SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ प्रकारेण सर्वासामावरणदेवतानां तर्पणं ज्ञेयम् । श्रीदेव्यङ्ग अग्नीशासुरखायुकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना षडङ्गान्यभ्यर्चयेत् । कईलही हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि । हसहलीं शिरसे स्वाहा शिरःशक्ति सकलही शिखायै वषट् शिखाशक्ति -कईलही कवचाय हुं कवचशक्ति - इसकहलहों नेत्रत्रयाय वौषट् नेत्रशक्ति सकलीं अस्त्राय फट् अत्रशक्ति 19 20 39 " ". Acharya Shri Kailassagarsuri Gyanmandir " 37 2" For Private and Personal Use Only 1. " 20 10 .." 20 20 अथ मुध्यत्रिकोणस्य दक्षिणरेखायां वारुण्यादाग्नेयान्तक्रमेण अं आं इं ईं उं इति पूर्व रेखायां । ॠॠ ऌ ॡ इत्युत्तर रेखायां । ईशान्यादि वारुण्यान्तं एं ऐं ओं औ अं । इति पच पच स्वरान् विभाव्य तेषु वामावर्तेनैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । विन्दौ च षोडशं स्वर ( अ ) विचिन्त्य - महानित्यां पूजयेत् तर्पयेच्च । अथ शुक्लपक्षे कामेश्वर्यादिचित्रान्ताः कृष्णपक्षे तु चित्रादिकामेश्वर्यान्ता नित्याः पूजयेत् । तिथिवृद्धौ एकां नित्यां दिनद्वये पूजयेत् । तिथिक्षये एकस्मिन् दिने नित्याद्वय पूजयेत् । तथैव तिथिनित्यां पूजयेत् तर्पयेच्च । पुनर्महानित्यां यजेत् यथा ऐं ह्रीं श्रीं अ ऐं सकलही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्या श्रीपादुकां पूजयामि तर्पयामि । ऐं ह्रीं श्रीं आं एं भागभुगे भगिनि भगोदरि भगमाले भगाव भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy