________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ माला मन्त्रपारायण कुर्यात् ।।
ततः शौचादिकं विधाय स्नानार्थ तीर्थमभिान्छेत् । वा गृहे यथाविधि स्नानं कुर्यात् ॥
|| रश्मिमालामन्त्रोः ।। ॐ भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । (इति गायत्री मूलाधारे) ॥१॥ यत इन्द्र भयामहे ततो नो अभय कृधि । मघवञ्छन्धि तव तन्न ऊतये विद्विषो विभृधो जहि ।। स्वस्तिदा विशस्पतिवत्रहा विमृधो वशो । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ।। (इत्येन्द्री विद्या सप्तषष्ट्यर्णा सङ्कटे भयनाशिनी, हृदये) ।।२।। ॐ घृणिः सूर्य आदित्योम् (इत्यष्टार्णा सौरी तेजोदा, भाले)॥३॥ “ॐ' (इति प्रणवः केवल: ब्रह्मविद्या मुक्तिप्रदा ब्रह्मरन्ध्रे) ॥४५) 'ॐ परोरजसेऽसावदोम् । (इति नवार्णा तुरीया गायत्री स्वैक्यविमर्शिनी, द्वादशान्ते) ॥५॥ ॐ सूर्याक्षितेजसे नमः । खेचराय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽभूत गमय । उष्णो भगवान् शुचिरूप: । हंसो भगवान् शुचिरप्रतिरूप: ।। विश्वरूपं धृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । . सहस्ररश्मिः शतधा कमानः प्राणः प्रजानामुदयत्येष सूर्यः ।। ॐ नमो भगवते सूर्यायाहावाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा
चयः सुपर्णा उपमेदुरिन्द्र प्रियमेधा ऋषयो नाथमानाः । अपनान्तमूरणुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः ।।
क्रमलेक्षणाय नमः । विश्वरूपाय नमः । श्रीमहाविष्णवे नमः। (इति षोडशमन्त्रसमष्टिरुपणी चाक्षुद्यामती विदूरदृसिष्टिद्धिप्रद्वा मूलाधारे) ॥६॥
For Private and Personal Use Only