________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
ऐं ह्रीं श्रीं हस्स हसौः, अहमहं अहमहं सौः हस्→ श्री ही ऐं, (इति शुद्धज्ञानदा शाम्भवी विद्या ब्रह्मरन्ध्रे) ॥१९॥ सौः (इय परा विद्या ) द्वाद्वशान्ते ॥२०॥ 'ऐं क्लीं सौः, सौ: क्लीं ऐ, ऐं क्लीं सौः ।' (इति नवाक्षरी श्रीदेव्यङ्गभूता बाला) ॥२१॥ ' श्रीं ह्रीं क्लीं ॐ नमो भगवति अन्नपूणे ममाभिलषितमन्न देहि स्वाहा।' (इति श्रीदेव्या उपाभूता अन्नपूर्णा) ।।२२।। 'ॐ आं ही क्रों एहि परमेश्वरि स्वाहा' (इयौं श्रीदेवींप्रत्यङ्गभूता अश्वारूढा) ॥२३॥ 'ऐं ही श्री हस्खो हसक्षमलबरयू सहक्षमलवरयी हसौः स्होः अमुकानन्दनाथश्रीगुरुपादुकां पूजयामि नमः (इति श्रीविद्यागुरुपादुका) ॥२४॥ 'कएईलही हसकहलही सकलही ' ( इति मूलविद्या कादिनाम्नी) वाला अन्नपूर्णा अश्वारूढा श्रीपादुका चेत्येताभिवतसभिर्युका मूलविद्या साम्राज्ञी मूलाधारे ध्येयाः) ॥२५॥ 'ऐं नमः उच्छिष्टचण्डालि मातङ्गि सर्ववशङ्करि स्वाहा' (इति श्यामागभूता लघुश्यामला) ॥२६॥ 'ऐ वली सौः वद वद वाग्वादिनि स्वाहा ( इय श्यामाभूता वाग्वादिनी) ॥२७॥ ॐ ओष्ठपिधाना नकुली दन्तैः परिवृत्ता पविः सर्वस्य वाच ईशाना चारुमामिह वादयेत ।' (इयं श्यामाप्रत्याभूता नकुलीविद्या) ॥२८॥ "ऐं क्लीं सौः हस्हरें हसक्षमलवरयूं सहक्षमलवरयो हसौः स्हो: अमुकानन्दनाथ श्रीगुरुपादकां पूजयामि नमः ।' ( इति श्यामा गुरुपादुका) ॥२१॥
For Private and Personal Use Only