SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ सर्वोन्मादिनि समिहाकुशे सर्जाखेरि सर्वाबीजे सर्गयोने सर्वत्रिखण्डे गैल क्यमोहनचक्रस्वामिनि प्रकटयोगिनि कामाकर्षणि बुध्या कर्षण्यहङ्काराकर्षाणि शब्दाकर्षाणि स्पर्शाकर्षाणि रुपाकर्षाणि रसाकर्षणि गन्धाकर्णणि चित्ताकर्मण धौर्याकर्मणि स्मृत्याकणि नामाकर्मणि बीजा कण्यात्माकर्णण्यमृताकर्णणि शरीरकर्णणिसर्वाशापरिपूरकचक्रस्वामिनि गुप्तयोगिन्यनङ्गकुसुमेऽनङ्गमेखलेऽनद्गमदनेऽनङ्गमदनातुरेऽनङ्गरे। खेऽनङ्गवेगिन्यनङ्गाकुशेऽनङ्गमालिनि सर्वसंक्षोभणषचक्रस्वामिनि गुप्वतरयोगिनि सर्वसक्षोभिर्माण सर्वाविद्राविणि सर्वाणि सर्वाहलादिनि सर्गसभमोहिनि सस्तिम्भिनि सजृम्भिणि सर्वावशङ्कर सारञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिनि सासम्पत्तिपूरणि सर्ग. मन्त्रमयि सर्वद्वन्द्वक्षयङ्करि सर्गसौभाग्यदायकचक्रस्वामिनि सम्प्रदाय योगिनि सर्वसिद्धिप्रदे सर्गसम्पत्प्रदे सर्व प्रियङ्करि सर्वमङ्गलकारिणि सर्वकामप्रदे सर्व दुखविमोचिनि सर्व मृत्युप्रशमनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दर सर्वसौभाग्यदायिनि सर्वार्थसाधकचक्रस्वामिनि कुलो. त्तीर्णयोगिनि सर्वाशे सर्वाशक्ते सर्वेश्वर्यप्रदे सर्वाज्ञानर्माय सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि सर्व रक्षास्वरूपिणि सर्वेप्सितप्रदे सर्व रक्षाकरचक्रस्वामिनि निगर्भयोगिनि वशिनि कामेश्वरि मोदिनि विमलेऽरुणे जयिनि सर्वेश्वरि कौािन सर्व रोगहरचक्रस्वामिनि रहस्ययोगिनि बाणिनि चापिनि पाशिन्यङ्कुशिनि महाकामेश्वरि महावजेश्वरि महाभगमागिनि महाश्रीसुन्दरि सर्वसिद्धि प्रदचक्रस्वामिन्यतिरहस्ययोगिनि श्रीश्रीमहाभट्टारिके सर्वानन्दमयचक्रम्वामिनि परापररहस्ययोगिनि त्रिपुरेत्रिपुरेशि त्रिपुरसुन्दरि त्रिपुरवासिनि त्रिपुराश्रीत्रिपुरमालिनि त्रिपुरासिद्ध त्रिपुराम्बे महात्रिपुरसुन्दरि महामहेश्वर महामहाराज्ञि महामहाशक्ते महामहागुप्ते महामहाज्ञप्ते महामहानन्दे महामहास्पन्दे महामहाशये महामहाश्रीचक्र नगरसाम्राज्ञि नमस्ते नमस्ते स्वाहा । श्री हो ऐॐ श्री परदेवतार्पणमस्तु ।। इति खङ्गमालामन्त्र समाप्तः । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy