________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९
A
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं पं फं बं भं मं औ कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं यं रं लं वं शं षं स ह ळ क्ष अः करतलकरपृष्ठाभ्यां नम, अस्त्राय फट् । एवं करषङ्गङन्यासी कृत्वा ध्यायेत् ।
आधारे लिंगनामौ प्रकटितहृदये तालुमूले ललाटे द्वे पत्रे पोडशारे द्विदशदशदले द्वादशार्थे चतुष्के । वासान्ते वालमध्ये डफकठसहिते कण्ठदशे स्वराणां क्षं तत्त्वार्थयुक्त सकलदलगतां वर्णरूपां नमामि ॥ इति ध्यात्वा ।
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः, ओं नमः इं... अः नमः इति कण्ठमध्ये घोडयदले । ॐ ६ कं खं... ठ इति द्वादशवर्णान् हृदये द्वादशदले |
ॐ ६ डं ढ... फ' इति दशवर्णान् नाभौ द्वादशदल |
ॐ ६ बं भं...ल इति षडूषर्णान् गुह्ये षट्दले । ॐ ६ वंशं षं सं इति चतुरो वर्णान् आधारे चतुर्दले । ॐ ६ हं क्ष इति द्वौ वर्णो भ्रमध्ये द्विदले न्यसेत् । इति अन्तर्मातृकान्यासः ।
अथ बहिर्मातृकान्यासः ।
तत्र मातृकाध्यानम् । पञ्चाशद्वर्णभेदैर्विहितवदनदोः पादहत्कुक्षिवक्षो
देशां भास्वत्कपर्दिकलितशशिकलामिन्दुकुन्दावतासम् । अक्षत्र पूर्णकुम्भां लिखितवरकरां श्रोक्षणामब्जसंस्था मच्छाकल्पाम तुच्छस्तनजघनभरां भारतीं नां नमामि ॥ इति ध्यात्वा पञ्चपूजां कृत्वा सर्वाङ्गेषु न्यसेत् ।
For Private and Personal Use Only