________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरतो वर्धिनी गत्रस्थितेनाम्भमा बिन्दु-त्रिकोण-षट्कोण-वृत्त-चतुरत्रात्मकं मण्डलं मत्स्यमुद्रया निर्माय चतुरस्रस्य अग्नीशनैऋत्यवायु कोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण३ ऐ हृदयाय नमः । ३ ऐं कवचाय हुम् । ३ कली शिरसे स्वाहा । ३ क्लीं नेत्रत्रयाय वौषट् । ३ सौः शिखायै वपद् । ३ सौः अस्त्राय फट् ।
(अत्र ३ = ऐ ही श्री ज्ञेयम्) इति पुष्पै षडङ्गमभ्यचयेत् । तत अस्त्राय फडिति क्षालितमाधारं ऐ ह्रीं श्रीं अं दशकलात्मने वह्निमण्डलाय सामान्यायंपात्राधाराय नमः । इति निधाय अग्निमण्डलत्वेन विभाविते तस्मिन् स्वामादि प्रादक्षिण्येन
३. यं धूम्रार्चिषे नमः । । ३ सुश्रियै नमः । ३ र ऊष्माय नमः । ३ सं सुरूपाय नमः। ३ लं ज्वलिन्यै नमः ।। ३ हं कपिलायै नमः । ३ वं वालन्यै नमः । । ३ ळं हव्यवाहायै नमः । ३ शं विस्फुलिंगिन्यै नमः।। ३ क्षं कव्यवाहायै नमः ।
इति दशव कलाः सम्पूज्य आधारोपरि अस्त्रक्षालितं शंखें ॐ ऐं ही श्रीं द्वादशकलात्मने सूर्यमण्डलाय सामान्याय॑पात्राय नमः । इते संस्थाप्य सूर्यमण्डलात्मकतया ध्यातस्य पूर्वोक्तक्रमेण ३ कं भं तपिन्यै नमः । | ३ छं दं सुषुम्णायै नमः । ३ ख ब तापिन्यै . । ३ जे थं भोगदायै .. । ३ गं फ धूम्राय , ।। ३ झं तं विश्वायै . । ३ घंप मारच्ये .
३ बणं बोधिन्ये , ३ डनं ज्वालन्यै . । ३ ४ ढ धारिण्यै .. । ३ चंध रुच्ये । । ।३ क्षमाये .. । इति द्वादश सूर्यकलाः सम्पूज्य तस्मिन् शंखे
For Private and Personal Use Only