________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
प्रकारेण सर्वासामावरणदेवतानां तर्पणं ज्ञेयम् । श्रीदेव्यङ्ग अग्नीशासुरखायुकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना षडङ्गान्यभ्यर्चयेत् । कईलही हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि । हसहलीं शिरसे स्वाहा शिरःशक्ति सकलही शिखायै वषट् शिखाशक्ति -कईलही कवचाय हुं कवचशक्ति - इसकहलहों नेत्रत्रयाय वौषट् नेत्रशक्ति सकलीं अस्त्राय फट् अत्रशक्ति
19
20
39
"
".
Acharya Shri Kailassagarsuri Gyanmandir
"
37
2"
For Private and Personal Use Only
1.
"
20
10
.."
20
20
अथ मुध्यत्रिकोणस्य दक्षिणरेखायां वारुण्यादाग्नेयान्तक्रमेण अं आं इं ईं उं इति पूर्व रेखायां ।
ॠॠ ऌ ॡ इत्युत्तर रेखायां ।
ईशान्यादि वारुण्यान्तं एं ऐं ओं औ अं ।
इति पच पच स्वरान् विभाव्य तेषु वामावर्तेनैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । विन्दौ च षोडशं स्वर ( अ ) विचिन्त्य - महानित्यां पूजयेत् तर्पयेच्च । अथ शुक्लपक्षे कामेश्वर्यादिचित्रान्ताः कृष्णपक्षे तु चित्रादिकामेश्वर्यान्ता नित्याः पूजयेत् । तिथिवृद्धौ एकां नित्यां दिनद्वये पूजयेत् । तिथिक्षये एकस्मिन् दिने नित्याद्वय पूजयेत् । तथैव तिथिनित्यां पूजयेत् तर्पयेच्च । पुनर्महानित्यां यजेत् यथा
ऐं ह्रीं श्रीं अ ऐं सकलही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्या श्रीपादुकां पूजयामि तर्पयामि ।
ऐं ह्रीं श्रीं आं एं भागभुगे भगिनि भगोदरि भगमाले भगाव भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने