SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महात्रिपुरसुन्दरीअनादिबोधशक्तिद्याम्ले शिखायै वषट् । ऐं ह्रीं श्रीं प्रथमकृट श्रीमहात्रिपुरसुन्दरीस्वतन्त्रशक्तिद्याम्ने कवचाय हुँ । ऐं ही श्री द्वितीयकूट श्रीमहात्रिपुरसुन्दरीनित्यमलुप्तशक्तिद्याम्ने नेत्रत्रयाय वौषद । ऐं ही श्रओं तृतीयकूट श्रीमहात्रिपुरसुन्दरीअनन्तास्रश कनद्याग्ने अस्त्राय फट । ततो मूलान्ते चिन्मयीमानन्द. लक्षणामृत कलशस्वभक्ष्यहस्तद्वयां सुप्रसन्नां देवीं पूजयामि स्वाहा । - इनि सुधादेवों समभ्यच्य तात किञ्चित् पात्रान्तरेण वषडति उद्धृत्य ॐ ३ स्वाहेति तत्रैवार्ष्यामृते निक्षिप्य ऐ हीं श्रीं हुं इन अवगुण्ठ्य ऐं ह्रीं श्रीं वौषडिति धेनुमुद्रयामृतीकृत्य ए हों श्रीं फ डति संरक्ष्य ऐं हां श्री नमः । इति पुष्पं दत्वा गालिन्या पुद्रया मूलेन निरीक्ष्य योनिमुद्रया नत्वा मूलेन मातवारमभिमन्य गंध पुष्प-धूप-दीप नैवेद्यादिकं दत्वा विशेषार्घ्यपृद्भिः संप्रोक्ष्य सपयोसोधनानि सर्व च विद्यामयं विभाव्य विशेषाय॒पात्रं करेण स्पृष्ट्वा चतुर्णवति मन्त्रैरभिमन्त्रयेन् । तत्र मन्त्राश्च त्रितारनमः संपुटिताः । तद्यथाऐं ह्रीं श्रीं में घूम्रार्चिषे नमः । ऐं ह्रीं श्रीं ळं हव्यवाहायै नमः । ३ रं उष्माये । ३ दं कव्यवाहायै .. ३ लं ज्वलिन्य । ३ कं भ तपिन्य । ३ वं ज्वालिन्ये । ३ खं बं तापिन्य , । शं विम्फुलङ्गिन्यै ,, । ३ गं कं धूम्राय ३. पं सुश्रिये । ३ घं पं मरीच्थे । ३ संसुरूपाये । ३ ङ नं ज्वालिन्यो , । हं कपिलायै ।। ३ चं घं रुच्यै । w w w w w w w For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy