SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. कामेश्वरापर्याकोपवेशन .. चामरयुगलं. , अमृतामवचषकं. .. दर्पण .. आचमनीय. .. तालवृन्तं. .. क'रबोटिकां० .. गन्ध .. आनन्दोल्लामविलासहास .. पुष्प " मंगलारार्तिकं० , धूपं . छत्रं. .. दीप देव्या अग्रतः स्वदक्षिणे चतुरस्त्रमण्डलं कृत्वा आधारोपरि निहित क्रनकरौप्यादिभाजनभरितं फल विशेषखण्ड-सिकता- डुकादिनैवेद्य मूलेन प्रोक्ष्य वं इति धेनुमुद्रयामृतीकृत्य लेन त्रिवारमभिमन्य ही श्री श्री ललितायौ नमः आपोशन कल्पयामि नमः । अमृतोपस्तरणमसि स्वाहा ।। ३ सौः व्यानाय स्वाहा ३ ऐं प्राणाय स्वाहा । ३ ऐं क्ली उदानाय स्वाहा । ३ क्लीं अपनाय स्वाहा । ३ क्लीं मौः समानाय स्वाहा । ततः साङ्गायै सायुधायै सपरिवारायै श्रीललितायै नमः । हेमपारगतं दिव्य परमान्न सुसंस्कृतम् । पश्चधा षडरसोपेतं गृहाण परमेश्वरि ॥ ऐ ही श्री श्रीललितायै नमः । नैवेद्य कल्पयामि नमः । देवीं भुक्तवती ध्यात्वा क्षगं स्थित्वा श्रीललिताय नम; अमृतापिधानमांस स्वाहा । इत्युत्तरापोशनं दत्वा ४ कएईलहीं आत्मतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ४ हपकइलही विद्यातत्त्वव्यापिनी श्रील लेताम्बा तृप्यतु ! ४ हों सकलहों शिवतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ॐ ऐं हां श्री मूल सफलतत्वव्यापिनी श्रीललिताम्बा तृप्यतु । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy