________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
अथ प्राणप्रतिष्ठा ॥
हृदि दक्षहस्तं दत्वा ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं क्षं सोहं हंसः मम प्राणा इह प्राणाः ।
ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ळ क्ष सोह हंसः मम जीवं इह स्थितः ।
^
ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ळ क्ष सोहं हंसः मम सर्वेन्द्रियाणि इह स्थितानि ।
ततः त्रिः प्राणानायम्य ॐ ऐं ह्रीं श्रीं
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥
इति युगपद्वामपाणिना भूतल्लाघातत्रयं दृष्ट्यावलोकनपूर्वकं तालत्रयेण च भौमान्तरिक्षदिव्यान् विघ्नानुत्सार्य ॐ ऐं ह्रीं श्रीं नमः. इति मन्त्रमुच्चरन् अङ्कशमुद्रया शिरबां बद्ध्वा श्रीदेवीरूपमात्मानं भावयन् स्वदेहे न्यासजालात्मकं वज्रकवचं विदधीत । अथ न्यासविधिः ||
तत्रादौ मातृकान्यासः ।
ॐ अस्य श्रीमातृकान्यासस्य ब्रह्मणे ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । श्रीमातृकासरस्वत्यै देवतायै नमः हृदये ।
૧૩ પ્રાણપ્રતિષ્ટા પછી અંતમાતૃકા ન્યાસ, અહિ માતૃકા ન્યાસ સહાર માતૃકાન્યાસ, અને કલામાતૃકા ન્યાસ કરીને શરીરને મ ંત્રમય બનાવવાનું છે. માતૃકા એટલે અ થી લઇ ક્ષ સુધીના અક્ષરા જે ૫૧ થાય છે. શરીરના પણ ૫૧ ભાગેા કલ્પી તે પ્રત્યેક વિભાગમાં એક એક માતૃકાને ન્યાસ કરવાના હોય છે.
For Private and Personal Use Only