________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'ऐं ही श्री ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहारि सर्वमुखरञ्जिनि, क्ली ही सौः सर्वराजवशङ्करि सर्वत्रीपुरुषवशङ्करि सर्वदुष्टमृगवशंकरि सर्वसत्त्ववशङ्करि (त्रैलोक्य) अमुकं मे वशमानय स्वाहा सौः क्ली ऐ श्री ही ऐ इत्यष्टनवति. वर्णा राजश्यामला पूर्वोक्ताभिरङ्गोपादुकेत्येताभिश्चतमभिर्विद्याभिपाङ्गः सहिता हृच्चके ध्येया ॥३०॥ *लु वाराहि लु उन्मत्तभैरविपादुकाभ्याम् नमः । . (इय वार्ताल्यभूता लघुवार्ताली) ॥३१॥ 'ॐ हीं नमो वाराहि घोरे स्वप्न ठः ठः स्वाहा ।' (इय वार्ताल्या उपाङ्गभूता स्वप्नवाराही) ॥३२॥ 'ऐं नमो भगवति महामाये पशुजनभनोवाक्चक्षुस्तिरस्करण कुरु कुरु हुं फट् स्वाहा। (इयं वार्ताली प्रत्यङ्गभूता तिरस्करिणी) ॥३३॥ ऐ ग्लो हररूर हसक्षमलवरयू सहक्षमलबरयीं हसौः स्होः अमु. कानदनाथ श्रीपादुकां पूजयामि नमः (एषावार्ताली गुरुपादुका) ॥३४॥ , ग्लों ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अधिनि नमः । रून्धे रून्धिनि नमः। जम्भे जम्भिनि नमः। मोहे मोहिनि नमः । स्तम्भे स्तम्भिनी नभः । सर्वदुष्टप्रदुष्टाना सर्वेषां सर्वाचित्तचक्षुमुखगतिजिह्वास्तम्भन कुरु कुरु शीघ्र वश्य ऐ ग्लो ठः ठः ठः ठः हु अस्त्राय फट् ।' ( इति द्वादशोतरशताक्षरो महावाराहोमन्त्रः) 'पूर्वाताभिश्चतसूभिर्युक्तयं' महावाराही आज्ञाचक्रे ध्येया । ॥३५॥ 'कएईल हसकहल सकलहीं इय कादिपूर्तिविद्या । ह स क ल ह स क ह ल स कल ही. इय हादिपूर्तिविधा ' ( इति श्री पूर्तिविद्या ब्रअरन्ध्रे ध्येयाः ॥३६॥) 'ए हों श्री ए क्ली सौं: ऐ ग्लौ हरूफे हंसक्षमलवरयू सहक्षमलवरयी हमौः स्हौः अमुकानन्दनाथ श्रीगुरुपादुकां पूजयामि नमः' (इति सर्वमन्त्रसमष्टिरूपिणी महापादुकां द्वादशान्ते) ॥३७॥
।। इति रश्मिमाला ॥
For Private and Personal Use Only