________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ करषड्ङ्गन्यासप्रकारः । ॐ ही अं कं खं गं घ डं आं-अंगुष्ठाभ्यां नमः । इं च छ ज झं में ई तर्जनीभ्यां नमः । उं टं ठं डं हें गं ऊ मध्यमाभ्यां नमः। एं तं थं दं ध नं ऐं अनामिकाभ्यां नमः। ओं पं फं बं भं में औं कनिष्ठिकाभ्यां नमः। अं यं र लं वं शं संपही ळं क्षं अः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासान् विधाय देवीस्तोत्रं पठत् साधकजनः ।
अथ प्राणप्रतिष्ठा । चंत्रे वा मूर्ती हृदये वा हस्तं दत्वा प्राणप्रतिष्ठां कुर्यात् । मूलं प्रागावाहिता भव । मूल संस्थापिता भव । मूल सन्निहिता भव । मूल संन्निरुद्धा भव । मूल संमुखीकृता भव । मूल षडंगेन सकलीकृता भव । मूलं अवगुंठिता भव । मूल अमृतीकृता भव । मूलं परभीकृता भवेति मुद्राः प्रदर्शयेत् ॥
ॐ आं ही क्रों य र ल व श ष सं हंसः सोऽहम मम देव्याः वा प्राणाः इह प्राणाः । पुनस्तथैव जीव इह स्थितः । पुनः सर्वेन्द्रियाणि इहागत्य सुख चिरं तिष्ठन्तु स्वाहा । इति निः पठेत् । प्रणव षोडशवार' जपेदिति ।।
. अथ विनियोगः । अस्य श्रीबालामंत्रस्य दक्षिणामूर्तिऋषिः । पंक्तिच्छन्दः । वालात्रिपुरा देवता । ऐ. बीजम् । क्लीं शक्तिः सौः क्लिकम् । ममाभिष्ट सिद्धयर्थे जपे विनियोगः ।।
अथ मंत्रः। ॐ ऐं क्लीं सौः बालात्रिपुरायै नमः ।
___ अथाङ्गन्यासः । नाभितः पादान्त ऐ न्यसामि ।
नाभितो हृदयपर्यंतं क्लीं न्यसामि । हृदयतो मस्तकपर्यात सौः न्यसामि । इति अंगन्यासः ।
For Private and Personal Use Only