SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५४ Acharya Shri Kailassagarsuri Gyanmandir अथाष्टमावरणार्चनम् । महाभ्यस्त्रस्य वाह्यतः पश्चिमादिदिक्षु प्रादक्षिण्येन ३ यां रांला वां शां द्रां द्रीं क्लीं ब्लूसः सर्व जुम्मणेभ्यो बाणेभ्यो नमः । कामेश्वरोकामेश्वरबाणशक्ति० । ३ थं धं सर्वसंमोहनाय धनुषे नमः । कामेश्वरीकामेश्वर धनुः शक्ति० । 3 आं ह्रीं सर्ववशीकरणाय पाशाय नमः । कामेश्वरीकामेश्वरपाशशक्ति० । ३ कों सर्वस्तम्भनाय अङ्कुशाय नमः । कामेश्वरीकामेश्वर अङ्कुशशक्ति" । इति आयुधार्चनम् । अथ त्रिकोणे अग्रदक्षवामकोणेष विन्दौ च क्रमेण३ मूलं प्रथमकूट महाकामेश्वरी ३ मुलं तृतीयकूट महभगमालिनी ३ मूलं द्वितीयकूट महावज्रेश्वरी । ३ समप्रमूलं श्रीललिताम्बा ० एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्राः इत्यादि प्राग्वदुक्ता कामेश्वर्या ३ हसें ह्रस्वलीं स्रौः त्रिपुराम्बाचक्रेश्वरी श्रीपादुकां०| ३ हसौः इति सर्ववीजमुद्रां विनिर्दिशेत् । गन्ध पुष्प धूप दीप नैवेद्यं च दत्वा - अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं अष्टमावरणार्चनम् || इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति अष्टमावरणम् । अथ नवमावरणार्चनम् । अथ विभिन्ने परब्रह्मात्मके बिन्दुचक्रे मूलं महात्रिपुरसुन्दरी इति देवीं पूजयेत् । एषा परापरातिरहस्ययोगिनी सर्वानन्दमये For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy