्लीसमभुजाये। 32 ९१ Acharya Shri Kailassagarsuri Gyanmandir ३ कस्तूरी तिलकाचिताये नमः। • ३ हकारार्था ३ हंसगत्यै ३ दाटकाभरणोज्ज्वलायै ३ हारहारिकुचामोगायै.. ३ हाकिन्यै ३ यवर्जितायै ३ हविर्भीक ये ३ हार्दसंतम सापहायै "D ३ हल्ली संहास्य संतुष्टायै ३ हंसमंत्रार्थ रूपिण्यै ३ हानोपादाननिर्मुक्तायें ३ हर्ष ३ हरिसोद ये ३ हाहाहूहूमुखन्तुन्यायै ३ हानिवृद्धिविवर्जितायै ३ यंगवोनहृदया For Private and Personal Use Only " 20 ". ३ हरित्पतिसमाराध्यायै । ३ ६ ठात्कार हतासुराय ३ हर्षप्रदायै 28 U | 1 2.0 1. " "" " 19 20 2.0 12 A ३ हरिगोपारुणांशुकायै " ३ लकाराख्यायै ३ लतापूज्यायै ३ लयस्थित्युद्भवेश्वर्ये १८० ३ लोस्यदर्शन संतुष्टायै ३ लाभालाभविवर्जितायै ३ लंध्येतराज्ञायै LP ". 39 L " 1 Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir y Mr m ३ लावण्यशालिन्यै नमः ।। ३ होकारारण्यहरिण्यै नमः । ३ लधुसिद्धिदायै । ३ होकारवाले बल्लयौ , । ३ लाक्षारससवर्णाभाग , ।।३ ह्रींकारपंजरशुक्यौ । ३ लक्ष्मणाग्रजपूजितायौ , ।। ३ हींकारांगणदीपिकायौ , । ३ लभ्येतरायै ३ ह्रींकारकंदरासिये , ३ लब्धभक्ति सुलभायै , । ३ होकारांभोजभूगिकार्य , । ३ लांगलायुधाग . | ३ ह्रींकारसुमनोमाव्य . ३ लग्नचामरहस्तश्रीशारदा ३ होंकारतरुमञ्जय । __ परिवीजितायै ३ सकाराख्यायै ३ लज्जापदसमाराध्याग ,, । ३ समरसाय ३ लंपटायो ३ सकलागमसंस्तुतायै . ३ लकुलेश्वर्ण ३ सर्ववेदांततात्पर्यभूम्यै , ३ लब्धमानामै ३ सदसदाश्रयायै ३ लब्धरसागै ३ सकलायै ३ लब्धसंपत्समुन्नत्यो२००, । ३ सच्चिदानंदाय ३ हींकारिण्यै ३ साध्याय ३ हींकारागग ३ सद्गतिदायिन्यै ३ हीमध्याग ३ सनकादिमुनिध्येयायै , । ३ होशिखामण्यै ३ सदाशिवकुटुंबिन्यै . ३ हीकारकुंडाग्निशिखायै .. । ३ सकलाधिष्ठानरूपायै ३ हींकारशशिचंद्रिकायै । । ३ सत्यरूपायै ३ हींकारभास्कररूच्चै . । ३ समाकृत्यै ३ ह्रींकारांभोदचंचलायै ।। | ३ सर्वप्रपंचनिर्माध्यै ३ ह्रींकारकंदांकुरिकायौ . ३ समानाधिकवर्जितायै ३ होकारकपरायणायै . ।३ सर्वोत्तु गायै ३ हींकारदीर्घकाहंग ।।३ संगहीनाये ३ ह्रींकारो,ानकेकिन्यौ , ।। ३ सद्गुणायै For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ सकलेष्टदायै२४० | ३ लव्यशकत्यै ३ ककारिण्यै ३ लब्धदेहाय ३ काव्यलोलाग ३ लब्धेश्वर्य समुन्नत्य ३ कामेश्वरमनोहराग२४०, ३ लब्धवृद्धयै ३ कामेश्वरप्राणनाऽौं । ३ लब्धलीलायै ३ कामेशोत्संगवासिन्यो , । ३ लब्धयोवनशालिन्ये ३ कामेश्वरालिंगिताङ्गमै .. लब्धातिशयसर्वाग ३ कामेश्वरसुखप्रदायै . । सौंदर्याय ३ कामेश्वरप्रणयिन्यौ ३ लब्धविभ्रमायै ३ कामेश्वरविलासिन्यौ । ३ लब्धरागाथै ३ कामेश्वरतपःसिद्धो ३ लब्धपतये ३ कामेश्वरमनःप्रियागै , । शलब्धनानागमस्थित्ये ३ कामेश्वरप्राणनाथागै , । ३ लब्धभोगायै ३ कामेश्वरविमोहिन्यै . । ३: लब्धसुखायै , कामेश्वरब्रह्मविद्यायै . । ३ लब्धहर्षाभिपूरितायै ।। ३ कामेश्वरगृहेश्वर्यै . । ३ हो कारमूर्य ३ कामेश्वराहलादक .. ३हीकारशोधशूगकपोतिकार्य । ३ कामेश्वरमहेश्वौं ३ ही कारदुग्धाब्धिसुधायै.. । ३ कामेश्वौं ३ ही कारकमले दिरायै . । ३ कामकोटिनिलयायै ३ ही कारमणिदीपार्चिषे . । ३ काक्षितार्थदागै२६० ३ ही कारतरुशारिक यै . । ३ लकारिण्यो "३ ही कारपेटकमण्यै . । ३ लब्धरूपायै ३ ही कारादर्शविविताय .. । ३ लब्धधिग ३ ही कारकोशासिल्तायै .. । ३ लब्धवाञ्छितायै . ३ ही कारस्थाननर्तक्यै , । ३ लब्धपाप-नोदूरायै ।। ३ ही कारशुक्तिकामुक्तामण्यै,। ३ लब्धाहंकारदुर्गमाय , ।। ३ 'हीकारबोधितायें । w w ww .ww For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ ह्रींकारमय सौवर्णस्तंभ विदुमपुत्रिकाये ३ हो कारवेदोपनिषदे " ३ ही काराध्वरदक्षिणाये .. ३ ही कारनंदनारामनव कल्पकवल्लये 20 www.kobatirth.org " ९४ Acharya Shri Kailassagarsuri Gyanmandir ३ ही कार हम गायै ३ ह्रीं कारणकौस्तुभायै ३ दी कारमंत्रसर्वस्वायै N ३ ही कार पर सौख्यदायै ३०० 1. 1.0 For Private and Personal Use Only 20 । अनेन श्रीललितात्रिशतीनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा श्रीराजराजेश्वरि महात्रिपुरसुंदरी देवता भगवती प्रीयताम् ॥ || इति श्रीललितात्रिशतीनामानि || || नमsaललितासहस्रनामावलिः ॥ संकल्पः । अर्धेत्यादि० मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्ट सिद्धय ललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्यं कर्म करिष्ये । विनियोगः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमालामंत्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरीदेवता | ऐ क ४ बीजम् । सौः स ३ शक्तिः । क्लीं हप कीलकम् । श्री महात्रिपुरसुन्दरी देवता प्रसाद सिद्धयर्थं सहस्रनामभिः अमुकद्रव्यसमर्पणे विनियोगः । तत्रादौ शिरसे, मुखे हृदये, गुह्ये, पादयोः, नाभौ सर्वाङ्गेति चतुर्थ्यन्तेन ऋष्यादिन्यासान्विधाय । करषडंगं कृत्वा सिन्दूरारुणेति देवीं ध्यायेत् । Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ ध्यानम्। सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मिमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषक रक्तोत्पलं बिभ्रती सौम्यां रत्नघटस्थलचरणां ध्यायेत्परामम्बिकाम् ॥ ततो मानसोपचारैः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ।। इति ध्यात्वामें ही श्रो' श्रामात्रे नमः ।। ३ अष्टमीचन्द्रविभ्राज ३ श्री महारायै । दलिकस्थलशोभितायै नमः। ३ श्रीमत्सिंहासनेश्वयं ।। ३ मुखचन्द्र कलङ्काभमृग ३ चिदग्निकुण्डसंभूतायै,, । नाभिविशेषकाये । ३ देवकार्यसमुद्यताय ।। ३ वदनस्मरमाङ्गल्यगृह ३ उद्यद्भानुमहस्राभायै ,, । तोरणचिल्लिकायै ।। ३ चतुर्बाहुलमन्वितायै । ३ वक्रलक्ष्मीपरोवाहच ३ रागस्वरूपपाशाढयायै । लन्मीनाभलोचनायै । ३ क्रोधाकाराकुशो ३ नवचम्पकपुष्पाभना ज्ज्वलायै सादण्डविराजितायै ।। ३ मनोरूपेक्षुकोदण्डाय .. । ३ ताराकान्तितिरस्कारिना ३ पञ्चतन्मात्रसायकायै , । साभरणमासुरायै । ३ निजा णप्रभापूरमज्ज ३ कदम्बमञ्जरीक्लुप्त द्ब्रह्माण्डमण्डलायै । कर्णपूरमनोहरायै । ३ चम्पकाशोकपुन्नाग ३ नाटकयुगलीभूत सौगन्धिकलसत्कचायै .. । तपनोडुपमण्डलाये । ३ कुरुविन्दमणिश्रेणीकन ३ पद्मरागशिलादर्श कोटीरमण्डिताय ।। परिमाविकपोलभुवे । For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ नवविद्रमबिम्ब श्री न्यक्का रदशनच्छदायै नमः । शुद्ध वद्याङ्कुराकार द्विजपंक्तिद्वयोज्ज्वलायै । ३ कपरवीटकामोदसमा कदिगन्तरायै ३ निज सल्लापमाधुर्य विभित्तिकच्छ,,। 