SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ ऐं ह्रीं श्रीं हैं हू क्लीं हूमौः त्रिपुरवासिनीचक्रेश्वरी श्रीपादुकांपूजयामि तर्पयामि नमः । ३ ब्लू सर्ववशङ्करीमुद्रां प्रदर्थ ग्रन्धं पुष्पं धूपं दीपं नैवेद्यं च दत्वा । अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ इनि देव्यै पूजां निवेद्य योन्या प्रणमेत् । इति चतुर्थावरणम् । अथ पश्चमावरणम् । अथ वहिर्दशारे देव्यग्रकोणाधः प्रादक्षिण्येन३ णं सर्वसिद्धिप्रदा ३ न सर्वदुःखावमोचिनी ३ तं सर्वसंपत्प्रदा. ३ ५ सर्वमृत्युप्रशमनीं. ३ थं सर्वप्रियंकर ३ फ सर्वविघ्ननिवारिणी. ३ दं सर्वमङ्गलकारिणो ३ ब सर्वाङ्गसुन्दरी ३ धसवकामप्रदा. ३ में सर्व सौभाग्यदायिनी. एताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचके समुद्राः इत्यादि पूर्ववत् । पुष्पाजालना समष्ट्यर्चनं विधाय सर्वासद्धिप्रदायाः पुरतः । ऐं हों श्रीं हूस्त्रै हस्क्ली हस्त्रीः त्रिपुराश्रीचक्रेश्वरोपापादुको पूजयामि तर्पयामि नमः। ऐं ह्रीं श्रीं सः इ.त सोन्मादिनीमुद्रां प्रदृश्य गन्ध पुष्पं धूपं दीप नैवेद्य च दत्वा अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत । इति पञ्चमावरणम् । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy