________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३
ॐ गन्धर्वराज विश्वावसो ममाभिलषितां कन्यां प्रयच्छ स्वाहा
(इत्युचमकन्याविवाहृदायिनी हृदये ) ||७||
ॐ नमो रुद्राय पथिषदे स्वस्ति मां सम्पारयं
( इति मार्गसङ्कटहारिणी भाले) ॥८॥
Acharya Shri Kailassagarsuri Gyanmandir
ॐ तारे तुतारे तुरे स्वाहा, इति (जलापच्छमनी बह्मरन्ध्रे ) ॥९॥ 'अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः ।
(इति महाव्याधिनाशिनी नामत्रयी विद्या द्वादशान्ते ) ||१०|| 'ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ( इति महागणपतिविद्या प्रत्यूहशमनी मूलाधारे ||११|| ॐ नमः शिवाय ॐ नमः शिवाय,
(इति द्वादशार्णा शिवतत्रविमर्शिनी हृदये ) || १२ ||
"ॐ जू ं सः मां पालय पालय'
( इति दशार्णा मृत्योरपि मृत्युरेषा विद्या भाले) ॥१३॥
ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः
श्रुतं माच्पोठवं ममामुध्य ॐ
( इति श्रुतधारिणी विद्या ब्रह्मरन्धे ) || ४ ||
'ai ei.. अः कं खं...क्षं,
(इति
द्वादशान्ते ||१५||
'इसकलड़ीं, इसकह लड़ीं सकलड़ीं
( इति लोपामुद्राविद्या स्वस्वरूपविमर्शिनी मूलाधारे ) ||१६|| 'atge: el; & at 11
( इति षट्कृटा सम्पत्करी विद्या हृदये ) ||१७||
सं सृष्टिनित्ये स्वाहा, हं स्थितिपूर्णे नमः, रं महासंहारिणी कृशे चण्डका लिफट्, रं हस्रूफे महानाख्ये अनन्तभास्करि महाचण्डकालि फद, रं स्थितिपूर्णे नमः, सं सृष्टिनित्ये स्वाहा हररूफे' महाचण्डयोगेश्वरि ।
(इति विद्यापचकरूपिणी कालसङ्कर्षिणी परमायुः प्रदा भाले ) ||१८||
सबिन्दुरकारादिक्षकारान्तवर्णमालिका मातृका सर्वज्ञताकरी
For Private and Personal Use Only
.