________________
Shri Mahavir Jain Aradhana Kendra
३ ॐ अमृतायै नमः ।
३ आं मानदाय ३ इ पूषाये
३ ई तुष्ट ३ ॐ पुष्ट ३ ॐ रत्ये
३५
ऐं ह्रीं श्रीं षोडश कलात्मने सं सोममण्डलाय सामान्याय पात्रामृताय नमः । इति कर्पूरादिवासितं वर्धनीजलमापूर्य क्षीरविन्दु दा सोममण्डलत्वेन विभाविते तस्मिन् अले पूर्वोक्तक्रमेण३ ऌ चन्द्रिकायै नमः । ३ ले कान्त्यै
1.0
**
"
"
www.kobatirth.org
३ ऋधृत्यै ३ ॠ शशिन्य ऋ
1
इति षोडश सोमकलाः पूजयेत् ।
"
30
Acharya Shri Kailassagarsuri Gyanmandir
३ एं ज्योत्स्नायै
३ ऐं श्रियै
३ ओं प्रोत् ३ औं अंगदाये
३ अ पूर्णाय
३ अः पूर्णामृतायै
**
For Private and Personal Use Only
.."
27
"
1.0
"
1
ततः पूर्ववत् विदिक्षु मध्ये च ३ प्रथमकूटं हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः । ३ द्वितीयकूटं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि नमः। ३ तृतीयकूटं शिखायै वषट् शिखा शक्तिश्रीपादुकां पूजयामि नमः। ३ प्रथमकूटं कवचाय हुम् कवचशक्तिश्रीपादुकां पूजयामि नमः | ३ द्वितीयकूटं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः। ३ तृतीयकूटं अस्त्राय फट् अनशक्तिश्रीपादुकां पूजयामि नमः ।
इति पुष्पैः षडङ्गमम्यचयेत् । इति सामान्यार्घ्यस्थापनम् ।
अथ विशेषार्घ्यस्थापनम् ॥
सामान्यार्थ्योदकेन तद्धक्षिणतः बिन्दु त्रिकोण - षट्कोण - वृत्तचतुरस्रात्मकं मण्डलं परिकल्प्य विन्दौ सानुस्वारं तूर्यस्वर (ई) मालिख्य चतुरस्रं प्राग्वत् षडङ्ग ं विन्यस्य कूटत्रयेण त्रिकोणे कोणानये पुरोभागादि प्रादक्षिण्येन कुटत्रयं द्विरावृत्या षट्कोणं कुसुमादिभिः समभ्यर्चयेत् ।