________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ महापद्मवनांतस्थायै नमः।। ३ श्रीकालहस्तिनिलयायै नमः । . महात्रिपुरमालिन्य . .. काशीपुरनिवासिन्यै ।। • महात्रिपुरसिद्धाम्बायै . । , श्रीमत्कैलासनिलयायै । . महाश्रीत्रिपुरांबिकायै .. . द्वादशांतमहेश्वौं । . नवचक्रमहादेव्यै , श्रोषोडशांतमध्यस्थायै ।। . महात्रिपुरभैरव्यै
,, सर्ववेदान्तलक्षितायें । श्रीमात्रे
.. श्रुतिस्मृतिपुराणेतिहा .. ललितायै
सागमकुलेश्वर्यै ।
... भूतभौतिकतन्मात्र.. बालायै
देवताप्राणहृन्मग्यै ।। . राजराजेश्वर्ण८०
.. जीवेश्वरब्रह्मरूप... उत्पत्तिस्थितिसंहार त्रिगुणाढयागुणात्मिकायै।
चक्रचक्रनिवासिन्यै .. । .. अवस्थात्रयनिर्मुक्ताय१००. . भूचक्रवासरसिकायै .।
.. वाममोमामहेश्वर्यै । .. मेरुचक्रनिवासिन्यै । ., गायत्रीभूवनेशान्ये । .. कालचक्रभ्रमोनद्धः .. दुर्गाकाल्यादिरूपिण्यै .. ।
. ज्योतिश्चक्रप्रवर्तिये । .. मत्स्यकूर्मवराहादि. .. अद्ध मेरुकचक्रस्थायै ।। ___ नानावेशविलासिन्ये ,, । , सबलोकमहेश्वर्यै ।। .. महायोगीश्वगराध्यायै ,, । .. वल्मीकपूरमध्यस्थायौ ,,। महावीरवरप्रदायै । , जबूवननिवासिन्यै . .. सिद्धश्वरकुलाराध्याय .. । ., अनलचक्र चक्रस्थायै । . श्रीमच्चरणभैरवाये ।। .. व्याघ्रचक्रनिवासिन्यै..। सौंः क्लीं ऐं श्री हीरे ।* अनेन श्रीसौभाग्याष्टोत्तरशतनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा भगवतीश्रीराजराजेश्वरीमहात्रिपुरसुंदरीदेवतो प्रीयताम् ।।
इति श्रीरुद्रयामले सौभाग्याष्टोत्तरशतनामानि । * આ નામાવલીને સંકલ્પ અહીં અપાયું નથી. સંકલ્પ અને આધ્યાદિ ચાસ પાના ૭૬ ઉપર પંક્તિ ૧૦થી ર૫માં અપાઈ ગયા છે. મને નામાવલીના આરંભમાં ઉપયોગ કરે.
For Private and Personal Use Only