________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्देंगे
( स ) सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला |
सर्वकर्त्री सर्वत्र सर्वत्र सनातनी ||२४| सर्वानवद्या सर्वागसुंदरी सर्व माक्षिणो । सर्वात्मिका सर्वमौख्यदात्री सर्वविमोहिनी || २५ || सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥२६॥ (क) ककारार्थी कालहंत्री कामेशी कामितार्थदा । कामसंजीवनी कल्या कठिनस्तनमंडला ॥२७॥ करभोरूः : कलानाथमुखो कचजितांबुदा । कटाक्षस्यदिकरुणा कपालिप्राणनायिका ||२८॥ कारुण्यविग्रहा कांता कांतिधृतजपावलिः । कलालापा कंबुकंठी कनिर्जितपल्लवा ||२९|| कल्पवल्लीसमभुजा कम्तूरी तिलकाञ्चिता । (ह) इकारार्थी हंसगतिटकाभरणोज्ज्वला ॥३०॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कार हतासुरा ||३१ ॥ हर्षदा हविर्भोक्त्री हार्दसंतमसापहा । इल्लीलास्य संतुष्टा हंसमंत्रार्थरूपिणी ||३२|| हानोपादाननिर्मुक्ता हर्षिणी हरिसुंदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३॥ हैयंगवीनहृदया हरिगोपारुणांशुका । (ल) लकारार्था लतापूज्या लयस्थित्युद्भवेश्वरी ||३४|| लास्यदर्शनमंतुष्टा लाभालाभविवर्जिता । लंध्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ||३५| लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लम्येतरा लक्ष्धभक्तिसुलभा लांगलायुधा ॥३६॥
For Private and Personal Use Only