________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ त्रिशतिस्तोत्रम् |
:
श्रीहयग्रीव उवाच ऐं ह्रीं श्रीं
क) ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ||१|| कमलाक्षी कल्मषघ्नी करुणामृतसागरा | कदंबकाननावासा कदंबकुसुमप्रिया ||२|| कंदर्पविद्या कंदर्पजनकापांगवीक्षणा । कर्पूरवीटी सोरभ्यकल्लोलितककुपता |३|| कलिदोषहरा कंजलोचना कम्रविग्रहा | कर्माधिसाक्षिणी कारयित्री कर्मफलप्रदा ||४|| (ए) एकाररूपा एकाक्षर्येकाने काक्षराकृतिः ।
एतत्तदित्यनिर्देश्या एकानंदचिदाकृतिः ॥ १॥ एवमित्यागमाबोध्या एकमक्तिमदर्चिता | एकाप्रचितनिर्ध्याता एषणारहिताला ||६| मला सुगंधिचिकुरा एनःकूटविनाशिनी । एकभोगा एकरसा एकैश्वर्यप्रदायिनी ||७|| एकातपत्रसाम्राज्यप्रदा एकांतपूजिता । एधमानप्रभा एजदने कजगदीश्वरी ||८|| एकवीरादिसंसेव्या एक प्रभावशालिनी । (ई) ईकाररूपिणी शित्री ईप्सितार्थप्रदायिनी ॥ ९ ॥ गित्यविनिर्देश्या ईश्वरत्वविधायिनी । ईशानादिब्रह्ममयी ईशित्वाद्यष्टसिद्धिदा ||१०|| ईक्षित्रीक्षणसृष्टांडकोटिरीश्वरवदना । ईडिता ईश्वराधों गशरीरेशाधिदेवता ||११||
For Private and Personal Use Only