14 ३ मन्दस्मितप्रभापूरम उजरकामेशमानसायै ३ अनाकात सादृश्य चिबुकश्रीवरा जतायै ३ कामेशबद्धमाङ्गल्यसूत्र शोभितकन्धराये ३ कनकाङ्गदकेयूरकमनी यमुजान्वितायै ३ रनमैवेयख चतलोल मुक्ताफलान्तायै ३ कामेश्वरप्रेमरत्नमणि प्रतिपणस्तन्यै ३ नाभ्यालवालरोमा लिलताफलकुचद्वयायँ ३ लक्ष्यरोमलताधारना समुन्ने मध्यमा www.kobatirth.org ३ स्तनभारदलन्मध्यपट्ट बन्धवलित्रयायै W " 14 A ." RA M " 1 " 1 1 ९६ 1 1 1 1 1 1 अरुणारुणकौसम्भवस्र भास्वत्कटीतटयै नमः रत्न कणकारम्य रशनादाम भूषताये कामेशज्ञातसौभाग्य मार्दवरुद्धयान्विताय .. माणिक्य मुकुटाकार जानुद्वयविराजिताये इन्द्रगोपक्षप्तस्मर तूणाभज का गूढगुल्फायै 静 ." M 18 " M LP W RO " " RD Acharya Shri Kailassagarsuri Gyanmandir " कूम पृष्ठज यष्णुप्र पदान्वितायै नखदीधितिछन्न नमज्जनतमोगुणायै 20 .. अनवद्याङ्गयै " 10 For Private and Personal Use Only 12 20 " " 20 " M .." 10 पदद्वयप्रभाजालपराकृत सरोरुहाये " शिञ्जानमाणमञ्जीर मण्डितश्रीपदाम्बुजायै । मरालीमन्दगमनायै महालावण्य शेव 1 सर्वारुणायै .„ 1 .. 1. 10 1 1 I । सर्वाभरणभूषिता शिवका में वराङ्कस्थायै,, । शिवायै t Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ स्वाधीनवल्लभायै नमः । ३ सुमेरुमध्यशृङ्गस्थायै.. ३ श्रीमन्नगर नायिकायै ३ चिन्तामणिगृहान्तस्थायें | । ३ पत्रह्मासनस्थिताये ३ महापद्माद वो संस्थायें .. " ३ कदम्बवनवासिन्यै ६० । ३ सुधासागरमध्यस्थायें,, । ३ कामाक्ष्यै ३ कामदायिन्ये ३ देवर्षिगणसंघातस्तूय मानात्मवैभवाय ३ भण्डासुरवधोधुक्तशक्ति सेनासमन्वितायै ३ संपत्करीसमारूढ सिंधुरव्रजसेवितायै www.kobatirth.org 6) " AJ " " 30 10 ३ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै । ३ चक्रराजरथारूढसर्वायुधपरिष्कृतायै 2.4 ३ गेयचक्ररथारुढ मन्त्रिणीपरिसेवितायै " 3 किरिचक्ररथारूढदण्डनाथा पुरस्कृतायै७२ ३ ज्वालामालिनिकाक्षिप्तकारमध्यगायें.. 1 ९७ Acharya Shri Kailassagarsuri Gyanmandir ३ भण्डसैन्यवधोद्युक्तशक्तिविक्रम हर्षिताये ३ नित्यापरक्रमाटोप. निरीक्षणसमुत्सुकायै । ३ भण्डपुत्रबंधोक्तबाला विक्रमनन्दितायै ३ मन्त्रिण्यम्बाविरचित विषङ्गत्रधतोषितायै ३ विशुक्रप्राणहरणवाराही वीर्यनन्दितायी ३ कामेश्वरमुखालोक कल्पित श्रीगणेश्वरायै,, । ३ महागणेशनिर्भिन्नविघ्न यन्त्र प्रहर्षिताये ૮. " ३ भण्डासुरेन्द्रनिर्मुक्त शस्त्रप्रत्यस्त्रवर्षण्यै ३ कराड्गुलिनखोत्पन्न नारायणदशाकृत्यै ● ● ३ महापाशुपतास्त्राग्नि निर्दग्धासुरसैनिकायै । ३ कामेश्वरास्त्रनिर्दग्धस भण्डासुरसे ३ ब्रह्मोपेन्द्र महेन्द्रादिदेव संस्तुतवैभवायै ३ हरनेत्राग्निदग्धकाम संजीवनौषध्यै 7 For Private and Personal Use Only नमः ** 12 LO " 2." ." BP " F t Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८ ३ श्रीमद्वाग्भवकूटैकस्वरूप । ३ कुण्डलिन्यै नमः११०। मुखपङ्कजायै नमः ।। ३ बिसतन्तुतनीयस्यै .. ३ कण्ठाधःकटिपर्यन्तमध्य ३ भवान्यै कूटस्वरूपिण्यै . । ३ भावनागम्यायै ३ शक्तिकूटैकतापन्नकटयधो- ३ भवारण्यकुठारिकायै भागधारिण्यो । ३ भद्रप्रियायै ३ मूलमन्त्रात्मिकायौ ,, । ३ भद्रमूत्यै ३ मूलकूटत्रयकलेवरायो,, । ३ भक्तसौभाग्यदायिन्यै ३ कुलामृतौकरसिकाग८०, । ३ भक्तिप्रियायै ३ कुलसंकेतपालिन्यो , ३ भक्तिगम्यायै ३ कुलाङ्गनाये ३ भक्तिवश्यायै १२० ३ कुलान्तस्थागै ३ कौलिन्ये ३ भयापहायै ३ कुलयोगिन्यै ३ शांभव्य ३ अकुलामै ३ शारदाराध्यायै ३ समयान्तस्थायै । ३ समयाचारतत्पराय, ३ शर्मदायिन्यै ३ मूलाधारकनिलयाय ,, । ३ शांक ३ ब्रह्मग्रन्थिविभेदिन्यै १००..।। ३ श्रीकय ३ मणिपूरान्तरुदितायै .. । ३ साध्यै ३ विष्णुप्रन्थिविभेदिन्यै,, । ३ शरश्चन्द्रनिभाननायें ३ आज्ञाचक्रान्तराल. स्थायै ३ शांतोदय ३० ३ रूद्रग्रन्थिविभेदिन्यै ।। ३ शान्तिमत्यै ३ सहस्त्राराम्बुजारूढाय,, । ३ निराधारायै ३ सुधासाराभिवर्षिण्यै , । ३ निरञ्जनाये ३ तडिल्लतासमरुच्यै . । ३ निले पायै ३ षट्चक्रोपरिसंस्थितायै.. ।। ३ निर्मलाये ३ महाशक्त्यै , ।। ३ नित्यागै ३ शर्वाण्यै For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः । ९९ ३ निराकाराय नमः ।। ३ निर्ममायै ३ निराकुलारी । ३ ममताहन्त्र्य ३ निर्गुणाय ३ निष्पापाय ३ निष्कलाये १४० ३ पापनाशिन्यै ३ शान्तायै ३ निष्क्रोधायै ३ निष्कामाय ३ क्रोधशमन्ग ३ निरुपालवाणे ३ निलोभाये १०० ३ नित्यमुक्तायै ३ लोभनाशिन्यै ३ निर्विकाराग ३ निःसंशयायै ३ निष्प्रपञ्चाङ्ग ३ संशयन्यै ३ निराश्रयाग ३ निर्भवायै ३ नित्यशुद्धायै ३ भवनाशिन्यै ३ नित्यबुद्धायै ३ निर्विकल्पाय ३ निरवद्या१५० ३ निराबागायै ३ निरन्तराग ३ निभे दायै ३ निष्कारणायै ३ भेदनाशिन्यै ३ निष्कलङ्कारी ३ निनाशायै ८० ३ निरुपाधये ३ मृत्युमथन्यै ३ निरीश्वरायै ३ निष्क्रियायै ३ नीरागायै ३ निष्परिग्रहाय ३ रागमथनायै ३ निस्तूलायै ३ निर्मदायै ३ नीलचिकुरायै ३ मदनाशिन्ग ३ निरपायाय ३. निश्चिन्तायै. ३ निरत्ययाय ३ निरहंकारायै ३ दुर्लभार्य ३ निर्मोहायै . ३ दुर्गमाय ३ मोहनाशिन्यै ३ दुगाय ४० For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० Hear-more -News ३ दुःखहन्त्रय नमः .. सुखप्रदाय , दुष्टदूरायै , दुराचारशमन्यौ . दोषवाजताग ,, सर्वज्ञाये ,, सान्द्रकरणागै ,, समानाधिकव जतायै.. । ,, सर्वशक्तिमय्यै , , सर्वमङ्गलाशै२०० . । , सद्गतिप्रदाय . सर्वेश्वयों ,, सवमय्यौ , सर्वमन्त्रम्वरूपिण्यै . , सर्वयन्त्रात्मकायै . ,, सर्वतन्त्ररूपायै ,, मनोन्मन्यौ .. माहेश्वो , महादेव्यै ERTER ३ महाशक्त्यै .. महार ये , महाभोगायै .. महैश्वर्याय २२० .. महावीर्याय .. महाबलाय ... महाबुद्धय महामिद्वय ,, महायोगेश्वरेश्वर्य . महातन्त्र ये ., महामन्त्राये .. महायन्त्रायै ... महासनाये - महायागक्रमाराध्यायै२३०॥ .. महाभैरवपूजितायै .. । .. महेश्वरमहाकल्प___ महाताण्डवमाक्षिण्यै.. । ... महाकामेशम हज्य .. . महात्रिपुरसुंदये . । . चतुःषष्टयुपचाराढयाये..। . चतु षष्टिकलामय्य .. । .. महाचतुःषष्टकोटियोगिनी गणसेवितायै । .. मनुविद्यायै .. चन्द्रविद्यायै . । , चन्द्रमण्डलमध्यगाय२४०१ .. महालक्ष्म्यै २१० . मृडाप्रय य .. महारूपायै .. महापूज्य य ., महापातकनाशय , .