________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. कामेश्वरापर्याकोपवेशन
.. चामरयुगलं. , अमृतामवचषकं.
.. दर्पण .. आचमनीय.
.. तालवृन्तं. .. क'रबोटिकां०
.. गन्ध .. आनन्दोल्लामविलासहास
.. पुष्प " मंगलारार्तिकं०
, धूपं . छत्रं.
.. दीप देव्या अग्रतः स्वदक्षिणे चतुरस्त्रमण्डलं कृत्वा आधारोपरि निहित क्रनकरौप्यादिभाजनभरितं फल विशेषखण्ड-सिकता- डुकादिनैवेद्य मूलेन प्रोक्ष्य वं इति धेनुमुद्रयामृतीकृत्य लेन त्रिवारमभिमन्य ही श्री श्री ललितायौ नमः आपोशन कल्पयामि नमः । अमृतोपस्तरणमसि स्वाहा ।। ३ सौः व्यानाय स्वाहा ३ ऐं प्राणाय स्वाहा । ३ ऐं क्ली उदानाय स्वाहा । ३ क्लीं अपनाय स्वाहा । ३ क्लीं मौः समानाय स्वाहा । ततः साङ्गायै सायुधायै सपरिवारायै श्रीललितायै नमः । हेमपारगतं दिव्य परमान्न सुसंस्कृतम् ।
पश्चधा षडरसोपेतं गृहाण परमेश्वरि ॥ ऐ ही श्री श्रीललितायै नमः । नैवेद्य कल्पयामि नमः । देवीं भुक्तवती ध्यात्वा क्षगं स्थित्वा श्रीललिताय नम; अमृतापिधानमांस स्वाहा । इत्युत्तरापोशनं दत्वा
४ कएईलहीं आत्मतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ४ हपकइलही विद्यातत्त्वव्यापिनी श्रील लेताम्बा तृप्यतु ! ४ हों सकलहों शिवतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ॐ ऐं हां श्री मूल सफलतत्वव्यापिनी श्रीललिताम्बा तृप्यतु ।
For Private and Personal Use Only