महामायाय .. महासत्त्वाय For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , पार्वत्यै भैरव्यै ३ चारूरूपायै नमः ।। ३ संहारिण्यै नमः । , चारुहासायै .. रुद्ररूपायै . चारुचन्द्रकलाधरायै ,, । .. तिरोधानकये २७० । . चराचरजगन्नाथाय .. । चक्रराजनिकेतनाये । , सदाशिवाय अनुग्रहदाय .. पद्मनयनायै । पञ्चकृत्यपरायणायै .. । • पद्मरागसमप्रभायै , । .. भानुमण्डलमध्यस्थाय. । .. फचप्रेतासनासोनाय . । • पच्चब्रह्मस्वरूपिण्यै२५०.। ., भगमालिन्यै चिन्मय्य . । .. पद्मासनाये . परमानन्दाय . . । .. भगवत्यै बिज्ञानघनरूपिण्यै . । . पानाभसहोदर्ये २८०. ध्यानध्यातृध्येयरूपाय.. .. उन्मेषनिमिषोत्पन्नधर्माधर्मविवर्जिताये. विपन्नभुवनावल्य . विश्वरूपायै . सहस्रशीर्षवदनाय .. जागरिण्यै . सहस्राक्ष्य . स्वपन्त्यै .. सहस्रपदे तैजसात्मिकायै , आब्रह्मकीटजनन्यै . । . वर्णाश्रमविधायिन्यै .. । प्राज्ञात्मिकायै .. निजाज्ञारूपनिगम ये,, । ॥ तुर्याय , पुण्यापुण्यफलप्रदाय, । सर्वावस्थाविवर्जिताय.. , श्रुतिसीमन्तसिन्दूरीसृष्टिकव्य कृतपादाब्जधूलिकाय ,,। . ब्रह्मरूपायै सकलागमसंदोहशुक्ति. गोव्य संपुटमौक्तिकायै२८०.. । . गोविन्दरूपिण्यै । . सुप्तायै For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः । ., पूर्णायै " भुवनेश्वर्य पाये .. ह्रींमत्य १०२ ३ पुरुषार्थप्रदाय नमः । । ३ राक्षसन्यै .. रामायै ,, भोगिन्यै , रमणलम्पटा–३२० » काम्याय ., अम्बिकायै .. कामकलारूपायै . , अनादिनिधनाचे ,, कदम्बकुसुमप्रियायै , हरिब्रह्मेन्द्रसेवितायै ,, । , कल्याण्यै .. नारायण्यै ., जगतीकन्दायै .. नादरूपायै करुणारससागराये .. ,, नामरूपवर्जित ये३० , कलावत्यै हीकार्य , कलालापायै ,, कान्तायें .. कादम्बरी प्रियायै ३३०. हेयोपादेयवर्जिताय ., वरदायै . राजराजाचिताये » वामनयनाये राज्य .. वारुणीमदविह्वलाये. .. रम्यायै .. विश्वाधिकार्य ., राजीवलोचनायै . .. वेदवेद्याय विन्ध्याचल निवासिन्यै ,, रस्याय विधात्र्य ,. रणत्किङ्किणिमेखलाय,, . वेदजनन्यै .. विष्णुमायायै राकेन्दुवदनायै .. विलासिन्यै ३४० .. रतिरूपाय .. क्षेत्रस्वरूपाये . . रतिप्रियाय , क्षेत्रश्यै ,, रक्षाकर्यै ... क्षेत्रक्षेत्रज्ञपालिन्ग . । , हृद्याय " रञ्जन्यै . रमण्ये३१० , रभायै For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः । १०३ .. क्षयवृद्धिविनिर्मुक्तायै नमः।। ३ पश्यन्त्यै , क्षेत्रपालसमर्चितायै ,, । ३ परदेवताये .. विजयायै ३ मध्यमायै३७० . । विमलायै ३ वैखरोरूपायौ .. वन्द्यायै ३ भक्तमानसहंसिकायै । .. वन्दारुजनवत्सलायै ३ कामेश्वरप्राणनाडौ । .वाग्वादिन्यै ३५० . । ३ कृतज्ञायै , वामकेश्यै ,। ३ कामपूजितायै .. , वह्निमण्डलवासिन्यै . । ३ शृङ्गारससंपूर्णा , । भक्तिमत्कल्पलतिकायै ,। ३ जयायै पशुपाशविमोचिन्यै . । ३ जालन्धरस्थिता । . संहृताशेषपाखण्डायै ,, । ३ ओडयाणपीटनिल्याग. .. सदाचारप्रवर्तिकायै .. ।। ३ बिन्दुमण्डलवासिन्यौ३८०। ., तापत्रयाग्निसंतप्त २ रहोयागक्रमाराध्यागै,। समाहादनचन्द्रिकायै , । ३ रहस्तर्पणतपितायौ , । .. तरूण्यै ३ सद्यःप्रसादिन्ग , । .. तापसाराध्यायै । ३ विश्वसाक्षिण्यो । .. तनुमध्याय 35° ३ साक्षिवर्जितायै .. , तमोपहायै ३ षडङ्गदेवतायुक्तागै. .. चित्यै ३ षाजुण्यपरिपूरितामै। .. तत्पदलक्ष्यार्थाय ३ नित्यक्लिन्नायै , चिदेकरसरूपिण्यै .. ३ निरुपमा .. स्वात्मानन्दलवी ३ निर्वाणसुखदायिन्यौ ३८०.। __भूतब्रह्माद्यानन्द , । ३ नित्यापोडशिकारूपायै । . संतो ३ श्रीकण्ठार्धशरीरिण्टौ. । .. पराये ३ प्रभावत्यै .. प्रत्यचितिरूपायै । । । ३ प्रभारूपायै For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ ३ प्रसिद्धारी नमः ।। ३ जडात्मिकायो नमः । ३ परमेश्वौं ३ गायत्र्यौ४२० ३ मूलप्रकृत्यै ३ व्याहत्यौ ३ अव्यक्तायो ३ सन्ध्याग ३ व्यक्ताव्यक्त ३ द्विजवृन्दनिषेवितायो.. म्वरूपिण्यो ३ तत्त्वासना ३ व्यापिन्यो ४०० । ३ तस्यै ३ विविधाकाराग ३ तुभ्यं ३ विद्याविद्यास्वरूपिण्यग.. । ३ अय्य ३ महाकामेशनयनकुमुदा- ३ पञ्चकोशान्तरस्थितायै इलादकौमुद्यै . ३ निःसोममहिम्ने ३ भक्तहार्दतमोभेदभानु ३ नित्ययौवनाय४३० . । मुद्धानुसतत्यै ३ मदशालिन्यै . । ३ शिवदूत्यै ३ मदापूर्णितरक्ताक्ष्यै . ३ शिवाराध्याग ३ मदपाटलगण्डभुवे . ३ शिवमत् ३ चन्दनद्रवदिग्धाङ्गायै , ३ शिवंक* ३ चाम्पेयकुसुमप्रियायै.. ३ शिवप्रियाग ३ कुशलायै ३ शिवपराग४१० ३ कोमलाकारायै ३ शिष्टेष्टामै ३ कुरुकुल्लायै ३ शिष्टपूजितायौ ३ कुलेश्वरौं ३ अप्रमेयाग ३ कुलकुण्डालयायै ४४०. । ३ स्वप्रकाशायै ३ कौलमार्गतत्परसेवितायै ..। ३ मनोवाचामगोचरायौ, ३ कुमारगणनाथाम्बायै.. ३ चिच्छकत्यै ३ तुष्टयै ३ चेतनारूपायै ३ पुष्टयमै ३ जडशक्यौ ।। ३ मत्यै For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ घृत्यै wwww १०५ नमः । । ३ सिद्धमात्रे नमः । ३ शान्य ३ यशस्विन्यै ३ स्वस्तिमत्यै ३ विशुद्धिचक्रनिलयायै, ३ कान्त्यै ३ आरक्तवर्णाय ३ नन्दिन्यै ४५० ३ त्रिलोचनायै . ३ विघ्ननाशिन्ग ३ खङ्गाङ्गादिप्रहरणाय .. । ३ तेजोवत्यै ३ वदनैकसमन्वितायै .. । ३ त्रिनयनायै ३ पायसान्नप्रियाय ८० . । ३ लोलाक्षीकामरूपिण्यै, । ३ त्वक्स्थायै ३ मालिन्यै ३ पशुलोकभयंकय . । ३ हसिन्यै ३ अमृतादिमहाक्ति ३ मात्रे संवृतायै ३ मलयाचलवासिन्यै , ३ सुमुख्य ३ अनाहताब्जनिलयायै, ३ नलिन्यै४० ३ श्यामाभायै सभ्रवे ३ वदनद्वयायै ३ शोभनायै ३ दंष्टोज्ज्वलायै ३ सुरनायिकाये ३ अक्षमालादिधरायै , । ३ कालकण्ठयै ३ रुधिरसंस्थितायै४८०. ३ कान्तिमत्यै ३ कालरात्र्यादिशक्त्योध ३ क्षोमिण्यै वृतायै ३ सूक्ष्मरूपिण्यै ३ स्निग्धौदनप्रियायै .. । ३ वज्रेश्वयै ३ महावीरेन्द्रवरदायै .. । ३ वामदेव्यै ३ राकिण्यम्बास्वरूपिण्यै, । ३ वयोवस्थाविवर्जितायै४७॥ ३ मणिपूराञ्जनिलयायै .. । ३ सिद्धेश्वयै ३ वदनत्रयसंयुतायै .. ।। ३ सिद्धविद्यायै .।। ३ वनादिकायुधोपेताये.. । ३ डाकिनीश्वय ww For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ डामर्यादिभिरावृतायै नमः । 1.J 20 " 1.0 " 2. 1." 3.4 3.4 1." 9:0 1.0 ".. " " A 10 20 3." रक्तवर्णा मांसनिष्ठा यै ५० गुडान्नप्रीतमानसायै । समस्तभक्त सुखदायै.. लाकिन्यम्वास्वरूपिण्यै, स्वाधिष्ठानाम्बुजगतायै । 1 1 चतुर्वक मनोहरायै शूलाद्यायुधसंपन्नायै. पीतवर्णायै अतिगर्वितायै मेदोनिष्ठायै मधुप्रीतायै ५१० वशिन्यादिसमन्वितायै । दध्यन्नासक्तहृदयायै काकिनीरूपधारिण्यै मूलाधाराम्बुजास्ढायै.. पञ्चवक्रयै अस्थिसंस्थिताये अङ्कुशादिप्रहरणायै । वरदादिनिषेवितायै मुगौदनासक्तवित्तायै । साकिन्यम्बास्वरूपिण्यै ५२० ॥ 20 20 3.8 शुक्लवर्णायै षडाननायै मज्जासंस्थायै " 32 W .„ 20 " 2.0 www.kobatirth.org " · आज्ञाचक्राब्जनिलयायै,, .. # " १०६ ३ हंसवतीमुख्यशक्तिसमन्वितायै नमः । हरिद्रान्नैकर सिकायै 1 हाकिनीरूपधारिण्यै T F " 31 .„ " " 34 "" ** ". 30 "" " ** "" 10 " 20 W स्वाहायै स्वयै अमत्यै मेघायै श्रुत्यै स्मृत्ये ५४० " 20 Acharya Shri Kailassagarsuri Gyanmandir 22 #.# सहस्त्रदलपद्मस्थ ये.. सर्ववपशोभिताये । सर्वायुधधरायै ५३० शुक्लसंस्थितायै सर्वतोमुख्यै सर्वो दनप्रीतचित्तायै याकिन्यम्बास्वरूपिण्यै "P " विद्यायै W For Private and Personal Use Only " 14 34 .." 2.0 P 33 ** अनुत्तमायै पुण्य की त्यै पुण्यलभ्यायै पुण्यश्रवणकीर्तनाये.. पुलोमजार्चितायै बन्धमोचिन्यै बन्धुरालकायै विमर्शरूपिण्यै 24 " " ".. " विदादिजगत्प्रसवे ५५० । । Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ सर्वव्याधिप्रशमन्यै नमः । सर्वमृत्युनिवारियै अग्रगण्यायै अचिन्त्यरूपायै कलिकल्मषनाशिन्यै कात्यायन्यै कालहर ये कमलाक्षनिषेवित्यै ताम्बूलपूरितमुख्यै " ** 17 #1 ** ". #9 U 3.4 2.9 " " 29 د. D 3. ". บ 18 事 د. " 43 20 U 12 दाडिमीकुसुमप्रभायै ५९० मृगाक्ष्यै मोहिन्यै मुख्यायै मृडान्यै मित्ररूपिण्यै नित्यतृप्ताये भक्तनिधये नियन्यै निखिलेश्व 2 पराशक्त्यै परानिष्ठायै प्रज्ञानघनरुपिण्यै माध्वीपानालसायै मत्तयै 1. 24 5.9 मैत्र्यादिवासनालभ्यायै ५७० | महाप्रलयसाक्षिण्यै 3.9 www.kobatirth.org 2.9 ".. १०७ ३ मातृकावर्णरूपिण्यै नमः । महाकैलासनिलयायै मृणाल मृदुदोलतायै महनीया ५८० दयामृत्यै महासाम्राज्यशालिन्यै आत्मविद्यायै महाविद्यायै. श्रीविद्यायै कामसेवितायै श्रीषोडशाक्षरीविद्यायै 20 " 99 2.4 .„ 39 22 " " 39 2.4 29 ... 2.8 " " " ... चन्द्रनिभायै भालस्थायै इन्द्रधनुः प्रभायै हृदयस्थाये रविप्रख्यायै " Acharya Shri Kailassagarsuri Gyanmandir " त्रिकूटायै कामकोटिकायै For Private and Personal Use Only ** :: त्रिकोणान्तरदीपिकायै दाक्षायण्यै देत्यहन्त्र्यै दक्षयज्ञविनाशिन्यै १०० दरान्दोलितदीर्घाक्ष्यै दरहासोज्ज्वलन्मुख्यै " " 24 34 कटाक्ष किंकरीभूत कमलाकोटि सेवितायै ५८०. शिरः स्थितायै ★★ 24 1.7 " 2. 20 : ". Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. त्र्यक्ष ३० १०८ ३ गुरुमूत्यै नमः। । ३ त्रिजगद्वन्द्यायै नमः । , गुणनिधये .. त्रिमूत्यै . गोमात्रे ,त्रिदशेश्वये , गुहजन्मभुवे . देवेश्य .. दिव्यगन्धाढयायें ., दण्डनीतिस्थाय , , सिन्दूरतिलकाञ्चितायें .. दहराकाशरूपिण्यै , .. उमाय , प्रतिपन्मुख्यराकान्ततिथि- . शैलेन्द्रतनयाय मण्डलपूजितायै १० . । ., गौर्य .. कलात्मिकाय . .. गन्धर्वसेवितायें .. कलानाथाये .. विश्वगर्भायै .. काव्यालापविनोदिन्ये .. .. स्वर्णगर्भायै . सचामररमावाणीसव्यः .. अवरदायै __दक्षिणासेविताये . वागधीश्वर्यै ४० . आदिशक्त्यै .. ध्यानगम्यायै .. अमेयाय .. अपरिच्छेद्यायै है आत्मने .. ज्ञानदायौ .. परमाय .. ज्ञानविग्रहा . पावनाकृतय .. सर्ववेदान्तसंवेद्यासें , अनेककोटिब्रह्मांड .. सत्यानन्दस्वरूपिण्यै . । ___ जनन्यै २० .. लोपामुद्रार्चितायै .. दिव्यविग्रहाय लीलाक्लुप्तब्रह्माण्ड , कलीकार्य ___ मण्डलायै .. केवलायै .. अदृश्याग .. गुह्याय .. दृश्यरहितायें५० , कैवल्यपददायिन्य . विज्ञान्ग .. त्रिपुरायै . वेद्यवर्जितायौ . . For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ योगिन्यै योगदायै योग्यायै ப " 29 १३ 17 M .. सदसद्रपधारिण्यै 10 20 உ 3.0 लोकयात्राविधायिन्यै · एकाकिन्यौ भीमरूपायै " निद्वैतायै W " द्वैतवर्जितायै अन्नदायै 23 .. 29 योगानन्दायै युगंधरायै " J 21 अष्टमू अजाजैन्यै वसुदायै ६७० वृद्धाय ब्रह्मात्मैक्यस्वरूपिण्यै बृहत्यै ब्राह्मण्यै ब्राहम्यै नमः इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वर्णपण्यै सर्वाधाराये सुप्रतिष्ठायै ६६० ब्रह्मानन्दायें बलिप्रियायै भाषारूपायै 20 ." " W 20 " " 10 AP ... " 20 .. www.kobatirth.org " " 20 20 १०९ ३ वृहत्सेनायें AD सुखाराध्यायै शुभंकर्यै ** " शोभना सुलभागत्यै 10 " RP 20 AP AD 20 24 10 20 24 दीक्षिताये दैत्यशमन्यै " .. सर्वलोकवशंक 39 5.4 Acharya Shri Kailassagarsuri Gyanmandir ... नमः भावाभावविवर्जितायै ६८० 39 श्रितायै राज्यलक्ष्म्यै कोशनाथायै ६८० चतुरङ्गबलेश्वयै साम्राज्यदायिन्यै सत्यसन्धायै सागरमेखलाये राजराजेश्वयै राज्यदायिन्यै राज्यवल्लभायै राजत्कृपायै राजपीठनिवेशितनिजा - सर्वार्थदा सावित्र्यै सच्चिदानन्दरूपिण्यै ७०० देशकालापरिच्छिन्नायै सर्वगाय सर्वमोहिन्यै सरस्वत्यै For Private and Personal Use Only 30 10 A LP .. 1." MA .." ." 10 27 29 20 .„ 20 23 Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ शास्त्रमय्यै 5.9 .." 29 70 2.P 2. 3.0 2:2 3. .. भगाराध्यायै " 29 " 2.4 19 गणाम्बा गुह्यकाराध्यायै७२० कोमलाङ्गयै गुरुप्रियायै स्वतन्त्रां .. सर्वतन्त्रेश् 30 2 2 गुहाम्बा गुह्यरूपिण्यै सर्वोपाधिविनिर्मुक्तायै सदाशिव पतिव्रताये संप्रदायेश्वये ७१० ૨૭૧૦ 1: साध्व्य यै ·*.. गुरुमण्डलरूपिण्यै कुलोत्तीर्णा दक्षिणामूर्तिरूपिण्यै सनकादिसमाराध्यायै .. शिवज्ञानप्रदायिन्यै 0.0 19 10 20 मायायै मधुमत्यै मये नमः चित्कलायै आनंदकलिकायै प्रेमरूपायै ७३० प्रियंक 20 20 2.4 " "D " ** 3.9 3. 7.0 www.kobatirth.org 2.0 3.8 3." ११० 1 ३ नामपारायणप्रीतायै नमः । नन्दिविद्यायै नटेश्व " 30 竞影 30 59 " ... ** .. रम्भादिवन्दितार्थ 3.9 भवावसुधावृष्ट पापारण्यदवानायै दौर्भाग्यतूलवातूलायै जराध्वान्तरविप्रभायै भाग्याब्धिचन्द्रिकायै भक्तचितके कि घनाघनाथै रोगपर्वतदम्भोलाये मृत्युदारुकुठारिकायै महेश्व ७५० महाकाल्यै महाप्रसा ". ".. # " ." " ". ** 1. Acharya Shri Kailassagarsuri Gyanmandir " मिभ्याजगदधिष्ठानायै मुक्तिदाये मुक्तिरूपिण्यै लास्यप्रिया " लयक लज्जाये ७४० For Private and Personal Use Only " " 20 13 ".. . 20 .„ 10 1.4 " 2.0 P.. महाना अपर्णायै चण्डिकायै चण्डमुण्डासुरनिपदिन्यै,, क्षराक्षरात्मिकायै " 29 Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ३ सर्वलोकेश्यै .विश्वधारिण्यै . त्रिवर्गदा७० - सुभगाये .. त्र्यम्बकायै , त्रिगुणात्मिकायै . स्वर्गापवर्गदायै .., शुद्धा जपापुष्पनिभाकृती .. ओजोवती , द्युतिधरायै , यज्ञरूपाये . प्रियव्रता७७० , दुराराध्या* , दुराधर्षाओं ., पाटलीकुसुमप्रियायै १११ ३ मार्तण्डभैरवाराध्यापै ,, मन्त्रिणीन्यस्तराज्यधुरे ,. . त्रिपुरेश्यै ... जयत्सेना . निस्वैगुण्याथै " परापरायै७८० , सत्यज्ञानानन्दरूपाये ,, सामरस्यपरायणायै कपर्दियौ ,, कलामाला कामधुराग कामरूपिण्यै ., कलानिधये .. काव्यकला .. रसज्ञा .. रसशेवधये८०० ,, पुष्टाये :, पुरातना .. पूज्या » पुष्करा मेरुनिलयायै मन्दारकुसुमप्रियायै ,, वोराराध्या .. विरारुपायै विरजायै .. विश्वतोमुख्यै ७८० . प्रत्यपारी . पराकाशा .. प्राणदा . प्राणरूपिण्यै .. पुष्करेक्षणा ., परस्मैज्योतिष .. परस्मैधाम्ने ,, परमाणवे ., परात्परारी .. पाशहस्तायै८१० ,, पाशहन्य , परमञ्चविभेदियौ .. । For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मूर्ता , अमूर्ता .. अनित्यतृप्तामै .. मुनिमानसहंसिकारी ., सत्यव्रता सत्यरूपाचे , सर्वान्तर्यामिन्ग .. सत्यैः२० ,, ब्रह्माण्ये . ब्रह्मणे .. जनन . बहुरूपायै .. बुधाचिंता प्रमवित्री , प्रचण्डाग ... आज्ञा , प्रतिष्ठा ,, प्रकटाकृतये ८० .. प्राणेश्वरी .. प्राणदारी . पञ्चाशत्पीठरूपिण्यै विशृङ्खला विविक्तस्थागे ,, वीरमात्रे .. वियत्प्रसवे मुकुन्दा .. मुक्तिनिलयायै ११२ ३ मूलविग्रहरूपिण्ण८४० , भावज्ञाये .. भवरोगा .. भवचक्रप्रवर्तिी .. छन्दःसारागे , शास्रसाराय • मन्त्रसारा .. तलोदर्यै , उदारकीतये . उद्दामवैभवारी .. वर्णपिण्यो ८५० .. जन्ममृत्युजरातप्तजन विश्रान्तिदायिन्ये । .. सर्वोपनिषदुद्धष्टाये .. .. शान्त्यतीताकलात्मिकाये. , गंभीरायै .. गगनान्तस्थाय . गर्वितायें ... गानलोलुपाय ... कल्पनारहिताये , काष्ठायै , अकान्ताय ८६० . कान्तार्धविग्रहाचे , कार्यकारणनिर्मुक्तायै . .. कामकेलितरङ्गितायै . .. कनकनकतताटङ्कायै । । . ।। . लीलाविग्रहधारिण्यै . । For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - - - - - - - ११३ ३ अजायै ३ विद्रुमाभायै नमः। . क्षयविनिर्मुक्तायै .. वैष्णव्यै .. मुध्धायै .. विष्णुरूपिण्यै . क्षिप्रप्रसादिन्यै .. अयोनये .. अन्तर्मुखसमाराध्यायै . योनिनिलयायै .. बहिर्मुखसुदुर्लमायै .. कूटस्थायै .. त्रय्यै ... कुलरूपिण्यै .. त्रिवर्गनिलयायै .. वीरगोष्ठीप्रियाये .. त्रिस्थाय .. वीरायें . त्रिपुरमालिन्य ,, नैष्काय.. .. निरामयाय .. नादरूपिण्यै . निरामयायै .. विज्ञानकलनाये .. निरालम्बायै .. कल्यायै ... स्वात्मारामायै .. विदग्धाय . सुधासृत्यै .. वैन्दवासनाये .. संसारपङ्कनिर्मग्नसमुद्ध .. तत्त्वाधिकार्य _रणपण्डितायै०८० .. तत्त्वमयै .. यज्ञप्रियायै .. तत्त्वमर्थस्वरूपिण्यै , यज्ञकर्यै .. सामगानप्रियायै . , , यजमानस्वरूपिण्यै . सौम्याय १० . धर्माघारायै . सदाशिवकुटुम्बिन्यै . . धनाध्यक्षायै .. सव्यापसव्यमार्गस्थायै .. .. धनधान्यविधि न्य .. सर्वापद्विनिवारिण्यै . , विप्रप्रियायै .. स्वस्थायै .. विप्ररूपाय .. स्वभावमधुराये .. विश्वभ्रमणकारिण्यै , .. धीरायै .. विश्वग्रासायै८४० , ।। , धीरसमर्चितायै -- - -- ---- -- - --- For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः। .. सदातुष्टायै ११४ ३ चैतन्याय॑समाराध्याय नमः। । ३ वामकेश्वय . चैतन्यकुसुमप्रियायै , । , पञ्चयज्ञप्रियायै . सदोदितायै २० . .. पश्चप्रेतमश्चाधिशायिन्यै ,, । .. पञ्चम्यै . तरुणादित्यपाटलायै . " पञ्चभूतेश्यै दक्षिणादक्षिणाराध्यायै ,, .. पञ्चसख़योपचारिण्यै .. दरस्मेरमुखाम्बुजायै , । .. शोश्वत्यै .. कौलिनीकेवलायै . .. शाश्वतैश्वर्याय . अनध्यकैवल्यपददायिन्यै. .. शर्मदाय स्तोत्रप्रियायै , . शंभुमोहिन्यै . स्तुतिमत्यै .. धराये .. श्रुतिसंस्तुतनैभवायै .. धरसुतायै मनस्विन्यै ८३० . धन्याय . मानवत्यै .. धर्मिण्यै महेश्यै .. धर्मवर्धिन्यै . मङ्गलोकृत्यै . लोकातीताय. विश्वमात्रे ,, गुणातीतायै जगद्धात्र्यै .. सर्वातीतायै . विशालाक्ष्य .. शमात्मिकायै विरागिण्यै .. बन्धूककुसुमप्रख्याय .. प्रगल्याय , वालाये , परमोदाराय८४० ., लीलाविनोदिन्यै . परामोदायै .. सुमङ्गल्यै , मनोमय्यै . सुखकर्य . व्योमकेश्यै .. सुवेषाढयायै .. बिमानस्थायै . बनिये . ।। , सुवासिन्यर्चनप्रीतायै - - - . सुवासिन्यै ७० For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ नमः नाय ३ आशोभनायै . शुद्धमानसायै . बिन्दुतर्पणसंतुष्टायै । , पूर्वजायै , त्रिपुराम्बिकायै . दशमुद्रासमाराध्याय त्रिपुराश्रीवशंकय .. ज्ञानमुद्राय ज्ञानगम्यायै४८० . ज्ञानज्ञेयस्वरूपिण्यै .. योनिमुद्रायै . त्रिखण्डेश्य . त्रिगुणायै . अम्बायै ... त्रिकोणगायै ३ अनघायै नमः , अद्भुतचारित्रायै .. वाच्छितार्थप्रदाय ., अभ्यासातिशयज्ञाताय ,, . षध्वातीतरूपिण्यै ४०, , अव्याजकरुणामूत्यै . ., अज्ञानध्वान्तदीपिकायै,. .. आबालगोपविदितायै , .. सर्वांनुल्लयशासनाये , ., श्रीचक्रराजनिलयायै , .. श्रीमत्रिपुरसुन्दर्य . .. श्रीशिवाय , शिवशक्त्क्यै यरूपिण्यै , ,, ललिताम्बिकायैः००० .. अनेन श्रीललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा भगवती श्रीराजराजेश्वरी महात्रिपुरसुंदरीदेवता प्रीयताम् ॥ ॥ॐ तत् सत् ॥ ॥ इति श्रीललितासहस्रनामानि ।। For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पूजाकर्मणि संकल्पे सप्तविधपारायणे (मुख्यतयाङ्गपारायणे ) चास्योपयोग आवश्यकत्तेनात्र सोदाहरणं तद्विविच्यते । अस्मिन्नर्थे प्रथमं गतकलिवर्षज्ञानं परमावश्यकमस्ति तत्प्रकारो यथा - शालिवाहनशकारम्भः ३१७९ मितेषु गतकलिवर्षेषु जातः । अत इष्टशालिवाहनशक + ३१७९ = गतकलिवर्षाणि । प्रकृतोदाहरणे शालिवाहनशक १९०८ फाल्गुनकृष्ण ३० रविवासरे (ता. २९-३-८७) गतकल्यद्वादहर्गणानयनार्थ गतकलवर्ष साधनं यथा .. मा.ग. ७० ११६ || अष्टाङ्गसिद्धिक्रमः ॥ इ.शा. श + ३१७९ = गतकलवर्षाणि । .. १९०८ + ३१७९ = ५०८७ गतकलिवर्षाणि । ततः - ( कौलमत सिद्धान्ते) = कल्याद्यब्दगणो दिवाकरगुणश्चैत्रादिमा सैयुत त्रिस्थः शून्यनगाप्तयुक् सुरहृतो लब्धाधिमासैर्युतः । त्रिशनो दिनयुक् द्विधा शिवगुणस्त्र्य भ्रागभक्तोनित: कल्याद्यब्दगणो भवेद्भृगुदिनालङ्कार्धरात्रोद्भवः ॥ • क.व. x १२ + चैत्रादिगतमासाः = मासगणः । .. ५०८७ × १२ = ६१०४४ + १२=६१०५५ मासगणः । अधिमासाः + शे । ३३ अत्र शेषस्य त्यागः । मा.ग. + अधिमासाः = चान्द्रमासाः । • Acharya Shri Kailassagarsuri Gyanmandir फ+शे 1 फ + मा.ग. ६१०५५ = ८७२+शे. । ६१०५५ + ८७२ = ६१९२७ । ७० For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७ ६१९२७ ३३ = १८७६ + शेषम् । १८७६ = अधिमासाः। .:. ६१०५५ + १८७६ अधिमासाः=६२९३१ चान्द्रमासाः। ..' चान्द्रमासाः x ३० + ग.ति. = तिथिगणः । .. ६२९३१ ४ ३० + २९ = १८८७९५९ तिथिगणः । स द्विः स्थाप्यः । ::ति ग. x ११७०३ = अवमदिनानि = शेषम् । :: ति.ग. - अवमदिनानि = अहर्गणः .:. १८८७९५९ ४११ = २०७६७५४९ - ७०३ = २९५४१ अवमदिनानि + शेषस्य त्यागः । .:. १८८७९५९ - २९५४१ = १८५८४१८ । वाराय सप्तभक्ते शेषमितो वारः । अतः १८५८४१८: ७ =२६५४८८लब्धिः+२ शेषम् । कलियुगारंभे शुक्रवासरः । अतःशेषे० मिते शुक्रवासरः । १ शनिः२ रविः इत्यादिना । अत्र लब्धेस्त्यागः शेषमिनो वासरः अतो रविवासरः। .:. सिद्धोऽहगणः=१८५८४१८ युगादिसाधनार्थ प्रकारो यथा सौभाग्यतंत्रे अथाधुना युगादीनां ज्ञानं हि कथ्यते मया । अङ्गाङ्काब्ध्यर्तुवेदाश्चैहते तु युगसन्ततिः ।। तच्छेषेऽङ्गव्यश्वपूर्णपक्षैर्भक्ते परिवृतिः । शेष रसाद्रीषुहते वर्षाणि तद्गतानि च । वर्षशेषे रसगुणैर्भक्ते मासास्तु ते गताः । मासशेष क्रमाद ज्ञेयं दिनानीत्य ङ्कशेषतः ।। For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ एवमष्टाङ्गसंसिद्धिरस्मात्तात्कालिकी स्मृता । नक्षत्रयोगसंसिद्धिः प्रोक्ता सङ्कल्पवाचने ।। शेषमष्टाङ्गकं ज्ञेयं पारायणविनां वरैः । इति ज्ञात्वा श्रीमतां च विनियोगं समाचरेत् ।। वर्षाक्षराणि षट्त्रिंशदकारादीनीत्युदीर्यते । मासाश्च पोडश प्रोक्ताः स्वराणां षोडशत्यतः ।। मासस्य दिनसंख्या तु पत्रिंशच्च प्रकीर्तिता । अकारादिक्षकारान्ता षट्तिशद्दिनसन्ततिः ।। नित्याश्च षोडश प्रोक्ताः षोडशस्वरसंस्थिताः । कामेश्वर्यादिचित्रान्तः सर्वान्ते षोडशी भवेत् ।। पर्यायक्रमतो ज्ञेयमिति शास्त्रस्य डिण्डिमः । कलियुगदिनानि = १५७७९१७८२ दि+२४ घटी कलियुगेऽवान्तरयुगा: = १२९६ । .:. युगदिनानि = ७४६४९६ । परिवृत्तिदिनानि = २०७३६ । वर्षादिनानि =५७६ । वर्षमासा = १६ । मासदिनानि = ३६ । नित्या = १६ । पक्षे दिनानि अतः १५ + १ = १६ । वारसंख्या = ९ । दिनेटिकोदय = ६०। १ वर्षम् = १६ मासाः । १ परिवृत्तौ = षटुत्रिशद्वर्षाणि । १युग-पत्रिशतपरिवृतयः । अतोऽहर्गणे ७४६४९६ मितैर्दिवसे हते लब्धा गतयुगाः । शेषदिनानि २०७२६ भाज्येन भक्तानि लब्धा गताः परिवृतयः। तच्छेष ५७६ दिनभक्तं लब्धानि गतवर्षाणि । तच्छेष ३६ दिनक्तं लब्धा गतमासाः । एवं युगपरिवृत्ति वर्षमासानयम । For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ अत्र युगादीनाम् प्राप्तिर्लब्धिसंख्यातः । किन्तूदय (घटिका ) नाथ ( वासरः) तवाक्षर नित्यानामकृतेऽहर्गण एव भाग्यः । भाजकास्तु ५ | ९ | ३६ | १६ मिताः । शेष मितमुदयादीनि । युगपरिवृत्ति वर्षानामतत्त्वस्यश्च गणनं अकारादि अकारान्त षट्त्रिंशत् वर्णाः । मासाः अकारादि षोडश स्वराः । दिनसाधन मासशेष संख्यात । क्षकारादि षोडश स्वराः । दिनसाधनं गासशेष संख्यातः । अकारादि पत्रिंशत् मासशेष संख्या ३६ तौऽधिके षत्रिशन्द्रिः क्ते शेषमितं । ९अ + कादिमावसाना २५ यकारादि क्षान्ताः । * षोडशनित्या नामानि यथा कामेश्वरी, भगमालिनी, नित्यक्लिन्ना, भेरुण्डा, वहूनिवासिनी, महावज्रेश्वरी, शिवदूति त्वरिता, कुलसुन्दरी, नित्या, नीलपताका, त्रिजया, सर्वमङ्गला, ज्वालामालिनी, चित्रा, षोडशी ( मद्दानित्या ) इति || तत्त्वदिनानि शिव, शक्ति, सदाशिव, ईश्वर, शुद्धविद्या, माया, कला, अविद्या, राग, काल, नियति, पुरुष, प्रकृतिः, अहंकार, मन, बुद्धि, त्वक्कू, चक्षु, त्र, जिहा, घ्राण, वाकू, पाणि, पाद, पायु, उपस्थ, शब्द, स्पर्श, रूप, रस, गन्ध, आकाश, वायु, अग्नि, सलिल, पृथ्वी ॥ इति ॥ 4 * "अत्र नित्याः षोडशः " इति प्रसिद्धम् । अतः नित्योंनयनाऽहर्गणस्य षोडशमितो भाजकः इति कथितमस्ति । परंतु तन्न साध्विती मनमतं । कामेश्वर्यादि चित्रान्ता ततः चित्रादि कामेश्वर्यन्तः नित्याक्रमः इत्युपक्तं । अतः १५ + १५ नित्यानामकृते त्रिशमितौ भाजकः एव समिचीनम् । परमानंद तंत्रेऽयमेव संख्याको भाजको गृहीतोऽस्ति | ( चतुर्दशपटले श्लोक) षोडशी नित्या पूजायांमुक्ता । "अ" रुपा । अत्र तु नित्यानयने अकारादि अ, आ... अं पर्यन्ताः पञ्चदश स्वराः । क्रमोत्क्रमेणग्राह्या । For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०७३६ १२० नवनाथा : ( वासरा) प्रकाश, विमर्श, आनंद, ज्ञान, सत्य, पूर्ण, स्वभाव, प्रतिभा, सुभग । इति नाथान्तानव ॥ घटिका (उदयाः) अ, ए, च, त, य । ( इतिपंच) उदाहरण यथा ७४६४९६)१८५८४१ ९८४१९८२ ३६५५२६ २०७३६ ३६ १५८०६६ १४१४७२ ५७६) १६५२४ (२८ ५०७४ ४६०८ ४६६ ३६ www.kobatirth.org १०६ - ७२ १७ Acharya Shri Kailassagarsuri Gyanmandir १ लब्धोयुगो गतौ १७ परिवृतयोगताः २८ वर्षाणिगतानि १२ मासागता ३४ शेष = दिनानि गतानि १८५८४१८ ३ घटिका ८ वार २ नित्या २६ तत्त्व ३४ अहर्गण = १८५८४१८ ÷ ५ = लब्धि + शेप ३ शेषमिता घटिकाः अहर्गण = १८५८४१८÷९ = ल+शेष ८ वासराः अहर्गण = १८५८४१८ : १६ = ल+शेष २नित्ये अहर्गण = १८५८४१८ : ३६ = ल+शेष २६ तवानि वाराक्षरमथो वक्ष्ये नववर्गाद्यवर्णकान् । अऌकचटतपयशा नित्यं त्वेवं विनिर्दिशेत् ॥ नववारा इति ज्ञेया नवनाथात्मकाः क्रमात् । मासे मासे तु वाराणां चतुरावृत्तयो भवेत् ॥ For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१ घटिकाश्चाथ विशेयाः षष्टिसंख्या दिने दिने । पञ्चाशन्मातृकायाश्च विभागः पञ्चधा भवेत् ॥ 'अह च तयनामानो वर्गाः संपद्यते ततः । (ङ्कार रहिता) यस्मिन् दिने तु यो वणों ज्ञात्वा तद्घटिकोदयम् ।। तदादिगणयेधिमानाद्यवर्ग जपेत् पुनः ।। तारत्रयं मूलविद्यां वर्षमासदिनोदयात् ॥ (अथ चतुरंगक्रम). संयोज्य-चतुरङ्गाख्यो विधिरेषः सुमिद्धिदः ।। वारश्च घटिका चैव दिननित्ये तथैव च । वर्षमासयुगश्चान्ते परिवृत्तिरिति क्रमात् ।। अष्टाङ्गक्रमसंयोगो भृग्वाद्यः समुपासितः । जपार्चनविधौ ज्ञेया शक्तयोऽष्टौ सुसिद्धिदाः ।। शेष संज्ञा वारनामानि तंत्रान्तरे वारनामानि प्रकाशानन्दः प्रहलादानन्दनाथः विमर्शानन्दः सकलानन्दनाथः आनन्दानन्दः कुमारानन्दनाथः ज्ञानानन्दः वसिष्ठानन्दनाथः सत्यानन्दः क्रोधानन्दनाथः पूर्णानन्दः सुरानन्दनाथः स्वभावानन्दः ध्यानानन्दनाथः प्रतिभानन्दः बोधानन्दनाथः सुभगानन्दः शुकानन्दनाथः अहर्गणे नवभिर्भक्ते. शेषे अ नामा वारः । वा प्रकाशानंद वारः । एवमग्रेऽपि प्रकृतोदाहरणे ३ शेषे च संज्ञकः ज्ञानानन्द 1 • ram or ur , v 44 4 4 For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - १२२ वासरः नित्याज्ञानार्थमहर्गणे षोडशभिर्भक्तेशेषे प्रथमा कामेधरी प्रकृतादाहरणे २ शेषे इ नामा नित्यकिलना तस्वनामानि । ॥ अथ नित्यानामानि ॥ - - शेष संज्ञा त्रिपुरसुंदर्याम् आद्यायाम - - ० १ अ आ कामेश्वरी भगमालिनी नित्यक्लिन्ना भेरुण्डा वहिनवासिनि महावनेश्वरी शिवदूतिका त्वरिता कुलसुंदरी नित्या नीलपताका विजया सर्वमंगला ज्वालामालिनी चित्रा श्रीषोडशी काली कपालिनी कुल्ला कुरुकुला विरोधिनी विप्रचित्रा उग्रा उग्रप्रभा दीप्ता नीला घना बलाको मात्रा मुद्रा मित्रा असिता For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२३ ॥ तत्त्वानामानि ॥ शेष संज्ञा शेष संज्ञा अ ख १९ २० २१ २२ ध न प. फ नामा. क्षोत्र जिह्वा घ्राण वाक् पाणि पाद पायु २४ २५ २६ भ म य उपस्थ ८ नामानि शिव शक्ति सदाशिव ईश्वर शुद्धविद्या माया कला अविद्या राग काल नियति पुरुष प्रकृतिः अहंकार मन । बुद्धि त्वक चक्षु | 0 ~ dr or ur 9 0242M24 Asar NARANE N २८ २९ my शब्द स्पर्श रूप रस गन्ध आकाशा वायु अग्नि सलिल in ३२ m m थ m पृथ्वी तत्त्वनामसु शिवादि भूमिपर्यन्ताति तत्त्वानि शेषेण ज्ञेयानि । For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ अष्टाङ्गसिद्धिपञ्चाङ्गानुसारेण संकल्पः । यथा स्वस्ति श्रीसंवत् २०४३ शालिवाहन शके १९०८ फाल्गुन कृष्णे अमावास्यां रविवासरे कल्याद्यहर्गण १८५८४१८ अस्मिन् देवीमातृका माने ख युगे, थ परिवृत्तौ, ल वर्षे। ठ मासे । ८ सुभगानंदनाथ वासरे । च घोटकोदये । ळ सलिलदिने। आ भगमालिनीनित्याया। श्री देवी प्रीत्यर्थ जपे (पारायणे) विनियोगः । प्रस्तुत पुस्तके १९ पृष्ठे अंग पारायणमस्ति । तत्र च 'अष्टागविद्या' इति पदमस्ति । 'अष्टांगविद्या' इत्यनेन युगाद्याष्ट. पदार्थानाम द्योतका अष्टौवर्णाः । अष्टांगसिद्धि प्रकाराद्वगन्तव्या । तत्र च वारघटिके दिनेनित्ये वर्षमासौ युगपरिवृत्तिः इति युग्मादीनां द्योतक वर्णाः ग्राह्याः । यथा-क्रमेण प्रतिद्वितीयंवर्ण सविन्दुकं कर्णेनाष्टाक्षरात्मकाः विद्या भवति इति । अस्मिन उदाहरणे युग खं, परिवृत्ति १७ थ, वर्षाणि २२फ, धमास च, २६ तत्त्व(दिन)य, ३ घटिका च उदय, ८ वार श, सुभगानंदनाथा, २ नित्यानित्यकिलन्ना इ, अत; श चं, चइ, प उ, खतं, इत्यष्टांगविद्या . एवं दिननित्योविद्या (घटिकापारायणे)मपि शेवा यज्ञं दिननित्याविद्या । एतद्यर्थ परमानंदतत्रे तत्त्वात्मकत्वमपि वै नित्यात्रिंशत् समीरिताः क्रमव्युत्क्रमयोगेन स्वराणां च महेश्वरि ।। नववर्गात्मका नाथा वारात्मानः प्रकीर्तिता । सूर्योदयाख्याघटिकाः कीर्तिताः पञ्चसंख्यकाः ॥ मिथुनोनां चतुष्केण विद्या चाष्टाङ्गसंज्ञिता । वारघटयो दिनानित्यावर्षमासा युगादतिः ।। मिथुने मिथुने देवि बिन्दुयोगः प्रकीतितः । For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ મચ મુદ્રા પામ્ | १ संघट्टमुद्रा-संधट्टमुद्रां ते वक्ष्ये शृणु देवेशि संयता । अधोमुखाड्गुलाग्राणि हस्तद्वयगतानि वै ।।१।। एकीकृतान्यूज़ कनिष्ठाग्रे तु योजिते । ब्रह्मरन्धे तु विन्यस्ता मुद्रा संघट्टसंज्ञिता ।।२।। २ स्तंभनमुद्रा-पञ्चपूजां विधायाथ पर मुद्राःप्रदर्शयेत् । अङ्गुष्ठपाश्र्वद्वितयं संयोज्योवाड्गुलाग्रकम् ।। ऋजुरूपाण्यड्गुलानि मुद्रैषा स्तम्भनाभिधा ॥३॥ ૧ ગ૨ પાદુકા ધ્યાન માટે સંઘદૃમુદ્રા લેવાય છે. આને થોડાક ભેદથી મૃગમુદ્રા પણ કહે છે. અને ગુરુ ધ્યાનમાં તાંત્રિક તેને ઉપયોગ કરે છે. પૃષ્ઠ ૮ પંક્તિ ૧૦માં સુમુખ, સુવ્રત અને ચતુરસ્ત્ર, મુદગર અને નિદ્રા એમ લખ્યું છે. તે નિત્સવ ગ્રંથને અનુસરતી બીજી પદ્ધતિઓમાં આપેલી હોવાથી અમે પણ આપી છે. પરંતુ તેમાંની સુમુખ, સુવૃત્ત અને મુદગર એ ત્રણ મુદાઓના લક્ષણ કોઈએ આપ્યાનું જાણમાં નથી. તેમના લક્ષણ ન મળતાં હોવાથી પરમાનંતંત્રમાં ઉલ્લાસ ૧૪માં શ્રીવિદ્યા ક્રમમાં ગુરુપંક્તિ ધ્યાન માટે કહેલી સંઘમુદ્રા અને પછી દર્શાવતી સ્તંભન, ચતુરસ્ત્ર, મસ્ય, કર્મ અને યોનિમુદ્રાના લક્ષણો અમે આપ્યા છે. પરમાનંદના કહેવા મુજબ આ મુદ્રાઓ વાપરવી જોઈએ અનુક્રમે આવતી બધી મુદ્રાઓનાં લક્ષણ અમે આપ્યા છે. આ મુદ્રાઓ કોઈ સારા સાધક પાસેથી પ્રત્યક્ષ શીખી લેવી જોઈએ વિવેચન કે ચિત્રાથી સમજાવવાની ઈચ્છા હતી પણ ચિત્રાથી બરાબર સ્પષ્ટ થતી ન હોવાથી ચિત્રો આપ્યા નથી. ૨ “પૂર્વવ'ને અર્થ વડગન્યાસ વખતે અસ્ત્રાય ફટએમ બેલી જમણા હાથની મધ્યમાં અને અંગુઠા વડે ચપટી વગાડતાં માથા ઉપર ત્રણ વખત ફેરવી ડાબા હાથ સાથે ત્રણ તાલી પાડવામાં આવે છે તેમ કરવું એ છે. અર્થાત્ ષડંગ ન્યાસમાં આવતી અત્રમુદ્રા એ જ અહીં લેવાની છે. અહીં ફટ (પૃ. ૩૭ પંક્તિ ૧૦) એમ પદ મૂક્યું છે તે અસ્ત્રમુદ્રા માટેનું છે. For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ ३ चतुरस्रमुद्रा- प्रागगुलायेयमेव चतुरखेति शब्दिता ॥४॥ ४ मत्स्य मुद्रा- अङ्गुष्ठद्वितयं पाश्वे'ऋजुरूपमधोमुखम् । मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने ॥५।। ५ कूर्ममुद्रा-मत्यमुद्रा पुरा प्रोक्ता कनिष्ठातर्जनीद्वयम् । अधोमुखीकृतं देवी कूर्ममुद्रा भवेदियम् ।।६।। ६ योनिमुद्रा-योनिमुद्रापि संप्रोक्ता चैवं मुद्रा तु पञ्चधा । परिवर्त्य करौ सम्यक्तर्जनीमने समे ॥७॥ मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् । अन्योन्यानामिके देवि कनिष्ठे बु यथा स्थिते ॥८॥ अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत् । योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ॥९।। ७ अंकुशमुद्रा-ऊर्ध्वमुष्टौ दक्षहस्ते तर्जनी वक्ररूपिणी । मुद्रेयमङ्कुशाख्या स्यात्तीर्थाहवानादिकर्मणि ।।१०।। ८ कुम्भमुदा-हस्तयं मुष्टिरूप ऋजुरूपा तु नर्जनी । दक्षागुष्टेऽपराङगुष्ठं क्षिप्त्वा हस्तद्दयेन तु ॥११॥ सावकाशात्मिकांमुष्टि कुर्यात् सा । कुम्भमुद्रिकाति । इयमेव चटमुद्रा ॥१२॥ ९ धेनुमुद्रा- तर्जन्यादिचतुष्कं वै प्रोतं हस्तद्वयस्थितम् । दक्षतर्जन्यनामायाँ वाममध्यकनिष्ठके ॥१३॥ वामतर्जन्यनामायां दक्षमध्यकनिष्ठिके । अधोमुखी धेनुमुद्रा त्वमृतीकरणे मता ॥१४॥ १० असमुद्रा-अस्त्रपूर्ववदेवेहं रक्षणे संप्रकीर्तितम् ॥१५॥ ११ गालिनीमुद्रा-कनिष्ठागुष्ठको सक्तौ करयोरितरेतरम् । तर्जनी मध्यमानामा संहता भुग्न वर्जिता ॥१६॥ मुद्रेषा गालिनी प्रोक्ता शंखतोय विशोधने ॥१७॥ १२ त्रिखंडामुद्रा-परिवर्त्य करौ स्पृष्टावङ्गुष्ठी कारयेत् समौ । अनामाऽर्गत कृत्वा तर्जन्यौ कुटिलाकृति ॥१८॥ For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि । त्रिखण्डेयं समाख्याता त्रिपुराऽहवानकर्मणि ॥१९॥ १३ आषाहनादिषण्मुद्रा--आवाहनं स्थापनं च सन्निधापनरोघने । संमुखीकरणं चावगुण्ठनं चेति षट् क्रमात् ॥२०॥ हस्तद्वयं चोर्ध्वमुखमृज्वङगुलियुतं युतम् । अगुल्यमाणि भुमानि कनिष्ठामूलभागतः ॥२१॥ अगुष्ठाप्रसमायोगान्मुद्रैषावाहनी मता । अधोमुखी चेयमेव स्थापनाख्या समीरिता ॥२२॥ मुष्टिद्योदरयुता भवेत् सा सन्निीधापनी । इयमङगुष्ठगर्भात् तु सन्निरोधनरूपिणी ॥२३॥ इयमेवोत्तानरूपा संमुखीकरणाभिधा ॥२४॥ २३ सर्वसंक्षोभिणी तर्जन्यो दण्डवन्कुर्यान्मध्यमस्थे हनामिके । सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी ॥२५॥ १४ प्रसर्वविद्वाविणी-मध्यमे तर्जनीयुक्ते सरले स्यात्तदा भवेत् । सर्वविद्राविणी मुद्रा द्रावयेत्सचराचरम् ॥२६॥ १५ सर्वाकर्षिणी-मध्यमे तर्जनीयुग्मे वक्रे कुर्यान्सुलोचने । एतस्या एव मुद्रायास्तदाऽऽकर्षणकारिणी ॥२७॥ १६ सर्ववशकरीमुद्रा-विपरीतौ तलौ कृत्वाचा-गुली हुन्मुखा यजेत् । परिवर्तनमागे ण क्रमेण निबिडास्ततः ॥२८॥ अड्गुष्ठावग्रदेशे तु तर्जन्यावकुशाकृती । सर्वा एकत्र संयोज्य सर्ववश्यकरी भवेत् ॥२९॥ १७ सर्वोन्मादिनीमुद्रा-पुटाअलिकरौ कृत्वा मध्यमागर्भसंस्थिते । परस्परकनिष्ठे तु तर्जन्यप्रगते ततः ॥३०॥ अनामिके तु सरले मध्यमामुखदेशगौ। अङ्गुष्ठौ परमेशानि सर्वोन्मादनकारिणी ॥३१॥ १८ महारकुशामुद्रा-एतस्या एव मुद्राया अनामातर्जनीक्रमात् । अकुशाकाररूपा तु मुद्रेयं तु महाकुशा ॥३२॥ For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ १९ खेचरी मुद्रा - वामं भुजं दक्षभुजे दक्षिणं वामदेशतः निवेश्य योजयेत्पश्चात्परिवर्त्य क्रमेण हि ||३३|| कनिष्ठानामिकायुग्मे तर्जनीभ्यां निरोधयेत् । मध्यमे सरले कृत्वा योनिबत्सरलौ ततः ||३४|| अङ्गुष्ठौं खेचरी पार्थिवस्थानयोजिनी | पियेयं सर्वदेवानां खेचरत्वप्रदायिनी ||३५|| २० बीजमुद्रा - परिवर्त्याञ्जलिं कृत्वा कनिष्ठाग्रगते ततः । मध्यमे स्थापयद्देवी कनिष्ठे धारयेत्ततः ||३६|| अनामिकाभ्यां सुदृढ तर्जनीमध्यमायुगम् । अङ्गुष्ठाभ्यां समायोज्यमर्धचन्द्राकृति प्रिये ||३७|| बीजमुद्रेयमाख्याता सर्वानन्दकरी प्रिये । पश्यतां इयं सर्वत्रिखण्डा मुद्रा ||३८|| २१ प्रासमुद्रा - ईषत्संकुचिता देवी ईषत्संश्लिष्टरूपिणः । ऊर्ध्वामा अङ्गुला देवी मुद्रा प्रासाभिधा भवेत् ॥ ३९ ॥ कनिष्ठानामयोर्मध्या तर्जन्योर्मध्यनाभयोः । कनिष्ठादित्रिषु तथा चतुर्ध्वङ्गुष्ठयोगतः ||४०|| प्राणादिपञ्चसंख्याता मुद्रा होया वरानने । एवमेष समाख्याती मयाऽर्ध्यादिविधिः क्रमात् ॥४१॥ २२ बाणमुद्रा -यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये । बाणमुद्रेयमाख्याता रिपुवर्ग निकृन्तनी ||४२ ॥ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ - Malene Shri Mahavir Jain Aradhana Kendra "www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vie - " Dist ... आचार्य डॉ. हिम्मतराम याज्ञिक (जानी) कृत पुस्तको स्तोत्र उपासना स्तोत्रसरिता भा. २ श्रीश्रीवियोपासना (खंडवयात्मक') पंचमावृत्तिः। व श्री श्रीविद्योपासना (पूजाखंड) स्तोत्र परिता भा-५ श्रीश्रीगणेशोपामना (खत्रयात्मका) द्वितोयावृत्तिः। श्री सिद्धशंकरतंत्रम (भूग, पंच ब्रह्म पूजन गुती भापति२ सहित) म्तोत्रमरिता भा-१ शिवानंदलहरी अने बीजां शिवस्तोत्रो (अप्राप्य) देवीस्त्रोत्राणि भाग-१ शक्तिमहिम्न, चंडिशतक आदि स्त्रोतो... (श्री जे एच. दवे सहसंपादन) देवीस्तोत्राणि भाग-२(शाक्त उपनिषदो) ,, महाचमत्कारी राजराजेश्वरी भगवतीं पद्मावती आराधना (गुजरातीमां अनेक यंत्रो सहित) कर्मकांड वास्तुशांति नारदोक्तहवनपद्धति पुराण मत्स्य पुराण (गुजराती भाषांतर) शिल्पशास्त्र वास्तुनिघंटु श्री प्र ओ सोमपुरा कृत पुस्तकनु संपादन ज्योतिष जातक वंद्रिका (जन्नपत्रिका विद्यानपद्धति) अप्राप्य ताजिकनीलकंठी (अप्राप्य) जातकालंकार . षट्पंचाशिका लघुपाराशरी जैन सामुद्रिकना पांच ग्रंथो हीरकलश जुनी गुजरातीमां गाथाबद्धमुहूर्तग्रंथ वेदांगज्यौतिषस्य समीक्षितावृत्तिः, विवेचनात्मकमध्ययनश्च घेदांग ज्योतिषनु तिथिपत्र अने विक्रमादियोगोनी प्राचीनता मलमासमीमांसा (हिन्दी) वैदिक पंचांग दर्शन ढि21t35. penaduindi - - For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra आचार्य डॉ. हिम्मतराम याज्ञिक (जानी) कृत पुस्तको स्तोत्र-उपासना स्तोत्रसरिताभा.२ श्रीश्रीविद्योपासना (खंडत्रयात्मक) पंचमावृत्तिः / श्री श्रीविद्योपासना (पूजाखंड) स्तोत्र परिता भा-५ श्रीश्रीगणेशोपासना (खत्रयात्मका) द्वितोयावृत्तिः। श्री सिद्धशंकरतंत्रम (भूग, पंचब्रह्म पूजन शुकराती भाषांतर सहित) स्तोत्रमरिता भा-१ शिवानंदलहरी अने बीजां शिवस्तोत्रो (अप्राप्य) देवीस्त्रोत्राणि भाग-१ शक्तिमहिम्न, चंडिशतक आदि स्त्रोत्रो (श्री जे एच. दवे सहसंपादन) देवीस्तोत्राणि भाग-२(शाक्त उपनिषदो), महाचमत्कारी राजराजेश्वरी भगवती पदमावती आराधना (गुजरातीमां अनेक यंत्रो सहित) कर्मकांड वास्तुशांति नारदोक्तहवनपद्धति पुराण मत्स्य पुराण (गुजराती भापांतर) शिल्पशास्त्र वास्तुनिघंटु श्री प्र ओ सोमपुरा कृत पुस्तकनु संपादन ज्योतिष जातकचंद्रिका (जन्नाधिकाविद्यानाद्धति) अप्राप्य ताजिकनीलकंठी (अप्राप्य) जातकालंकार षट्पंचाशिका लघुपाराशरी जैन सामुद्रिकना पांच ग्रंथो हीरकलश जुनी गुजरातीमां गाथाबद्धमुहर्तग्रंथ वेदांगज्यौतिषस्य समीक्षितावृत्तिः, विवेचनात्मकमध्ययनश्च वेदांग ज्योतिषनु तिथिपत्र अने विष्कमादियोगोनी प्राचीनता मलमासमीमांसा (हिन्दी) वैदिक पंचांग दर्शन For Private and Personal Use Only